Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
Catalog link: https://jainqq.org/explore/032784/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नैषधीयैरते द्वितोयसर्ग: अधिगत्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्तमात्ततः । वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः ॥ 1 ॥ यः-अथ स द्विजः जगत्यधीश्वरात् ततः पुरुषोत्तमात् मुक्तिम् अधिगत्य तम् आनन्दम् यः वचसाम् अपि गोचरः न । 1-अथ मोचनानन्तरम् स द्विजः पक्षी हंस इत्यर्थः ( 'दन्न-विप्राण्डजा द्विजाः' इत्यमरः ) थिव्या अधीश्वरात् स्वामिनः भूपतेरित्यर्थः (10 तत्पु0 ) ततः तस्मात् पुरुषोत्तमात् पुरुषेषु श्रेष्ठात् नलादित्यर्थः ( sa0 pu0 ) मुक्ति मोचनम् अधिगत्य प्राप्य तम् आनन्दं हर्षम् प्राप्तवान् , य आनन्दो वचसाम् वाचाम् अपि गोचरः विषयः न अवर्णनीय इत्यर्थः वर्तते । अत्र शन-शक्त्या द्वितीयोऽर्थोपि धोत्यते, तद् यथा-द्विजः कश्चित् ब्रह्मनिष्ठो विप्रः ततः जगति संसारे अधोश्वरात् सर्वोत्कृष्टात् पुरुषोत्तम t श्रीपतेः ('श्रीपतिः पुरुषोत्तमः' इत्यमरः) ते यावत् सकाशात् तदनुग्रहादिति यावत् मुक्तिम् मुक्तिसाधनं ज्ञानमित्यर्थः ( अत्र साधनाथें ऋते ज्ञानान्न मुक्तिरिति श्रुतेः ) अधिगत्य तम् आनन्दम् ब्रह्मरूपम् 'आनन्दं ब्रह्मेति' श्रुतेः , यः वचसाम् अपि गोचरो न, वाचामगोचरोऽस्तीत्यर्थः 'न तत्र वाग् गच्छतीति श्रुतेः । आत मनसोऽप्यगोचर आनन्दः 'न मनो gacchatI'ti shruteH| अस्मिन् सगे अश्रान्तस्यायेकशत. पर्यन्तं वियोगिनीवृत्तम् , तल्लक्षणं यथा-विषमे ससजा गुरुः समे, समरा लोऽथ गुरुवियोअर्थात् यत्र प्रथम-तृतीय-पादयोः द्वौ सगप्पो, जगणः गुरुश्च, द्वितीय-चतुर्थ-पादयोश्च सगणगणा लघुः गुरुश्च भवन्ति सा वियोगिनी। अस्या एव नामान्तरे वैतालीयम् , सुन्दरी चापि । टिसिसिसि SIISSIISI SIS अधिग-त्य जग-त्यधोश्व-गदथ-मुक्ति-पुरुषोत्त-भात्ततः ॥ 1 ॥ करण-अधीश्वरः अधि ( उपरि ) ईश्वरः ईष्टे इति z+वरच् ( कर्तरि ) / वचः उच्यते इति वच+असुन् ( मावे ) / गोचरः गावः ( इन्द्रियाणि ) चरन्त्यस्मिन्निति गो+ व (निपातित ) / आनन्दः A+/नन्द्+घञ् ( मावे ) / द्विजः द्वाभ्याम् उदरात् । जायते इति दि+/जन्+ड: पक्षी, विप्र-पक्षे द्विः द्विवारं जायते इति । यथाऽऽह म्नुः। जायते शूद्रः संस्काराद् द्विज उच्बते' इति । नुवाद-तदनन्तर वह पक्षी ( हंस ) भूपति उस पुरुषोत्तम ( पुरुषों में श्रेष्ठ नल ) से मुक्ति कारा ) पाकर उस आनन्द को प्राप्त हुआ, जो वाणी का मी विषय नहीं (ठीक उस तरह जैसे Page #2 -------------------------------------------------------------------------- ________________ नैषधीयचरिते . कि कोई विप्र संसार में सर्वोत्कृष्ट उस ( प्रसिद्ध ) पुरुषोत्तम ( विष्णु ) से मुक्ति ( मोक्ष, माक्षसाधन शान ) पाकर उस आनन्द को प्राप्त होता है, जो वाणो का भी विषय नहीं ) ॥ 1 ॥ __टिप्पणी-यहा~ प्रकरण-वश प्रस्तुत अर्थ नल-परक हाने पर जो दूसरा अमस्तुत अर्थ शब्द-शक्ति से प्रतीत हो रहा है, उसका प्रस्तुत के साथ संगति विठाने के लिए दोनों में उपमानोपमेयमाव सम्बन्ध की कल्पना करनी par3a रही है, इसलिए यहा~ उपमा-ध्वनि है। साहित्यिक माषा में इसे हम वस्तु से अलंकार-ध्वनि कहेंगे, वह मो शब्दशक्त्युद्भव । किन्तु विद्याधर यहा~ श्लेषालंकार मानते हैं। 'गत्य' 'गत्य' में यमक और अन्यत्र अनुप्राप्त है। अधुनीत खगः स नैकधा तनुमुत्फुल्लतनूरुहीकृताम् । / करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चपुटेन पक्षती ॥ 2 ॥ अन्वयः-स खगः उत्फुल्ल..ताम् तनुम् नैकवा अधुनीत, ( तथा) चम्च-पुटेन कर "न्तरे पक्षती व्यलिखत् । टीका-स खगः पक्षो हंस इत्यर्थः उत्फुल्लामि विकसितानि विस्तारितानीत्यर्थः तनूरुहाप्पि रोमाणि ( कर्मधा0 ) यस्यां तथाभूता ( ba0 vI0) अनुत्फुल्लतनूरुहा उत्फुल्लतनूरुहा कृतेति utphulla'kRtA ताम् तनुं शरीरं नैकधा नेकप्रकारम् अधुनोत प्रकम्पितवान् , तथा चच्चाः त्रोट्याः पुटेन संपुटेन (10 तत्पु0 ) करेण नलस्य हस्तेन यन्नियन्त्रणं नियमनं पोडनमिति यावत् ( तृ. तत्पु0 ) तेन दन्तुरे उन्नतावनते ( tR0 तत्पु0 ) अन्तरे मध्यभागौ ( कर्मधा0 ) ययोः तथाभूते (va0 vI0 ) पक्षती पक्षमूळे ('खी पझतिः पक्षमूलम्' इत्यमरः) व्यलिखत् विलेखनेन समीचकारेत्यर्थः । नृपकरपीडनेनाबनतं पञमूलं चञ्चद्वारा घर्षणेन हंस ऋजूक्तवानिति मायः ॥ 2 ॥ व्याकरण-खगः खे आकाशे गच्छनीति ख+ गम् +द्द्ः। तनूरुहाः तन्वा रोहन्नीति त्नू+/रुः+क्ः। उत्फुल्ल उत्फुल्लतीति उत्फु ल्ल+अच ( कर्तर ) / नेकधा नार्थस्व सुप्सुपेति समासः, नञ्-समासे नलोपप्रतङ्गात् । अधुनोत-धूञ्+लङ् 'प्रादीनां ह्रस्वः' इति हस्वः । इन्तुर-दन्ता उन्नता अस्येति दन्त+उरच् । पतिः 'पक्षात् तिः' iti pkss+तिः। anu0-उस पक्षो ( हंस ) ने फैलाये हुए पंखों वाली अपनी देह तरह तरह से हिलाई; ( फिर ) चोंच से ( राजा के ) हाय द्वारा दब जाने के कारण U~cA-नीचा बने मध्य माग वाले डैनों की jar3ओं को खुजलाया ॥ 2 ॥ टिप्पणी-यहा~ पक्षियों के स्वभाव का यथावत् वर्णन करने से स्वभावोक्ति अलंकार है। शब्दालंकारों में 'तनु' 'तनू' में तथा 'न्तुरान्तरे' में छेक और अन्यत्र वृत्त्यनुप्रास है। अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमज्रिणा । स्खलनक्षण एव शिश्रिये द्रुतकण्यितमौलिरालयम् ॥ 3 ॥ अन्धयः-अयम् स्खलन-क्षणे एव पक्षतेः अधिमध्योर्ध्वगजलम् एकतमेन अङ्घिषा द्रुतकण्डूयितमौलिः सन् आलयम् शिभिये । टीका-अयम् एषः ( हंसः) स्खलनस्य राशः हस्तात् मोचनस्येत्यर्थः क्षणे समये ( pa0 तत्पु0) Page #3 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः एव पक्षतेः पझमूलस्य मध्ये इत्यधिमध्यम् । अव्ययो0 ) ऊर्ध्वगा ऊर्ध्वगामिनी जङ्घा प्रसूता ( कर्मधा0 ) यस्मिन् कर्मणि यथा स्यात्तवा (ba0 vI0) एकतमेन एकेन अङ्क्षिआ चरणेन द्रुतं शीघ्रं यथा स्यात्तथा कण्डूयितः उल्लिखित घृष्ट इति यावत् मौलिः शिरः ( कर्मधा0 ) येन तथाभूतः (ba0 vI0) सन् आलयम् आवास नीडमित्यर्थः शिश्रिये आश्रितवान् जगामेति यावत् ॥ 3 ॥ व्याकरण-स्खलनम् /स्खल् + ल्युट ( भावे ) / ऊर्ध्व गच्छनीति ऊर्ध्व+ गम् +द्द्ः। एकतमेन एक+तमप ( स्वाथें ) / कण्डूयित-/कण्डू+यक् + क्तः ( नामधा0) / प्रालयः बालीयन्ते प्राणिनोऽत्रेति A+/ली+अच् ( अधिकरणे ) / शिश्रिये/श्रि+लिट् । anu0-यह ( हंस ) ( राजा के हाथ से ) छुटते ही डैनों के भीतर jA~ca उठाकर एक पैर से झट सिर को खुजलाता हुआ ( अपने ) आवास में चल दिया ॥ 3 ॥ टिप्पणी-यहा~ भी पक्षियों का यथावत् स्वभाव वर्णन करने से स्वमात्रोक्ति है। शब्दालंकार वृत्त्यनुप्रास है। स गरुद्वनदुर्गदुर्ग्रहान्कटु कीटान्दशतः सतः क्वचित् । नुनुदे तनुकण्डु पण्डितः पटुचऋपुटकोटिकुट्टनैः ॥ 4 ॥ अन्वयः-पण्डितः स पटु...कुट्टनैः गरुन ग्रहान् , क्वचित् सतः ( अत एव ) कटु दशतः कीटान् तनुकण्डं नुनुदे। टीका-पण्डितः विज्ञः स हंसः पटु कोटनिवारणे निपुणं ( कर्मधा0 ) यत् चच्चाः पुटम् (10 तत्पु0 ) तस्य या कोटिः अग्रम् (10 तत्पु0 ) तेन कुट्टनै घट्टनैः आचातैरिति यावत् (त. तत्पु0) गरुता पक्षाणां यत् वनम् वृन्दम् (10 तत्पु0 ) एव दुर्गम् दुर्गम-स्थानं ( कर्मधा0 ) तस्मिन् दुर्ग्रहान् ग्रहीतुमशक्यान् ( sa0 तत्स0 ) अत एव कटु तीक्ष्यं यथा स्यात्तया दशतः खादतः, क्वचित् शरीरस्य अनिर्धारित-देशे सतः वर्तमानान् कोटान् मशकान् तन्वी स्तोका कण्डुः खर्जुः ( कर्मधा0) यस्मिन् कर्मणि यथा स्यात्तथा ( ba0 bI0 ) नुनुदे अपाकरोत् निस्सारितवानिति यावत् ॥ 4 ॥ - व्याकरण-पण्डितः पण्डा ज्ञानं साताऽस्येति पण्डा+तच् । कुटनैः /कुट्ट ( छेदने)+ ल्युट् ( भावे ) / दुग्रहान् दुः दुःखेन कठिनतयेत्यर्थः ग्रहीतुं शक्यान् इति दुः/ग्रः +खल् । दशतः दश +शत (dvi0 va0 ) / सतः as+zata ( di0 v0)| nunude/nu+liT / - अनुवाद-समझदार उस ( हंस ) ने ( पिस्तुओं को हटाने में ) निपुण ( अपनो) चोंच की नोक के आवातों से पंख-समूह रूपी दुर्ग में मुश्किल से पकर्3a में आने वाले, जोर से काट रहे, कहीं (शरीर के भागों में ) स्थित पिस्तुओं को थोर्3A-सा खुजलाकर निकाल बाहर कर दिया ॥ 4 ॥ टिप्पणी-पक्षि-स्वभाव का यथावत् वर्णन होने से स्वभावोक्ति तो पूर्ववत् चली ही आ रही है । विद्याधर दुर्ग ( दुर्गम स्थान ) पर दुर्ग ( किले ) का आरोप करके श्लेष भी मानते हैं। इस तरह यह श्लिष्ट रूपक होगा। मल्लिनाथ पंखों पर वन-दुर्ग ( वन स्थित किले ) का भारोप करते हैं। शब्दालंकारों में 'शतः' 'सतः' में यमक ( 'यमकादौ भवेदैक्यं शसोर्बबोलेरोस्तथा' ), 'कटु' 'कीटान्' 'दुर्ग' 'दुर्घ' 'पटु 'पुट', और 'कोटि' 'कुटे' में छेकानुप्रास और अन्यत्र वृत्त्यनुप्रास है। Page #4 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अयमेत्य तडागनीरजैलंघु पर्यवियताथ शङ्कितैः । उदडीयत चैकृतारकरग्रहजादस्य विकस्वरस्वरैः ॥ 5 ॥ भन्वयः-अयम् तडाग नीडजैः लघु एत्य प्र्य्विय्त्। अथ अस्य करग्रह जात् वैकृतात् शकितैः ( अत एव ) विकस्वरस्वरैः उदडीयत । टीका-अयं हंसः तडागस्य सरसः नीड जैः पक्षिमिः ( 10 तत्पु0) ('नीडोद्भवा गरुत्मन्तः' इत्यमरः) लघु शीघ्र यथा स्यात्तथा (लघु क्षिमित्यमरः ) एत्य आगत्य पर्यवियत । परिवृतः परिवेष्टित इति यावत् अमवत् । अथ परिवेष्टनानन्तरम् अस्य हंसस्य करेण नलहस्तेन य: ग्रहः ग्रहणं (tR0 तत्पु0) तस्मात् जायते इति तथोक्तात् तदुत्पन्नात् ( उपपद तत्पु0 ) वैकृतात् पक्षायाम् उन्नतावनतत्वरूपात विकारात् शङ्कितैः जातशङ्कः भीतैरिति यावत , अत एव विकस्वरः तारः उच्चरित्यर्थः स्वरः शब्दः (कर्मधा0 ) येषां तथाभूतैः ( ba0 bI0 ) सद्भः उदडीयत उड्डानम् ॥ 5 ॥ ग्याकरण-नीडजैः नीडेषु जायन्ते इति नीड +/जन् +डः ( कर्तरि ) नोद्द्जाः। etyaVNa + ल्यप् । पर्यवियत-परि++लङ् ( कर्मधा0 ) / ग्रहः /ग्रह +अच् ( मावे ) / वैकृतात् विकृतम् वि+V+क्तः ( मावे ) एव वैकृतम् विकृत+अण ( स्वार्थे ) / विकस्वरविकसतोति वि+/कस् +वर c ( कर्तरि ) / उदडीयत-उत्+/डो+लङ ( भाववाच्थे ) / अनुवाद-यह ( हंस ) सरोवर के पक्षियों द्वारा शीघ्र ही आकर घेर दिया ग्या। बाद में (और ) जोर-जोर से शब्द करते हुए वे ur3a गये ॥ 5 ॥ टिप्पणी-पक्षि-स्वमाव वर्णन करने से स्वभावोक्ति पूर्ववत् यहा~ भी चली आ रही है। किन्तु नारायण भोर विद्याधर 'करग्रहजादिति श्लिम' यह कहकर 'तीर्थादौ कर ग्रहणार्थ कश्चित् कश्चन परितो वेस्स्त्त्य्ते। अथ बलिग्रहणजात् कलहादेः शङ्कितैरुच्चैः स्वरैर्गम्यते अर्थात् तीर्थ आदि में कर (दान) लेने के लिए कुछ लोग ( दानग्रहीता ) किप्ती दानी को घेर लेते हैं और दान lete samaya ke halle-gulle se Dare चीखते-चिल्लाते भाग जाते हैं, यह दूसरा अर्थ भी निकालते हैं; किन्तु हमारे विचार से केवल एक ही श्लिष्ट कर-शब्द से इतना लम्बा सारा अप्रस्तुत अथ निकालना खचातानी हो है। इसके लिए 'अधिगत्य' इस आदि श्लोक की तरह इस श्लोक को भी सारा श्लिष्ट होना चाहिए था। दूसरे कर शब्द का अर्थ दान न होकर राजस्व ( टैक्स ) होता है । भिखारियों को भला दानी से काहे का टैक्स लेना है। अस्तु, उनके भतानुसार यहा~ उपमा ध्वनि हो सकती है । 'वैकृ' 'विक', 'स्वर' स्वरैः' में छेकानुप्रास और भन्यत्र वृत्त्यनुप्रास है। वहतो बहुशवलक्ष्मतां धृतरुद्राक्षमधुव्रतं खगः । स ननस्य ययौ कर पुनः सरस: कोकनभ्रमादिव ॥ 6 ॥ अन्धयः-स खगः पुनः बहु-शैवर.क्षमताम् वहतः सरसः कोकनद भ्रमात् इव ( बहु शैव लक्ष्मता वहतः ) नलस्य धृतरुद्राक्ष-मधुव्रतं करं ययौ । टीका-स खगः पक्षी हंस इत्यर्थः पुनः मुहुः बहूनि शैवलानि शैवालानि ( कर्मधा0 ) यस्यां Page #5 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः तथामूना (ba0 vro0 ) या 6मा मूः भूपदेशा इत्यर्थः ( कर्मधा0 ) यस्मिन् ( ba0 vI0 ) तस्य मात्रः तत्ता तां वहतः धारयतः अनेकान् शैवाल-युक्त प्रदेशान् दधत इत्यर्थः सरसः सरोवरस्य कोकनदस्व रक्त-कमलस्य भ्रमात् भ्रान्तेः ( ष. तत्पु0 ) व बहूनि शैवानि शिव-सम्बन्धीनि लक्ष्माणि चिहानि त्रिपुण्ड्रादीनि ( कर्मधा0 ) यस्य तथाभूतस्प ( va0 no0) मावः तत्ता तां वहतः, शिवमक्ति-सम्बन्धिलक्षण-सम्पन्नस्येत्यर्थः नलस्य धृता रुद्राक्षणि रुद्रवृक्षस्य बीजानि मधुव्रता भ्रमरा इव (उपमित तत्पु0) येन तथाभूतं ( ba0 vI0 ) कोकनदमपि रुद्राक्षसममधुवतान् वहति, करं हस्तं ययौ जगाम । अयं मावः-यथा सरति बहुशैवलक्ष्मता तथा नलेऽपि बहुशैवलक्षमता, यथा सरसि कोकनदम् तथा नलेऽपि कोकनदसदृशरक्तकरः, थया कोकनदे भ्रमगः तथैव नलस्य करेऽपि भ्रमरसदृश-रुद्राक्षायोति सरोनलयोः कोकनद-फरयोः भ्रमररुद्राक्षयोश्च समानत्वात् हंत 'इदं सरःकोकनदम्' इति मवेव नलस्य करमाजगाम ॥ 6 ॥ __ व्याकरण-शेवम् शिवस्येदम् इति shiv+अन्न्। वहतः वः +शत (10) / खगः खे आकाशे गच्छतीति ख+ गम् +द्द्ः। भ्रमः भ्रम् +घञ् ( मावे ) / - अनुवाद-वह पक्षी ( हंस ) फिर बहुत सारे शिवाल-भरे प्रदेशों (शैवलक्ष्मता ) को रखते हुए सरोवर का रक्त कमल को भ्रान्ति से मानो बहुत सारे शेष चिह्नों (शैव-लक्ष्मता ) को रखते हुए नल के भ्रमर-जैसे ( काले ) रुद्राक्षों की धारण किये हाथ पर आ गया ॥ 6 ॥ टिप्पणी-यहा~ सरोवर और राजा नल का साम्य कवि ने केवल शाब्द हो रखा है, जब कि कोकनद और हाथ का तथा भ्रमर और रुद्राक्षों का साम्य आर्थ है, अतएव यहा~ श्लेषानुप्राणित उपमा का 'भ्रमादित्र' इस हेतू पेक्षा के साथ अङ्गानिमाव संकर है। शब्दालंकार वृत्त्यनुप्रास है। पतगश्चिरकाललालनादतिविश्रम्ममवापितो नु सः । अतुलं बिदधे कुतूहलं भुजमेतस्य मजन्महीभुजः ॥ 7 ॥ अन्वयः-एतस्य महीभुजः भुजम् भजन् स पतगः चिरकाल-चालनात् विश्रम्मम् अवापितः सन् नु ( राशः ) अतुलम् कुतूहलम् विदधे । टोका-एतस्य अस्य महीभुनः राशः नलस्येत्पर्थः भुजं बाहु~ मजन आश्रयन स पतंगः पक्षी हंस इत्यर्थः चिरकालं चिरं यथा स्यात्तथा लालनात् नलकृतात् लाडनात् अतिशयितः अत्यधिकः विश्रम्मः विश्वास इत्यतिविश्रम्भः ( प्रादि तत्पु0 ) ( समौ विश्रम्म-विश्वाप्तौ इत्यमरः ) तम् अवापितः प्रापितः सन् नु इत्र अतुलम् न तुला परिमाणं यस्य तथाभूतम् अत्यधिकम् (ba0 bo0) कुतूहलं कौतुकं विदधे चकार । कथमयं हंसः पुनः स्वयमेव मम करे आगत इति स नलस्य हृदि महत् कुतूहलमजनयदिति भावः ॥ 7 ॥ व्याकरण-महीभुजः महीं भुनक्तोति महो+Vs+विप ( कर्तरि ss0)| पतगः पतन् (उत्प्लवन् ) गच्छतीति पनत् + गम् +द्द्ः। लालनम् लल् +व्यूट ( भावे ) / अवापितः अब्+/आप्+पिच्+क्त्ः। विदधे वि+VdhA+लिट् । अनुवाद-रस राजा ( नल ) के हाथ में आता हुआ वह पशो ( हंस ) देर तक ( राजा द्वारा) Page #6 -------------------------------------------------------------------------- ________________ नैषधीयचरिते दुलारने पुचकारने में ( अपने ) विश्वास में लिया हुआ (राजा को ) अत्यधिक कुतूहल में डाले हुए प्रतीत होता था ॥ 7 ॥ टिप्पणी-यहा~ 'नु' शब्द उत्प्रेक्षा का वाचक है, इसलिए उत्प्रेक्षा अलंकार बना रहा है। 'भुज' शब्द की एक से अधिक वार आवृत्ति होने से छेक न होकर वृत्त्यनुप्रास ही होगा। 'ल. का-क', 'तु तू' आदि में भी वृत्त्यनुप्रास है। नृपमानसमिष्टमानसः स निमज्जत्कुतुकामृतोर्मिषु । अवलम्बितकर्णशष्कुलीकलसीकं रचयत्नवोचत ॥ 8 ॥ अन्वयः-इष्ट-मानसः स कुतुकामृतोमिषु निमज्जन् नृप-मानसम् अवल. 'सीकम् रचयन् अवोचत । टोका-इष्टं प्रियम् मानसं मानस-सरोवरः (कर्मधा0 ) यस्य तथाभूतः (ba0 bI0 ) स हंसः कुतुकं कौतूहलम् एव अमृतम् पीयूषम् अथ च जलम् ( कर्मधा0 ) तस्य कर्मिषु तरङ्गेषु (pa0 तत्पु0) निमज्जत् ब्रूडत् नृपस्य राशो नलस्य मानसम् मनः (10 तत्पु0) अवलम्बिते गृहीते ( कर्मधा0 ) कर्णयोः श्रोत्रयोः शष्कुल्यौ छिद्रे ( 10 तत्पु.) एव कलस्यौ घट्यौ ( कर्मधा0 ) येन तथाभूतम् (ब. bI0) रचयन् कुर्वन् अवोचत अब्रवीत् । अन्योऽपि कस्मैचित् जले निमज्जते अवलम्बनार्थ घट ददाति, यमालम्ब्यासौ तीरदेशम् आयाति । कौतुकनिमग्नं नलं हंसः कर्णाभ्यां स्ववचनं श्रोतुं सावधानीकरोतीत्यर्थः ॥ 8 ॥ व्याकरण-इष्ट + क्त्ः। निमज्जत् नि+/मज्ज+शनृ ( dvi0 नपुं0 ) / अवलम्वित अव्+/ल्म्ब्+क्त्ः। मानसम् मन एवेति मनस् +अण ( स्वार्थे ) / अनुवाद-मानस ( सरोवर ) से प्रेम रखने वाला वह ( हंस ) कौतुक-रूपी अमृत को तरंगों में डूबते जा रहे राजा ( नल ) के मानस ( मन ) को कर्णछिद्र-रूपी कलसों का सहारा लेने वाला बनाता हुआ बोला । / 8 ॥ टिप्पणी-नल के हाथ में आये हुए हंस ने उसके मन में इतना अधिक कुतूहल उत्पन्न कर दिया कि वह उत्सुकता के साथ अपने कान खर्3e कर बैठा कि देखें यह क्या बोलने जा रहा है। इस बात को देखिए कवि किस तरह रूपक का अप्रस्तुत-विधान दे रहा है। मानस (सरोवर) हंस को प्रिय है। इधर देखो तो मानस ( राजा का मन ) डूबता जा रहा है। सन्मित्र की तरह झट हंस ने उसे डूबने से बचाने हेतु दो खालो धर्3e दे द्दाले। कौतुकामृत बना अमृत ( जल ) और कर्ण-छिद्र बने दो खाली ghdd'e। इस तरह यह श्लिष्ट साङ्ग-रूपक ब्ना। 'मानस' 'मानस' और 'कुली' 'कुल' में छेकानुप्रास और अन्यत्र वृत्त्यनुप्रास है। मृगया न विगीयते नृपैरपि ध्र्माग्म्म्र्म्पार्गैः॥ स्मरसुन्दर ! मां यदत्यजस्तव धर्मः स दयोदयोज्ज्वलः ॥ 9 ॥ अन्वयः-धर्मागम पारगैः, अपि नृपैः मृगया na vigoyate । he smrsundr| tvam माम् यत् प्रत्यजः, स तव दयोदयोज्ज्वलः धर्मः । Page #7 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः टीका-धर्मस्य धर्मसम्बन्धिनो ये आगमाः शास्त्राणि (10 तत्पु0 ) तस्य यत् मर्म रहस्यम् (10 तत्पु0 ) तस्य पारं (pa0 तत्पु0 ) गच्छन्तीति तथोक्तः ( उपपद-तत्पु. ) अपि नृपैः राजमिः मन्वादिमिः मृगया आखेटः न विगोयते विरुद्धं गीयते निन्द्यते इत्य्र्थ्ः। तथापि हे स्मरवत् कामदेववत् सुन्दर रमणीय ! ( उपमान तत्पु0 ) स्वम् नलः मां हंसम् यत् अत्यजः त्यक्तवान् , स मम त्यागः तव ते दयायाः करुषाया उदयः प्रादुर्भावः (10 तत्पु. ) तेन उज्ज्वल: दीप्यमानः (ta0 तत्पु0) धर्मः सुकृतम् , अस्तीति shessH। आखेटस्य dharmazAstri'maH अनिन्दितत्वेऽपि मयि दयां कृत्वा तव मन्मोचनं महान् धर्मः, अत एव त्वं न केवलम् आकृत्या सुन्दरः, अपि तु धर्मतोऽपि सुन्दर इति भावः ॥ 9 ॥ व्याकरण-मृगया मृगान् यान्ति अनयेति मृग+या+कः ( भावे)| पारग: पार+V गम् +हः । विगीयते वि+/गइ+लट् (कर्मवाच्ये ) / उज्ज्वल: उत् (a) ज्वलतीति उत् +/ज्वल् + अच् ( कर्तरि ) / अनुवाद-धर्म शास्त्रों का तत्व जानने वाले ( मनु आदि ) राजाओं द्वारा भी आखेट की निन्दा नहीं की जाती है; ( तथापि ) हे कामदेव-जैसे सुन्दर ! तुमने मुझे जो छोर्3a दिया है, वह ( मेरे प्रति ) दया-प्रादुर्भाव से उज्ज्वल बना तुम्हारा धर्म ( का काम ) है ॥ 6 ॥ टिप्पणी-'स्मर-सुन्दर' में उपमा है। शब्दालंकारों में 'दयो' 'दयो' में यमक 'गया' 'गोय' 'धर्मा' 'धर्म' में छेकानुपास और अन्यत्र वृत्त्यनुप्रास है। अबलस्वकुलाशिनो झषान्निजनीदद्रुमपीडिनः खगान् । अनवद्य तृणार्दिनो मृगान्मृगयाघाय न भूभुजां नताम् ॥ 10 ॥ अन्वयः-अबलस्व-कुलाशिनः झषान् , निज-नीड-द्रम-पोडिनः खगान् , अनवधतृणादिनः मृगान् (च ) ध्नताम् भूभृताम् मृगया अघाय न (भवति ) / टीका-न बलं शक्तिः यस्मिन् तत् (ba0 vI0 ) अबल च तत् स्वं कुलं वंशः स्वजातीयानित्यर्थः (कर्मधा0 ) अश्नन्ति खादन्तीत्येवंशोलान् (उपपद-तत्पु0) झषान् मत्स्यान् धनताम् मारयताम् मत्स्या हि लघुमत्स्यान् हन्तीति तेषां स्वभावः । अयमेव 'मत्स्यन्यायः' इत्युच्यते । निजाः स्वीयाः (कर्मधा0 ) ये नीडाना कुलायाना ( ba0 तत्पु0 ) द्रुमाः स्वनिवासस्थानभूता वृक्षा इत्यर्थः तान् पीडयितुं शीलमेषामिति तथोक्तान् ( उपपद-तत्पु0 ) खगान् पक्षिणो ध्नताम् , पक्षियो हि स्वाश्रयवृक्षान् तत्फल-पुष्प-पत्रादि-त्रोटनेनापकुर्वन्ति; अनवयं निर्दोष निरपराधमिति यावत् यत् तृणम् ( कर्मधा0 ) तत् अदितुं पीडयितु शीलमेषामिति तथोक्तान् (उपपद-तत्पु0 ) मृगान् ध्नताम् , तृणवृक्षलतादयो हि प्राणिनो भवन्ति । यथोक्तं मनुना-'अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः' इति, मृगास्तेषां वध कुर्वन्तीति तेऽपि वध्याः, भूभृतां राशा मृगया आखेटोऽपाय पापाय न भवतीति shessH। पर-पीडकानां दुष्टानां च दमनं राशो धर्म एवेति मावः ॥ 10 ॥ ज्याकरण-शिनः' आदि में सर्वत्र ताच्छील्यार्थ में पित् । अनवध न अवद्यम् , 'प्रवच गर्हार्थ में न+/वद्+यत् ( 'अवध-पण्य-वर्या0' 3 / 1 / 101 से निपातित ) अवधं गद्यम् । धनताम् Vhana+शत ( 10 भु.)| भूभृताम् भू+/भृ + क्विप ( कर्तरि ) 50 बहु0 / Page #8 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अनुवाद-अपने दुर्बल कुल को खा जाने वाले मत्स्यो को, अपने घौसलों वाले वृक्षों की बुराई करने वाले पक्षियों को ( तथा ) निरपराध तण को चट कर जाने वाले मृगों का वध करते हुए राजा लोगों का आखेट पाप के लिए नहीं होता। टिप्पणी-यहा~ मत्स्य आदि के वध का कारण बताने से काव्यलिङ्ग अलंकार है, एक हो/हन् क्रिया का अनेक कारकों से सम्बन्ध होने से क्रिया-दोपक मी है। 'मृगा' 'मृग' में छेक और वन्यत्र वृत्त्यनुप्रास है। यदवादिषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत् । कृतमातपसंज्वरं तरोरभिवृष्यामृतमंशुमानिव ॥ 11 ॥ अन्वयः-(हे राजन् ! ) तव यत् अपियम् ( अहम् ) अबादिषम् , प्रियम् आधाय तत् तरोः कृतम् आतर-संवरम् अमृतम् अभिमृष्य अंशुमान् इव नुनुत्सुः अस्मि । टोका-(हे राजन् !) तर ते यत् अप्रियं निन्दादिकम् ( अहम् ) अवादिषम् अकथयम् , प्रियम् इष्टम् आधाय विधाय तत् अप्रियम् तरोः वृक्षस्य कृतम् आतपेन धर्मेण संज्वरं संतापं पीडामिति यावत् ( tR0 तत्पु0) अमृतं जलम् ('पयः कोलालममृतम्' इत्यमरः) अभिवृष्य वर्षिया अंशुमान् सूर्य इव ( अहम् ) नुनुत्सुः नोत्तुमिच्छुः दूरीकर्तुमिच्छुरिति यावत् अस्मि । यथा सूर्यो निजातपेन वृक्ष प्रपीड्य पश्चात् वृष्टिद्वारा तत्पीडामपनयति, तथैवाहमपि पूर्व त्वां भृशमाक्रुश्येदानी तत्पमार्जनरूपेण तब प्रियं कर्तुमिच्छामीति भावः ॥ 11 ॥ ___ व्याकरण-प्रवादिषम् वद्+लुङ् । प्राधाय A+/धा+ल्यप् । अमिवृष्य अभि+ VvRS +ल्यप् । नुनुस्सुः नु+सन् +उः। अनुवाद-(हे राजन् ! ) तुम्हें मैंने जो अप्रिय बातें कहीं, ( तुम्हारा ) प्रिय ( कार्य) करके मैं (भब ) उसका निराकरण अर्थात् प्रभार्जन करना चाहता हू~ ठीक उसी तरह जैसे कि सूर्य वृक्ष के प्रति आतप द्वारा की हुई pIr3A का जलवृष्टि करके निराकरण कर दिया करता है ॥ 11 ॥ टिप्पणी-विद्याधर ने यहा~ दृष्टान्त और उपमा अलकार माना है, किन्तु हमारे विचार में यहा~ दृष्टान्त नहीं है, उपमा ही है । साहित्यदर्पणकार के अनुसार समान धर्म तीन प्रकरण का होता है-शान्द आर्थ और प्रणिधान-गम्य । यहा~ तीसरा है, क्योंकि हंस और सूर्य के विभिन्न धर्मों का यहा~ दृष्टान्त की तरह बिम्ब-प्रतिबिम्ब माव हो रहा है। बिम्ब-प्रतिबिम्ब माव को ही प्रणिधानगम्य सादृश्य कहते हैं । 'प्रियं' 'प्रिय' में छेक और अन्यत्र वृत्त्यनुपास है। उपनम्रमयाचितं हितं परिहतुं न तवापि सांप्रतम् । करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः ॥ 12 ॥ अन्वयः-अयाचितम् उपनम्रम् हितम् , परिहर्तुम् तव अपि न साम्प्रतम् , हि स प्रतिग्रहः करकल्प-जनान्तरात् शुचितः विधेः ( त्वया) प्रापि । टीका-अयाचितम् अप्रार्थितम् उपनम्रम् उपनतं प्राप्तमित्यर्थः हितं प्रियं वस्तु परिहतुं परित्यक्त तव राशोऽपि सतः न साम्प्रतं युक्तम् ( 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः ) अयाचितोपनतवस्तुग्रहणं Page #9 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः धर्मशास्त्रेषु विहितमेव, यथाऽऽह याज्ञवल्क्यः -'अयाचिताहृतं ग्राह्यमपि दुष्कृत-कर्मणः । हि यतः स प्रतिग्रहः अयाचित-वस्तूपहारः दानमिति यावत् ईषत् ऊनः करः इति कर कल्पं हस्तसदृशमित्या अन्यः जन इति जनान्तरम् ( कर्मधा0 ) यस्य तथाभूतात् ( ba0 vI0 ) शुचितः शुद्धात् शुमादिति यावत् विधेः भाग्यात् स्त्रया प्रापि प्राप्तः । अहं न तव हितं करोमि प्रत्युत ते शुभावहो विधिरेव जनमिमम् निजहस्तीकृत्य मन्माध्यमेनेति यावत् तत्र हितं करोतीति त्वयैतन्न परिहर्तव्यमिति मावः ॥ 12 ॥ ' व्याकरण-उपनम्र उप्+/न्म्+र्ः। करकल्प-कर+कल्यप् । जनान्तरम् -अन्यः जन इति मयूरव्यंसकादित्वात् निपातित । प्रापि प्र+आप+लुङ ( कर्मवाच्य ) / . अनुवाद-बिना mA~ge प्राप्त हुई हितकर वस्तु का परित्याग करना तुम्हारे लिए मी उचित नहीं क्योंकि वह प्रतिग्रह ( हित-दान ) दूसरे व्यक्ति को ( अपना ) हाथ-जैसा बनाये, शुभ-कारक विधाता से तुम्हें प्राप्त हुआ है ॥ 12 ॥ टिप्पणी-यहा~ श्लोक को उत्तरार्धगत बात का पूर्वार्धगत बात का कारण होने से काव्यलिन और करकल्प में उपमा है । शब्दालंकार वृत्त्यनुप्रास है। पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते । इति वेद्मि न तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्तयः ॥ 13 ॥ अन्वयः-पतगेन मया जगत्पतेः तव उपकृत्यै प्रभूयते किम् ? इति ( अहं ) वेद्मि, तदपि अर्तयः प्रत्युपकतुंम् माम् न तु त्वजन्ति । टीका-पतगेन पक्षिणा मया हंसेन जगत: पत्युः (10 तत्पु0 ) सार्वभौमस्य तव उपकृत्य उपकाराय प्रभूयते पार्यते किम् ? नेति काकुः। सर्वसाधनसम्पन्नस्य तवोपकारकरणे निस्साधनस्य तुच्छपक्षिणो मम नास्ति क्षमतेत्यर्थः इति अहं वेनि जानामि, तदपि तथापि अर्तयः पीडाः यास्त्वया निव. र्तिताः प्रत्युपकर्तु तव प्रत्युपकारं विधातुं माम् न तु नैव त्यजन्ति मुञ्चन्ति, तव प्रत्युपकाराय प्रेरयन्तीत्यर्थः ॥ 13 ॥ व्याकरणपतगः पतन् ( उत्प्लवन् ) गच्छनीति पतत् + गम् +द्द्ः। उपकृतिः उप+V कृ+क्तिन् ( भावे ) / प्रभूयते प्र+VS+लट् ( भाववाच्य ) / अति अद्+क्तिन् मावे ) / अनुवाद-मुझ पक्षि द्वारा ( भला ) जगत के पति तुम्हारा उपकार किया जा सकता है क्या ? यह मैं जानता हू~, तथापि pIr3आयें (जिनसे तुमने मुझे छुटकारा दिया है ) तुम्हारा प्रत्युकार करने हेतु मुझे छोर्3a ही नहीं रहीं हैं ॥ 13 ॥ टिप्पणी-यहा~ काव्यलिङ्ग, तथा 'तु' 'त' में छेक एवं अन्यत्र वृत्त्यनुपास है। अचिरादुपकर्तुराचरेदथ वात्मौपयिकीमुपक्रियाम् । पृथुरिस्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥ 14 ॥ अन्वयः-अथवा ( जनः ) उपकर्तुः अचिरात् आत्मौपायिकीम् उपक्रियाम् आचरेत् । इत्थं सा पृथुः अथ अणुः अस्तु इह विशेषे विदुषाम् ग्रहः न ( मवति ) ॥ 14 ॥ Page #10 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टीका-अथवा पक्षान्तरे ( जनः) उपकर्तुः निजोपकारकारकस्य अचिरात शीघ्रम् जीवनस्य अपमङ्गुरत्वात् आत्मनः स्वस्य भौपयिकीम् श्रात्मोपायादागताम् आत्म-साध्याम् युक्तामिति यावत् ('युक्तमौपयिकं लभ्यम्' इत्यमरः ) (प. तत्पु0 ) उपक्रियाम् उपकारम् आचरेत् कुर्यात् । यावच्छपवम् उपकर्तुः प्रत्युपकारः शीघ्रमेव कर्तव्य इत्यर्थः । इत्थम् एवं सति सा उपक्रिया प्रत्युपकृतिः पृथुः महती अथ अथवा अणुः लम्बी अस्तु मवतु, इह अस्मिन् विषये विशेषे पृथुत्वाणुत्वरूपे विदुषां पण्डिवानां ग्रह आग्रहो न भवतीति शेषः । गुण-ग्राहियो लोकाः प्रत्युपकतुर्मावनामेवाद्रियन्ते, न पुनः प्रत्युपकार-मात्रामिति भावः ॥ 14 ॥ व्याकरणा-औपयिकीम्-उपाय एव औपयिक इति उपाय+ठक ( स्वाथे, 'उपायाद्धस्वत्वं' चेति हस्वम् ) तस्मात् आगतम् इति औपयिक+अण ( 'तत आगतम्' 3।4।74)+द्दीप् । उप. क्रियाम् उप+/+श, रिङ् आदेश, इयङ्+टाप् । विदुषाम् विदन्तीति/विद्+शतृ वस् आदेश ( 50 bhu0)| अनुवाद-मनुष्य को चाहिए कि अपने प्रयत्न से जितना बन सके उपकार करने वाले का शीघ्र ही प्रत्युपकार कर दे। ऐसी स्थिति में उपकार bar3A हो या थोर्3A-इस विषय की विशेषता में विद्वान् लोगों का आग्रह नहीं ( होता ) ॥ 14 ॥ टिप्पणी-यहा~ मनुष्य को अपने उपकार करने वाले का प्रत्युपकार कर देना चाहिए-इस अप्रस्तुत सामान्य से ऽतुमने मुझे छोर्3अकर मेरा उपकार किया है, अतः मैं भी तुम्हारा प्रत्युपकार करता हू~' इस प्रस्तुत विशेष का बोध होता है, इसलिए अप्रस्तुत-प्रशंसा है। 'चिरा' 'चिरे', और 'मौप' 'मुप' में छेक तथा अन्यत्र वृत्त्यनुप्रास है। भविता न विचारचारु चेत्तदपि श्रध्यमिद मदीरितम् । खगवागिय मित्यतोऽपि किं न मुदं भास्यति कीरगीरिव ॥ 15 ॥ अन्वयः-(हे राजन् ) इदम् भदोरितम् विचार-चारु न भविता चेत् तदपि श्रव्यम् , 'इयम् खग-वाक्' इति, अतः अपि कीर-गीः इव किं मुदम् न दास्यति ? टीका-(हे राजन् ! ) इदं वक्ष्यमाणं मम ईरितं वचनम् (10 तत्पु0 ) विचार विमर्श चारु सुन्दरं युक्तमिति यावत् ( sa0 तत्पु0 )न मविता भविष्यति चेत् , पक्षी किं भमोपकरिष्यतीति विचारे साधु न प्रतीयेत चेदित्यर्थः तदपि तथापि मदीरितं श्रव्यं श्रोतव्यम् भवति । इयं खगस्य पक्षियो वाक् इति, पक्षी मनुष्य वाचा वदतीत्यर्थः, अतः एतस्मात् कारणात् अपि कीरस्य शुकस्य गीः वाक् इव (ते) मुदं हर्ष न दास्यति किम् ? अपि तु दास्यत्येवेति काकुः । / 15 / / व्याकरण-ईरितम् ईर् +क्तः ( भावे ) / श्रग्यम्-श्रोतुं योग्यमिति /श्रु+यत् । गोः गोयते इति /गिर +त्रिप् (भावे ) / अनुवाद-(हे राजन् ) यह मेरा कथन ( तुम्हारे ) विचार में यदि ठीक नहीं बैठता (कि पक्षी मेरा प्रत्युपकार करेगा ), तथापि यह सुनने योग्य है । 'यह पक्षी की वाणी है', इसलिए भी तोते की वाणी को तरह क्या तुम्हें हर्ष प्रदान नहीं करेगी ? Page #11 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः टिप्पणी-यहा~ 'कीरगीरिव' में उपमा, 'चार' 'चारु' में छेक और अन्यत्र वृत्यनुप्रास है। स जयत्यरिसार्थसार्थकीकृतनामा किल भीम्भूप्तिः। यमवाप्य विदर्भभूः प्रभु हसति चामपि शक्रमर्तृकाम् ॥ 16 ॥ अन्वयः-अरिसार्थ.."नामा स मीम-भूपतिः जयति किल, यम् प्रभुम् अवाप्य विदर्भ-मूः शक्रमर्तृकाम् वाम् अपि हसति । / टीका-अरीणां शत्रणां सार्थः समूहः (10 तत्पु0 ) तस्मिन् सार्थकीकृतम् अथेन सह वर्तते इति सार्थकम् (ba0 bI0) असार्थकं सार्थक सम्पद्यमानं कृतमिति सार्थ0 (sa0 तत्पु0) नाम भीम इति संशा ( कर्मधा0 ) येन तथाभूतः ( ba0 bI0 ) विभ्यत्यस्मात् शत्रव इति स प्रसिद्धो भीमश्चासौ भूपतिः ( कर्मधा0 ) जयति सर्वोत्कर्षेण वर्तते किलेति प्रसिद्धौ, यम् भीमभूपतिं प्रभुं स्वामिनम् अवाप्य प्राप्य विदर्माणां भूः भूमिः विदर्भदेश इत्यर्थः शक्र इन्द्रो मर्ता यस्याः तथाभूताम् ( ba0 वो 0 ) द्याम् दिवम् . अपि हसति हासं करोति तिरस्करोतीत्यर्थः । / 16 / / ____ व्याकरण-सार्थकीकृत अर्थ के साथ के 'सह' को 'स' और ba0 vI0 में कप् समासान्त होकर फिर अभूत-तद्भाव में 'वि' हुआ है। भीम-विभ्यत्यस्मात् इस अपादान अर्थ में /मी धातु से 'भियो मः' यह प्रोणादिक म प्रत्यय है। भनुवाद-शत्र-समूह में ( अपना ) नाम सार्थक किये हुए वह भीम भूपाल ( अपने ) उत्कर्ष में सर्व-प्रसिद्ध है जिनको स्वामी-रूप में पाकर विदर्भ देश की भूमि इन्द्र को अपना स्वामी बनाये स्वर्ग-भूमि पर मी ha~sa देती है ॥ 16 ॥ टिप्पणी-यहा~ मल्लिनाथ का कहना है कि धु के साथ हास का सम्बन्ध न होने पर भी हास का सम्बन्ध बताने से असम्बन्धे सम्बन्धातिशयोक्ति है, किन्तु वास्तव में यहा~ भतिशयोक्ति नहीं है। दण्डी के अनुसार 'ha~sanA', 'तराजू पर car3हना' 'लोहा लेना' इत्यादि लाक्षणिक प्रयोगों का सादृश्य में पर्यवसान होता है, अतः यहा~ उपमा है। उसका 'द्यामपि' में अपि शब्द से अन्यमर्तृक देशों की तो बात ही क्या ? इस अर्थान्तर की आपत्ति से अर्थापति के साथ संसृष्टि है। शब्दालंकारों में 'सार्थ' 'सार्थ' में यमक और अन्यत्र वृत्त्यनुप्रास है। दमनादमनाक्प्रसेदुषस्तनयां तथ्यगिरस्तपोधनात् । वरमाप स दिष्टविष्टपत्रितयानन्यसदग्गुणोदयाम् ॥ 17 ॥ अन्वयः-सः अमनाक् प्रसेदुषः दमनात् तथ्य-गिरः तपोधनात् दिष्ट..... दयाम् तनयां वरं आप्। टीका-स भीमभूपतिः न मनाक् ईषत् इत्यमनाक (नञ् तरपु0) अत्यधिकमित्यर्थः यथा स्यात्तथा प्रसेदुषः प्रसन्नात् दमनात् एतत्संज्ञकात् तथ्या सत्या गीः वापी (कर्मधा0) यस्य तथाभूतात्. (ba0 vI0) तप एव धनं यस्य तस्मात् (va0 vI0) ऋषेरित्यर्थः दिष्टः कालः ( 'कालो दिष्टः' इत्यमरः) च विष्टपं भुवनं च ( 'विष्टपं भुवनं जगत्' इत्यमरः ) दिष्ट विष्टपे ( द्वन्द्व 0 ) तयोः त्रितयं त्रयम् (10 तत्पु0) भूत-भविष्यद्-वर्तमानकालाः स्वर्ग मर्त्य-पाताललोकाश्चेत्यर्थः तस्मिन् न Page #12 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अन्या ( 10 तत्पु0) सदृक् सदृशी (कर्मधा0 ) गुणानां सौन्दर्यादीनां (10 तत्पु0) उदये सद्भावे यस्याः तथाभूताम् (ba0 vI0) अर्थात् काल त्रयेऽपि लोकत्रयेऽपि च गुणेषु यस्याः सदृशी अन्यथा नास्ति तादृशीं तनयां पुत्रीं वरम् अभीप्सितम् श्राप प्राप्तवान् । / 17 / / व्याकरण-प्रसेदुषः प्र+/सद्+लिट् और उसके स्थान में क्वसु प्रत्यय । त्रितयम् त्रयोस्. वयवा अत्रेति त्रि+तयप् । सहक सपाना दृश्यते इति समान+/दृश् +क्विन् , समान को 'स' aadesh। उदयः उत्+Vs+अच् ( मावे ) / अनुवाद-उस ( भीम भूपति ) ने अत्यधिक प्रसन्न हुए दमन-नामक सत्यवादी तपस्वी से तोनों ( भूत, मविष्यत् , वर्तमान ) कालों तया तीनों ( स्वर्ग, मर्त्य, पाताल ) लोकों में जिसके सदृश ( सौन्दर्यादि ) गुणोदय अन्य किसी स्त्री में नहीं-ऐसी कन्या वर-रूप में प्राप्त की है ॥ 17 ॥ टिप्पणी-यहा~ कन्या में सभी नारियों की अपेक्षा गुणों में अतिशय बताने से व्यतिरेकालंकार है। 'दमना' 'दमना' में यमक और अन्यत्र वृत्त्यनुप्रास है। भुवनत्रयसुभ्र वामसौ दमयन्ती कमनीयतामदम् । उदियाय यतस्तनुश्रिया दमयन्तीति ततोऽमिधां दधौ ॥ 18 ॥ अन्वयः-यतः असौ तनु-श्रिया भुवन-त्रय सुभ्रुवाम् कमनीयता-मदं दमयन्ती उदियाय, ततः "दमयन्ती' इति अभिधां द्धी। टीका-यतः यस्मात् कारणात् असौ ऋषिवरद्वारा प्राप्ता कन्या तन्वाः शरीरस्य श्रिया सुषमया भुवनानां लोकानां त्रयम् त्रितयम् स्वर्ग-मर्त्य-पातालानि तस्य सु शोमने भ्रवौ यासां तथाभूतानाम् (ba0 vI0) सुन्दरीणामित्यर्थः कमनीयतायाः सौन्दर्यस्य मदम् अमिमानं दमयन्ती शमयन्ती भग्नं कुर्वतीति यावत् उदियाय उदितवती उत्पन्नेत्यर्थः, ततः तस्मात् कारणात् 'दमयन्ती' इति अभिधां संज्ञा दधौ धत्तवती ॥ 18 ॥ व्याकरण-दमयन्ती-/दम् + णिच् +शत+ङीप् । यहा~ आत्मनेपद अर्थात् 'दमयमाना' रूप होना चाहिए था, क्योंकि दिम् का ण्यन्त में ( 'न पाद0' 1 / 3 / 89 ) परस्मैपद का निषेध हो रहा है, किन्तु भट्टोजीदीक्षित के अनुसार 'अकञभिप्राये ऽशेषात्-( 1 / 3 / 78)' इति परस्मैपदं स्यादेव...'दमयन्ती कमनीयतापदम्' इति । उदियाय उत्+Vs+लिट् । अमिधा-अमि+V धा+ +टाप् । अनुवाद-क्योंकि वह ( कन्या ) शरीर को सुन्दरता के तीनों लोकों की सुन्दरियों के सौन्दर्याभिमान का दमन ( भंग ) करती हुई, उत्पन्न हुई इसीलिए उसने 'दमयन्ती' यह ( यथार्थ ) नाम रखा है ॥ 18 ॥ टिप्पणी-कन्या का नाम तो नामकरण संस्कार के समय रखा गया था, सुन्दरियों का सौन्दर्याभिमान-भंग उसके युवा होने पर किया, इसलिए यहा~ कल्पना हो की गई है कि मानों सौन्दर्यमददमन से दमयन्ती नाम pdd'aa। उत्प्रेक्षा का वाचक न होने से वह गम्य है; शब्दालंकार बृत्यनुप्रास है। Page #13 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः श्रियमेव परं धराधिपाद गुणसिन्धोरुदितामवेहि ताम् । व्यवधावपि वा विधोः कलां मृडचूडानिलयां न वेद कः ॥ 19 ॥ अन्धयः-(हे राजन् ! ) ताम् श्रियम् एव परं गुष्प-सिन्धोः धराधिपात् उदिताम् अवेहि, वा म्यवधौ अपि मृड-चूडा निलयाम् विधोः कलाम् कः न वेद ? टीका-(हे राजन् ! ) ताम् दमयन्तीम् श्रियम् लक्ष्मीम् पत्र, परं किन्तु गुणानां दयादाक्षिण्या: दीनां शो वीर्यादीनां वा सिन्धोः समुद्रात् (10 तत्पु0 ) धरायाः भुवः अधिपात् (pa0 तत्पु0) भूपते. मीमात् उदिताम् उत्पन्नाम् अवेहि जानीहि । लक्ष्मीः समुद्र t उदिता, इयं तु गुण-समुद्रात धराधिपाद इति विशेषः । वा प्रसिद्धी व्यवधी व्यवधान अपि मृडस्य महादेवस्य या चूडा मौलिः (10 तत्पु0) तस्यां निलय प्रावासः ( sa0 तत्पु0 ) यस्याः तथाभूताम् ( ba0 vI0) विधोः चन्द्रमसः कला षोडशं मागम् ('कला तु षोडशो भागः' इत्यमरः ) को न वेद जानाति, अपि तु सर्व एव वेदेति काकुः । महादेवस्य व्यवधौ प्रत्यक्षामावेऽपीति यावत् यथा चन्द्रकला सर्वोऽपि जनः वेत्ति, तथैव दमयन्त्या: प्रत्यक्षामावेऽपि सवें तां विदन्तीति भावः ॥ 19 ॥ __ व्याकरण-अधिपात् अधिकं पाति ( रक्षति ) इति अधिक+/पा+कः ) / अवेहि-अव+ Vs+लोट् मध्य0 pu0 / व्य्व्धिः-वि+v+Vdhaa+कि। वेद/विद्+लट् ('वेत्ति' का वैकल्पिक रूप ) / अनुवाद-(हे राजन् ! ) उस (दमयन्ती) को तुम लक्ष्मी हो समझो, पर वह गुणों के समुद्र रूप भूपति से उत्पन्न हुई है ( जब कि लक्ष्मी समुद्र से उत्पन्न हुई थी ) / व्यवधान par3e रहने पर मी महादेव के सिरपर निवास करने वाली चन्द्र-कला को कौन नहीं जानता ? ॥ 19 ॥ टिप्पखी--यहा~ धराधिप पर गुण सिन्धुत्व का और दमयन्ती पर श्रीत्व का आरोप होने से रूपकालङ्कार है, उसको पूर्वोत्तर वाक्यों में परस्पर बिम्ब-प्रतिबिम्बमाव होने से बने दृष्टान्त के साथ संसृष्टि है । शब्दालंकारों में 'वधा' 'विधो' में छेक तथा अन्यत्र वृत्त्यनुप्रास है। चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि स बिभर्ति यान् । पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥ 20 ॥ अन्वयः-ते चिकुर-प्रकराः जयन्ति, यान् सा विदुषो मूर्धनि बिम्ति। पशुना अपि अपुरस्कृतेन चामरेण तत्तुलनाम् कः इच्छ्तु। टोका-ते चिकुराणां केशानन प्रकराः सम्हाः ( 10 तत्पु. ) जयन्ति सर्वोत्कर्षेण वर्तन्ते यान् सा विदुषो पण्डिता भैमी मूर्धनि शिरसि बिभर्ति धत्ते । विदुषां सन्निधौ सवोऽप्युत्कर्ष लमते इति भाव्ः। पशुना चमराभिधेयेन मृगविशेषेणापि अपुरस्कृतेन अग्रे न कृतेन पश्चारकतेने त्यर्थः चामरेण चमरपुच्छेन तेषां दमयन्ती-चिकुराणां तुलनां साम्यम् ( 10 तत्पु0 ) क इच्छतु अभिलपतु ? न कोऽपीति काकुः । तुच्छ-पशुरपि यस्मै चामराय महत्त्वं न ददाति पश्चात् स्थानं च ददाति तेन सह मूर्धस्थितचिकुराणां तुलना किल मूर्खतेवेति भावः । एतेन दमयन्ती-केशानां सर्वोत्कृष्टत्वम् ॥ 20 ॥ ___व्याकरण-विदुषी-वेत्तीति /विद् + शत, वसुरादेश+ङोप , व को सम्प्रसारण । तुलानाम-Vtul+युच् ( अन् )+टाप् । Page #14 -------------------------------------------------------------------------- ________________ 14 नैषधीयचरिते अनुवाद-उसके केश-कलाप की उकृष्टता क्या ब्खा। जिसे वह विदुषी ( दमयन्ती ) शिरपर रख रही है । पशु दारा मी पीछे किये हुए cA~vara से उसकी तुलना कौन चाहे ? / / 20 / / / टिप्पणी-साधारणत: नायिका के बालों की तुलना cA~vara से की जाती है, किन्तु यहा~ कवि ने वालों को उपमानभूत cA~vara से मी उत्कृष्ट बना दिया है, इसलिए व्यतिरेकालंकार है। उत्कृष्टता का कारण पशु द्वारा अपुरस्कृतत्व बताने से काव्यलिङ्ग और 'पशुनापि' में अपि शब्द द्वारा 'अन्यों की तो बात ही क्या' इस अर्थ की आपत्ति से अर्थापत्ति भी है। शब्दालंकारों में 'कुर' 'करा' में छेक और अन्यत्र वृत्त्यनुप्रास है। स्वदृशोर्जनयन्ति सान्त्वनां खुरकण्डूयनकैतवान्मृगाः । जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोमया मयात् ॥ 21 ॥ अन्वयः-(हे राजन् ! ) मृगाः तदखवंक्षण-शोमया जितयोः ( अतएव ) भयात् उदयत्प्रमीलयोः स्वदृशोः खुर-कण्डूयन-कैतवात् सान्त्वनां जनयन्ति । टीका-(हे राजन् ! ) मृगा हरिणाः तस्या दमयन्त्या अखवें न खवें हस्वे दी आयते इति यावत् ये ईक्षणे नयने ( कर्मधा0 ) तयोः शोभया सौन्दर्येण जितयोः पराभूतयोः अतएव भयात् मोते: उदयन्ती उत्पद्यमाना प्रमीला निमीला निमीलनमित्यर्थ ( कर्मधा0 ) ययोस्तथाभूतयोः (ba0 vI0) स्वस्या आत्मनः दृशोः (10 तत्पु0 ) खुरेण शफेन यत् कण्डूयनं घर्षणं खर्जनमिति यावत् ( tR0 तत्पु0 ) तस्य कैतवात् छलात् (pa0 तत्पु0 ) सान्त्वनाम् आश्वासनां जनयन्ति कुर्वन्ति । अन्योऽपि कश्चित् पराजयं प्राप्य भीतं लज्जया निमीलिताक्षं च पुरुषं कर-स्पर्शादिना सान्त्वयति तद्भयं च निवारयति । / 21 / / व्याकरण-उदयत् उत् ++शतृ । प्रमीला प्र+/भील् +a+टाप् । ईक्षणम् ईक्ष्यतेऽनेनेति/क्ष+ल्युट ( करणे ) / हक्-दृश्यतेऽनयेति /दृश्+क्विप् ( करणे ) / शोभा/शुम +a+टाप् । कण्डूयनम् कण्डू+यक्+ण्युट ( मावे ) / अनुवाद-(हे राजन् !) मृग उस ( दमयन्ती ) के विशाल नयनों की शोमा से हार खाये हुए, ( अतएव ) डर के मारे बन्द हो रहे अपने नयनों को खुर द्वारा खुजलाने के बहाने सान्त्वना देते रहते हैं॥ 21 ॥ टिप्पणी-मृगों का खुर से A~kha खुजलाना स्वाभाविक धर्म है किन्तु कवि उसे व्याज-मात्र बताता है । वास्तव में वे अपनी A~khoM को-जो प्रतियोगिता में दमयन्ती की A~khoM से हार खाकर भय से सकुचा रही हैं-सहलाते हुए आश्वासन दे रहे हैं । यहा~ प्रस्तुत मृग और A~khoM में अप्रस्तुत हार खाये और आश्वासन दे रहे मनुष्य का व्यवहार-समारोप होने से समासोक्ति है जिसके साथ अपहुति का अङ्गाङ्गिभाव संकर है, किन्तु नारायण ने लुप्तोत्प्रेक्षा मानी है। यहा~ अलंकार से व्यतिरेकालंकार की यह ध्वनि निकलती है कि दमयन्ती की A~kheM मृग की A~khoM से उत्कृष्ट हैं । अपि लोकयुगं दशावपि श्रुतदृष्टा रमणीगुणा अपि । श्रुतिगामितया दमस्वसुर्व्यतिमाते सुतरां धरापते ! ॥ 22 ॥ Page #15 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः अन्वयः-हे धरापते ! दुमस्वसुः लोकयुगम् अपि अति-गामितया सुतराम व्यतिमाते, दृशौ अपि ध्रुति-गामितया सुतराम् व्यतिमाते, ( तथा ) अ त-दृष्टाः रमणी-गुणाः अपि श्रुति-गामितया सुतरा व्य्तिमाते। टीका-धराया भुवः पतिः स्वामी तत्सम्बुद्धौ हे धरापते हे राजन् ! (10 तत्पु0) दमस्व एतन्नामकस्य मोमपुत्रस्य दमयन्त्या भ्रातुरित्यर्थः स्वसुः भगिन्या दमयन्त्या इत्यर्थः लोकयोः कुलयोः युगम् दयम् (10 तत्पु0) मातृ-कुलं पितृकुलं चेति द्वयमेवापि अति विश्रुतिं प्रसिद्धिमि यर्थः प्राप्नोत्येवंशीलं अति-गामि ( उपपद तत्पु0 ) तस्य मावस्तत्ता तया प्रसिद्धतयेत्यर्थः सुतरा सम्यकतया व्यतिमाते परस्पर-विनिमयेन माति,मात कुल-प्रसिद्धया पित-कुलं प्रसिद्धयति. पितृ-कुल-प्रसिद्धया च मातकुलं प्र्सिद्ध्य्तीत्य्र्थ्ः। 