SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव- वसतावस्वाध्यायो जातो गुरुवश्च संज्ञाभूम्यादिषु गतास्ततोऽस्वाध्याये यथा स्वयं संज्ञादिगतः संज्ञाभूमिमादिशब्दाहारसूत्रस्य दन्यद्वा स्थान प्रयोजनेन गतः सन् प्राघूर्णकान् समागच्छतो दृष्ट्वा नूनमस्माकं वसतिः सङ्कटा प्राघूर्ण काश्च बहवः समापीठिका- गतास्ततो न सर्वेषां संस्तारकयोग्या भूमिरवाप्स्यते इति विचिन्त्य तथा पूर्व बसतावस्वाध्यायो नाभूत् / संज्ञादिगतेन च नंतरः। * तेन श्रुतं यथा जातो वसतावस्वाध्यायस्ततोऽस्वाध्यायं वा श्रुत्वा यावद्गुरूणां प्रष्टुं वसतावागच्छति, तावत् रात्रिः समा पतति / दूरे च अभिशय्या रात्रौ च गच्छतामारक्षकादिभयं ततोऽनापृच्छयैव ततः स्थानादभिशय्यां गच्छति / केवलं येऽन्ये // 65 // साधवो वसतिमुपयन्ति तान् भणति प्रतिपादयति संदिशतीत्यर्थः / किं तदित्याह दीवेह गुरूण इमं दूरे वसही इमो वियालो य / संथारकालकाइय भूमीपेहट्ट एमेव / / दीपयत प्रकाशयत कथयतेति यावत् गुरूणां यथा रे वसतिरमिशय्या अयं च प्रत्यक्षत उपलभ्यमानो विकालः समापतितः / तत एवमेवानापृच्छयैव युष्मान् संस्तारकभूमेः कालभूमीनां कायिकी संज्ञा / उपलक्षणमेतत् / प्रश्रवणभूमीनां च प्रेक्षार्थमभिशय्यां गत इति / एवमनापृच्छायामपवाद उक्तः / सम्प्रति प्रतिषिद्धेऽपवादमाह| एमेव य पडिसिद्धे सण्णादिगयस्स कंचि पडिपुच्छे। तंपिय होढा असमिक्खिऊण पडिसेहितो जम्हा / / ___कस्यापिसाधो रभिशय्यादिगमने गुरुणा प्रतिषिद्धे संज्ञादिगतस्य कायिक्यादिभूमिगतस्य सत एवमेव अनन्तरोक्तेन प्रकारेण गुरून् प्रति सन्देशकथनं ज्ञातव्यम् / कथमित्याह-कं चि पडिपुच्छेति, कमपि वृषमं प्रतिपृच्छेत् यथा-'न मे For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy