________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाप्तिप्रतिमानुष्ठानस्य गच्छेप्रत्यागमने राजादिभिः क्रियमाणं सत्कारं कोऽपि भिक्षुर्गणावच्छेदी प्राचार्यो वा दृष्टो जातसंवेगः सन् वाचार्याणां पुरत आपृच्छनं करोति / यथा-भगवमहमप्येकाकिविहारप्रतिमा प्रतिपये इति ते ततस्ते प्राचार्या विशिष्टश्रुतविदो जानन्ति भूतं भाविनं चेति तस्यायोग्यतामुदीक्षमाणाः प्रतिषेधनं कृतवन्तः / यथा-त्वमयोग्यः श्रुतेन वयसा वा प्राप्तत्वात् / न च परिकर्मणा तद्योग्या त्वयाकृतेति स एवं प्रतिषिध्यमानोऽपि यदा न तिष्ठति तदा सूरिभिर्वक्तव्यो यदि न स्थास्यति तर्हि विनंक्ष्यसि यथा सा देवी / का सा देवीति चेदत आह-देवी संगामतो नीति देवी राज्ञा वार्यमाणापि ततो राज्ञः सकाशाद्विनिर्गच्छति सञ्चामे प्रविशतीति / संगामे निव पडिमं देवी काऊण जुज्झति रणमि।बितिय बलेण नरवति नाउं गहिया धरिसियाय॥ सङ्ग्रामे देवी नृपप्रतिमा राज्ञ आकारं कृत्वा युध्यते / सा च तथा रणे सङ्कामे युध्यमाना द्वितीयवले प्रतिपक्षबले यो नरपतिस्तेन कथमपि ज्ञात्वा अरे महेला युध्यते सन्नाहापेचं कृत्वा गृहीतचएडालैर्धर्षापिता मारिता च / एषो अक्षरार्थः / भावार्थः कथानकादवसेयस्तच्चेदम् एगेण रमा एगस्स रखो नगरं वेढियं / राया स अंतेउरो नगरप्भतरे अग्गमहिसी भणति जुज्झामि वारिजंती विरना न ठाति / ततो सा संनहित्ता खंधावारेण समं निग्गंतुं परवलेन समंजुज्झइ महिलत्ति काउं गहिया चंडालेहिं धरिसावित्ता मारिया। दूरे ता पडिमातो गच्छ विहारे वि सो न निम्मात्तो। निग्गंतुं श्रासन्ना नियत्ते लहतो गुरू For Private and Personal Use Only