'श्रु तिगामितया वेदप्रसिद्धतयेति मल्लिनाथस्यार्थश्चिन्त्यः, उभयकुलवर्णनस्य वेदेऽनुपलम्मात् । दृशौ ( दययन्त्याः ) नयनेऽपि अतिं कर्णपर्यन्तं गच्छत इत्येवंशीलतया सुतरा व्यतिमाते परस्परस्मै शोमाविनिमयं कुरुत्ः। कयतेन दक्षिपनयनेन वामनयनस्य कर्णायतेनैव च च वामनयनेन दक्षिपनयनस्य शोमा मवतीत्यर्थः, श्रताः पुराणेतिहादिषु ग्रन्थेष्वाकणिताश्च दृष्टाः लोके स्वयं विलोकिताश्च ( कर्मधा0 ) रमणीनां सुन्दरनारीणां गुप्पाः ( 10 तत्पु0) अपि श्र ति: श्रवणव्यापारः तद्गामितया तद्गोचरतया श्रयमाणतयेत्यर्थः सुतरां व्यतिमाते परस्परं शोभा-विनिमयं कुव्न्तीत्य्र्थ्ः। दमयन्त्या उभयं माता-पितृकुलं सुप्रसिद्धम् , नयने कर्णायते, स्त्रीगुणाश्च सर्वः प्रता एवेति भावः । / 22 ॥ व्याकरण-श्रुतिः । श्र+क्तिन् ( मावे ) अ यतेऽनेयेति /श्र+क्तिन् ( क्र्न्ने)| श्रुतिगामि ताच्छील्ये अति+ गम् +णिन् । दृश पश्यतीति /दृश्+क्विप् ( कर्तरि ) / रमणी रमयतीति रम् + ल्युट् ( कर्तरि )+ङीप् । व्यतिमाते वि+अति+/मा+लट् ( आत्मने0 ) इस का एकवचन, द्विवचन और बहुवचन-तीनों में 'व्यतिमाते' यह एक ही-जैसा रूप बनता है । कर्मव्यतिहार अर्थात् परस्पर क्रिया-विनिमय में /मा प्रात्मने0 बन जाता है। 'कर्तरि कर्मव्यतिहारे' 1 / 3 / 14) / अनुवाद-हे राजन् ! दम की बहिन (दमयन्ती ) के दोनों ( मात-पित) कुल भी प्रतिगामो ( प्रसिद्धि को प्राप्त ) होने के कारण परस्पर खूब शोमा दे रहे हैं। दोनों आंखें मी अतिगामी (कानों तक pahu~cI ) रहने के कारण परस्पर अच्छी तरह शोमा-विनिमय करती हैं, ( इतिहासों में ) सुने और ( लोक में ) देखे हुए स्त्रीसम्बन्धी गुण मो श्रुतिगामी ( कर्णगोचर ) होने के कारण एकदूसरे से शोभा का आदान-प्रदान करते रहते हैं । / 22 / / टिप्पी -कवि का यह श्लोक bar3A चमत्कार-पूर्ण है। यहा~ दमयन्ती के मात-पित कुल, A~kha एवं सो सम्बन्धी गुण-सभी प्रस्तुत हैं। इन सभी का एक धर्म-अतिगामित्व और व्यतिमानसे सम्बन्ध jor3A गया है। इस तरह प्रस्तुत-प्रस्तुतों का एकधर्मामिसम्बन्ध होने से यहा~ तुल्ययोगिता अलंकार है, वह मी श्लेषानुप्राणित । ध्यान रहे कि इस अलंकार का पर्यवसान सादृश्य में ही होता है अर्थात् दमयन्ती का जिस प्रकार मातृ-कुल प्रसिद्ध है, वैसे ही पित-कुल मी प्रसिद्ध है। Page #16 -------------------------------------------------------------------------- ________________ नैषधीयचरिते उसकी दायीं A~kha जिस तरह कान तक लंबी गई हुई है, उसी तरह बायीं A~kha भी, जिस तरह उसका सौन्दर्य-गुण दमक रहा है वैसे ही विनयादि गुण भी। शब्दालंकार यहा~ वृत्त्यनुप्रास है। नलिनं मलिनं विवृण्वती पूषतीमस्पृशती तदीक्षणे । अपि खञ्जनमञ्जनाश्चिते विदधाते रुचिगर्वदुर्विधम् ॥ 23 ॥ अन्वयः-पृषतीम् अस्पृशतो तदीक्षणे नलिनम् मलिनं विवृण्वतो, अञ्जनामिते सती च खजनम् अपि रुचि-गर्व-दुर्विधम् विदधाते । टीका-पृषतीम् अञ्जनस्य शलाकाम् अस्पृशती अस्पर्शविषयोकुर्वती अमाप्नुवतीत्यर्थः अञ्जन-रहिते इति यावत् तस्या दमयन्त्या ईक्षणे नयने ( 10 तत्पु0 ) नलिनं कमलं मलिनं विवर्ष गतश्रीकमिति बावत् विवण्वती कुर्वती, स्वकान्त्या पराभवन्तीत्यर्थः, अन्जनेन कज्जलेन अश्चिते पूजिते भूषिते इत्यर्थः सती तु खञ्जनम् खजरीटम् ( खजरीटस्तु खजनः' इत्यमरः ) रुचेः कान्तेः यः गोऽभिमान: (10 तत्पु0) तेन दुधिं दरिद्रम् ( 'नि:स्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः' / इत्यमरः ) विदधाते कुर्वाते कान्तिगर्वमाने ते इत्य्र्थ्ः। अञ्जनानलङ्कृते तस्याः श्वेतनयने श्वेतकमलं पराजयेते, अञ्जनाउकृते च सती तु श्वेतवर्ष खन्जनमपि खञ्जयेते, कज्जलसंयोगेन केवलश्वेतवर्षखजनापेझया तदीक्षभयोरधिक रुचिरत्वादिति भावः । / 23 / / व्याकरण-अस्पृशती न/स्पृश् + शतृ pra0 द्विव0 नपुं0 / ईक्षणम् क्ष्यिते दृश्यतेऽनेनेति VIkS + ल्युट् ( करणे ) / विवृण्वती वि+VvR+शतृ pra0 vi0 नपुं0 / अञ्चिते/ अब्+क्त (कर्मणि) प्र. द्विव्0| अनुवाद-काजल की सलाई न लगाए उस ( दमयन्ती ) को A~kheM कमल को मैला (श्रीहीन ) बनाती हुई, काजल से भूषित ( हो) खजन पक्षी को भी सौन्दर्यामिमान से खाली कर देती 1 ॥ 23 ॥ टिप्पणी-A~khoM का कमल में मलिनता लाने का सम्बन्ध न होते हुए भी मलिनता का सम्बन्ध बताया गया है, इसलिए मल्लिनाथ ने यहा~ असम्बन्धे सम्बन्धातिशयोक्ति अलंकार कहा है। विद्याघर का मी यही मत है। हमारे विचार से यहा~ कमल और खञ्जन की अपेक्षा A~khoM में अधिकता बताने से व्यतिरेक है। शम्दालंकारों में लिनं' 'लिन' तथा 'पती' 'शती' में यमक है। 'लिन टिनं' में 'अलिनं अलिनं' यो प्रकार का योग करके पदगत अन्त्यानुप्रास का यमक के साथ एक-- बाचकानुप्रवेश संकर भी है। अन्यत्र वृत्त्यनुपास है। अधरं किल बिम्बनामकं फलमस्मादिति मव्यमन्वयम् । लमतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥ 24 ॥ अन्वयः-अधरबिम्बम् इति अदः पदम् अस्याः रदन-च्छदम् वदत् किल बिम्ब-नामकम् फलम् बस्मात् अधरम् इति भव्यम् अन्वयम् ल्भ्ते। टीका-अधरः ओष्ठः बिम्ब बिम्बफलम् इवेति अधरबिम्बम् ( उपमित तत्पु0) इति अदः एतत् पदं सुबन्त-शब्दोऽस्या दमयन्त्या रदन-च्छदम् ओष्ठं ( 'ओष्ठाधरौ तु रदनच्छदौ' इत्यमरः) वदन Page #17 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः 17 प्रतिपादयत् अर्थात् यदा अधर-शब्दो दमयन्त्योष्ठं प्रतिपादयति तदा किल निश्चयेन विम्बनामक फलम अस्मात् दमयन्त्या ओष्ठात् अधरं निम्नम् अपकृष्टमिति यावत् अस्ति इति हेतोः मन्यं सम्यक अन्वयं सम्बन्धं लमते प्राप्नोति । अयं भाव: अन्यनार्योष्ठ पतिपादनेऽधर विम्बशब्दोऽधरो -विम्ब्मिवेत्यु। पमितसमासमाश्रयति, तासामधरस्य बिम्बसादृश्यात् ; किन्तु दमयन्त्या ओष्ठस्तु बिम्बफलादप्युत्कृष्ट इति तत्र अपरम् अपकृष्टं बिम्बफलं यस्मादिति बहुव्रीहिमाश्रित्य सार्थकता लमते, दमयन्त्या अधरो बिम्बादप्युकृष्ट इत्यर्थः ॥ 24 ॥ व्याकरण-अधरः अधः इयर्तोति अध:+/R+अच् ( कर्तरि ) निपातनाद् विमर्गलोपः । बास्क का भी कहना है 'अधरः अधोऽरः अधो धावतोति ऊध्वंगतिः प्र्तिस्सिद्धा'| रदनच्छदः रदमाना दन्तानां छद; वसनम् आच्छाद्क्मित्य्र्थ्ः। मण्यम् भवतोति/भू+यत् (निपातितः) / अन्वयः अनु++अच ( मावे ) / 40 अनुवाद-'अधर-बिम्ब' यह शब्द इस ( दमयन्ती) के ओष्ठ का प्रतिपादन करते समय 'अधर - निकृष्ट है बिम्ब नामक फल जिमसे' ऐसी यह ठीक ही व्युत्पत्ति पा रहा है ॥ 24 ॥ टिप्पणो-मल्लिनाथ के अनुसार यहा~ दमयन्ती के ओष्ठ द्वारा बिम्ब-फल के अधःकरण का सम्बन्ध न होने पर भी सम्बन्ध बताने से असम्बन्धे सम्बन्धातिशयोक्ति और उसके द्वारा उपमावनि है। हम यहा~ उपमान-भून बिम्बफल में उपमेय-भूत अधर के साथ समता करने की योग्यता बताने से प्रतीप खेण्गे। 'धरं' 'धर' में छेक और अन्यत्र वृत्त्यनुपास है । हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते धृत गम्भीरखनीखनीलिम ॥ 25 ॥ अन्वयः-इन्दु-मण्डलम् वेधसा दमयन्ती-वदनाय, हृत-सारम् इव (सन् ) कृतमध्य-बिलम् (बतएव ) धृतनीलिमम् विलोक्य्ते। . . टीका-इन्दोः चन्द्रमसः मण्डलम् बिम्बम् (ष. तत्पु0 ) वेधसा ब्रह्मणा दमयन्त्या वदनाय मुखाय ( 10 तत्पु0 ) तद्वदनं निर्मातुमित्यर्थः हृतः अपनीतः सारो दृढांशो यस्मात्तथाभूतम् (ba0 vI0 ) सत् कृतं विहितं मध्ये मध्यभागे बिलं छिद्रं गत इति यावत् ( sa0 तत्पु0) यस्य तथाभूतम् (va0 vI0) प्रतएव धृतो धारितः गभारायां निम्नायां खन्या गत ( कर्मधा0 ) परमागगतस्य खस्य भाकाशस्य (स. तत्पु0 ) नीलिमा नौलत्वं ( 10 तत्पु0) येन तथाभूतम् (ba0 vI0) विलोक्यते dRshyte। चन्द्रमण्डलमध्ये दृश्यमानः कलङ्कः कलङ्को न प्रत्युत दमयन्तोमुखनिर्माणाय ब्रह्मप्या तस्मात् 'स्थानात सारांशस्य निस्सारितत्वाज्जाते गत परमागगतगगनस्य नीलिमास्तीति भावः ॥ 25 ॥ __ण्याकरण-वदनाय वदनं निमोतुम् यहा~ अभ्युज्यमान क्रियार्थी क्रिया निर+/मा के तमन के कर्म को चतुर्थी हो रही है ( "क्रियार्थोपपदस्य0' 2 / 3 / 14) / खनी खनि+ङीप् । अनुवाद-चन्द्रमण्डल-जिसमें से ऐसा प्रतीत होता है कि मानो ब्रह्मा द्वारा दमयन्तीका मुख निर्माण हेतु ( बीच का) सार-भूत अंश ले लिया गया हो-मध्य में गर्त बन जाने के कारण गहरी खाई में ( परमाग वाले ) गगन की नीलिमा धारण किये दिखायी देता है ॥ 25 ॥ Page #18 -------------------------------------------------------------------------- ________________ 18 नैषधीयचरिते टिप्पणी-यहा~ चन्द्रमा के कलंक का आर्थ अपह्नव करके उसमें गगन-नीलिमा की स्थापना करने से अपह्नति है, किन्तु उसके मूल में 'हृतसार मिव' यह उत्प्रेक्षा है, अतः दोनों का यहा~ अङ्गाङ्गिभाव शंकर है। शब्दालंकारों में 'खनी' 'खनी' में यमकः 'बिलं' 'विलो' में छेक और अन्यत्र वृत्त्यनुप्राम है। धृतलान्छनगोमयाश्चन विधुमालेपनपाण्डुरं विधिः । भ्रमयत्युचितं विदर्भजानननीराजनवर्धमानकम् ॥ 26 ॥ अन्वयः-विधिः धृत "चनम् बालेपन-पाण्डुरं विधुम् विदर्भजा'"नकम् भ्रमयति (इति ) उचितम् । टीका-विधिः ब्रह्मा धृतं भृतं लाञ्छनम् कलक एवं गोमयाञ्चनम् ( कमधा0) ( गोमयस्य गोविशः अञ्चनं पूजनं लेप इत्यर्थः ( 10 तत्पु0 ) येन तथाभूतम् (ba0 vI0) आलेपनेन पिष्टोदकेन पाण्डुरं श्वेतं ( tR0 तत्पु0 ) विदर्भजाया दमयन्त्या यत् आननं मुखम् ( 10 तत्पु0 ) तस्य नीराजनाय आरात्रिकविधये ( 10 तत्पुं0 ) वर्धमानकं शरावम् ( च. तत्सु0 ) ( 'शरावो वर्धमानकः' इत्यमरः) भ्रमयति अमणं कार यतीत्युचितम् । ब्रह्मा कलङ्करूपगोमयेन श्वेतकिरणमाला-रूप-पिष्टोदकेन च लिप्तं चन्द्ररूपवर्धमानकं नीराजना-रूपेण दमयन्त्या मुखं परितः भ्रमयतीत्यर्थः । दृष्टिदोषनिर. सनाय मागल्याय शान्तिकर्मणे च नीराजनं क्रियते इति हि लोकाचारः ॥ 26 ॥ ___ व्याकरण-लान्छनम् लान्छ+ ल्युट् (भावे ) / अञ्चनम् अञ्च् + ल्युट ( मावे ) / मालेपनम् आलिप्यतेऽनेनेति A+/लिप् + ल्युट ( करणे ) / पाण्डुरम् पाण्डुः पाण्डुवर्षोऽस्यास्तीति पाण्डु+रः ( मत्वथें) नीराजनम्-अमरकोष के टीकाकार क्षीरस्वामी के anusAra'nIrasya शान्त्युदकस्याजनं क्षेपोऽत्रेति नीराजनम् , मन्त्रोक्त्या वाहनायुधादेनिःशेषण राजनं वात्र्'| हम द्वितोय व्युत्पत्ति को ही ठीक समझते हैं। तदनुसार निर् + राज+णिच् + ल्युट ( भावे ) / अनुवाद ब्रह्मा कलंक-रूप गोबर से शोभित, तथा ( कान्ति-रूप ) पिष्टोदक ('poThe ) se die 'अईपण' से श्वेत बने चन्द्रमा के रूप में दमयन्ती के मुख को नीराजना हेतु थाल घुमा रहा है ॥ 26 ॥ टिप्पणी-विवाह, उपनयन, युद्धार्थ प्रयाण आदि मांगलिक कार्यों में नीराजन की प्रथा सर्वत्र प्रचलित है। पहार्3I भाषा में इसे 'आतों' कहते हैं, जो 'आरात्रिक' का अपभ्रंश है। भगवान की नीराजना को 'आरती' कहते हैं। इस सम्बन्ध में प्रथम सर्ग के श्लो. 10 को टिप्पणी भी देखिए। यहा~ गोल होने से चन्द्रमा थाल उसका काला चिह्न गोबर-लेप एवं श्वेत प्रकाश 'रिष्टोदक का अईपण' बने । चन्द्रमा की लंबो किरण लंबी दोपिकायें (बत्तो) बनीं जिसे बताना कवि छोर्3a गया है। दमयन्ती के मुख पर कहीं किसी की naz2अर न लग जाय-इस हेतु ब्रह्मा उसका नोराजन कर रहा है। इस तरह यहा~ सर्वाङ्गीण आरोपों से साग-रूपक ब्ना। शब्दालंकारों में विधु' 'विधिः' तया~ 'मान' 'जन' में छेक और अन्यत्र वृत्त्यनुप्रास है। सुषमाविषये परीक्षणे निखिलं पद्मममाजि तन्मुखात् । अधुनापि न मङ्गलक्षणं सलिलोन्मज्जनमुज्झति स्फुटम् ॥ 27 ॥ Page #19 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः अन्वयः-सुषमाविषये परीक्षणे निखिलम् पद्मम् तन्मुवात् अभाजि, ( अतएव ) मङ्गलक्षणम् सलिलोन्मज्जनम् अद्य अपि न उज्झति स्फुटम् । टीका-सुषमा परमा शोभा परमसौन्दर्यमिति यावत् ( 'सुषमा परमा शोभा' इत्यमरः ) विषयः पस्मिन् तथाभूते (ba0 vI0) परीक्षणे दिव्य-परोक्षायाम् अर्थात् सुषमा पास्याधिका दमयन्त्या मुखस्य वाऽधिकेति प्रतियोगितायां सत्यां निखिलं समस्तं पद्म कमलं तस्या दमयन्त्या मुखात् वदनात् (10 तत्पु0) अभाजि भग्नमभूत् पराजयं प्राप्तमित्यर्थः, अतएव मङ्गस्य पराजयस्थ लक्षणं चिह्न (pa0 तत्पु0 ) सलिलात् जलात् उन्मज्जनम् उपर्यवस्थानम् अधुना साम्प्रतम् अपि नोज्झति न त्यजतीति स्फुत्त्मित्युत्प्रेक्स्से। दमयन्ती-वदन-सौन्दर्य कमल-सौन्दर्यापे क्षयाऽधिकमिति भावः ॥ 27 ॥ व्याकरण-परीक्षणम् परि+ईल + ल्युट ( मावे ) / अभाजि/भञ्+लुङ् ( कर्तरि ) / मङ्गः-/म+वञ् ( मावे ) / उन्मजनम् -उत् + मज्ज+ल्युट ( भावे ) / अनुवाद-अतिसौन्दर्य-विषय की परीक्षा में समो कमल उस ( दमयन्ती ) के मुख से हार खा बैठे ( यही कारण है कि ) हार का चिह्न ( अर्थात् ) पानी से ऊपर उठ जाना वे मानो अभी तक नहीं छोर्3a रहे हैं ॥ 27 ॥ टिप्पणी-यहा~ दिव्य परीक्षाओं में अग्निपरीक्षा की तरह जल-परीक्षा की ओर कवि का संकेत है। जल-परीक्षा में यह होता है कि कोई धनुर्धर बाण छोर्3अता है। उसके साथ ही एक व्यक्ति दौर्3अता है और जहा~ वाय भूमि पर गिरता है, वहा~ से गिरे हुए बाण को उठाकर daur3a-daur3a ke phira उसी स्थान में ले आता है, जहा~ से वह छोर्3A गया था। इस बीच जिस व्यक्ति की दिव्य परीक्षा लेनी होती है, वह बाण छोर्3अते ही पानी में डुबकी लगा देता है। यदि वह बाण के लाये जाने के समय तक पानी में डूबा ही रहता है, तो वह विजयी हो जाता है, लेकिन अगर वह पहले ही बीच में पानी से ऊपर उठ जाता है, तो वह पराजित माना जाता है। दमयन्ती के मुख और कमल के बीच मी hor3a लग गई कि देखें हम दोनों में कौन अधिक सुन्दर है। कमल की जलपरीक्षा लो गई तो वह बाण के प्रक्षेपस्थान तक लाये जाने से पूर्व ही पानी से ऊपर उठ माया और हार खा बैत्था। वैसे कमलों में हमेशा पानी की सतह से ऊपर उठा रहना स्वमाव-सिद्ध है, किन्तु कवि ने उसमें पराजय-चिह्न की कल्पना की है अतः उत्प्रेक्षा अलंकार है। उससे कमल को अपेक्षा मुख अधिक सुन्दर है-यह व्यतिरेक ध्वनि है। विद्याधर ने यहा~ अनुमानालंकार और अतिशयोक्ति माना है। शब्दालंकार वृत्त्यनुपास है। धनुषी रतिपञ्चबाणयोरुदिते विश्वजयाय तद्भवौ । नलिके ने तदुच्चनासिके त्वयि नालीकविमुक्तिकामयोः ॥ 28 ॥ अन्वयः-तद्-भ्रुवौ विश्व-जयाय उदिते रति-पञ्चबाणयोः धनुषी ( न ) ? तदुच्च-नासिके त्वयि नालीक-विमुक्तिकामयोः तयोः नलिके न ? . टोका-तस्या दमयन्त्या भ्रवौ ( 10 तत्पु0 ) विश्वस्य जगत: जयाय विजयार्थ ( 10 तत्पु0) उदिते प्रादुर्भूते रतिः कामदेवपत्नी च पञ्चबापः कामदेवश्च तयोः ( द्वन्द्व ) धनुषी चापो नेति Page #20 -------------------------------------------------------------------------- ________________ नैषधीयचरिते श्लोकस्योत्तरार्थगतो 'न' देहली-दीपकन्यायेनात्रापि सम्बध्यते अपितु धनुषी एवेति काकुः । तस्या दमयन्त्या उच्चे उन्नते ( 10 तत्पु0 ) नासिके नासाछिद्रे ( कर्मधा0 ) छिद्रद्वयोपलक्षितोन्नतनासिके. त्यर्थः स्वयि विषये नालीकानां शराणां विमुक्ति प्रेक्षणं ( 10 तत्पु0 ) कामयेते इच्छत इति तथोक्तयोः ( उपपदतत्पु0) ('नालीकः शर-शल्ययोः' इति विश्वः ) रति-पञ्चबाणयोः नलिके नाल्यौ न अपि तु नलिके एवेति काकुः । अर्थात् दमयन्त्या ध्रुवौ समुन्नत-नासिकां च विलोक्य कस्य कामोद्रेको न स्यात् ॥ 28 ॥ न्याकरण-उदितम् उत्+:+क्तः ( कर्तरि ) / विश्वजयाय जेतुम् इति तुम) चतुर्यो । विमुक्ति-कामयोः विमुक्ति+/कम् +प्पः ( कर्तरि ) / अभनुवाद-उस ( दमयन्ती) को दोनों भौहें विश्व-विजय हेतु प्रकट हुए रति और कामदेव के दो धनुष नहीं क्या ? उसको U~cI-लम्बी नाक के दो छिद्र तुम पर बाण छोर्3अना चाहने वाले उन ( रति और पञ्चबाप्प ) को दो नलिया~ नहीं क्या ? टिप्पणी-नलिका, नालीक-नालोक एक विशेष प्रकार का बिलस्तरभर का बाप्प होता हैजो धनुष से न छोर्3A जाकर bA~sa की नालो से छोर्3A जाता है। दमयन्ती की U~cI नाक की तुलना बओण्स की दो छिद्रवाली नाली से को गई है, इसी तरह उसकी Ter3ही भौंहें भी धनुषाकार है। रति और कामदेव दो हैं अतः दो घनुषों और दो नलिकाओं का भौंहों और नासाछिद्रों पर आरोप करने से यहा~ दो रूपकों को संसृष्टि है। कहीं-कहीं श्लोकोत्तरार्ध में 'न' के स्थान में 'नु' पाठ मिलता है, जो उत्प्रेक्षा-वाचक होने से रूपक के स्थान में उत्प्रेक्षा ब्नाएगा। शब्दालंकारों में 'नलिके' 'नालीक' में छेक और अन्यत्र वृत्यनुमाप्त है। सदृशी तव शूर ! सा परं जलदुर्गस्थमृणालजिभुजा । अपि मित्रजुषां सरोरुहां गृहयालुः करलीलया श्रियः ॥ 29 ॥ अन्वयः-हे शूर, जलद्भु जा परम् तव सदृशा सा ( तथा ) कर-लीलया मित्र-जुषाम् भपि सरोरुहाम् श्रियः गृहयालुः अस्तीति शेषः । टीका-हेशर वीर ! जलम् एव दुर्ग कोटः (कर्मधा0 ) तस्मिन् तिष्ठन्तीति तथोक्तानि ( उपपद तत्पु0 ) यानि मृणालानि बिसानि ( कर्मधा0 ) तानि जयत इति तथोक्तौ ( उपपद तत्पु0 ) भुजौ bAr3a, (कर्मधा0 ) यस्याः सथाभूता (ba0 vI0 ) सा दमयन्ती मृणालादपि सुकुमारौ गौरवौ~ च तस्या भुजावित्यर्थः परम् अस्यन्तं थथा स्यात्तथा तव ते सदृशो समाना त्वदनुरूपेत्यर्थः, यतः त्वमपि ( परिखा) जलदुर्गस्यशत्रुजिद्भुजोऽसि । सा करयोः हस्तयोः लीलया विलासेन अथ च करस्य राजस्व. रूपेण दोयमानस्य द्रब्यस्य लीलया क्रियया ( बलिहस्तांशवः कसः' / 'लीला विलास-क्रिययोः' इत्यमरः ) मित्रं सूर्यम् अथ मित्राणि सुहृदः जुषन्ते सेवन्ते इति तथोक्तानाम् ( उपपद तत्पु0 ) ('मित्रं सुहृदि, मित्रोऽर्कः' इत्यमरः ) अपि सरोरुहां कमलानां श्रियः शोभाः अथ च संपदः गृहयालुः ग्रहीत्री, सा मित्रस्य ( सूर्यस्य ) सहायतया पूर्ण विकासश्रियामपि सरोरुहापां श्रियं स्वकर ( हस्त ) विलासेन हरति, त्वमपि मित्राप्याम् ( सुहृदाम् ) सहायतासंपन्नानामपि शत्रप्पा कर-( बलि )क्रियया बलिग्रहणद्वारेत्यर्थः श्रियो हरसि, अतः युवयोर्द्वयोः शौर्यसाम्यात् सा त्वद्-योग्येति मावः ॥ 26 ॥ Page #21 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः 21 व्याकरण-दुर्गस्थ दुर्ग+/स्था+कः ( कर्तरि ) / मृणाल जित्+मृषाल+/जि+ क्विप ( कर्तरि ) सरोरुहाम सरसि रोहन्तीति सरस् +/रुः + क्विप् ( कर्तरि ) गृहयातुः गृह्णातीति गृह +पिच्+आलुच् ( कर्तरि ) / अनुवाद-भुजाओं द्वारा जल-रूपी किले में रहने वाले मृणालों को जीतने वाली वह ( दमपन्ती ) ठोक तुम्हारे सदृश है ( तुम भी भुजाओं द्वारा ' परिखा-) जल से घिरे किलों में रहने वाले शत्रु को जीतने वाले हो)| वह करों ( हाथों ) की लीला (विलास ) से मित्र ( सूर्य ) में निरत कमलों की श्री ( शोभा ) को ले लेती है [ तुम भी कर ( राजस्व ) की लीला ( आधान ) से मित्रों ( सुहृदों ) को साथ रखे होते हुए भी शत्रुओं की श्री ( सम्पत्ति ) को ले लेते हो ] ॥ 29 ॥ टिप्पणी-बात इतनी ही है कि दमयन्तो की भुजायें अपने गोरेपन और सुकुमारता में मृणालों को और हाथ शोभा में कमलों को परास्त किये हुए हैं, किन्तु कवि ने श्लेष का पुट देकर bar3A वैचित्र्य भर दिया है। दमयन्ती के साथ लगने वाले विशेषण वह राजा पर मी लगा बैठा है भले ही वहा~ अर्थ और ही है। नल पर दुर्गव का आरोप होने से रूपक, सरोरुहों की श्री सरोरुहों में ही रहती है, वह करों में नहीं आ सकतो, इसलिए 'श्री की तरह श्रो' इस प्रकार बिम्ब-प्रतिविम्ब भाव होने से निदर्शना, अपि शब्द से अर्थापत्ति, सम का सम के साथ योग होने से सम, और द्वयर्थक होने से श्लेष-इन समो अलकारों का परस्पर अङ्गाङ्गिमाव संकर है । शब्दालंकार वृत्त्यनुप्रास है। वयसी शिशुतातदुत्तरे सुदशि स्वामिविधि विधिसुनी। विधिनापि न रोमरेखया कृतसीम्नी प्रविभज्य रज्यतः ॥ 30 ॥ अन्वय-(हे राजन् ! सुदृशि स्वाभिविधिम् विधिसुनी शिशुता-तदुत्तरे वयसी विधिना रोमरेखया प्रविमज्य कृत-सीम्नो अपि न रज्यतः । . टीका-(हे राजन् !) सु मुष्ठ दृशौ नयने यस्याः तथाभूतायाम् ( प्रादि ba0 vI0) सुनयनयां दमयन्त्यामित्यर्थः स्वस्य आत्मनः अभिविधि व्याप्तिम् (10 तत्पु0 ) विधिसुनी विधातुमिच्छनी शिशुता बाल्यं च तस्या उत्तरम् उत्तरकालोनं यौवनं चेति (द्वन्द) वयसो अवस्थे, दमयन्ती-शरीरमधिकृत्य बाल्यं यौवनं चाहमहमिकया स्वाधिकार स्थापयितुमिच्छत इति मावः, विवाद-समाप्त्यर्थ विधिना ब्रह्मपा रोम्पा शरीरोद्भूतानां लोम्नां रेखथा लेखया प्रविमज्य विभागं कृत्वा कृता विहिता सोमा मर्यादा ययोस्तथाभूतेऽपि सती न रज्यतः परस्परमनुरागं न कुरुतः, प्रसन्ने न स्त इत्यर्थः । एतेन दमयन्त्या वयःसन्धिरुतः ॥ 30 / / ज्याकरण-अभिविधिः अभि+वि+Vaa+कि। विधिस्सुनी वि+धा+सन्+u (pra0 दिव0 न्पुण्0)| सीम्नी में विकल्प से 'सीमन्' के अकार का लोप हो रहा है। अनुवाद-(हे राजन् ! ) सुन्दर नयनों वाली ( दमयन्ती) में अपनी व्याप्ति अर्थात् अधिकार करना चाहने वाली शिशुता और उसके बाद की अवस्था-तरुप्पाई-ब्रह्मा द्वारा रोमों की रेखा से विमाग करके सीमा-बद्ध का हुई मी प्रेम से नहीं रह रही है । / 30 / / टिप्पणी-'न रज्यतः' मल्लिनाथ और नारायण यहा~ काकु मान रहे हैं अर्थात सीमा निश्चित Page #22 -------------------------------------------------------------------------- ________________ 22 नैषधीयचरिते हो जाने पर दोनों अवस्थायें क्या परस्पर प्रेम से नहीं रह रही हैं ? रह रही ही हैं। किन्तु काकु द्वारा निषेध को विधि-रूप से लेने से विरोध-वाचक 'अपि' शब्द की संगति नहीं बैत्थ्ती। वह व्यर्थ सिद्ध हो जाएगा। अतः हमारे विचार से यहा~ निषेध अर्थ लेने में ही स्वारस्य बैठता है। सीमा-बंदी होने पर भी वे सन्तुष्ट नहीं हैं क्योंकि दोनों शरीर पर अधिकाधिक अधिकार जमाना चाह रही हैं। बचपन दमयन्ती के शरीर को छोर्3अना नहीं चाहता जब कि यौवन आकर उसपर पूरा अधिकार mA~ga रहा है। बचपन और यौवन का यह परस्पर संघर्ष वयःसन्धि कहलाता है। चाण्डूपंडित, विद्याधर और जिन ने मी 'सीम्नी' के स्थान में 'सोम्नि पाठ मानकर निषेध-परक ही अर्थ किया है। इसी तरह के भाव के लिए छठे सग का श्लोक 38 भी देखिए, जिसमें यौवनद्वार पर खर्3A हो रोम-रूपी डंडा लिये दमयन्ती को रोक रहा है कि बस बचपन के खेल अब छोर्3a दो। शरीर पर रोम उग जाना यौवन की निशानी है। यहा~ प्रस्तुत jar3a शिशुता और यौवन पर अप्रस्तुत परस्पर अधिकार के सम्बन्ध में विवाद करते हुए दो चेतन व्यक्तियों का व्यवहार-समारोप होने से समासोक्ति और उसके साथ सीमा-निर्धारण के कारण के होते हुए भी सन्तोष-रूप कार्य न होने से विशेषोक्ति का संकर है । शब्दालंकारों में 'विधि' विधि' शब्दों में यमक, 'भज्य' 'रज्य' में 'अज्य, अज्य' की तुकबन्दी से षदगत अन्त्यानुप्रास एवं अन्यत्र वृत्त्यनुपास है। अपि तद्वपुषि प्रसपतोगमिते कान्तिझरैरंगाधताम् । स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुमौ ॥ 31 ॥ अन्वयः-कान्ति-झरैः अगाधताम् गमिते अपि तदपुषि प्रसर्पतोः द्वयाः स्मर-यौवनयोः उभौ कुचौ प्लव-कुम्मो मवतः खलु । / 32 / / टीका-कान्तिः शोमा लावण्यमित्यर्थः तस्या झरैः प्रवाहैः (प.तत्पु0 ) अगाधतां दुरवगाहताम् अतलस्पर्शत्वमिति यावत् गांमते प्रापितेऽपि तस्या दमयन्त्या वपुषि शरीरे ( 10 तत्पु0 ) प्रसर्पतो. प्रगच्छतोः द्वयोः स्मरः कामश्च यौवनं तारुण्य चेति तयोः (द्वन्द्व ) उमौ द्वौ कुचो स्तनौ सवार्थ तरणार्थ कुम्भौ घटो (च. तत्पु0 ) भवतः खल्वित्युत्प्रेक्षायाम् । अतिलावण्य-भारते दमयन्त्याः शरीरे यौवनेन कामेन च पदं कृतम् , तस्याः कुचौ च तल्लावण्य-प्रवाहे तरीतुं यावन-कामयोः कृते कुम्माविक प्रतीयेते स्मेति मावः । / 31 ॥ व्याकरण-गमिते गम्+पिच्+क्तः ( कर्मणि ) / यौवनम् यूनः अथवा युक्त्या माव इति युवन् + अण ( मावे ) / प्लवः 'लु+अच् ( मावे ) अनुवाद-लावण्य के प्रवाहों द्वारा अगाध बना दिये जाने पर भी उस ( दमयन्ती ) के शरीर में आगे-आगे bar3ह रहे काम और यौवन-दोनों के लिए ( उसके ) दोनों कुच ऐसे लगते हैं मानो तैरने के घर्3e हों ॥ 31 ॥ टिप्पणी-'द्वयोः' 'उभौ-नारायण ने शंका उठाई है कि 'स्मर-यौवनयोः' और 'कुचौ' में द्विवचन होने से ही द्वित्व सिद्ध हो जाता है, तो 'दयोः' और 'उमौ' की क्या प्रयोजनीयता है ? इसका स्वयं वे यह उत्तर देते हैं-'सदासहवासित्व-परस्परमिलितत्वप्रदर्शनार्थमुत्तमित्यवगन्तव्यम्' Page #23 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः मर्थात् 'सदैव सार-साथ रहना एवं परस्पर मिला रहना' यह बताने हेतु कहा है। कुचों पर प्लवकुम्मों की संमावना को गई है, अतः उत्प्रेक्षा है, जिसका वाचक यहा~ खलु शब्द है। कान्ति पर जलत्वारोप व्यङ्गय है । शब्दालंकार वृत्त्यनुप्रास है। कलसे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः । स तदुचकुचौ भवन्प्रमाझरचक्रभ्रममातनोति यत् ॥ 32 ॥ अन्धयः-(हे राजन् ! ) निज-हेतु-दण्डजः चक्र-भ्रम-कारिता-गुणः कलसे किमु ? यत् स तदुच्चकुचौ भवन् प्रभा-झर-चक्र-भ्रमम् आतनोति । टीका-(हे राजन् ! ) निजः स्वकीय: हेतुः निमित्त-कारणम् ( कर्मधा0 ) यो दण्डः (कर्मधा0) तस्माज्जायते इति तज्जः ( उपपद तत्पु0) तदुत्पन्नः चक्रम्य कुम्भकारोपकरणविक्षेषस्य यो भ्रमः भ्रमणम् (10 तत्षु0 ) तं कर्तु शीलमस्येति 0कारी । उपपद-तत्पु0 ) तस्य भावः तत्ता गुणः धर्मः रूपादिरित्यर्थः ( कर्मधा0 ) कलसे घटे किम् ? अर्थात् दण्डश्चक्र भ्रामयतोति दण्डस्य चक्रभ्रमकारिता. रूपो धर्मो घटे संक्रान्तः किम् ? यत् यतः स कलम: तस्या दमयन्त्या उच्चौ समुन्नतौ ष. तत्पु0) कुचौ र 'नौ ( कर्मधा0 ) भवन् जायमानः तत्कुचत्वे परिणत इत्यर्थः प्रभाया: लावण्य-च्छटाया झरे प्रवाहे ( sa0 तत्पु0 ) चक्रस्य कुम्मकारोपकरणविशेषस्य अथ च चक्रवाकाख्य-पक्षिणः ( ष. तत्पु0) भ्रमम् भ्रमणम् अथ च भ्रान्तिम् ('चक्रो गणे चक्रवाके चक्र सैन्य-रथाङ्गयोः । ग्रामजाले कुलालस्य माण्डे राष्ट्रानयोरपि' इति विश्वः ) आतनोति करोति । तस्याः कुचौ प्रभाझरे भ्रमत् चक्रवाक युगल. मिव प्रतीयत इति भावः ॥ 32 ॥ ___ व्याकरण-दण्डजः दण्ड+/जन् +ड: ( कर्तरि ) भ्रमः /भ्रम् +घञ् (मावे ) / 0कारिता ताच्छील्ये णिन् + तल् +टाप् । प्रभा प्र+मा+a+टाप् । अनुवाद-(हे राजन् ! ) अपने ( निमित्त ) कारणभून डंडे से उत्पन्न होने वाले ( कुम्हार के ) चक्रभ्रम ( चाक घुमाने ) का गुण घट में आ गया है क्या ? क्योंकि वह ( घट ) उस ( दमबन्ती ) के दो उच्च कुच रूप बनाता हुआ लावण्य-प्रवाह में चक्रभ्रम ( दो चकवाओं की भ्रान्ति ) पैदा कर रहा है ॥ 32 ॥ टिप्पणी-यहा~ कवि वाक् छल ( श्लेष ) अपना कर अपनी दार्शनिक निपुणता दिखा रहा है। न्यायसिद्धान्त के अनुसार प्रत्येक कार्य के समवायी, असमवायी और निमित्त-ये तीन कारण हुआ करते हैं। इनमें से समवायी पर कार्य की सत्ता टिको रहती है, जैसे घर का समवायो मिट्टी अथवा कपर्3e का समवायी सूत है। असमवायी कारण समवायी में रहकर कार्य बनाता है, जैसे मिट्टो-मिट्टो अथवा सूत सूत का स्ण्योग्। इनसे भिन्न सभी कारण-जैसे कुम्हार, चाक, चाक घुमाने का डंडा आदि अथवा जुलाहा, मिल, खड्डी आदि निमित्त होते हैं, इनमें से समवायी का गुण अथवा धर्म हो कार्य में आता है, जैसे मिट्टो व सूत काले, तो घट व kAr3A मो काला। कुम्हार, दण्ड आदि के रूप आदि कार्य में कभी नहीं आयेंगे, परन्तु कवि दमयन्ती के स्तन देखकर यहा~ उक्त न्याय-सिद्धान्त के विपरीत यह कल्पना कर रहा है कि मानो निमित्त कारण के गुण भी कार्य में आ जाते हैं, जैसे Page #24 -------------------------------------------------------------------------- ________________ . 4 नैषधीयचरिते कुम्हार के डडे में रहने वाला 'चक्रभ्रमकारिता' (चक्र घुमाने का धर्म ) कवि को यहा~ घट में आवा हुमा दोख रहा है, क्योंकि दमयन्ती के कुच-रूप घटों में 'चक्रभ्रमकारिता' (दो चकवाओं की भ्रान्ति कर देना ) धर्म दीख हो रहा है। वास्तव में देखा जाय, तो कवि का यह वाक्-छल है। घट में रहनेवालो 'चक्रभ्रमकारिता' और है और स्तनों में रहने वाली 'चक्रभ्रमकारिता' और है। श्लेष का पुट देकर कवि ने यहा~ दानों का अमेदाध्यवसाय कर रखा है, अतः यह भेदेऽभेदातिशयोक्ति है; कुचों पर कलसत्वारोप में रूपक, उनमें चकवाओं के भ्रम में भ्रान्तिमान् तथा 'kimu'padabAcya गुण संक्रमण में उत्प्रेक्षा होकर सभा का परस्पर संकरालंकार बना हुआ है । शब्दालंकारों में 'चक्रभ्रम' 'चक्रभ्रम' में यमक आर अन्यत्र वृत्यनुप्रास है। मजते खलु षण्मुखं शिखा चिकुरैर्निर्मितबर्हगर्हणः । अपि जम्भरिपुं दमस्वसुर्जितकुम्मः कुचशोमयेमराट् ॥ 33 ॥ अन्वयः-दमस्वसुः चिकुरैः निर्मित-बह-गर्हणः शिखी षण्मुखं भजते खलु; ( दमस्वसुः ) कुचशोमया जित-कुम्भः इमराट् अपि जम्भ-रिपुम भ्ज्ते॥ टीका-दमस्वसुः दमयन्त्याः चिकुरैः केशैः निर्मिता कृता बर्हम्य पिच्छस्य ( प. तत्पु0 ) गहणा तिरस्कारः ( कर्मधा0 ) यस्य तथाभूतः ( ba0 vI0 ) शिखी मयूरः षण्मुखं षट् मुखानि यस्य तथामूतम् (ba0 vo0 ) षडाननं कार्तिकेयं भजते सेवते खल्वित्युत्प्रेक्षायाम् । अन्योऽपि पराजित: स्वस्वामिनं shaayaataarthmupsrpti| शिखीहि षण्मुखस्य वाहनम् । ( दमस्वसुः ) कुचयोः स्तनयो: शोमया कान्त्या ( 10 तत्पु0 ) जितौ पराभूतो कुम्भौ गण्डस्थले ( कर्मधा0 ) यस्य तथाभूतः (ba0 vo0) इमानां हस्तिनां राजेतीमराट ( 10 तत्पु0 ) ऐरावत इत्यर्थः अपि जम्भस्य एतत्संशकासुरविशेषस्य रिपुं शत्रम् ( ष. तत्पु0) इन्द्रमित्यर्थः भजते खलु । दमयन्त्याश्चिकुरा मयूरपिच्छादप्यधिकवनाः, स्तनौ चैरावत: गण्डस्थलाभ्यामप्यधिकशोभाशालिनावित्यर्थः ॥ 33 / / म्याकरण-गहखागई +युच्+टाप् । इमराट इभ+/राज+क्विप् ( कर्तरि ) / भनुवाद-दम की बहिन ( दमयन्ती ) के केशों द्वारा पुच्छ के बालों के विषय में तिरस्कृत किया गया हुआ-सा मयूर कार्तिकेय की सेवा कर रहा है। उसके कुचों की शोभा द्वारा गण्डस्थलों में पराजित हुआ-सा ऐरावत भी इन्द्र की सेवा कर रहा है । 33 / / टिप्पणी-यहा~ दो उत्प्रेक्षाओं की संसृष्टि है, साथ ही मयूर द्वारा कार्तिकेय की और ऐरावत द्वारा इन्द्र की सेवा किये जाने के हेतु क्रमशः 'निर्मित-बर्ह गर्हयत्व' और 'जितकुम्भत्व' बताने से काव्यलिङ्ग तथा शिखी और इमराट् इन दो कारकों का एक ही 'भजते' क्रिया से सम्बन्ध हाने से क्रियादीपक भी है। शब्दालंकारों में 'वह' 'गहे' में पदगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनु - प्रास है। उदरं नतमध्यपृष्ठतास्फुटदङ्गुष्ठपदेन मुष्टिना । चतुरङ्गुलमध्यनिर्गतत्रिवलिभाजि कृतं दमस्वसुः ॥ 34 ॥ अन्वयः-दमस्वसः उदरम् नत.. पदेन ( ब्रह्मगः ) मुष्टिना चतुरगु भ्राजि कृतं ( किम् ? ) Page #25 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः 25 टीका-दमस्वमः दमयन्त्या उदरं नठरं नतै निम्न मध्यं मध्यभागः ( कर्मधा0 ) यस्य तथाभूतम् (10 vI0 ) यत् पृष्ठं पृष्ठमागो ( कर्मधा0 ) यस्य तथाभूतस्य (ba0 vI0 ) भावः तत्ता तया स्फुटत् प्रकटीभवत् ( तृ. तत्पु0 अङ्गुष्ठस्य पदं यास-स्थानं (ba0 bI0 ) यग्य तथाभूतेन मुष्टिना मुष्टया (ब्रह्मण इति शेषः ) चतसृणाम् अङ्गुलीनां समाहार इति चतुरङ्गुलि ( समाहार-द्वन्दः ) तस्य मध्येभ्यः मध्यवर्ति-प्रदेशेभ्यः (10 पु. ) निर्गतं निःसृतम् (paM0 तत्पु0 ) यत् त्रिवलि ( कर्मधा0 ) तिसषां वलीनां समाहारः ( पूर्ववत् समाहार द्वन्द्वः ) तेन भ्रानितुं शोभितुं शीलमस्येति भ्राजि ( उपपदतत्पु0 ) कृतं निर्मितं किम् ? अयं भावः दमयन्त्या निर्माणकाले ब्रह्मप्पा स्वमुष्टिना तस्या उदरं गृहीतम् तत्कारणादङ्गष्ठेन तु पृष्ठं मध्ये निम्नं जातम् , अग्रभागे चतसृणाम् अङ्गुलीनां धारणाच्च तन्मध्यतो मांसमुपयुस्थितं येनोदरे त्रिवलया जाताः। एतेन दमयन्त्या उदरस्य कृशत्वं त्रिवलियुक्तत्वं च घोत्यते ॥ 34 ॥ ग्याकरण-भ्राजि-ताच्छील्ये णिनिः । अनुवाद-दमयन्ती का उदर ( ब्रह्मा की ) मुट्ठी ने-जिसके अंगूठे का स्थान ( निशान ) के मध्य में पीठ के ( कुछ ) भीतर धंस जाने के कारण स्पष्ट देखने में आ रहा है-चारों अंगुलियों के बीच में से निकली त्रिवलियों से शोमित बनाया है क्या? ॥ 34 ॥ टिप्पणी-यहा~ दमयन्ती को स्वभावतः पतली कमर और त्रिवलि-युक्त उदर पर ब्रह्मा की अंगुलियों द्वारा वैसे की जाने को कल्पना को जाने से उत्प्रक्षा है, जो वाचक के अभाव से गम्य है। शब्दालंकार वृत्त्यनुप्रास है। उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु । ततच्चतुरङ्गुलीव यलिमि ति सहेमकाञ्चिमिः ॥ 35 ॥ भन्वयः-कः अपि कुतुकी मुष्टिना दमस्वसुः उदरं परिमाति किमु ? यत् सोम कान्चिभिः धृत-तच्चतुरङ्गुलि इव ( उदरं ) माति । टीका-कोऽपि कश्चित् कुतुकी कुतुकं कुतूलहमस्यातीति तथोक्तः मुष्टिना मुष्टया दमस्वसुः दमयन्त्या उदरं परिमाति इयत्तया परिच्छिनत्ति किमु ? यत् यतः हेम्नः सुवर्णस्य कानिः मेखला ( प. तरपु0 ) तया सह विद्यमानाभिरिति सहेम0 / ba0 vI0) बलिमिः त्रिलिमिः धृता भृताः तस्य मुष्टः चतम्रः चतुःसंख्यकाः (10 तत्पु0 ) अगुलयो येन तथाभूतम् (ba0 bI0 ) इव ( उदरम् ) माति प्रती यते । त्रिवलि-युक्तं दमयन्त्या उदरं हेम-दाम्ना सह वर्तमानं सत् धृतचतुरगुलीत्र प्रतीयते इत्यर्थः ॥ 35 ॥ अनुवाद-कोई कौतूहली मुट्ठा से दमयन्ती का उदर मापता है क्या? क्योंकि सोने की करधना साथ लिये त्रिवलिया से ( उदर ) एमा लगता है कि मानो वह उस (मुट्ठी) की चार अगुलियों रखे हुए हो ॥ 35 ॥ टिप्पणी-यहा~ कवि ने वही बात दोहराई है, जो पूर्वोक्त श्लोक में कही गई थी। यह पुन. रुक्ति ही समझिए । केवल इतना-मात्र मेद है कि वहा~ तीन अंगुलियों बताई थी, यहां करधनी Page #26 -------------------------------------------------------------------------- ________________ नैषधीयचरिते सहित चार अंगुलियों बताई है। यहा~ दो उत्प्रेक्षाओं का अङ्गाङ्गिभाव संकर है। विद्याधर ने उत्तरार्ध में उपमा कही है, जो हमारी समझ में नहीं आती। शब्दालंकार वृत्त्यनुप्रास है। पृथुवर्तुलतत्रितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया । विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् ॥ 36 ॥ भन्धयः-मिहिरक्षया पृथुः कृत् विधि: एकक-चक्रचारिणम् मान्मथम् रथम् निमित्सति किमु? टीका-मिहिरस्य सूर्यस्य (विकर्तनार्क-मार्तण्ड मिहिरारुणपूषणः' इत्यमरः ) यः स्यन्दनो रथः तस्य यत् शिल्पं निर्माणकला तस्य शिक्षया अभ्यासेनेत्यर्थः ( सर्वत्र pa0 तत्पु0 ) पृथुः महान् चासो वतुलो गोलाकारश्च यो नितम्बः कटिपश्चाद्भागद्वारा ( सर्वत्र कर्मधा0 ) तं करोतीति तथोक्तः (उपपदतत्षु0 ) विधिः ब्रह्मा एकम् एवैककं यत् चक्रम ( कर्मधा0 ) तेन चरितुं शोलमस्येति तथोक्तम् ( उपपद तत्पु0 ) मान्मथं मन्मथसम्बन्धिनं रथं ग्यन्दनं निमित्मति निर्मातुमिच्छति किमु ? सूयकचक्ररथनिर्माणानुमवं प्राप्य तदनुसारं दमयन्तीनितम्ब-निर्माणे ब्रह्मा कामदेवस्याप्येकचक्रं रथं-निर्मातुमिच्छतीत्यर्थः, दमयन्त्याः पृथु-वर्तुलो नितम्बः कामोद्दीपक इति मावः ॥ 36 / / व्याकरण-शिक्षाशिक्ष+a ( भावे +टाप् । पृथु प्रथते इति प्रथ् + कुः सम्प्रमारण । नितम्बकृत/+क्विप् ( कर्तरि ) / एकक एक वेति एक+क ( स्वार्थे ) / चारिणम्ताच्छील्ये णिनि । मान्मथ मन्मथग्यायमिति मन्मथ + अण् । निर्मिस्सति निर्+/मा+सन् ईस आदेश. स को त, अभ्यास का लोप+लट् । / अनुवाद-सूर्य के रथ की निर्माण-कला के अनुभव से उस ( दमयन्ती ) के स्थूल और गोल नितम्ब का निर्माण करने वाला ब्रह्मा कामदेव का एक ही चक्र से चलने वाला रथ बनाना चाहता है क्या ? टिप्पणी-यहा~ दम्यन्ती के नितम्ब पर कामदेव के एक पहिये से चलने वाले रथ की कल्पना से उत्प्रेक्षा है, जिसका वाचक शब्द 'किमु' है । 'मथं' 'रथम्' में 'अर्थ' की तुक होने से पदगत अन्त्यानुप्रास और अन्यत्र वृत्यनुप्रास है। तरुमूरुयुगेन सुन्दरी किमु रम्मां परिणाहिना परम् । तरुणीमपि जिष्णुरेव तां धन दापत्यतपःफलस्तनीम् ॥ 37 ॥ अन्वयः-सुन्दरी ( दमयन्ती ) परिणाहिना ऊरु-युगेन परम् तरुम् रम्भाम् जिष्णुः किमु ? . (न हि, नहि, सा ) धनदा स्तनीम् तरुणीम् ताम् ( रम्भाम् ) अपि जिष्णुः एव । टोका-सुन्दरी दमयन्ती परिणाहिना परिणाहो विशालता ('परिणाहो विशालता' इत्यमरः) अस्यास्तीति तथोक्तेन ऊर्वोः सक्थ्नोः युगेन द्वयेन ( Sa0 तत्पु0 ) परं केवलं तरुम् वृक्षात्मिका रम्भा बदली जिष्णुः जयन-शोला किमु ? न हि, नहि, सा तु धनदस्य कुबेरस्य यत् अपत्यं पुत्रो नलकूबरः तस्य तपसस्तपरयायाः फलंः परिणामः ( उमयत्र pa0 तत्पु0) परिणाम स्वरूपावित्यथः स्तनौ कुची कुचस्पर्श इत्यर्थः ( कमेधा0 ) यस्यास्तथाभूताम् (ba0 vI0) तरुणी ताम् रम्माम् अप्सरोविशेषमपि Page #27 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः 27 विष्णुः एव ( 'रम्भा कदस्यप्सरसोः' इत्यमरः ) / दमयन्ती रम्मोरुर स्ति अर्थात् तम्या ऊरू न केवलं रम्मे ( करल्यौ ) इव, अपितु रम्भायाः ( अप्सराविशेषस्य ) अपि चोरू इव स्तः । / 37 ॥ ___ व्याकरण-जिष्णुः जयतीति/जि+म्नुः 'रम्मा' में 'न लोका0' ( 2 / 3 / 66 ) से षष्ठी निषेध । . अनुवाद-सन्दरी ( दमयन्ती ) दो विशाल जांघों द्वारा केवल वृक्ष-रूप रम्मा (कदली) को हो जीतने वाली है क्या ? ( नहीं, नहीं ) वह तो तरुणी अ रम्भा ( अप्सरा ) को भी जीतने वाली में, जिसका कुच-युगल ( स्पर्श ) कुबेर-पुत्र ( नलकूबर ) को तपस्या के फल-स्वरूप प्राप्त हुआ था । / 37 / / टिप्पणी-रम्मा-स्वर्गीय अप्सराओं में रम्मा का सौन्दर्य सबसे अधिक था। कुबेर-पुत्र नलकूबर उस पर मोहित हो उठा और प्रणय निवेदन करने लगा, किन्तु रम्मा ने उसे ठुकरा दिया। नल-कूबर ने फिर उसकी प्राप्ति हेतु घोर तप किया। तब जाकर कहीं फल-स्वरूप वह उसका हृदय जीत स्का। विद्याधर ने 'किमु' को उत्प्रेक्षा-वाचक मानकर यहा~ उत्प्रेक्षा मानी है, किन्तु दण्डी ने 'टक्कर लेना' 'जीतना' आदि का सादृश्य में पर्यवसान माना है, अतः उपमा हो ब्नेगी। शब्दा. लंकारों में 'रम्मा' शब्द में श्लेष, 'तरु' 'तरु' में यमक, 'परि' 'पर' में छेक और अन्यत्र वृत्त्यनुपास है। * जलजे रविसेवयेव ये पदमेतत्पदतामवापतुः । ध्रुवमेत्य रुतः सहसकीकुरुतस्ते विधिपत्रदम्पती ॥ 38 ॥ अन्वयः-ये जलजे रवेः सेवया इव एतत्पदताम् पदम् अवापतुः, ते विधि-पत्र-दम्पती एत्य रुतः सहंसकोकुरुतः ध्रुवम् । टीका-ये जलजे द्वे कमले रवेः सूर्यस्य सेवया उपासनया (प. तत्पु0 ) इत्र एतस्या दमयन्त्या पदयोः पादयोः ( 10 तत्पु0 ) भाव इति पतत्पदता ताम् पदम् उत्तमस्थानम् अवापतुः प्रापतुः सूर्यातपसहनरूपतरःफलस्वरूपं दमयन्त्याः पादौ बभूवतुरित्यर्थः, ते जलजे (di0 द्विव0) विधेब्रह्मयः पत्रयोः वाहनयोः ( पत्रं वाहन-पक्षयोः' इत्यमरः ) (10 तत्पु0 ) दम्पती जाया च पतिश्च हंसी हंस. श्चेत्यर्थः ( द्वन्द्व pra0 dvi0) एत्य समागत्य रुतः शब्दात् कूजनादित्यर्थः सहसके इसकाभ्यां पादकटकाभ्याम् ( हमकः पादकटकः' इत्यमरः) अथ च सौ एव हंसको ताभ्यां सहिते इति सहसके (ba0 vA0 ) असहंसके सहंसके सम्पद्यमाने कुरुत इति सहंसकोकुरुतो ध्रुवम् । सूर्योपसनया पायं दमयन्तीपादयरूप लेमे, हंसद्वयमपि ब्रह्मोपसनया दमयन्तो-पादयोहंसकद्वयं नूपुरयुगलामति यावत् जातं हंसानां सदा पद्मसहगामित्वादित्यर्थः । / 38 / / व्याकरण-जलजम् जलाज्जातमिति जल+जन् +डः ( कर्तरि ) / सेवा/सेव् + अ + टाप् । दम्पती जाया च पतिश्चेति जाया शब्द को दम्भाव निपातित । रुत्-/+विवप् (मावे) तुगागम । हंसकः हंस एव हंस+कप् (स्वायें ) / अनुवाद-जो दो कमल सूर्य को उपासना से मानो इस ( दमयन्ती ) के दो चरण-रूप उत्तम Page #28 -------------------------------------------------------------------------- ________________ नैषधीयचरिते पद को प्राप्त हुए हैं, उनके पास आकर ब्रह्मा का वाहन-भूत युगल आकर उन्हें मधुर शब्द से मानो सहंसक ( नूपुरी-सहित, हंसों-सहित ) बना रहा है ॥ 38 ॥ टिप्पणी-हंसकों ( पायजेबों ) को धारण किये दमयन्ती के दो सुन्दर पैरों पर कवि की कल्पना यह है कि मानो ने bar3I तपस्या से पद रूप में परिणत दो कमल हों और मधुर ध्वनि करते हुए हंसक मी मानो दो हंसक ( हंस ) हो, जो हमेशा कमलों के साथ रहा करते हैं । 'हंसक' 'हंसक' में जहा~ शाद साम्य है, वहा~ मधुर शब्द करना दोनों में आर्थ साम्य भी है। इस तरह यहा~ दो उत्प्रेक्षाओं का संकर है । हसक शब्द में श्लेष है । शब्दालंकरों में 'पद' 'पद' में यमक, 'सेव' 'येव' में पदगत अन्त्यानुप्रास, 'रुतः' 'रुत' में छेक और अन्यत्र वृत्त्यनुप्रास है। श्रितपुण्यसरःसरिकथं न समाधिक्षपिताखिलक्षपम् । नलजं गतिमेतु मम्जुलां दमयन्तीपदनाम्नि जन्मनि ॥ 39 ॥ अन्वयः-श्रित पुण्य-सर:-सरित् समाधि-क्षपिताखिल-क्षपम् जलजम् दमयन्तीपद-नाम्नि जन्मनि कथं मन्जुलाम् गतिम् न एतु। ... टीका-पुण्यानि पवित्राणि सरासि मानसादि-सरोवराश्च ( कर्मधा0 ) पुण्या नद्यो गङ्गाद्याः सरित्तश्चेति ( द्वन्द्व0 ) श्रिताः सेविताः 0सरितः (कर्मधा0 ) येन तथाभूतम् (ba0 vI0 ), समाधिः ध्यानम् अथ च निमीलनं मुकुलीमाव इति यावत् तेन क्षपिता अतियापिताः ( tR0 तत्पु0 ) अखिलाः सर्वाः क्षपा रात्रयः ( कर्मधा0 ) येन तथाभूतम् (ba0 vI0 ) जलज कमलं दमयन्त्याः पदं चरण एव (50 तत्पु0 ) नाम संज्ञा ( कर्मधा0 ) यस्य तथाभूते (ba0 vI0 ) जन्मनि जन्मान्तरे कथ कस्मात् मन्जुलां गति गमनम् अथ च पुण्यलोकप्राप्तिरूपां दशाम् ('गतिर्मागं दशायां च' इति विश्वः ) न एतु प्राप्नोतु, अपि तु प्राप्नोत्वेवेति काकुः। अन्योऽपि जन: पुण्यनदीः पुण्यस सि च सेवमानां रात्री परमात्मचिन्तनपरः सन् जन्मान्तरे सद्गति लभते । / 36 / / व्याकरण-समाधिः सम्+A+VdhA+किः ( मावे ) / पित-/क्षि+पिच्+क (कर्मणि ) / गतिः गम् +क्तिन् ( मावे ) / अनुवाद-पवित्र सरोवरों और नदियों का आश्रय लिये, ( एवं ) समाधि ( निमोलन चिन्तन ) में अनेक रात विताये हुए कमल दमयन्ती के 'चरण' नाम वाले ( दूसरे ) जन्म में क्यों न सुन्दर गति ( गमन, पुण्यावस्था) प्राप्त करे ? / / 39 / / टिप्पणी-मावार्थ यह है कि दो कमलों ने जन्मान्तर में जो दमयन्ती के दो चरण-रूप उच्च पद को प्राप्त किया है, उस हेतु उन्होंने पूर्व जन्म में तीर्थों का सेवन और रातो चिन्तन किया था। इससे ऐसा लगता है कि कमक जैसे चेतन पुरुष हों। नदियों का आश्रयण और समाधि चेतनों की तरह कमलों में भी लग रही है। इसलिए अचेतनों का चेतनीकरण अथवा प्रस्तुत पर अप्रस्तुतव्यवहार-समारोप होने से यहा~ समासोक्ति है। शब्दालंकारों में "सरः' सिरि', 'क्षपि' 'आप' में छेक और अन्यत्र वृत्त्यनुप्रास है। Page #29 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः सरसीः परिशीलितुं मया ग्मिक्र्मीकृत्नैक्नीवृता। अतिथित्वमनायि सा दृशोः सदसत्सशयगोचरोदरी ॥ 40 ॥ अन्वयः-सरसीः परिशीलितुम् गमि "वृता मया सदसत्...दरी सा दृशोः अतिथित्वम् प्र्नायि। टीका-सरसोः सरोवरान् परिशीलितुम् परिशीलयितुम् , अभ्यस्तुं परिचेतुमिति यावत् गमेः गच्छतेः गमनक्रियाया इत्यर्थः कर्माणि कर्मकारकाणीति गति-कर्माणि गमनविषयीभूतानि भगमिकर्माणिः गमिकर्माणि संपद्यमानाः कृता इति गमिकर्मीकृता गता इत्यर्थः नेका अनेका नीवृतो जनपदा देशाः इत्यर्थः ( कर्मधा0 ) येन तथाभूतेन (ba0 bro0) ( 'नोवृज्जनपदो देशविषयौ' इत्यमरः ) मया हंसेन सच्चासच्चेति सदसतो तयोः ( कर्मधा0 ) अस्ति नास्तीत्येतयोः संशयः सन्देहः ( 10 तत्पु0 ) तस्य गोचरः विषयः ( pa0 तत्पु0 ) उदरं मध्यं ( कर्मधा0 ) यस्यास्तथाभूता ( ba0 bo0 ) सा दमयन्ती दृशोनयनयोरतिथित्वं प्राधुपिकत्वं विषयत्वमित्यर्थः अनायि नीता दृस्स्त्तेत्य्र्थ्ः। तत्तद्दशस्यसरोवरान् परिचिन्वानोऽहं विदर्भेषु कृशोदरी दमयन्तीमपश्यमिति भावः । / 40 ॥ व्याकरण-परिशीलितुम् VzIla धातु अभ्यासार्थ में चुरादि का है, अत: णिच होने से परिशीलयितुम् रूप प्राप्त है किन्तु णिच् विधि अनित्य होने से 'भक्षति' की तरह यह अण्यन्त प्रयोग है अथवा धातनामनेकार्थत्वात' के नियम से भ्वादि के समाधि-अर्थ वाले VzIla धातु को अभ्यास अर्थ में मी मानकर समाधान हो सकता है। गमिः धातु-निर्देश में /गम् +इक् ('इक्-श्तिपौ धातु-निर्देशे' ) / अनायि/नो+लुङ् ( कर्मवाच्य ) / अनुवाद-(तत्तत ) सरोवरों का परिशीलन ( परिचय, अवगाहन ) करने हेतु अनेक देशों को गये हुए मैंने कमर के विषय में 'है या नहीं इस तरह सन्देह उत्पन्न कर देने वाली वह (दमयन्ती ) मैंने A~khoM की पाहुनी बनाई (= देखी ) / / 40 ॥ टिप्पणी-गमिकर्मी0 कवि की भाषा यहा~ साहित्यिक न बनकर वैयाकरणी बन गई है। संशय मी यहा~ सन्देहालंकार का विषय नहीं बन सकता है, क्योंकि सादृश्य-परक संशय हो सन्देहा. लंकार का विषय होता है, सदसत्परक न्हीं। इसे आप कहने की एक तरह वक्रता ही समझिए । 'रसी:' 'रिशी' में छेक ( सशोरैक्यात् ) और अन्यत्र वृत्त्यनुपास है। अवकृत्य दिवोऽपि यौवतैनसहाधीतवतीमिमामहम् । कतमस्तु विधातुराशये पतिरस्या वसतीत्यचिन्तयम् ॥ 41 ॥ अन्धयः-(हे राजन् ! ) अहम् इमाम् दिवः अपि यौवतैः सह न अधीतवतीम् अवधृत्य 'विधातु: आशये अस्याः कतमः तु पतिः वसति' इति अचिन्तयम् । टोका-(हे राजन् ! ) अहं हंसः इमा दमयन्ती दिवः स्वर्गस्य अपि यौवतैः युवति-समूहैः सह न अघीतवतीम् अध्ययनं न कृतवतीम् अवधृत्य निश्चित्य अध्ययनं सदृशः सहैव क्रियते न वसदृशैः, स्वाङ्गनानां दमयन्त्या सह कुतः सादृश्यम् , लक्षणया सा ताभ्योऽप्यधिक-सुन्दर्यासीदिति मावः, विधातुः ब्रह्मण प्राशये मनसि अस्या दमयन्त्याः कतमस्तु को वा पतिर्भर्ता वसति तिष्ठतीत्यचिन्तयम् Page #30 -------------------------------------------------------------------------- ________________ नैषधीयचरिते ध्यचारयम् । देवाङ्गनाभ्योऽप्यधिकसुन्दर्या दमयन्त्याः कृते ब्रह्मया कः पतिनिर्मित इत्यहं चिन्तितवानिति माव्ः॥41॥ . व्याकरण-यौवतैः यौति ( पुरुषेण) मिलतीति यु+शत+ङीप् युवती, युवतीनां समूहः इति युवती+अञ् पुंवद्भाव 'यौवतम्' / युवति शब्द से बनाने पर पुंवद्भाव में योवनम्' बनेगा, देखिए अमरकोश-'गामिणं यौवनं गपः' / अधीतवतीम् अधि+Vs+क्तवत् +डोप् । अनुवाद-यह निश्चय करके कि 'इस ( दमयन्ती) ने स्वर्ग की युवतियों ( अप्सराओं ) के समूह के साथ मी ( बैठकर ) अध्ययन नहीं किया है' मैं सोचता रहता था कि ब्रह्मा के मन में इस (दमयन्ती) के लिए कौन सा पति रह रहा होगा । / 41 ॥ टिप्पणी-यहा~ सौन्दर्य को उपमान-भूत अप्सराओं का तिरस्कार कर दिया गया है, अतः प्रतीप अलंकार है। 'तुरा' 'तिर' में छेक और अन्यत्र वृत्त्यनुपास है। अनुरूपमिमं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् । युवसु व्यपनेतुमक्षमस्त्वयि लिद्धान्तधियं न्यवेशयम् ॥ 42 ॥ अन्वयः-अथ अस्याः अनुरूपम् इमम् निरूपयन् सर्वेषु अपि युवसु पूर्वपक्षताम् व्यपनेतुम् अक्षमः ( सन्नहम् ) त्वयि सिद्धान्तधियम् न्यवेशयम् । / टीका-अथ तदनन्तरम् अस्या दमयन्त्या अनुरूपं योग्यम् इमम् पतिं निरूपयन् विचारयन् अर्थात् ब्रह्महृदयस्थितोऽस्या योग्यः कः पतिः स्यादिति चिन्तयन् सर्वेषु निखिलेषु अपि युवसु तरुणेषु पूर्वपक्षताम् प्राथमिकदृष्टिपाततः योग्यता व्यपनेतुं निराकर्तुम् अक्षमोऽसमर्थः सन् अहं त्वयि नले सिद्धान्तस्य सिद्धान्तपक्षस्य ( 10 तत्पु0 ) धियं बुद्धिं विचारमित्यर्थः न्यवेशयम् अस्थापयम् । पूर्व-पूर्वेषु मदृष्टेषु तत्तद्-युवकेषु तत्पतियोग्यताम् पश्यन् सम्प्रति त्वां दृष्ट्वा पूर्वपक्षत्वेन तान् सर्वान् पूर्वान् निरस्य सिद्धान्त-रूपेण त्वमेवास्या योग्यः पतिरिति निरधारयमिति मावः । / 42 / / व्याकरण-अनुरूपम् रूपम् अनुगतम् ति अनु+रूप (प्रादि तत्पु0 ) / अक्षमः क्षमते इति क्षन् +अच् ( कर्तरि ) न क्षम इत्य क्षमः ( नञ्त tpu0)| न्यवेशयम् नि+विश्+ पिच+लङ । अनुवाद-तदनन्तर इस ( दमयन्ती) के योग्य ( पति ) के विषय में सोचता हुआ मैं सभी युवाओं में पूर्वपक्षता ( आपात योग्यता) का निराकरण करने में असमर्थ हुभा (अब ) तुम पर सिद्धान्तपक्ष का विचार स्थापित कर पाया हूं॥ 42 / / टिप्पणी-यहा~ कवि का न्यायशास्त्र की ओर संकेत है। वहा~ किसी बात पर निर्णय लेने के ऽलिए पूर्व-पक्ष रखना होता है, तब उसका खण्डन करके सिद्धान्तपक्ष को स्थापना की जाती है । 'पक्ष प्रतिपक्षाभ्यां निपीतोऽर्थः सिद्धान्तः) पूर्व-पक्ष प्राथमिक दृष्टि-कोष yA tarka ( Prima facie argument ) ko kahate haiN| प्रकृत में हंस प्राथमिक दृष्टि से कितने ही युवाओं को दमयन्ती के योग्य समझ रहा होगा, किन्तु जब उसने नल को देखा, तो पूर्वपक्षस्थानीय सभी युवाओं को योग्यता का खण्डन करके सिद्धान्तपक्षस्थानीय नल को ही योग्य सिद्ध करता है, अर्थात् नल Page #31 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः हो दमयन्ती के योग्य पति है, अन्य न्हीं। यहा~ नल और दमयन्ती दोनों एक दूसरे के सम होने से समालंकार है। शम्दालंकारों में 'रूप' 'रूप' में यमक और अन्यत्र वृत्त्यनुप्रास है। अनया तव रूपसोमया कृतसंस्कारविबोधनस्य मे । चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥ 13 ॥ अन्धयः-चिरम् अपि अवलोकिता शुचिस्मिता सा अद्य तव अनया रूप-सीमया कृत-संकारविबोधनस्य मे स्मृतिम् आरूद्ध्व्ती॥ टीका-चिरं चिरकालपूर्वम् अपि अवलोकिता दृष्टा झुचि सुन्दरं स्मितं हासः (कर्मधा0 ) यस्यास्तथाभूतः (ba0 vI0 ) सा दमयन्ती अद्य अस्मिन् दिने तव ते अनया प्रत्यक्षं दृश्यमानया रूपस्य सौन्दर्यस्य सोमया मर्यादया (10 तत्पु0) कृतः विहितः संस्कारस्य पूर्वानुभवजनितभावनाख्यसंस्कारस्य भूतस्य ( ba0 श्री. ) मे मम स्मृति स्मरणम् आरूढवती आगतेत्यर्थः । तव सौन्दर्यमालोक्य त्वत्तल्यसौन्दर्यवती दमयन्ती मम स्मरणविषयाभूतेत्यर्थः । / 43 ॥ व्याकरण-सीमया-सीमन् शब्द को नान्त होने से स्त्रीलिंग में डीप् प्राप्त था, किन्तु उसका निषेध करके विकल्प से डाब् हो रहा है। अच-यास्काचार्य के अनुसार यह 'अस्मिन् द्यवि' इन दो शब्दों के आद्य अक्षरों को लेकर बना संक्षिप्त रूप है। स्मितम् स्मि+क्तः ( भावे)| अनुवाद-बहुत समय पहले की देखी हुई भी मीठी मुस्कानवाली वह (दमयन्ती ) तुम्हारे हद पर pahu~ce सौन्दर्य द्वारा संस्कार जागृत किये जाने से मेरी स्मृति में आ par3I है । / 43 / / टिप्पखोन्यायशास्त्र में स्मृति के कारणों में सदृशवस्तुदर्शन भी गिनाया हुआ है। कहा हुआ मो है-'सदृशादृष्ट चिन्ताधा: स्मृतिबीजस्य बोधकाः' / यहा~ सदृश से सदृश की स्मृति बतायी गयी है, इसलिए स्मरणालंकार है। शब्दालंकारों में 'नया' 'मया' में आद्य अक्षर अकार को लेकर 'प्रया' 'प्रया' की तुक से पदगत अन्त्यानुपास, स्मृति' 'स्मिता' ये छेकानुप्रास और अन्यत्र वृत्यनुप्रास है। स्वयि वीर ! विराजते परं दमयन्तीकिलकिञ्चितं किल । तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् ॥ 14 ॥ अन्वयः-हे वीर ! दमयन्ती-किलकिश्चितम् त्वयि परम् विराजते किल । मणियकम् तरपीस्तने एव दीप्य्ते। ___टीका-हे शूर हे वीर ! दमयन्त्याः किलकिश्चितं तत्तच्छृङ्गारचेष्टाविशेषाः ('क्रोषाहर्षमोत्यादेः संकरः किलकिन्चितम्' ) त्वयि नले परं केवलं विराजते शोमते किलेति निश्चये स्त्रीयां वोरानुरागित्वात् , मणीनां मुक्तादीनां हारस्य या आवलिः पङ्किः तस्या रामणीयकं सौन्दर्यम् (प. तत्पु0 ) तरुण्या युवत्याः स्तने कुचे (10 तत्पु0 ) एव दीप्यते शोमते न तु वृद्धायाः ॥ 4 ॥ व्याकरण-रामणीयकम् रमणीयस्य मावः इति रमणीय+बुञ् (कोअक्)| रमणीय रम्यतेऽत्रेति रम् +अनीय ( अधिकरणे ) / अनुवाद-हे वीर ! दमयन्ती की शृंगारिक चेष्टायें वास्तव में केवल तुम पर ही शोमा देती है। मणि-हार की lar3I युवति के स्तन पर ही चमकती है ॥ 44 / / Page #32 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ नारायण ने अर्थान्तरन्यास अलंकार कहा है, किन्तु हमारे विचार से अर्थान्तर. न्यास वही हुआ करता है, जहा~ समर्थ्य और समर्थक वाक्यों में सामान्य-विशेषभाव सम्बन्ध हो। यहा~ तो दोनों वाक्य विशेष-वाक्य है। मल्लिनाथ ने विभिन्न धर्मोवाले दोनों वाक्यों का परस्पर बिम्ब-प्रतिबिम्वभाव द्वारा सादृश्य में पर्यवसान करके दृष्टान्त अलंकार माना है। हमारे विचार से 'राजते' 'दीप्यते' इन विभिन्न शब्दों द्वारा एक ही धर्म के प्रतिपादित होने से यहा~ प्रतिवस्तूपमा मी है। अतः यहा~ दृष्टान्त और प्रतिवस्तूपमा का संदेह संकर है। शब्दालंकार 'किल' 'किल' में यमक 'वीर' 'विरा' में छेकानुप्रास और अन्यत्र वृत्त्यनुप्रास है। तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः । इयमृद्धधना वृथावनी स्ववनी संप्रवदपिकापि का ॥ 45 ॥ भन्धयः-(हे राजन् ! ) तव इदं रूपम् तया विना अवकेशिनः पुष्पम् इव विफलम् । ऋद्धधना श्यम् अवनी वृथा। सम्प्रवदात्पका स्व-वनी अपि का ? टोका-(हे राजन् ! ) तव ते इदं दृश्यमानं रूपं सौन्दर्य तया दमयन्त्या विना अवकेशिनः वन्ध्य वृक्षस्य ( 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः) पुष्पं कुसुमम् इव विफल फलरहितं, व्यर्थम् । ऋद्धं समृद्धं पूर्वमिति यावत् धनं वित्तं ( कर्मधा0 ) यस्यां तथाभूता (ba0 vI0 ) इयम् एषा अवनी पृथिवी वृथा व्यर्था; सम्प्रवदन्तः कूजन्तः पिकाः कोकिलाः (कर्मधा0 ) यस्यां तथाभूता (ba0 vI0 ) स्वा स्वकीया बनी वाटिका विलासार्थ निर्मितेति शेषः (कर्मधा0 ) अपि का न कापीति काकुः, तुच्छेत्य्र्थ्ः। दमयन्तीमप्राप्य तव रूपादि सर्वमेव व्यर्थीमति भावः । / 45 / / व्याकरण-ऋद्ध ऋध + क्तः ( कर्तरि ) / वनी गौरादित्वात् /वन+GIS । सम्प्रवद+ सम्+ +Vvat +शत । अनुवाद-(हे राजन् ! ) तुम्हारा यह सौन्दर्य उस ( दमयन्तो) के विना वन्ध्य वृक्ष के पुष्प की तरह विफल है; जन-सम्पत्ति से भर-पूर ( तुम्हारी ) यह पृथिवी वृथा है; कोयलों से गुज्जायमान ( तुम्हारी ) अग्नी वाटिका भी क्या है ? / / 45 / / टिप्पखी-यहा~ दमयन्ती के विना नल के रूप, पृथिवी और वाटिका की व्यर्थता अर्थात् अरम्यता बताई गई है, इसलिए विनोक्ति है। उसके साथ 'पुष्पमिवावकेशिनः' में बताई गई उपमा की संसृष्टि है। शब्दालंकार 'बनी' 'बनी' और 'पिका' 'पिका' में यमक और अन्यत्र वृत्यानुपास हैं। अनया सुरकाम्यमानया सह योगः सुलमस्तु न स्वया । घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥ 46 ॥ भन्वयः-सुर-काम्यमानया नया सह योगः अम्बुदागमे धन संवृतथा निशाकर-त्विषा ( सह योगः ) कुमुदेन इव त्वया न सुलभः । टीका-सुरैः देवः ( अपि ) काम्यमानया अभिलष्यमाणया ( तृ. तत्पु. ) अनया दमयन्त्या सइ साध योगः सम्बन्ध; अम्बुदानाम् अम्बु जलं ददतीति तथोक्तानाम् ( उअपद तत्पु0 ) मेवानाम् आगमे आगमने (10 तत्पु0 ) वर्षाकाले इत्यर्थः धनैः मेधैः संवृतया समाच्छन्नया ( तृ. तत्पु0) निशां Page #33 -------------------------------------------------------------------------- ________________ द्वितीयसगः रात्रिं करोतीति निशाकरश्चन्द्रः ( उपपद तत्पु0) तस्य विषा दोप्त्या ( 10 तत्पु0 ) सह योगः कमदेन कैरवेण इव त्वया नलेन न सुलभः सुपापो दुर्लभ इत्यर्थः । देवैरपि काम्यमाना दमयन्तो तव कृते. तथैव प्राप्तुं कठिना यथा मेघाच्छन्ने नमसि कुमुरस्य कृते चन्द्र-ज्योत्स्नेति भावः । / 46 / / व्याकरण-काम्यमानयाकम् +शानच ( कर्मवाच्य ) / सुलभ सु+Vlabh +खल् । सम्बुदः अम्बु+/दा+कः ( कर्तरि ) / निशाकरः निशा+/+2: ( कर्तरि ) / विषा/ विष् +क्विप् ( मावे ) ta0 e0 / 'अनुवाद-देवताओं के द्वारा (भी) चाहे जाने वाली इस ( दमयन्ती ) के साथ तुम्हारा योग इस प्रकार सुलभ नहीं जैसे वर्षाकाल में मेघों द्वारा ढको चन्द्र-दीप्ति के साथ कुमुद का योग । / 46 / / टिप्पणी-यहा~ उपमेय और उपमान के धर्म विभिन्न होने पर भी उनका परस्पर बिम्ब-पतिबिम्बमाव होने से सादृश्य में पर्यवप्तित हुई उपमा है, जिसके साथ 'सुरकाम्यमानत्व' कारण के प्रति. पादन से बने कालिङ्ग का संकर है। शब्दालंकार 'नया' 'नया' में यमक और अन्यत्र वृत्त्यनुप्रास है। तदहं विदधे तथा तथा दमयन्त्याः सविधे तव स्तवम् । हृदये निहितस्तया भवानपि नेन्द्रेण यथापनीयते ॥ 17 ॥ अन्वयः-तत् दमयन्त्याः सविधे तब स्तवम् तथा तथा विदघे यथा तया हृदये निहितः मवान् इन्द्रेण आप न अपनीयते । टोका-तत् तस्मात् कारणात् तस्या: सुलमत्वामावादपीत्यर्थः दमयन्त्याः सविधे समीपे तव ते स्तवं स्तुति तथा तथा तेन तेन प्रकारेण विदधे करिष्यामि यथा येन प्रकारेण तया दमयन्त्या हृदये मनसि निहितः स्थापितो भवान् त्वम् इन्द्रेण शक्रेणापि नापनीयते न दूरीक्रियते । इन्द्रादप्यधिको तव स्तुति विधाय त्वय्याकृष्ट करिष्ये इति भावः । / 47 ॥ व्याकरण-स्तवः स्तु+अप् ( मावे ) / विदधे वर्तमानसमीपस्थ मविष्य को 'वर्तमान. सामीप्ये वर्तमानवद्वा' (3 / 3 / 131) से लट् लकार । निहित नि+VdhA+क्तः (कमणि) धा को हि । अनुवाद-इसलिए मैं दमयन्ती के समीप तुम्हारी इस इस तरह प्रशंसा karU~gA कि जिससे उसके द्वारा हृदय में स्थापित किये हुए आपको इन्द्र तक भा न हटा सके । / 47 ॥ टिप्पणी-विद्याधर ने यहा~ अतिशयोक्ति कहा है किन्तु हमारी समझ में नहीं आता कि यहा~ अतिशयोक्ति कैसे हुई। हा~ 'इन्द्रेणापि' में अपि शन्द से 'औरों को तो बात ही क्या'-यह अर्थ निकलने से अथोपत्ति अवश्य है । 'तथा तथा' में वीप्सालंकार और अन्यत्र वृत्त्यनुप्रास है। तव समतिमेव केवलामधिगन्तुं धिगिदं निवेदितम् । ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ॥ 48 ॥ अन्वयः-अत्र केवलाम् तव सम्मतिम् अधिगन्तुम् इदं निवेदितं धिक् हि साधवः निजोपयोगिताम् फलेन ब्रुवते, न तु कण्ठेन । टीका-अत्र अस्मिन् विषये केरलाम् एकाम् तब ते सम्मतिम् स्वीकृतिम् अधिगन्तुं प्राप्तम् इदम् Page #34 -------------------------------------------------------------------------- ________________ नषधीयचरिते एतत् निवेदितं निवेदनं धिक् , हि यतः माधवः सज्जना: निजी स्वकीयाम् उपयोगिताम् उपकारिता ( कर्मधा0 ) फलेन कारेंण क्रियात्मकतयेत्यर्थः ब्रवते कथयन्ति कार्य कृत्वा बोधयन्तीति भाव्ः। न तु कण्ठेन वाचा ववत, वाग्धि मिथ्यापि मवति । / 48 / / ___ व्याकरण-निवेदितम् नि+/विद्+पिच्+क्तः ( मावे ) / निवेदितम् धिगर्थेऽत्र द्वितीया। अनुवाद-इस विषय में केवल तुम्हारी स्वीकृति प्राप्त करने हेतु ( मेरे ) इस निवेदन को धिक्कार है, क्योंकि सज्जन लोग ( तो ) कार्य द्वारा अपनी उपयोगिता दिखाते हैं, mu~ha से बोलकर नहीं । / 48 ॥ टिप्पणी-यहा~ पूर्वार्धवाक्य-गत विशेष बात का उत्तरार्ध वाक्य-गत सामान्य बात से ममथन किया गया है, अतः अर्थान्तरन्यास अलंकार है। शम्दालंकार 'धिग' 'धिगि' में छेकानुप्रास और अन्यत्र वृत्त्यनुपास है। तदिद विशदं वचोमृतं परिपीयाभ्युदितं द्विजाधिपात् । अतितृप्ततया विनिममे स तदुद्गारमिव स्मितं सितम् ॥ 49 ॥ भन्वयः-म द्विजाधिपात् अभ्युदितम् तत् इदम् विशदम् वचोऽमृतम् परिपीय प्रतितृप्ततया सितम् सदुद्गारम् इव सितम् स्मितम् विनिर्ममे । टीका-स नलः द्विजानां पक्षिणाम् अधिपः श्रेष्ठः हंस इत्यर्थ एव दिजानाम् नक्षत्राणाम् अधिपः श्रेष्ठश्चन्द्र इत्यर्थः तस्मात् ( 10 तत्पु0 ) अभ्युदितं निःसृतं तत् पूर्वोक्तम् इदम् प्रत्यक्षमनुभूयमानं विशदं स्पष्टम् अथ च श्वेतं वचो वचनम् एवामृतं पीयूषम् ( कर्मधा0 ) परिपीय पूर्णतया पोत्वा अतिशयेन तप्तः सृहितः ( प्रादि तत्पु0 ) तस्य मावः तत्ता नया सित 33तं तस्य परिपीतस्यामृतस्य सदगारम ( प. तत्पु0 ) व सितं श्वेतं स्मितं मन्दहासं विनिर्ममे चकार । अमृतं श्वेतं भवति तददगारेणापि श्वेतेनैव भवितव्यमिति श्वेत-स्मिते तदुद्गारस्य कल्पना । / 46 / / व्याकरण-द्विजः द्वाभ्यां जायते इति द्वि+/जन् +द्द्ः। पक्षी उदर और अंडा-दोनों से उत्पन्न होने से द्विज कहलाता है नत्र दिर्जायते दो वार उत्पन्न होता है, दिन में नष्ट हो जाता है, रात्रि में फिर उत्पन्न हो जा । है। उद्गारः उत् +/गृ+घञ् ( भावे ) / विनिर्ममे वि+ निर्+मा+लिट् । . अनवाद-उस ( नल ) ने द्विनाधिप ( श्रेष्ठ पक्षी-हंस ) रूपी द्विजाधिप ( श्रेष्ठ नशत्र = चन्द्रमा) से निकले उस विशद ( स्पष्ट ) वचन रूपी विशद ( श्वेत ) अमृत का छककर पान करके अतितृप्त हो जाने के कारण उसकी श्वेत डकार-जैसी श्वेत मुस्कान प्रकट की । / 49 / / टिप्पणी-यहा~ द्विजराज ( हंस ) पर द्विजराजत्व ( चन्द्रत्व ) का आरोप वचन में अमृतत्व का कारण बनने से श्लिष्ट परम्परित रूपक है; उसका स्मित पर उद्गारत्व की कल्पना से बनने वाली उत्प्रेक्षा के साथ अङ्गाङ्गिमाव संकर है। शब्दालंकार 'स्मितं' 'सितं' में पद गत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुपास है। Page #35 -------------------------------------------------------------------------- ________________ द्वितोयसर्गः परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः । मृदु तस्य मुदेऽकिरगिरः प्रियवादामृतकपकण्ठजाः ॥ 50 ॥ अन्वयः-नैषधः भुजाग्रजन्मना कोकनदेन पतगम् परिमृज्य तस्य मुदे प्रिय...जाः गिरः मृदु अकिरत् ॥ ' टीका-नैषधः निषधाधिपतिनलः भुजस्य बाहोः यत् अग्रम् प्रान्त इत्थर्थः ( 10 तत्पु0 ) तस्मात् जन्मोत्पत्तिः (paM0 तत्पु0) यस्य तथाभूतेन ( ba0 vI0 ) कोकनदेन रक्तकमलेन रक्तकमलसदृशकरेगेत्यर्थः पतगं पक्षिणं हंस परिमृज्य संस्पृश्य तस्य हंसस्य मुदे हर्षाय प्रियो मधुरो यो वादः वचनम् ( कर्मधा0 ) एवामृतं सुधा ( कर्मधा0 ) तस्य कूप उदपानम् आकर इत्यर्थः ( 10 तत्पु0 ) तद्भूतः कण्ठः गलः ( कर्मधा0 ) तस्माज्जायन्ते इति तथोक्ताः ( उपपद-तत्पु0) गिरो वाबो मृदु कोमलं यथा स्यात्तथाऽकिरत् कीर्यवान् मधुरवचनामृतैरसिञ्चदित्यर्थः । / 50 ॥ व्याकरण-नैषधः निषधानाम् अयमिति निषध+अण ( सम्बन्धमात्रे ) / मल्लिनाथ ने ऽनिषधानां राजा नैषधः नल:' यो 'जनपदशब्दात् क्षत्रियादम्' ( 4 / 1 / 168) से अञ् किया है किन्तु यह ठीक नहीं, क्योंकि निषध शब्द नादि (नकार आदि में ) होने से 'कुरुनादिभ्यो ण्यः' ( 4 / 1 / 172 ) से ण्य प्रत्यय का विषय है अतः 'नंषध्यः' ब्नेगा। सम्बन्ध-सामान्य में 'अण' प्रत्यष से प्रकरणवश नेषध शब्द नल-परक हो जाएगा अथवा स्व-स्वामिभाव सम्बन्ध से नल में लक्षणा हो जाएगो । मुद्/मुद्+विप ( भावे ) / अनुवाद-निषिधाधिप ( नल ) ने भुजा के अग्रभाग में उत्पन्न हुए रक्त कमल ( रक्तकमलसदृश हाथ ) से पक्षों ( हंस ) को सहलाकर उसके हषहेतु मधुर वचन-रूपो अमृत के कूप रूपी कण्ठ से निकली मृदु वायो कही । / 50 ॥ ___ टिप्पणी-यहा~ पूर्वार्ध में हाथ के साथ रक्त कमल का अमेदाध्यवरताय करने से मेदे अभेदातिशयोक्ति है। उत्तरार्ध में पियवाद पर अमृतत्व और कण्ठ पर कपत्व के आरोप से बने परम्परित रूपक की अतिशयोक्ति के साथ संसृष्टि है । शब्दालंकार 'मृदु' 'मुदे' म छेक और अन्यत्र वृत्त्यनुप्रास है। न तुलाविषये तवाकृतिन वचोवर्मनि ते सुशोलता । स्वदुदाहरणाकृतो गुणा इति सामुद्रकसारमुद्रणा ॥ 51 ॥ अन्वयः-(हे हंस ! ) तब आकृतिः तुला-विषये न ( अस्ति ); ते सुशीलता व covama'ni न ( अस्ति ); ( अत एत्र ) 'आकृतो गुगाः' इति सामुद्रिक-सारमुद्रणा बदाहरणा ( अस्त ) / टीका-(हे हंस,) तव ते आकृतिः आकारः स्वरूपमित्यर्थः तुलायाः तुलनाया उमाया इत्यर्थः विषये गोवरे ( 10 तत्पु. ) न अस्तीति शेषः उपमानस्याभावात् ; ते तव सुशोलना सोशोल्यं साधुस्वभावत्वमिति यावत् वचसा बाण्या वमनि मागें ( 10 तत्पु0 ) न, वाचामगोचरोऽस्तीत्यर्थः. ( अत एव ) 'आकृती गुपाः' अर्थात् "यत्राकृतिस्तत्र गुणा वसन्ति" इति सामुद्रिकस्य सामुद्रिक शास्त्रस्य यः सारः तत्त्वम् रहस्यमिति यावत् (10 तत्स0 ) तस्य मुद्रणा मुद्रणचिहं नियमनमित्यर्थः Page #36 -------------------------------------------------------------------------- ________________ नैषधीयचरिते (pa0 तत्पु0 ) त्वम् एव उदाहरणं निदर्शनं ( कर्मधा0 ) यस्याः तथाभूता (10 vI0 ) अस्तीति शेषः यत्राकृतिस्तत्र गुणा इति सामुद्रिकशावरहस्यस्य निदर्शनं त्वमेवास्तीति भावः ॥ 51 ॥ . म्याकरण-तुला Vtula+अङ् ( भावे )+टाप् । उदाहरणम् उदाहियते इति उत् + DA+Vs+ल्युट् ( कर्मणि ) / मुद्रणा मुद्+णिच् + युच् । अनुवाद-(हे हंस ! ) तुम्हारी आकृति उपमा के क्षेत्र की नहीं, तुम्हारी सुशीलता वाणी से परे है ( और ) 'जहा~ भाकृति, वहा~ गुण' इस सामुद्रिकशास्त्र के रहस्य की छाप के उदाहरण हो तो तुम हो । / 51 ॥ टिप्पणी-यहा~ विद्याधर द्वारा मानी हुई अतिशयोक्ति इस दृष्टि से हो सकती है कि आकृति और मशीलता के साथ क्रमशः 'तुला-विषयत्व' और 'वचोवमत्व' का सम्बन्ध होते हुए भी असम्बन्ध बताया गया है। मल्लिनाथ के अनुसार यहा~ उत्तरार्ध वाक्याथ को पूर्वार्ध वाक्यार्थों के प्रति कारण बताने से काव्य-लिङ्ग अलंकार है । शब्दालंकार 'कृति'. 'कृती' में छेक और अन्यत्र वृत्त्यनुपास है। न सुवर्णमयी तनुः परं ननु कि वागपि तावकी तथा । न परं पथि पक्षपातितानवलम्बे किमु मादृशेऽपि सा ॥ 52 ॥ अन्वयः-ननु तावकी तनुः पाम् सुवर्णमया न किम् वाक् अपि तथा ( सुवर्णमयी ) ( अस्ति ) / ( तावको ) पक्षपातिता परम् अनलम्बे पथि न, किमु ( अनग्लम्बे ) मादृशे अपि सा पक्षपातिता बस्तीति shessH। टीका-ननु सम्बोधने हे हंस ! ( 'प्रश्नावधारणाऽनुनयामन्त्रणे ननु' इत्यमरः ) तावको तव तनुः शरीरं परं केवलं सुवर्णस्य विकार इति सुवर्षमयो हेममयो न, किं किन्तु तावकी वाग वापी मपि तथा सुवर्णमयी सुष्ठु वर्णा अक्षराणि यस्यां तन्मयो । तावकी पक्षपातिता पक्षाभ्या पत्राभ्यां पतितुं गन्तुं शीलमस्येति पक्षपाती ( उपपद तत्पु0 ) तस्य भावस्तत्ता परं केवलम् अनवलम्बे न अवलम्ब आश्रयो यस्य तथाभूते (va0 vI0 ) निराधारे इत्यर्थः पथि मागें गगने न, किमु किन्तु अनवलम्बे निराश्रये मादृशे मत्सदृशे अपि सा पक्षपातिता पक्षे पाश्वं पततीति पक्षपातो तस्य माव: अनुकूलवतित्वमित्यर्थः वर्तते इति शेषः निरवलम्बस्य त्वमेव मे सहाय इति मावः । / 52 / / व्याकरण-तावकी-तवेयम् इति युष्मत् +खञ् , एकवचन में तव का देश+ ङीप् । सुवर्णमयी सुवर्ण + मयट ( विकारार्थे )+डीप् । माशे अहमिव दृश्यते इति अस्मत् +/दृश् +कम् मदादेश, आत्व्। अनुवाद-हे हंस, तुम्हारी देह ही केवल सुवर्णमय ( सोने को ) नहीं, किन्तु वाणी भी वैसी ही ( सुवर्णमय = सुन्दर अक्षरों वाली) है; तुम्हारी पक्षपातिता ( पंखों द्वारा ur3अने की क्रिया) केवल अनवलम्ब ( निराधार ) माग ( आकाश ) में ही नहीं: अपितु मुझ जैसे अनवलम्ब (निरालय) व्यक्ति पर मी तुम्हारी पक्षपातिता ( सहायकता ) है । / 52 / / टिप्पणी-यहा~ सुवर्णमयी और पक्षपातिता इन दोनों में शब्दश्लेषों की परस्पर संसृष्टि है जिससे उपमालंकार व्यंग्य है। शब्दालंकार वृत्त्यनुपास है । Page #37 -------------------------------------------------------------------------- ________________ द्वितीयसगः भृशतापमृता मया भवान्मरुदासादि तुषारसारवान् । धनिनामितरः सतां पुनर्गुणवत्सन्निधिरेव सनिधिः ॥ 53 ॥ अन्धयः-( हे हंस, ) भृग-ताप-भृता मया भवान् तुषार-सारवान् मरुत् आसादि, धनिनाम् इतरः सन्निधिः, सताम् पुनः गुणवत्-सन्निधिः एव सन्निधिर्भवतीति शेषः । टोका-(हे हंस, ) भृशोऽत्यधिको यस्तापः दमयन्तीविरहजनितकामज्वर इत्यर्थ ( कर्मधा0) तं बिभर्ति धारयतीति तथोक्तन ( उपपद-tyu0 ) मया नकेन प्रवान् त्वं तुषारस्य हिमस्य यः सारः श्रेष्ठ मागः ( 10 तत्पु0 ) अस्मिन्नस्तीति तटान् मरुत् वायुः आसादि प्राप्तः, ज्वर-तप्तस्य kRo यथा शीतो वायुः शान्तिकरो भवति, matkR'pi त्वं त्थैवाप्तीत्य्र्थ्ः। धनिनां धनिकानाम् इतरोऽन्यः सुवर्णादिरित्यर्थः मन् सम्यग् निधिः सन्निधिः ( कर्मधा0 ) सम्यनिधानं भवति सतां सज्जनानां पुनः किन्तु गुणवता गुणिनां सन्निधिः सान्निध्यम् एव सन्निधि: सम्यनिधानं भवति । सज्जना सुत्रर्यादिद्रव्याय महत्त्वं न दत्त्वा गुप्पिलोकानां समागमायव महत्त्वं ददतीतिभावः । / 53 / / ___ व्याकरण-तापमृत् ताप+भृञ् +विप ( कर्तरि ) / प्रासादि A+/सद् पिच्+ लुङ् ( कर्मवाच्य ) / निधिः निधायते इति नि+VdhA+किः । अनुवाद-( हे हस, ) ( दमयन्ती-सम्बन्धी ) अतिशय ताप रखे हुए मैंने तुम्हें बर्फ का सारमाग लिये वायु पाया है। धनिकों का अन्य ( सुवर्णादि ) हो सच्चा खजाना हुआ करता है किन्तु सज्जनों का गुणवान् लोगों का सान्निध्य ही सच्चा खश्2आना है ॥ 53 ॥ टिप्पणी-यहा~ पूर्वाधं में हस पर महत्त्वारोप करने से रूपक है, उसमें कही गई विशेष बात का उत्तरार्ध में कहो सामान्य बात से समर्थन किये जाने से अर्थान्तरन्यास अलंकार है। मल्लिनाथ ने यहा~ दृष्टान्त माना है जो हमारी समझ में नहीं आ रहा है। शब्दालंकारों में पार' 'सार' (ष-सयोरमेदात् ) तथा 'सन्निधि' 'सन्निधि' में यमक और अन्यत्र वृत्त्यनुपास है। शतशः श्रुतिमागतैव सा त्रिजगन्मोहमहौषधिर्मम । अमुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम् ॥ 54 ॥ अन्वयः-त्रिजगन्मोह-महौषधिः सा शतशः ( मम ) श्रुतिम् आगता एव, अमुना तव शंसितेन ताम् स्वदृशा एव अधिगताम् अमि । टीका-त्रयाणां जगतां समाहार इति त्रिजगत् ( समाहार-दिगु ) तस्य मोहः संमोहनम् (क. तत्पु0 ) तस्मिन् महौषधिः ( sa0 तत्पु0 ) महती चासो औषधिः ( कर्मधा0) सर्व जगन्मोहकोषधमित्यर्थः सौन्दयोतिशयात् ; सा दमयन्ती शतशः शनादप्यधिकवारं मम श्रुति श्रोत्रम् भागता प्राप्ता एव, बहुशो तद्विषये मया श्रुतमित्यर्थः, तु किन्त अमुना एतेन तव ते शसितेन कथनेन तां दमयन्ती स्वस्था सात्मनः दृशा नयनेन ( 10 तत्पु0 ) एवं अधिगतां दृष्टाम् अमि जानाभि । मित्रेण त्वया सैवंविधा दृष्टा चेन्मयाऽपि सा दृष्टैवेत्यर्थः । / 54 / / / ___ व्याकरण-शतशः शत+शस् ( बह्वर्थकारकत्वात् ) / अतिः अयतेऽनयेति/+तिन् ( करणे ) / शंसितम् VzaMs+क ( मावे ) / दृक् दृश्यतेऽनेनेति श+विवप् ( करणे ) / Page #38 -------------------------------------------------------------------------- ________________ नषधीयचरिते अनुवाद-तीनों लोकों को मोहित कर देने को महान् औषधि वह ( दमयन्ती ) सैकर्3ओं बार मेरे सुनने में AI ही है, किन्तु तुम्हारे इस कथन से उसे मैं अपनी A~khoM से ही देख-समझ रहा हूं॥ 54 / / टिप्पणी-यहा~ दमयन्ती पर महौषधित्व का आरोप होने से रूपक है। विद्याधर ने माविक भलंकार भी माना है। भाविक वहा~ होता है जहा~ भूत-भविष्यत् बातों का ऐसा सजीव वर्णन किया जाता है कि वह 'प्रत्यक्षायमाप' हो जाय । यहा~ हंस के वर्णन से दमयन्ती नल को प्रत्यक्ष-जैसो हो गई है । शब्दालंकार 'मोह' 'महौ' में छेक और अन्यत्र वृत्त्यनुप्रास है। अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् । सविधेऽपि नसूक्ष्मसाक्षिणी वदनालंकृतिमात्रमक्षिणी ॥ 55 ॥ अन्वयः-सुहृदा च स्वहृदा च अखिलम् अनाविलम् पश्यताम् विदुषाम् सविधे अपि न सूक्ष्मसाक्षिणी अक्षिणी वदनालंकृतिमात्रम् । टीका-सुहृदा मित्रेण च स्वस्य आत्मनः हृदा हृदयेन (10 तत्पु0) च अखिलं सर्व वस्तुजातमिति शेषः अनाविरम् असंदिग्धम् अविपर्यस्तं च यथा स्यात्तथा पश्यतां जानता बिदुषां विवेकवता सविधे समीपे अपि न सक्षम सूक्ष्मवस्तु कज्जलादिकं तस्य साक्षिणो दशके ( 10 तत्पु0 ) अक्षिणी नयने वदनस्य मुखस्य अलंकृतिः अलंकरणम् एवालंकृतिमात्रम् ( pa0 तत्पु0 ) 'मानं kAtsnyaM'vadhAraNe' इत्यमरः ) चाहिं न सूक्ष्म नासंदिग्धं, नापि च निर्धान्तं पश्यति तत्त मुख-शोभाधायकमात्रम्, तस्मात् विदुषा शान-साधनं तु आप्त-पुरुषाः, सन्मित्राणि, स्वहृदयम् , अनुमानागमाश्च भवन्तीति मावः । / 55 ॥ व्याकरण-सुहृद् सु सुष्ठ हृदयं यस्येति ( ba0 vI0 ) मित्र अर्थ में निपातन से हृदय को हृद् आदेश ( pA0 5 / 4.150 ) / अन्यत्र सुहृद्य्। विदुषाम् विदन्तीति /विद्+शत वस् आदेश ( 10 bhu0)| साक्षी sh+akss+in। अनवाद-मित्र और अपने हृदय द्वारा सब कुछ ठीकठाक देखने वाले विद्वानों के लिए पास रहते हुए भी सूक्ष्म ( वस्तु ) को न देख ( सकने ) वाली A~kheM मुख की केवल शोमामात्र हैं। 55 / टिप्पणी-विद्याधर ने यहा~ अतिशयोक्ति कही है किन्तु उसका ममन्वय नहीं किया है। 'सुहृदा' में 'हृद्' शब्द के समानार्थक होने पर मो अन्वय भेद होने से लाटानुपास, 'क्षिणी' 'क्षिणो' में यमक और अन्यत्र वृत्त्यनुप्रास है। अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनः । मदनानलबोधने मवेत् खग! धाय्या धिगधैर्यधारिणः ॥ 56 ॥ अन्धयः-हे खग, जनैः मम श्रवण-प्राघुणकीकृता अमितं मधु तत्वथा ( मम ) मदनानल-बोधने धाय्या मवेत ( इति ) अधैर्य-धारिणः धिक् । टीका-हे खग पक्षिन् हंस ! जनैः लोकः विदर्भागतैरिति शेषः मम मे अवषयोः कर्णयोः प्राणिकोऽआतायः ( 'आवेशिक प्राधुखिक आगन्दरतिथिस्तथा' इति हलायुधः ) अप्राघुणिका माधु Page #39 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः णिका, सम्पद्यमाना कृता इति प्राधुणिकीकृता अमितम् अपरिमितम् अथवा अनुपमं मधु क्षौद्रं क्षौद्ररूपेत्यर्थः तस्या दमयन्त्याः कथा ( pa0 ta0 ) मभ मदनः काम एवानलो वह्निः ( कर्मधा0 ) तस्य बोधने दोपने प्रज्वालने इत्यथः (10 तत्पु0 ) धाय्या वहिसन्धुक्षणमन्त्रः ( 'ऋक् सामिधेनी धाच्या च या स्यादग्नि-समिन्धने' इत्यमरः) मवेत् जायेतेति अधैर्य धैर्याभावं धारयन्तीति तथोक्तान् ( उपपद तत्पु0 ) अस्मादृशान् पुरुषान् धिक् , निन्याः खल्वस्मत्तुल्था धीरा ये दमयन्तीका श्रुत्वैव कामाधोनीभूय धैर्य त्यजन्तोति भावः । / 56 / / व्याकरण -खगः खे=आकाशे गच्छतोति ख+ गम् +डः । बोधने Vbudha + पिच + ल्युट् ( भावे ) / धिगधैर्य0 धिक् योग में द्वितोया । धारया-धीयतेऽनया सभिदिति /धा से ण्यत् और आय आदेश निपातित । अनवाद-हे पक्षी ( हंस )! ( विदर्भ देश से आए ) लोगों द्वारा मेरे कानों की अतिथि बनायो, अनुपम शहद-रूप उस ( दमयन्ती ) की कहानी ( मेरी ) कामाग्नि भर्3अकाने में अग्निसमिन्धक ऋचा बने-यह ( हम-जैसे ) अधीर बन जाने वाले लोगों को धिक्कार है ॥ 56 ॥ टिप्पणी-यहा~ 'तत्कथा' पर मधुत्वारोप होने से रूपक है; उसी पर धाग्यात्वारोप भी है, किन्तु वह प्रकृत में कामाग्नि-संधुक्षण करके प्रकृतोपायोगी होने से परिणामालंकार बना रहा है, इस तरह इन दोनों का संकर है। विद्याधर ने 'अधैर्यधारिणो धिक्'-इस सामान्य बात से नल में पूर्वोक्त कामाग्नि-सन्धुक्षण रूप विशेष बात का समर्थन होने से अर्थान्तरन्यास भी माना है । शब्दालंकार 'धैर्य' 'धारि' में छेक और अन्यत्र वृत्यनुपास है। विषमो मलयाहिमण्डलीविषफूत्कारमयो म्योहित्ः। खग ! कालकलत्रदिग्मवः पवनस्तद्विरहानलेधसा ॥ 57 ॥ अन्वयः-हे खग, तद्विरहालनेषता मया काल-कलत्र दिग्भवः विषमः पवनः malayA"mayaH कहितः । टीका-हे खग विहग हंसेत्यर्थः तस्या दमयन्त्या यो विरहः वियागः (10 तत्पु0) एवं अनल: वह्निः ( कर्मधा0 ) तस्य एघसा इन्धनेन इन्धनभूतेनेत्यर्थः मया नलेन कालस्य यमस्य यत् कलत्रं स्त्रीमूता ( 10 तत्पु0 ) दिक् दिशा ( कर्मधा0 ) दक्षिषा याम्या दिगुच्यते तस्याः भव उत्पत्तिः (50 तत्पु0 ) यस्य तथाभूतः (ba0 bI0) दक्षिणदिशोत्पन्न इत्यर्थः विषमः दुःसहः पवनो वायुः मलये मलयाचले ये अहयः सर्पाः ( sa0 तत्पु0 ) तेषां या मण्डली समूहः (10 तत्पु0 ) तस्या यो विष. पूर्णः फूत्कारः विषफूत्कारः (मध्यमपदलोपी sa0) एवेति तन्मयः ऊहितः तर्कितो शात इत्यर्थः, फूत्कारेण लोकः वह्निः संधुक्ष्यते, अतो दक्षिण-वायुर्नलस्य कृते कामानलसंधुक्षपाय विषपूर्णः सर्पाणां फत्कार व प्रतोयते इति भावः ॥ 57 ॥ ग्याकरण--एधस् इध्यते इति न्धि+अस् मवः भू+अप ( मावे ) / मण्डली मण्डल+ GIS । गौरादित्वात् ) / फूत्कारमयः फूत्कार+मयट् ( स्वरूपाथें ) / भनुवाद-हे पक्षी ( हंस ) / उस (दमयन्ती ) को विरहाग्नि का इन्धन बना हुआ मैं दक्षिण Page #40 -------------------------------------------------------------------------- ________________ 40 नैषधीयचरिते दिशा से आ रहो असह्य हवा को ऐसा समझ रहा हू~ मानो वह मलयाचल के सर्प-समूह की विष. मरी फुफकार हो ॥ 57 ॥ टिप्पणी-यहा~ 'विरहानलेधसा' में रूपक है; पवन पर फूरकारमयत्व को कल्पना करने के कारण उससे उत्प्रेक्षा का उत्थान हो रहा है, जो वाचक न होने से प्रतीयमान है, इस तरह दोनों का अङ्गाङ्गिमाव संकर है । 'कालकलत्रदिग्मवः' साभिमाय विशेषण है; क्योंकि इससे यह घोतित होता है कि जो काल का पुत्र है, वह भी काल-जैसा ही विषम और घातक होगा। इस तरह यह परिकराहंकार है। शब्दालंकारों में 'विष' 'विष' तथा 'मयो' 'मयो' में यमक, 'याहि' योहि में छक और अन्यत्र वृत्त्यनुप्रास है। प्रतिमासमसौ निशापतिः खग! संगच्छति यहिनाधिपम् । किमु तीव्रतरैस्ततः करैर्मम दाहाय स धैर्यतस्करैः ॥ 58 ॥ अन्वयः-हे खग, असौ निशापतिः प्रतिमासम् यत् दिनाधिपम् संगच्छति ततः स तीव्रतः (अत एव ) धैर्य-तस्करैः करैः मम दाहाय किमु ? __टीका-हे खग पक्षिन् हंस ! असो निशाया: राध्याः पतिः स्वामी चन्द्र इत्यर्थः ( 10 तत्पु0) मासे मासे इति प्रतिमासम् ( अव्ययाभाव ) यत् दिनस्य अधिपं स्वामिनम् ( 10 तत्पु0 ) सूर्य संगच्छति प्रविशति तन: सूर्य-सङ्गात् स चन्द्रस्तीवरैः अतिशयेन तीक्ष्णः ( अत एव ) धैर्यस्य धृतेः तस्करैश्चोरैः करैः किरणेमम नलस्य दाहाय प्लोषपाय किमु ? मासे मासे चन्द्रमाः सूर्य प्रविश्य ततश्च तीक्ष्णतामादाय मां दहति अन्यथा चन्द्रकिरणानां शोतत्वादिति भावः ॥ 58 ॥ ज्याकरण-संगच्छति सम् गम् से आत्मनेपद अकर्मक में ही होता है, यहा~ सकर्मक है, अतः परस्मैपद हुआ। तीव्रतरैः ताव+तर (भतिशय में) / तस्करैः यास्काचार्य के अनुसार तत् करोतीति, तत् किम् ? पापम् निपातन से तकार का सकार । चोरी पाप-कर्म ही तो है। अनुवाद-हे खग ( हस ) प्रतिमास ( अमावास्या को ) चन्द्रमा जो मूर्य से मिलता रहता है, उससे ही अत्यन्त तीक्ष्ण ( बने ), धैर्य भंग कर देने वाले किरणां द्वारा वह मुझे फूक डालने हेतु मिलता रहता है क्या ? / / 58 / / टिप्पणी-अमावास्या का अर्थ है 'अमा = सह सूर्येण चन्द्रो वसति यत्र' / इस दिन चन्द्रमा सर्य में प्रवेश किये रहता है। इस पर कवि की कल्पना यह है कि स्वयं शीतल होने के कारण नल का कुछ मी भपकार न कर सकने पर चन्द्रमा सूर्य से ताप लेकर आता है, तब जलाता है। लोक में भी हम देखते हैं कि जो स्वयं किसो बुराई करने में असमर्थ होता है, वह दूसरों से सहायता लिया करता है। इस तरह यहा~ उत्प्रेक्षा है जिसका वाचक 'किमु' शब्द है। लेकिन विद्याधर ने यहा~ अनुमानालंकार माना है। शब्दालंकार 'मास' 'मसौ' में छेक और अन्यत्र वृत्त्यनुपास है। कुसुमानि यदि स्मरेषवी न तु वज्रं विषवल्लिजानि तत् । हृदयं यदमुमुहनमूर्मम यच्चातितरामतीतपन् ॥ 59 ॥ अन्वयः-यदि स्मरेषवः कुसुमानि, न तु वज्रम् , तत् ( तानि ) विष-वल्लिजानि ( सन्ति ) बत अमूः मम हृदयम् अतितराम् अमूमुहन् , अतोतपन च । Page #41 -------------------------------------------------------------------------- ________________ द्वितोयसर्गः 41 टीका-यदि चेत् स्मरस्य कामस्य इषवो वाणाः (10 तत्पु0) कुसुमानि पुष्पाणि सन्ति न तु वज्रम् अशनिः अशनिरूपाणीत्यर्थः तत्कालमरपाभावात् , तत् तहिं तानि विषस्य वल्किः लता ( 10 तत्पु0 ) तस्या जायन्त इति तथोक्तानि ( उपपद-तत्पु0 ) सन्ति, यत् यतः अमू: अमी स्मरेषवः (इषुशब्दस्य विकल्पेन स्त्रीलिङ्गता, तथा चामर:-'पत्री रोप इषुद्धयोः) मम मे हृदयं स्वान्तम् अतितराम् अतिशयेन अमू मुहन् अमोहयन् अमूर्छयन्निति यावत् , अतीतपन् अतापयन् च । अतिमोहस्तापश्च विषम्येव प्रभावाज्जायते, तस्मात्कामस्य बाणानां विषवल्लि जत्वमेवेति भावः ॥ 5 ॥ व्याकरण-वल्लिजानि वल्लि+/जन्+डः ( कर्तरि ) / अमूमुहन्/ मुह +णि+ लुङ् । प्रतीतपन्/तप् +थिच्+लुङ् । अनुवाद-यदि कामदेव के बाण फूल हैं, वज्र नहीं तो दे विष-लता के फूल हैं, तभी तो उन्होंने मेरे हृदय को बुरी तरह से मूर्छित किया है और खूब तपाया है ॥ 59 ॥ टिप्पणी-मल्लिनाथ ने यहा~ विष का कार्य मूर्छा और ताप देखकर कामदेव के फूलों पर विष. वल्लि जत्व की कल्पना होने से उत्प्रेक्षा मानी है। हमारे विचार से यहा~ भृर्जा-ताप लिङ्ग से फूलों के विष-वल्लि जत्व का अनुमान किये जाने से अनुमानालकार है, अनुमान प्रकार यह है-'स्मरेषु कुसुमानि विषवल्लिजानि मूछोंताप-जनकत्वात् यत्र यत्र मूर्छा-तापजनकत्वं तत्र तत्र कुसुमेषु विषवल्लिजत्वम् काश्मीराधधित्यकाजातकुसुमवत्' / शब्दालंकारों में 'तित' 'तीत' में छेक, और अन्यत्र वृत्त्यनु. प्रास है। तदिहानवधौ निमज्जतो मम कन्दर्पशराधिनीरधौ । मव पोत इवावलम्बनं विधिनाकस्मिकसृष्टसंनिधिः ॥ 30 ॥ अन्वयः-(हे हंस ! ) तत् इह अनवधौ कन्दर्पशराधि-नीरधौ निभज्जतः मम विधिन! आकस्मिक-सृष्ट-सन्निधिः पोत इव अवलम्बनं भव । टीका-(हे हंस !) तत् तस्मात् इह अस्मिन् अनवधौ न अवधिः मर्यादा यस्य तथाभूते (ba0 bo0 ) ( निस्सीम कन्दर्पस्य कामस्य ये शरा: बाणाः ( 10 तत्पु0 ) तैः तज्जनित इत्यर्थः य आधिः मानसी व्यथा ( tR0 तत्पु0 ) एव नोरधिः जलधिः (कर्मधा0 ) तस्मिन् निमज्जतः ब्रडतः मम नलस्य विधिना ब्रह्मणा आकस्मिकम् अकस्मात् मवं यथा स्यात् तथा सृष्ट: जनितः संनिधिः सांनिध्यं (कर्मधा0) यस्य तथाभूनः (ba0 vI0 ) पोतो जलयानम् इव अवलम्बनम् आश्रयो भव जायस्व । यथा समुद्रे मज्जा: पुरुषस्याकस्मात् भाग्यानीतः पोतोऽवलम्बनं भवति तथैव त्वमपि कामाधिपीडितस्य मेऽवलम्बनं मवेति मावः ॥ 60 ॥ व्याकरण-नीरधिः नोरं धीयतेऽत्रेति नीर+VvA+किः ( अधिक्र्न्ने)| प्राकस्मिक अकस्मात् भव इति अकस्मात्+ठञ् ( अध्यात्मादित्वात् ) 'अव्ययानां ममात्रे टिलोपः' / सन्निधिः सम् +नि+VA+किः (मावे ) / अन्वयः-(हे हंस, ) इसलि र कामदेव के बाणों को बेदना-रूपी असोम समुद्र में डूबे जा रहे मेरा तुम ऐसा सहारा बनो जैसे कि माग्य द्वारा अकस्मात् लाई हुई किश्ती हुआ करती है ॥ 60 ॥ Page #42 -------------------------------------------------------------------------- ________________ 42 नषधीयचरिते टिप्पणी-यहा~ आधि पर नीरधित्व का आरोप होने से रूपक है, जिसका 'पोत इव' इस उपमा के साथ अङ्गाङ्गिभाव संकर है । 'वधौ' 'रधी' में 'अधौ' की तुक बनने से पदान्तगत अन्त्यानुप्रास और उसका 'वधौ', 'विधि' से बनने वाले छेकानुपास के साथ एक वाचकानुप्रवेश संकर है, अन्यत्र वृत्त्यनुपास है। अथवा भवत: प्रवर्तना न कथं पिष्टमियं पिनष्टि नः । स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥ 61 ॥ अन्वयः-अथवा नः श्यम् भवतः प्रवर्तना कथम् पिष्टम् न पिनष्टि ? हि सतां परार्थता स्वतः एव ( भवति ) यथा ग्रहणानां यथाथता ( स्वत: एव भवति ) / टीका-अथवा विकल्पान्तरे नोऽस्माकम् अस्मत्कर्तृका इयम् एषा भवतः तव भवत्कमिका प्रवर्तना प्रेरणा, मम कृते त्वमेवं कुविति कथनमित्यर्थः 5.थं कि पिष्टं चूष कृतम् न पिनष्टि चूर्णीकरोति ? पिष्टपेषणन्यायं न चरितार्थयति किम् अपि तु चरितार्थयत्येव । व्यर्थमस्तोत्यर्थः । हि यतः सतां सज्जनानां परस्यान्यस्य अर्थः कार्य हितमित्यर्थः (10 तत्सु0 ) यस्य ( ba0 vI0 ) तस्य भावः तत्ता परोपकारितेत्यर्थः स्वतः स्वेच्छातः परप्रेरणां विनैवेति मावः भवतीति शेषः । यथा ग्रहणानां ज्ञानानां यथार्थता याथार्थ्य प्रामाण्यमिति यावत् स्वतः अन्यसाधनमनपेक्ष्यैव भवति । शानानां प्रामाण्यं यथा स्वतो भवति तथैव सज्जनानां परोपकारित्वं स्वतो भवतीत्यर्थः । मम त्वत्प्रेरणं व्यर्थमेवेति मावः ॥ 61 ॥ व्याकरण-प्रवर्तना प्र+/वृत्+पिच् +युच् ( भावे )+टाप् । ग्रहणानाम/ग्रः + ण्युट् ( भावे ) / स्वतः स्व+तस् । अनुवाद-अथवा हमारा आपको (अपने काम में ) लगाना क्या पिष्ट-पेषण नहीं ? क्योंकि सज्जन लोगों में परोपकारिता इस तरह स्वतः हो होती है जैसे कि ज्ञानों में यथार्थता ( स्वतः ही हुआ करती है ) ॥ 61 ॥ टिप्पणी-ग्रहणानां स्वतो यथार्थता-यहा~ कवि अपना दार्शनिक निपुणता बताता हुआ मीमांसादर्शन की ओर संकेत कर रहा है । मीमांसा के अनुसार हमें जो कुळ मी ग्रहण अथवा शान होता है, वह स्वतः ( अपने आप में ) हो प्रमाण होता है। उसमें प्रामाण्याधान हेतु अन्य को अपेक्षा नहीं र्ह्ती। जहा~ शान गलत होता है, वहा~ वे ज्ञान के प्रामाण्य को अज्ञान द्वारा दबाया गया मानत हैं। इस सिद्धान्त के ठीक विपरीत न्याय बालों का कहना है कि ज्ञान स्वयं अपने में न प्रमाण है, न अप्रमाण । उनका प्रामाण्य अथवा अप्रमाण्य परतः होता है ('प्रमात्वं न स्वतो ग्राह्यं sNshyaanuppttiH'| कारिकाव्लिः)| ज्ञान के बाद यदि हमारी प्रवृत्ति सफल होती है, तो शान में प्रामाण्य और असफल होने पर अप्रामाण्य होता है । शान-प्रामाण्य के इस स्वतस्त्व और परतरत्व को लेकर दर्शनों में bar3A विवाद चलता है जिसके विस्तार में हम यहा~ नहीं जाना चाहेण्गे। यहा~ विद्याधर ने निदर्शना और दृष्टान्त माना है। निदर्शना तो 'मेरा तुम्हें अपने काम में लगाना पिष्ट को पीसना है' यहा~ बिम्ब-प्रतिबिम्बभाव होने से ठीक ही है, किन्तु दृष्टान्त हमारी समझ में नहीं आता। हा~, पूर्वार्धगत विशेष बात का 'सतो स्वत एव परार्थता' इस सामान्य वाक्य से समर्थन Page #43 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः होने से अर्थान्तरन्यास अवश्य है, 'यथा यथार्थता' में उपमा है, इस तरह यहा~ उक्त तीन अलंकारों की संसृष्टि है । 'रार्थता' 'यार्थता' में 'प्रार्थता' को तुक बन जाने से पदान्त-गत अन्त्यानुप्रास का 'र्थता' 'र्थता' वाले यमक के साथ एकवाचकानुप्रवेश सकर, तथा अन्यत्र वृत्त्यनुप्रास है। तव वर्त्मनि वर्ततां शिवं पुनरस्तु त्वरितं स्माग्म्ः। अयि ! साधय साधयेप्सितं स्मरणीयाः समये वयं वयः ! ॥ 62 ॥ अन्वयः-हे वयः ! तव वर्त्मनि शिवं वतंताम् ; त्वरितम् पुनः समागमः अस्तु; अयि ! माधय, ईप्सितम् साधय, समये वयम् स्म्र्न्नीयाः। टीका-हे वयः पक्षिन् (हंस,) तब ते वर्मनि मार्गे शिवं कल्याणं वर्ततो जायताम् , 'शुमास्ते सन्तु पन्थानः' इत्यर्थः, त्वरितं शोधं पुन: मुहुः समागमः मया सह ते मेलनम् अस्तु भवतुः; अयि ओ मित्र ! साधय गच्छ; ईप्सितं ममामिलषितं दमयन्तीलामरूपं साधय सम्पादय; समये यथाकालं वयं स्मरणोया: स्मृतावानेयाः ॥ 62 ॥ ___ व्याकरण--ईप्सितम्/ प्राप्+सन् + क्तः ( कर्मणि ) / वयम् एकवचन के स्थान में 'अस्मदो द्वयोश्च' ( 3 / 2 / 59 ) से बहुवचन । अनुवाद-हे पक्षी ( हम ), तुम्हारे मार्ग में मङ्गल हो; शीघ्र ही फिर ( हमारा ) मेल हो; ओ मित्र, जाओ; मेरा मनोरथ सिद्ध करो; समय पर हमारी याद रखना ॥ 62 ॥ टिप्पणी-इस श्लोक के सम्बन्ध में विद्वानों में यह बात प्रचलित है कि श्रीहर्ष जब अपने 'नैषधीयचरितम्' को लेकर पण्डितों को दिखाने हेतु काश्मीर gae hue the, to वहा~ इसे उन्होंने अपने मामा मम्मट को भी दिखाया। उन्होंने यह पुस्तक खोली, तो उनकी दृष्टि में पहले इसी श्लोक वाला पृष्ठ आया। देखा, तो बोल उठे-'भानजे, यदि तुम्हारी यह कृति मुझे पहले देखने को मिलती तो अपने ऽकाव्यप्रकाश में दोषों के उदाहरणार्थ मैं तुम्हारे इसी ग्रन्थ को लेता! उन्होंने उक्त श्लोक को अन्वय और सन्धि में अमङ्गलवाचकत्व दोष का उदाहरण बताया, जैसे-'तक वर्मनि वर्ततां शिवम्' में 'तव शिवं वर्म निवर्तताम्' 'तेरा शिवमार्ग हट आए' अर्थात् अमङ्गल हो; "पुनरस्तु त्वरितं समागम:' में 'स्वरितं पुनः स आगमो माऽस्तु' तुम्हारा यह मिलना फिर न हो; 'अयि साधय साधयेप्सितम्' में 'are mere manoratha ko समाप्त कर दो, समाप्त कर दो; 'समये वयं स्मरणीयाः' में समये-समयेऽस्माकं स्मरणं कर्तव्यम् =मर जाने पर कभी कभी हमारी याद किया क्र्ना'| मम्मट ने अन्यत्र मी bar3e दोष निकाले । तमो से 'नैषधीयचरितम्' के सम्बन्ध में यह लोकोन्ति चल par3o-'दोषाकरो नैषधम् । इस श्लोक में राजा द्वारा हंस को आशीष दी जा रही है, इसलिए आशी अलंकार है । 'साथ' 'साध' में यमक और उसका 'साधय' 'साधये' में छकानुप्रास के साथ एकवाचकानुप्रवेश संकर है, 'वत्' 'वर्त' तथा 'वयं' 'वय' में भी छेक और अन्यत्र वृत्त्यनुपास है। इति तं स विसृज्य धैर्यवान्नृपतिः सनृतवाग्बृहस्पतिः । अविशद्वनवेश्म विस्मितः स्मृतिलग्नः कलहसशंसितैः । / 63 ॥ Page #44 -------------------------------------------------------------------------- ________________ नषधीयचरिते अन्वयः-धैर्यवान् सूनृतवाग्वृहस्पतिः स नृपतिः इति तम् विसृज्य स्मृति लग्नैः कलहंस-शंसितेः विस्मितः सन् वन-वेश्म अविशत् । टीका-धैर्यवान् धैर्ययुक्तः हंसकृतदमयन्तीलामसमाश्वासनात् धैर्यमबाह इत्यर्थः सून्ना प्रिया सत्या च या वाक वच: ( कर्मधा0 ) ( 'सूनृतं प्रिये सत्ये' इत्यमरः ) तस्यां बृहस्पतिः बृहस्पतिवर प्रगल्म इत्यर्थः न सूपचारवादी, स नृपति राजा नलः इति इत्यम् उक्तप्रकारेणेति यावत् तं हंसं विसृज्य गन्तुमादिश्य स्मृतौ लग्नैः स्मृतिगोचरीमतैः ( sa0 तत्पु0 ) कलह सस्य राजहसस्य शंसितैः भाषितैः (10 तत्पु0 ) विस्मितः चकितः सन् वने विलासोद्याने यद् वेश्म भवन तद् ( sa0 तत्पु0 ) अविशव प्रविष्टवान् ॥ 63 ॥ व्याकरण-बृहस्पतिः बृहतः ( वाचः ) पतिः पारस्करादित्वात् निपातित अर्थात् t का लोप और सुडागम । सूनृता ( वाक् ) सु सुखदा अथ च ऋना सत्या उकार को दीर्घ और नुडागम निपातित । शंसितेः शंस्+क्त ( मावे ) / अनुवाद-धैर्यवान् ( एवं ) प्रिय और सत्यवाणी में बृहस्पति-रूप वह राजा ( नल ) इस प्रकार उस ( हंस ) को विदा करके याद आ रहे हंस के कथनों से अचम्भित हुआ उद्यान-भवन में चल दिया । / 63 ॥ टिप्पणी- यहा~ राजा पर बृहस्पतित्वारोप होने से रूपक है। 'वेश्म' 'विस्मि' ( शसयोरमेदात् ) में छेक और अन्यत्र वृत्त्यनुप्रास है। अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः । क्षितिमण्डनमण्डनायितं नगरं कुण्डिनमण्डजो ययौ । / 64 / / अन्वयः-अथ सः अण्डजः भीमसुतावलोकनैः तत् एव अहः सफलम् कर्तुम् क्षिति-मण्डलमण्डनायितम् कुण्डिनम् नगरम् य्यौ। टीका-अथ तत्पश्चात् सः अण्डजः पक्षी हंस इत्यर्थः ( 'प्क्स्सि-स्र्पाद्योऽन्न्द्द्जाः'| इत्यमरः) भीमस्य एतत्संज्ञकस्य विदर्भनरेशस्य या सुता पुत्री दमयन्ती तस्या अवलोकनैः दर्शनैः ( उमयत्र ष. तत्पु0 ) तत् एव अहः दिनं सफलं सार्थक कर्तु विधातु नित्याः पृथिव्या यन्मण्डलम् गोलकम् (10 तत्पु0 ) तस्मिन् मण्डनम् भूषणम् इवाचरितम् संसारस्य भूषणभूतमित्यर्थः कुण्डनम् एतत्सशकं नगरं पुरं मीमस्य राजधानोमित्यर्थः, ययौ जगाम । हंसेन क्षणस्यापि विलम्बो न कृत इति भावः ॥ 64 ॥ व्याकरण--अएडजः अण्डाजायते इति अण्ड +जन्+डः ( कर्तरि ) / मण्डनायितं मण्डन. भिवाचरितम् इति मण्डन+क्या+क्तः ( कर्तरि ) / मय उनम् मण्ड्यतेऽनेनेति/ +ल्युट् (क्र्न्ने)| अनुवाद-तदनन्तर वह पक्षी ( हंस ) उसी दिन को दभयन्ती के दर्शनों द्वारा सफल बनाने हेतु भूमण्डल के भूषण-तुल्य कुण्डन नगर चल par3A ॥ 64 ॥ टिप्पणी-यहा~ 'मण्डनायितम्' ये उपमा, 'मण्ड' 'मण्ड' 'मण्ड' मे यमक, 'ण्डना' 'ण्डिना' में छेक और अन्यत्र वृत्त्यनुप्रास है । Page #45 -------------------------------------------------------------------------- ________________ 45. द्वितीयसर्गः प्रथमं पथि लोचनातिथि पथिकप्रार्थितसिद्धिशंसिनम् । कलसं जलसंभृतं पुरः कलहंसः कलयांबभूव स: / / 65 ॥ अन्वयः-स कलहंसः प्रथमम् पथि लोचनातिथिम् पथिक..."नम् जल-संभृतम् कलसम् पुरः . करूयाम्बभूव । टीका-स कलहंसः राजहंसः प्रथमम् आदौ पथि मागे लोचनयोः नयनयोः अतिथिम् अतिथिरूपम् (10 तत्पु0 ) पथिकैः पान्थैः पार्थिता याचिता वाञ्छितेत्यर्थः ( tR0 तत्पु0 ) या सिद्धिः कार्य-सफलता (कर्मधा0)तां शंसितु सूचयितु शीलमस्येति तथोक्तम् ( उपपद-तत्पु0) जलेन वारिणा संभृतं पूर्णम् (tR0 तत्पु0) कलप्तं कुम्भं पुरः अग्रे कलयाम्बभूत्र अवालोकयत् । जलपूर्णकलसदर्शनं शुभशकुनेषु गण्यते लोके ॥ 65 ॥ ज्याकरण-अतिथिः न तिथिः आगमनस्य नियत समयो यस्य, अकस्मात्याप्त इत्यर्थः । पथिकः पन्यानं गच्छतीति पथिन् +ष्कन् । कलयाम्बभूव कल् + आम् +Vs+लिट् । अनुवाद-वह राजहंस आरम्म में मार्ग में A~khoM का अतिथि-रूप, पथिकों द्वारा भमिलषित (कार्य को ) सिद्धि का सूचक, जल-मरा कलस ( अपने ) सामने देख बैठा ॥ 65 ॥ टिप्पणो-यहा~ कलम पर अतिथित्वारोप होने से रूपक है। विद्याधर ने उपमा कही है, जो हमारी समझ में नहीं आती। 'पथि' 'पथि' और 'कल' 'कल' 'कल' में यमक तथा अन्यत्र वृत्त्यनुप्रास है। अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् । स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसंगतम् । / 66 ॥ अन्वयः-स दिदृक्षया अम्बरे क्षणम् पाश्चर्य-रसेन अलनम् गतम् अवलम्ब्य भवनीभृतः विलासवने रसाल-संगतम् फलम् ऐक्षिष्ट । टीका-स हंसः दिदृक्षया स्वगन्तव्यमार्ग द्रष्टुमिच्छया अम्बरे गगने क्षणं क्षणपर्यन्तम् आश्चर्यस्य नलाद्भुत-विलासकाननदर्शनेनोत्पन्नस्य विस्मयस्य रसेन भावेन (10 तत्पु0 ) अलसं मन्दं गतं गतिम् अवलम्ब्याश्रित्य अवनीं पृथिवीं बिमर्तीति तथोक्तस्य राशो नलस्य विलासस्य विनोदस्य वने उद्याने (10 तत्पु0) रसाले आम्र-वृक्षे संगतं लग्नम् (pa0 तत्पु0 ) फलम् आम्र-फलम् ऐक्षिष्ट दृष्टवान् , आम्र-फलदर्शनमपि माङ्गलिकं भवति ॥ 66 ॥ व्याकरण-दिक्षा द्रष्टुमिच्छति । दृश्+सन् +a+टाप् । गतम गम्+क्तः (भावे)| अवनीभृत् अवनी/भृञ्+क्विप् ( कतरि ) / ऐसत- + लुङ् । अनुवाद-उस ( हंस ) ने ( अपने गन्तव्य मार्ग को) देखने को चाह से आकाश में क्षण भर ( नल का अद्भुत उद्यान देख) पाश्चर्य-भाव से गति को भन्द करके राजा के विलासोद्यान में आम के per3a पर लगा हुआ फल देखा ॥ 66 ॥ टिप्पणी-यहा~ 'रसालसं गतम्' 'रसालसं-गतम्' में यमक और अन्यत्र वृत्त्यनुप्रास है। Page #46 -------------------------------------------------------------------------- ________________ 84 नैषधीयचरिते नमसः कलमरूपासितं जलदै रितरक्षुणं नगम् । स ददर्श पतङ्गपुंगवो विटपच्छमातरक्षुपनगम् ॥ 17 ॥ अन्वयः-स पतङ्ग-पुंगवः नमसः कलभैः जलदैः उपासितम् , भूरितरक्षपम् , विटप.. गम् नगम् ddrsh। ___टोका-स पतङ्गेषु पक्षिषु पुंगवः श्रेष्ठ इत्यर्थः ( syuruttarapade vyaaghr-gv-vrssm-कुआराः। सिंह. शार्दूल-नागाबाः पुंसि श्रेष्ठार्थ-वाचकाः' इत्यमरः) ( sa0 तत्पु0) नभसः आकाशस्य कलभः करिशावकैः करिशावकरूपैरित्यर्थः । 'कलमः करिशावकः' इत्यमरः ) जलदैः मेघैः उपासितं सेवितं व्याप्तमित्यर्थः अतिशयेन मूरयः अतिमूरयः (प्रादि तत्पु0 ) अतिभूर यश्च ते क्षुपाः ह्रस्वशाखा-शिफ-वृक्षाः ('ह्रस्वशाखाशिफः क्षुपः' इत्यमरः ) ( कर्मधा0 ) यस्मिन् तथाभूतम् ( ba0 vI0 ) विटपैः शाखामिः छन्नाः तिरोहिताः (tR0 तत्पु0 ) तरक्षवो मृगादनाश्च पन्नगाः सर्पाश्चेति (द्वन्द्व ) यस्मिन् तथाभूतम् (ba0 vI0) ('तरक्षुस्तु मृगादनः' इत्यमरः ) नगं पर्वतं ददर्श दृष्टवान् ॥ 67 / / - व्याकरण-पतङ्गः पतन् उत्प्लवन् गच्छतोति पतन् + गम् +डः (कर्तरि ] / पुनवःपुमान गौः हन्ति पुंस्+गौ+समासान्तः टच । उपासित उप+आस्+क्तः ( कर्मणि ) / channaVchad+क्तः ( वा दान्त-शान्त0 ( 2 / 2 / 27 ) से निपातित वैकल्पिक रूप ) पन्नगः पन्नं पद्+ क्तः पतितं यथा स्यात् तथा गच्छतोति पन्न+ गम् +डः । नगः न गच्छतीति न+ गम् +द्द्ः। अनुवाद-उस श्रेष्ठ पक्षी ( हंस ) ने आकाश के करि-शावकों-मेघों-से व्याप्त, बहुतसारे sAr3a-झंकार्3ओं तथा शाखाओं से छिपे लक्कर्3अबग्घों और sA~poM वाला पर्वत देखा । / 67 ॥ टिप्पणी-यहा~ कलम-दर्शन मांगलिक है । तरक्षु और सौंप देखना अमंगल होता है, अतः उन्हें छिपा दिया है, दिखाया नहीं । पहिलनाय ने 'पतङ्ग-पुंगवः' में 'पतङ्गः पुंगव इव' उपमित समास मानकर यहा~ उपमा मानी है, किन्तु हमारे विचार से पुंगव शब्द का व्युत्पत्ति-लभ्य अर्थ लेकर उसे उपमान-परक मानना ठीक नहीं, क्योंकि 'रूढियोगाद् बलोयसी' इस नियम की अनुसार पुंगव शब्द 'कुशल' 'प्रवीण' आदि शब्दों की तरह सीधा श्रेष्ठ अर्थ में rUr3ह हो रहा है, इसलिए यहा~ लक्षणा करके सादृश्य परक अर्थ लेना सर्वथा अनुचित है। ऊपर टीका में दिये गर अमरकोष-'पुंसि श्रेष्ठार्थ-वाचकाः' में भी 'पुंगब' को 'वाचक' ही कहा गया है 'लक्षक' न्हीं। विद्याधर नमसः कलभैः में अतिशयोक्ति बना rahe haiN। vaha to विषय ( उपमेय ) के निगरण में होती हैं जब कि विषय जलद यहा~ अनिगोर्ण-स्वरूप है। इसलिए हम यहां रूपक ही मानेण्गे। 'तरक्षुप नगम्' 'तरक्षुपन्नगम्' में यमक और अन्यत्र वृत्त्यनुप्रास है। स ययौ धुतपक्षतिः क्षणं क्षणमूर्ध्वायनदुर्विमावनः । विततीकृतनिश्चनच्छदः क्षणमालोककदत्तकौतुकः ॥ 68 ॥ अन्वयः-स क्षणम् धुत-पक्षतिः, क्षणम् ऊर्चायन-दुर्विभावनः, (क्षणम् ) वितती...च्छदः, क्षणम् आलोकक-दत्त-कौतुकः सन् ययौ । टीका-स हंसः क्षयं त्रिंशत्कलात्मकं कालम् धुता प्रकम्पिता पक्षतिः पशमूलम् ( कर्मधा0 ) Page #47 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः 44 येन तथाभून: / ba0 vo0 ) मन् , क्षणम् ऊर्ध्वम् उच्चम् यत् अयन गमनम् (कर्मधा0 ) तेन दुर्विमावनः कठिनतया विभावयितुं द्रष्टुं शक्यः (त. तत्पु.) (क्षणम् ) अविततो विततौ सम्पवमानो कृताविति विततीकृती विस्तारितौ अतएव निश्चलौ स्थिरौ ( कर्मधा0 ) छदौ पक्षी (कर्मधा0) यस्य तथामत(70 vI0 ) सन् , क्षणम् आलोककानां दर्शकानां दत्तं कृतमित्यर्थः (10 तत्पु0 ) कौतुकं कौतूहल m ( कर्मधा0 ) येन तथ भूतः (ba0 vI0 ) सन् ययौ जगाम ॥ 68 ॥ व्याकरण-पक्षतिः पक्षस्य मूलमिति pkss+तिः। चयनम् + ल्युट ( भावे ) / दुर्विमाधनः दुः दुःखेन विभावयितुं शक्य इति दुर् +वि+Vs+णिच् +युच् । छदः छदयनीति/ छद्+णिच् + अच् ( कर्तरि ) / श्रालोककः आलोकयतीति श्रा+/लोक्+ण्वुल् ( कर्तरि ) / अनुवाद-वह ( हंस ) क्षण भर डैनों को हिलाये, क्षणभर ऊंचे चले जाने से कठिनाई से देखने में आये, ( क्षण भर ) पंखों को फैलाकर निश्चल बने और क्षणभर दर्शकों को कुतुहल दिये चला गया । / 68 ॥ हिप्पणी-यहा~ पक्षी का यथावत् स्वभाव वर्णन करने से स्वभावोक्ति अथवा जाति अलकार है। उसका हंस की अनेक क्रियाओं के साथ अन्वय होने से दीपक के स थ संकर है। शब्दोलकार वृत्त्यनुप्रास है। तनुदीधितिधारया रयादतया लोक्विलाक्नाम्सौ। छदहेम कषन्निवालसत्कषपाषाणनिभे नमःस्थले ॥ 69 ॥ अन्वयः-असौ लोक-विलोकनाम् गतया रयात् तनु-दीधिति धारया कष-पा' प-निमे नमस्तले छद हेम कषन् इव अलप्सत् । टीका-असौ हंसः लोकस्य दर्शक जनस्य त्रिलोकनां दर्शनं दृग्गोचरत्वमि त यावत् ( 10 तत्पु0) गतया प्राप्तया रयात् गमनस्य वेगात् vegaheta'rutpannayetyarthaH तनोः शरीरस्य या दोधिति: दोप्तिः (प. तत्पु0 ) तस्या धारया रेखया ( सुवर्ण-क्षे तन्वी सूक्ष्मा या दीधितिधारा तया ) कषणार्थ पाषापः उपल: कष-पाषाणः ( ca0 तत्पु0 ) तन्निमे तत्तुल्ये (tR0 तत्पु0 ) नमसः गगनस्य तले पृष्ठे (10 तत्पु0) छदस्य पक्षस्य हेम सुवर्ण (pa0 तत्पु0 ) कषन घर्षन् इत्र अलसत् शोमते स्म, नीलाकाशे रयादुड्डीयमानस्य हसस्य स्वर्णल-शरीरेखा 'सुवर्ण शुद्धमशुद्ध वेऽति परीक्षितुं नीलनिकषोपलं कथ्यमाणा सुवर्ण-लेखेव प्रतीयते स्मेति भावः ॥ 69 ॥ व्याकरण-विलोकना वि+/लोक् +युच् +टाप् । दीधितिः दीधी + ktin iT ikaarkopshc| कषः कषतोति कष् + अच् ( कर्तरि ) / अनुवाद-वह ( हंस ) लोगों के देखने में AI हुई. वेग कारण ( निज ) शरीर की ( सूक्ष्म ) कान्ति रेखा से ऐसा प्रतीत हो रहा था मानो ( वह ) कसौटी-सदृश गगन-नल पर ( अपने ) पंखों के सुवर्ण को रगर्3a रहा हो ( यह जानने हेतु कि वह खरा है या नहीं ) ॥ 6 ॥ टिप्पणी-यहा~ नमस्तल की निकष-पाषाण से तुलना की गई है, अत: उपमा है, जो 'कषन्निव' इस स्प्रेक्षा का अंग बनी हुई है, इसलिए दोनों का अङ्गाङ्गिमाव संकर है। शब्दालंकारों में Page #48 -------------------------------------------------------------------------- ________________ 18 नैषधीयचरिते 'रया' 'रया', 'लोक' 'लोक' तथा 'कष' 'कष' में यमक, 'निमे' 'निम' में छेक और अन्यत्र वृत्त्यनुप्रास है। . विनमगिरधःस्थितैः खगइझटिति श्येननिपातशतिमिः । स निरैक्षि दृशैकयोपरि स्यदझाङ्कारिपतत्रिपद्धतिः ॥ 70 ॥ अन्वयः-स्यद.. पद्धति: स श्येन-निपात za'kamiH ( अत एव ) झटिति बिनद्भिः अधः स्थितैः खगैः एकया दृशा उपरि निरैक्स्सि। ____टीका-स्यदेन वेगेन झाकारिता सजात झाकारा झामिति कुर्वाणेत्यर्थः ( tR0 तत्पु0) पतत्रयोः पक्षयोः पद्धतिः सरणिः (10 तत्पु0 ) यस्य तथामृतः (ba0 vI0 ) स हंस: श्येनस्य शशादनस्य ( 'शशादनः पत्री श्येनः' इत्यमरः ) खशान्तकस्येति यावत यो निप तः निपतनम् अक्रमणमि यर्थः (pa0 तत्पु0) तं शङ्कितु शीलमेष-मिति तथोक्तः ( उपपद तत्पु0 ) अत एव झटिति त्वरित विनद्भिः नीचर्भवद्भिः गगनन्य निम्न् तलमागच्छद्भिरित्यर्थः अधः स्थितैः हंसापेक्षया नोचैः स्थितैः खग: पक्षिमिः एकया दृशा दृष्ट्या स्परि . ऊर्ध्व निरैक्षि दृष्टः । हसश्य वगकृतझांकार शब्दमाकर्ण्य श्येनोऽस्माक. mapaOkramaNaM करोतीति शकया निम्नस्थितैः पाक्षभिः भीत भीतैः सद्भिरसौ हंसो विलोक्ति इति भावः ॥ 7 ॥ व्याकरण-निपातः नि+/पत्+घञ् ( भावे) / शङ्किमिः तच्छोल्ये णिनिः । मांकारित शांकार+इतच् । पद्धतिः पद्धयां हन्यते इति पद + हन् + झिन् (कर्मणि ) / निरैक्षि nira+ ii+lung। अनुवाद-वेग के कारण पंखों का 'झां' शब्द पीछे छोर्3e जस (हस ) को बाज के टूट par3अने को शका करने वाले, झट सिर झुकाते हुए और नीचे उतरे पक्षियों ने एक निगाह से ऊपर देखा । / 70 ॥ टिप्पणी-यहा~ पक्षि स्वभाव का यथावत् वर्णन होने से स्वभावोक्ति अलंकार और वृत्त्यनु. पास है। ददृशे न जनेन यन्नसो भुवि तच्छायमवेक्ष्य तत्क्षणात् । दिवि दिक्षु वितीर्णचक्षुषा पृथुवेगद्रुतमुक्तदृक्पथः ॥ 1 ॥ अन्वयः-यत् असौ भुवि तच्छायम् अवेक्ष्य तत्क्षणात् दिति दिक्षु (च) वितीर्ण-चक्षुषा जनेन पृथु.. पथः सन् न ddRshe। टीका-यन् गच्छन् असौ हंसः भुवि भूतले तस्य हंसस्यछयाम् ( 10 तत्पु0) अवेक्ष्य विलोक्य तत्क्षणात् स चासो क्षणः तस्मात् ( कर्मधा0 ) तस्मिन्नेव क्षणे इत्यर्थः दिवि गगने दिक्षु दिशासु च वितीर्ण दत्तं प्रेरितमित्यर्थः चक्षुर्नयनं येन तथामतेन ( ba0 bI0 ) जनेन लोकेन पृथुना अत्यधिकेन बेगेन स्यदेन ( कर्मधा0 ) द्रुतं शीघ्र यथा स्यात् तथा मुक्तः त्यक्तः ( सुप्सुपेति समासः ) दृशः दृष्ट्याः मार्गः पन्थाः (10 तत्पु0 ) येन तथाभूतः (ba0 vI0) सन् न ददृशे न दृष्टः । उच्चैरुड्डीयमानस्य हंसस्य भुवि पतितां छायां विलोक्य यावल्लोको गगने दिक्षु च तदवलोकनार्य चक्षुरुपरिं प्रेरयति तावदसौ गातिशयगामित्वात् तच्चक्षु.पथसमतिक्रान्तो भवतीति भावः ॥ 71 ॥ Page #49 -------------------------------------------------------------------------- ________________ 49 व्याकरण-यन् /+शतृ । 'तच्छायम्' ('विभाषा सेना0' 2 / 4 / 25 ) से छाया शब्द को विकल्प से नपुंसकलिंग अन्यथा 'त्च्छायाम्। वितीण वि+त+क्तः ( त को न, न कोप) स्वपथः पथिन् शब्द को ( 'ऋपरब्धूपथामानक्षे' 5 / 4 / 74 ) समासान्त । ददृशे दुश्+लिद् (कर्मवाच्य ) / अनुवाद-(गगन में ) जाते हुए उस ( हंस ) की भू पर ( par3I) छाया को देखकर तत्काल आकाश और दिशाओं में दृष्टि डाले हुए लोग bar3e वेग के कारण शीघ्र ही दृष्टि से ओझल हुए उसे देख ही नहीं पाते थे ॥ 71 ॥ टिप्पणी-यहा~ नहीं दिखाई देने का कारण बताने से काव्यलिङ्ग है। शब्दालंकार वृत्त्यनुप्रास है। न वनं पथि शिश्रियेऽमुना क्वचिदप्युच्चतरदुचारुतम् । न सगोत्रजमन्ववादि वा गतिवेगग्रसरद्रुचा रुतम् ॥ 72 ॥ अन्वयः-गति-वेग-प्रसरद्-रुचा अमुना पथि क्वचित् अपि उच्चतर द्रुचारुतम् वनम् न शिश्रिये, न वा सगोत्रजम् रुतम् अन्ववादि । टीका-गतेः गमनस्य यो वेगः रयः (10 तत्पु0 ) तेन प्रसरन्ती विस्तीर्यमाणा ( tR0 तत्पु0) रुक कान्ति ( कर्मधा0 ) यस्य तथाभूतेन ( ba0 vI0 ) अमुना हंसेन पथि मागें क्वचित् अपि कस्मिन्नपि प्रदेशे विश्रमार्थम् अतिशयेन उच्चा इत्युच्चतरा (प्रादि तत्पु0 ) ये द्रुवो वृक्षाः ( कर्मधा0 ) ('पलाशी द्रु-द्रुमागमाः' इत्यमरः) तेषां चारुता रामणीयकम् (10 तत्पु0) यस्मिन तथाभूतम् (ba0 vI0) वनं काननं न शिश्रिये समाश्रयत् अर्थात् मागें तेन कुत्रापि सुन्दर-वने विलम्बमयात् न विश्रान्तम् । वा अथवा गोत्रं वंशः तेन सहिता इति सगोत्राः (ba0 vI0 ) स्वजातीथा हंसा इत्यर्थः तेभ्यो जायते इति तथोक्तम् ( उपपद तत्पु0) रुतं शब्दं न अन्ववादि अनूदितं समुत्तरितम् , यथा पक्षि-स्वमावो मवति । स्वजातीयैः सह सम्भाषणमपि न कृतम् विलम्बभयादेवेति भावः ॥ 72 ॥ __व्याकरण-शिश्रिये /श्रि+लिट् । रुक रुच् +क्विप ( भावे ) / रुतम् V+क्ता ( मावे ) / अन्ववादि अनु विद्+लुङ् ( कर्मणि ) / अनुवाद-चाल तेजी के कारण फैलती जा रही कान्ति वाला वह ( हंस ) कहीं भी U~ce-U~ce वृक्षों से रमणीय बने वन में नहीं टिका अथवा न उसने अपनी जाति के पक्षियों ( हंसों ) को आवाज से आवाश्2a मिलाई ॥ 72 ॥ टिप्पणी-यहा~ एक ही कारक 'अमुना' के साथ अनेक क्रियाओं का अन्वय होने से दीपक 'द्रुचारुतम्' 'द्रुचारुतम्' में यमक और उसके साथ पादान्तगत अन्त्यानुप्राप्त का एकवाचकानुप्रवेश संकर, अन्यत्र वृत्त्यनुप्रास है। अथ मीमभुजेन पालिता नगरी मजुरसौ धराजिता । पतगस्य जगाम दृक्पथं हरशेलोपमसौधराजिता ॥ 73 ॥ अन्धयः-अथ धराजिता भीम-भुजेन पालिता, hara"rAnitA, मन्जुः असो नगरी पतगस्य दृपयम् जगाम । Page #50 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टीका-अथ तदनन्तरम् धरा पृथ्वी जयतीति तयोक्तेन ( उपपद तत्पु0 ) भीमस्य एतदाख्यविदर्भनरेशस्य भुजेन करेण ( 10 तत्पु0) पालिता रक्षिता, हरस्य शिवस्य यः शैलो निवासस्थानीयपर्वतः कैलास इत्यर्थः (10 तत्पु0 ) तेन उपमा तुलना ( ta0 तत्पु0 ) येषां तथाभूतानि अत्युच्चानि (ba0 vI0 ) यानि सौधानि हाणि ( कर्मधा0 ) ते राजिता शोमिता ( ta0 तत्पु0 ) मजुः सुन्दरी असौ नगरी कुण्डिनाभिधेया राजधानी पतगस्य पक्षियो हंसस्य दृशोः नयनयोः पन्था इति दृक्पथः तम् (pa0 तत्पु0 ) जगाम प्राप्ता। हंसः कुण्डिननगरीमपश्यदिति भावः ॥ 73 ॥ ग्याकरण-धराजिता धरा+/जि+विवप् ( कर्तरि ) तुगागमश्च । सौधम् सुधया ( प्रस्तरचून ) निमितं लिप्तं वेति सुधा+ अण् । अनुवाद-तदनन्तर धरा को जीतने वाले ( राजा ) मोम के बाहु द्वारा संरक्षित, शिवगिरिकैलास-जैसे ( अत्युच्च ) चूना-लिपे महलों से शोमित, सुन्दर वह नगरी पक्षी ( हंस ) को दिखाई par3a गई ॥ 73 ॥ टिप्पणी-यहा~ 'हरशैलोपम' में उपमा, 'असौधराजिता' 'सौधराजिता' में विरोधाभास ( परिहार के लिए ऊपर टीका देखिए ), 'सोधराजिता' 'सौधराजिता' में यमक इन तीनों की संसृष्टि है। वृत्त्यनुपास अनुगत है ही। दयितं प्रति यत्र सन्तता रतिहासा इव रेजिरे भुवः । स्फटिकोपलविग्रहा गृहाशशभृद्भित्तनिरङ्कमित्तयः ॥ 4 ॥ अन्धयः-यत्र स्फटिकोपलविग्रहाः शशभित्तयः गृहाः दयितम् प्रति संतताः भुवः रति-हासाः इव रेजिरे। टीका-यत्र नगयां स्फटिकस्य सितमणिविशेषस्य उपलाः प्रस्तराः ( 10 तत्पु0 ) एव विग्रहः शरीरं स्वरूपमिति यावत् ( कर्मधा0 ) येषां तथाभूताः (ba0 vI0 ) स्फटिकमपिनिर्मिता इत्यर्थः शशं शशकं विमति धत्ते इति तथोक्तः ( उपपद तत्पु0 ) शशी चन्द्र इति यावत् तस्य यद् मित्त शकलम् (मित्त शकलखण्डे वा' इत्यमरः ) तद्वत् ( उपभान तत्पु0 ) निरङ्का निर्गतोऽङ्कः चिह्न याभ्यः तथामूताः निष्कलङ्का इत्यर्थः ( प्रादि ba0 vro0) भित्तयः कुड्यानि (कर्मधा0) येषां तथाभूताः (ba0 bo0) गृहा मवनानि ( 'गृहाः पुंसि च भूम्न्येव' इत्यमरः ) दयितं कान्तं भूपति भीमं प्रति संतता वितता विहिता इति यावत् भुवः नायिका-समानायाः पृथिव्या रतिः संभोगः तत्कालीना हासा हसितानि ( मध्यमपदलोपो sa0 ) इव रेजिरे shushubhire। गृहाः श्वेता हासा अपि श्वेता भवन्तीति श्वेतगृहेषु रतिहासकल्पना ॥ 74 ॥ ग्याकरण-भित्तम्' /भिद्+क्त 'शकल' अर्थ में ( 'मित्त शकलम्' 8 / 2 / 59 ) त को न नहीं हुआ है। शकल अर्थ से भिन्न अर्थ में भिन्नम्' ही होगा। संतताः सम् +/तन् +क्तः (कर्मपि ) / अनुवाद-जिस ( नगरी ) में स्फटिक-पत्थरों के बने, चन्द्रमा की कला की तरह बिना धब्बे की दीवारों वाले मकान ऐसे लग रहे थे मानो पृथिवी (रूपी नायिका ) के द्वारा ( अपने ) प्रियतम (मोम ) के प्रति किए हुए सम्भोग-कालीन हास हो ॥ 74 ॥ Page #51 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः टिप्पणी-यहा~ 'शशभृद्भित्त' में लुप्तोपमा का 'रतिहासा इव' इस उत्प्रेक्षा के साथ संसृष्टि है। "मित्त' 'भित्त' में यमक 'ग्रहा गृहाः' में छेक और अन्यत्र वृत्त्यनुप्रास है। नृपनीलमणीगृहत्विषामुपधेर्यत्र मयेन मास्वतः । शरणार्थमुवास वासरेऽप्यसदावृत्त्युदयत्तमं तमः ॥ 75 ॥ भन्वयः-यत्र मास्वतः मयेन नृपनीलमणीगृहत्विषाम् उपधेः उदयत्तमम् तमः असदाबृत्ति सत् वासरे अपि शरणार्थम् उवास्। टीका-यत्र नगर्या भास्वतः सूर्यात् भयेन भीतेः नृपस्य भोमनरेशस्य नीलमपीनां नीलोपलानां ये गृहा भवनानि तेषां त्विषां कान्तोनाम् ( सर्वत्र 10 तत्पु0 ) उपधेआजात् ('कपटोऽस्त्री व्याजदम्मोपधयश्मकैनवे' इत्यमरः) उदयत्तमम् अतिशयेनोदयं गच्छत् व्याप्तुवदित्यर्थः तमस्तिमिरम् न सती विद्यभाना आवृत्तिः (कर्मधा0 ) पुनरावर्तनं यस्य तथाभतं सत् (ba0 vI0) वासरे दिवसेऽपि शरणाथ शरपाय आश्रयायेति यावत् (चतुर्थ्य/'र्थेन सह नित्यसमासः ) उवास वासं चक्रे । नीलमषिमवनानां नीलाच्छटा नीला च्छटा न, किन्तु अन्धकारोऽस्ति यः खल सूर्यमीतः सन् शरणार्थमागतः रात्रिंदिवं तत्र वसतोति मावः ॥ 75 ॥ व्याकरण-मास्वतः मा अस्मिन्नस्तीति/मास +मतुप् म को व मोत्यर्थ में पञ्चमी । स्विषाम् विष् + क्विप् ( भावे)| उदयत्तमम् उत्+1+शतृ+तमम् । / अनुवाद-जिस ( नगरी ) में सूर्य के भय से राजा के नीलमपियों के मवनों की ( नीली) छटाओं के बहाने खूब उमर्3अता हुआ अन्धकार दोबारा न आता हुआ दिन में मां शरण हेतु रहता जाता था ॥ 75 ॥ टिप्पणी-सर्वत्र अन्धकार रात को आता है दिन को चला जाता है, फिर रात को आ नाता है । इस तरह इसको आने-जाने को आवृत्ति बनो ही रहती है, किन्तु इस नगरो में यह बात न्हीं। यहा~ तो अन्धकार बराबर रह ही रहा है। उसके दोबारा आने का प्रश्न नहीं उत्थ्ता। वह अन्धकार है नीलमणियों के भवनों का नीलो छ्त्ता। इस प्रकार यहां नीलमणि-छटा का निषेध करके उसपर अन्धकार की स्थापना की गई है, अतः अपहृति है। अन्धकार के नाश के कारण वासर के होते हुए मी उसके नाश न होने में विशेषोक्ति है। नोलमणियों के भवनों में सम्पदा को अतिशयता बताने में उदात्त अलंकार है। तम के मानुष-करण में समासोक्ति है। इस तरह यहा~ इन सभी का संकर है। शब्दालंकारों में 'तमं' 'तमः' में छेक और अन्यत्र वृत्त्यनुपास है। सितदीप्रमणिप्रकल्पिते यदगारे हसदकरोदसि । निखिलानिशि पूर्णिमा तिथीनुपतस्थेऽतिथिरेकिका तिथिः ॥ 6 ॥ अन्वयः-सित-दीप-मणि-प्रकल्पिते हसदङ्क-रोदसि यदगारे निशि एकिका पूर्णिमा तिथिः निखिकान् तिथीन् अतिथिः ( san ) uptsthe| टोका-सिताः श्वेताश्च दीपाः दीप्तिमन्तश्च (कर्मधा0) ये मणयः स्फटेकोपला इत्यर्थः (कर्मधा0) तैः प्रकल्पिते विनिर्मिते (tR0 तत्पु0), हसन्त्यो स्मयमाने प्रकाशमाने इत्यर्थः अङ्के भध्ये समीप Page #52 -------------------------------------------------------------------------- ________________ 52 नैषधीयचरिते बतिन्यौ इत्यर्थः ( sa0 तत्पु0 ) रोदसो चावापाथच्यो यस्य तथाभते (ba0 vI0 ) यस्या नगर्या अगारे गृहेषु जातावेकवचनम् , निशि नक्तं एकिका एकाकिनी पूर्णिमा तिथिः पौर्णमासी निखिलान् प्रतिपदादीन् सर्वान् तिथीन् ( 'तिथयो द्वयोः' इत्यमरानुसारेण पुंस्त्वम् ) अतिथिः प्राधुणिकः सन् उपतस्थे माप, तैः सह सङ्गता बभवेत्यर्थः । स्फटिकनिर्मितगृहश्वेतच्छटाव्यापनात् सर्वापि रात्रिः पूर्णिमारात्रिवत् दीप्यते स्मेति मावः ॥ 76 ॥ प्याकरण-दीप दीप्यते इति /दीप+रः ('नाम-कम्पि0' 3 / 2 / 167) / एकिका एका एवेति एक+कः ( स्वार्थे ) / उपतस्थे उप+/स्था+लिट् 'उपाद्देव पूजा.' इत्यादिना संगतकरणे बात्मनेपदम् । अनुवाद-निस नगरी के महलों में जो श्वेत और चमकीले मप्पियों के बने हुए थे और जिनके बास-पास की पथिवी एवं आकाश ( मणि-प्रकाश-रूप में ) ha~sate rahate the, रात को केवल एक ही पौर्षमासी तिथि सभी अतिथियों की अतिथि बनकर रहा करती थी ॥ 76 ॥ टिप्पणी-यहा~ समी रात्रियों में पूर्णिमा तिथि को सम्बन्ध न रहने पर भी सम्बन्ध बताने से बसम्बन्धे सम्बन्धातिशयोक्ति, अतिशय सम्पत्ति के वर्णन में उदात्त तथा पूर्णिमा और अन्य तिथियों के चेतनीकरप्प में समासोक्ति-इन सभी का संकर है। शब्दालंकार वृत्त्यनुपास है, तिथि' शब्द के एक से अधिक बार साम्य होने से छेक नहीं बन पाया। सुदतीजनमज्जनार्पितधुसूणैर्यत्र kssaayitaashyaa| न निशाखिलयापि वापिका प्रससाद अहिलेव मानिनी ॥ 77 ॥ भन्वयः-यत्र सुदतीजनमज्जनापितैः घुसृणैः कषायिताशया वापिका ( सुदतीजनमज्जनापितैः घुसणः कषायिता ) ग्रहिला मानिनी इव अखिलया अपि निशा न प्रससाद । __टीका-यत्र यस्यां नगर्या सुदत्यः सुन्दर्यश्च ते जनाः लोकाः। ( कर्मधा0 ) तेषां मज्जनेन क्रीडा-रूपेण जलावगाहनेनापितैः दत्तः संक्राभितैरित्यर्थः ( ta0 तत्पु0 ) घुसृणैः अङ्गरागरूपैः कुङ्कमैः कवायितः क्लुषित आशयो मध्यं यस्याः तथाभता ( ba0 vI0 ) वापिका वापी दीपिवेत्यर्थः सुदतीबनेषु मन्दरीषु सपत्नीषु यत् मज्जनम् आलिंगनादिना समासञ्जनं ( sa0 तत्पु0 ) तेन अपिते. स्वपतौ संक्रामितैः (त. तत्पु0) पति-शरीरे सपत्नीशरीरगताङ्गरगं संक्रमितमवलोक्येति मावः कषायितः मालिन्यं गत यित इति यावत आशयो हृदयं यस्याः सा (ba0 vI0 ) ग्रहिला हठिनी (ग्रहोऽनुग्रहनिबन्धौ ति विश्व:) मानिनी प्रणयकोपवती नायिकेव अखिलया निखिलयाऽपि निशा रात्र्या न प्रससाद न निर्मला अथ च प्रसन्ना बभूव ॥ 77 ॥ व्याकरण-सुदती सु शोभना दन्ता यस्याः त्थाभूता। यहा~ शंका हो सकती है कि दन्त शब्द को दत भादेश 'अग्रान्त0 ( 5 / 4 / 145 ) इस सत्र से नहीं कर सकते हैं, क्योंकि उसमें सु शब्द नहीं आया हुआ है, अतः सुदन्ता होना चाहिए। इसका एक समाधान यह है कि उक्त सूत्र में बाये हुए चकार के सामर्थ्य से अनुक्त सु शब्द का भी ग्रहण हो सकता है। वास्तव में 'सुदती' शब्द व्युत्पन्न होता हुआ भी पङ्कजादि की तरह योगरूर्3ह अर्थात् स्त्रीमात्र में rUr3ह होने से स्त्रीसंशक Page #53 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः बन जाता है अतः 'स्त्रियां संज्ञायाम्' ( 5 / 4 / 143 ) से यहा~ दतृ आदेश होने में कोई अनुपपत्ति न्हीं। महिला ग्रह+लच् (मतुवोंय, तुन्दिलादिवत् ) / निशा-'पदन्नः' (6 / 163 ) से निशा को निश् आदेश । वापिका वापो एवेति बापो+कन् ( स्वाथें ) इत्वम् । / अनुवाद-जिस ( नगरी ) में सुन्दरियों के स्नान करने से ( देह पर से ) धुले कुंकुम दारा मध्य माग में कषायित ( मटमैली ) हुई बावर्3o सुन्दरियों ( सपत्नियों ) के साथ चिपटने से (पति की देह पर ) संक्रमित कुंकुम से हृदय में कषायित (ईष्यापूर्ण) हुई हठीली, मानिनी नायिका की तरह सारो रात अप्रसन्न ( मटमैली; कुपित ) रहती थी ॥ 77 ॥ टिप्पणो-यहा~ कुंकुम-कषायित बापिका की तुलना कुंकुम-कषायित मानिनी से की गई है, अतः उपमा है, वह मी श्लेषानुपापित । इतना सारा कुंकुम मला कहा~ हो सकता है, जिससे सारी बावर्3o पीली हुई par3I र्हे। यहा~ वर्णन में अतिशयता आ जाने से उदात्तालंकार भो है। शम्दालंकारों में जन' 'जना' में छेक और अन्यत्र वृत्त्यनुप्रास है। क्षणनीरवया यया निशि श्रितवप्रावलियोगपट्ट्या । मणिवेश्ममयं सुनिर्मलं किमपि ज्योतिरबाह्यमिज्यते ॥ 4 ॥ अन्वयः-निशि क्षण-नोरवया श्रित पट्टया यया मषिवेश्ममयम् निर्मलम् अवाश्यम् किम् अपि ज्योतिः ईक्ष्यते स्म ॥ 78 ॥ टोका-निशि रात्रौ क्षयं क्षणपर्यन्तं नोरवया निर्गतो रवः कलकलो यस्याः तथाभूतया (ba0 vI0) निश्शब्दयेत्यर्थः अथ च तूष्पीभतया श्रित आश्रितः वप्रस्य प्राकारस्य आवलिः पक्तिः (10 तरपु0) योगस्य चित्तवृति-निरोधस्य पट्टः वस्त्रम् (10 तत्पु0) व ( उपमित तत्पु0) यया तयाभूतया (ba0 no0) [ योगिनो-पक्षे वप्रावलिबत् योगपट्टः ( उपमान तत्पु0)] यया नगर्या मणोना रत्नानां वेश्मानि गृहाणि एवेति मणिवेश्ममयम् ( स्वरूपाथें मयट ) निर्मलम् उज्ज्वलम् अबाह्यम् अन्तर्वति किमपि अनिर्वचनीयं वाङ्मनस्यतीतमिति यावत् ज्योतिस्तेजः ईक्ष्यते स्म साक्षाक्रियते स्म । अयं मावः यथा काचिद् योगिनी रात्री क्षयं तूष्णीं भवा बद्धयोगपट्टा सतो हृदयाभ्यन्तरे वाङ्मनसोरविषयम् आत्माख्यं ज्योतिः साक्षात्करोति, तथैव कुण्डननगर्यपि रात्री क्षणं विरत-लोककळकला प्राकारावेष्टिता मणिमयमवनानाम् अनिर्वचनीयं मणिज्योति: पश्यति स्म ॥ 78 ॥ - व्याकरण-बाह्यम् बहिर्भवम् इति बहिर्+ध्यञ् टिलोपः । ज्योतिः धोतते इति युत+सन् दस्य जत्वम् । अनुवाद-रात में क्षणभर निःशब्द ( शान्त ), एवं योगपट्ट-जैसी परकोटे की पंक्ति धारण किये जा (नगरी ) मणिभवनमय , उज्ज्वल, किसी ( अनिर्ववनोय ) भीतरी ज्योति का साक्षात्कार करती रहती थी ॥ 78 ॥ _ टिप्पणो-योगपट्ट-यह योगियों का एक ऐसा वस्त्र होता है, जिसे वे ध्यान लगाते समय पीठ और घुटने को करने हेतु काम में जाते हैं। यहा~ jar3a नगरो का माननीकरण कर रखा है, निससे ऐसा प्रतीत होता है कि वह रात का योगिनो को तरह क्षयमर शान्त रहकर मोत्री। Page #54 -------------------------------------------------------------------------- ________________ नैषधीयचरिते ब्रह्माख्य ज्योति का साक्षात्कार कर रही हो। इस तरह यहा~ प्रस्तुत नगरी पर विशेषषसाम्य से अप्रस्तुत योगिनी का व्यवहार-समारोप होने से समासोक्ति है। अतिशय सम्पत्ति का वर्णन करने से उदातालंकार यथावत् चला आ रहा है । शब्दालंकार वृत्त्यनुप्रास है। विललास जलाशयोदरे क्वचन द्यौरनुबिम्बितेव या । / परिघाकपटस्फुटस्फुरत्प्रतिबिम्बानवलंबिताम्बुनि ॥ 79 ॥ अन्वयः-या क्वचन परिखा.'ऽताम्बुनि जलाशथोदरे अनुबिम्बिता द्यौः इव विललास । टीका-या कुण्डिननगरी क्वचन कुत्रचित् परिखा प्राचीरं परितो जल-पूषों गर्त इत्यर्थः तस्याः कपटेन व्याजेन ( 10 तत्पु0 ) स्फुट व्यक्तं यथा स्यात्तथा स्फुरन् भ्राजमानं ( सुप्सुपेति समासः ) यत् प्रतिबिम्ब प्रतिच्छाया ( कर्मधा0 ) तेन अनवलम्बितम् अनाश्रितम् असम्बद्धमित्यर्थः (tR0 तत्पु0) अम्बु जलम् ( कर्मधा0 ) यस्मिन् तयाभूते (ba0 vro0) जलस्य सलिलस्य आशयस्य आधारस्य (10 तत्पु0 ) उदरे मध्ये (10 तत्पु0 ) अनुबिम्बिता प्रतिविम्बिता द्यौः स्वर्ग इव विललास शोभते स्म । अयं माव: परिखा परिखा न, अपितु कश्चिन्महान् जलाशयोऽस्ति यस्य मध्ये कुण्डिननगरी प्रति. विम्बिता स्वर्गपुरीव दृश्यते स्म । स्वर्गप्रतिबिम्बनादवशिष्टो जल-भाग एव परिखा ॥ 79 ॥ व्याकरण-परिखा ( प्राचीरम् ) परितः खन्यते इति परि + खन्+डः+टाप । प्रतिबिम्वः प्रतिगतो विम्बमिति ( प्रादि तत्पु0 ) / अनुबिम्बिता अनुगतो बिम्बमिति अनुबिम्बः (प्रादि तत्पु0 ) अनुबिम्बं अनुबिम्बयुक्तं करोतीति ( 'मुखादयो वृत्ति विषये तदति वर्तन्ते ) अनुबिम्बयति नामधातु बनाकर निष्ठा में क्त्। अनुवाद-जो ( कुण्डिन नगरी) परिखा-परकोटे के पीछे की जल-पूर्ण खाई के बहाने स्पष्ट चमक रहे प्रतिबिम्ब से अछूते par3e जल वाले किसी जलाशय के बीच प्रतिबिम्बित स्वर्गपुरी-जैसी छग रही थी ॥ 79 ॥ टिप्पणी-यहा~ कवि कुण्डिननगरी पर किसी जलाशय में प्रतिबिम्बित स्वगपुरी की कल्पना कर रहा है। हम देखते हैं कि जिस जगह प्रतिबिम्ब par3अता है, वहा~ जल नहीं दीखता, प्रतिबिम्बित वस्तु ही दीखती है। परिखा जलाशय का वह भाग है, जहा~ प्रातबिम्ब नहीं pdd'aa। इस तरह यहा~ परिखा का 'कपट' शब्द से प्रतिषेध करके उस पर जलाशय के अवशिष्ट जल की स्थापना करने से अपहति है, जो 'धौरिव' इस उत्प्रेक्षा का अङ्ग बनी हुई है, इसलिए इन दोनों का अङ्गाङ्गिभाव संकर है। इससे नगरी स्वर्गपुरी-सदृश है-यह उपमा ध्वनि निकलती है। शब्दालंकारों में 'बिम्बि' "बिम्बा' में छेक और अन्यत्र वृत्त्यनुप्रास है। व्रजते दिवि य्द्गृहाव्लीच्ल्चेलान्य्च्ल्द्न्न्द्द्ताद्द्नाः। ज्यतरवरुणाय विश्रमं सृजते हेलिहयालिकालनाम् ॥ 8 ॥ . अन्वयः-यद्गृहा.. ताडनाः दिवि व्रजते हेलियालि-कालनाम् सृजते अरुणाय विश्नमम् बवरन् । टीका-यस्या नगर्या यानि गृहाणि भवनानि तेषां या यावलो श्रेषो ( उमयत्र 10 तत्पु0) Page #55 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः तस्यां चलाः चञ्चलाः ( sa0 तत्पु0 ) चेलान्चलाः ( कर्मधा0) चेलानां ध्वजवस्त्राणाम् अश्वला: अग्राणि ( 10 तत्पु0 ) एव दण्डः प्रतोदाः ( कर्मधा0 ) तैः ताडनाः आघाताः (tR0 तत्पु0 ) दिवि गगने व्रजते गच्छते हेलेः सूर्यस्य (हेलिरालिगमे रवी' इति यादवः ) ये हयाः वाजिनः (10 तत्पु0) तेषां या आलि: पंक्तिः तस्याः कालनां प्रेरणाम् ( सर्वत्र pa0 तत्पु0 ) सृजते कुर्वते अरुणाय सूर्यसारथये विश्रमं विश्रान्ति व्यतरन् प्रादुः। गगन-चुम्बिभवनोपरि प्रचलत्पताकावनप्रान्ताः सूर्याश्वपृष्ठेषु ताडनां कृत्वा प्रेरयन्ति स्म, सारथिररुणश्च विश्राम्यति स्मेति भावः ॥ 80 ॥ व्याकरण-ताडना ताड्+युच् ( भावे )+टाप् । कालना/काल्+युच ( मावे )+ टापू । विश्रमः-वि+Vzram +घञ् (नोदात्तोपदेशस्य0 73.34) वृद्धि निषेध । अनुवाद-जिस ( नगरी) की भवन-पंक्तियों के ऊपर हिल रहे ध्वज-वस्त्रों के प्रान्तभाग-रूपी छर्3I के प्रहार आकाश में जा रहे ( और ) सूर्य के घोर्3ओं की कतार को चला रहे सारथि अरुण को विश्राम दे दिया करते थे॥80 ॥ टिप्पणी-यहा~ गृह-ध्वजाओं के अग्रभागों का सूर्य के घोर्3ओं के साथ सम्बन्ध न होने पर भी सम्बन्ध बताया गया है, अतः असम्बन्धे सम्बन्धातिशयोक्ति है। इससे यह ध्वनित होता है कि नगरी ke bhavana bahuta U~ce-U~ce the| isa taraha यहा~ अलंकार से वस्तुध्वनि है। शब्दालंकार वृत्त्यनुप्रास है। क्षितिगर्मधराम्बरालयैस्तलमध्योपरिपूरिणां पृथक् । जगतां खळु याखिलाभुताजनि सारैर्निजचिह्वधारिमिः ॥ 81 ॥ अन्वयः-अखिला या ( नगरी ) तलमध्योपरिपूरिणाम् जगताम् पृथक् निज-चिह्नधारिमिः, सारैः, क्षितिगर्भ-धराम्बरालयः अद्भुता अजनि किल्। टीका-अखिला समस्ता या कुण्डिननगरी तलं पातालम् च मध्यं पृथिवी च उपरि स्वर्गश्च (द्वन्द्व ) तानि पूरयितुं शीलमेषां तथोक्तानाम् ( उपपद तत्पु0 ) जगतां लोकानां त्रिलोक्या इत्यर्थः पृथक् अतंकीर्ण यथा स्यात्तथा भिन्न-भिन्नरूपेणेति यावत् निजं स्वकीयं यत् चिह्न लक्षणम् (कमंधा0) पातालस्य चिह्न सुवर्णरत्नादि-निधिः, पृथिव्याश्चिह्नधान्यादि, स्वर्गस्य चिह्नच स्रक्चन्दनाद्युपभोगवस्तू न धारयितुं शीलमेषामिति तथोक्तः ( उपपद तत्पु0) सारैः उत्कृष्टश्च ( 'सारो बले स्थिरशि च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः ) क्षितिगर्भ धराया नीचैश्च धरायां भूपृष्ठे च अम्बरे भाकाशे च (इन्द्र ) आलयः गृहैः अद्भुता आश्चर्यकरी अजनि जाता। किलेति वार्तायाम् ( वार्ता-संभाव्ययोः किल' इत्यमरः) कुण्डिनीनगर्या गृहास्त्रिभूमिका आसन् , निम्नभूमिकायां पाताल-चिह्न सुवर्णादि निधिः, मध्यमभूमिकायां धराचिह्न भोज्यवस्तूनि धान्यादीनि, उपरितनभूमिकायाश्च स्वर्गाचह्न भोग्यवस्तूनि स्रक्चन्दनादीन्यासन् अत एव त्रिजगद्रूपत्वात् साऽदभुता आसीदिति भावः ॥ 81 ॥ व्याकरण-0पूरिणाम् , धारिभिः ताच्छील्ये पिनिः । अजनि+/जन्+ङ कर्तरि (cleshvnnaadeshH)| अनुवाद-जो सारी ( नगरी ) नीचे, मध्य और ऊपर व्याप्त हुए ( तीनों ) लोकों ( पाताल, Page #56 -------------------------------------------------------------------------- ________________ नैषधीयचरिते धरा और स्वर्ग) के पृथक्-पृथक् निज चिह्नों को रखे हुए, भूगर्भ, भूमध्य और भू के ऊपर बने उत्कृष्ट मवनों से अद्भुत बनी रहती थी-ऐसी बात सुनते हैं ॥ 81 ॥ टिप्पणी-इस श्लोक की व्याख्या bar3I संदिग्ध है। हमारी व्याख्या के अनुसार वहा~ के तीनतीन भूमिकाओं (मजिलों) वाले भवन तीनों जगतों का प्रातिनिध्य करते थे, भगर्भीय भूमिका में पाताल में होने वाली सुवर्णादि निधि, भमध्यीय भमिका में भ में होने वाले अन्नादि, और उपरितन भूमिका में स्वर्ग में होने वाले स्रक्चन्दनादि भाग्य सामग्री रहती थी। इस तरह तीनों भूमिकाओं में क्रमशः सुवणादि का अन्वय होने से यथासंख्यालंकार बनता है। किन्तु नारायण, चाण्डू पण्डित मादि श्लोक को और ही तरह से व्याख्या करते हैं। वे हमारी तरह सार शब्द को विशेषण नहीं मानत और नही 'क्षितिगर्भधराम्बरालयः' को विशेष्य मानते हैं। उनके मत में 'सारैः' विशेष्य है अर्थात् तीनों जगतों के सारों से जैसे वह नगरी बनी हुई हो; किल शब्द को वे उत्प्रेक्षावाचक मानते हैं। 'सारः' का विशेषण 'क्षिति0' है। अर्थात् क्षितिगर्भ, धरा और अम्बर आल्य्--aashry-है। इस व्याख्या से यहा~ उत्प्रेक्षा ब्नेगी। शब्दालंकारों में 'परि' पूरि' में छेक अन्यत्र वृत्त्यनुप्रास है। दधदम्बुदनीलकण्ठतां वहदत्यच्छसुधोज्ज्वळं वपुः । कथमृच्छतु यत्र नाम न क्षितिभृन्मन्दिरमिन्दुमौलिताम् ॥ 82 ॥ अन्वयः-यत्र अम्बुदनीलकण्ठताम् दधत् , अत्यच्छ सुधोज्ज्वलम् क्षितिभृन्मन्दिरम् कथं नाम इन्दुमौलिताम् न ऋच्छतु ? टीका-यत्र नगर्याम् अम्बुदैः मेघैः 'नीलश्यामवर्णः (त. तत्पु0 ) कण्ठः कण्ठस्थानीयप्रदेशः ( कर्मधा0 ) यस्य (ba0 vI0 ) तस्य भावः तत्ता ताम् दधत् बिभ्रत् , अतिशयेन अच्छा स्वच्छा ( प्रादि तत्पु0 ) या सुधा लेपनचूर्णम् ( 'सुधा लेपेऽमृते स्नुही इत्यमरः) (कर्मधा0 ) तया उज्ज्वलं श्वेतवर्णम् ( tR0 तत्पु0 ) वपुः शरीरं स्वरूपमित्यर्थः वहत् धारयत् क्षितिभृतो राशो मोमस्य मन्दिरं हर्म्यम् (10 तत्पु0) कथं कस्मात् नामेति कोमलामन्त्रणे इन्दुश्चन्द्रः मौलो शिखरे उपरि मागे इत्यर्थः यस्य (ba0 vI0 ) तस्य मावस्तत्ता ताम् न ऋच्छतु प्राप्नोतु हर्म्यस्य महोच्चत्वात् यस्य कण्ठं मेघाः स्पृशन्ति, तस्य शिखरं कथं न चन्द्रः स्पृशेदिति भाव्ः। अत्र शब्द-शक्त्या अपरोऽप्यर्थों ध्वन्यते तद् यथा-अम्बुदवत् नीलः कण्ठो गलो यस्य तस्य मावं तत्ताम् दधत् कालकूट विषपानेन यस्य कण्ठो नीलीभूत इत्यर्थः सुधावत् अमृतवच्च उज्ज्वलं मस्मलेपेन श्वेतवर्ण यस्य वपुरस्ति स इन्दुश्चन्द्रः मौली शिरसि यस्य तस्य मावं तत्ताम् शिवत्वम् कं न ऋच्छतु ऋच्छत्वेवेति काकुः ॥ 82 ॥ ज्याकरण-उज्ज्वलं उत् ऊर्ध्व ज्वलतोति उत्+/ज्वल् +अच् ( कर्तरि ) / सितिभृत् क्षितिं पृथिवी बिमतीति क्षिति+/भृ+क्विप ( कर्तरि ) तुगागमश्च । / अनुवाद-जिस ( नगरी ) में कण्ठ ( मध्यभाग) पर भेषों से नोला तथा अतिश्वेत चूने ( की लिपाई-पुताई ) से स्वरूप में उज्ज्वल बना हुआ राजा (भीम ) का महरू मला क्यों न चन्द्रमौलि ( शिखर पर चन्द्रमा को धारण करने वाला) बने ? (जैसे विष-पान से गले में मेघ की तरह नीले और देह में अमृत-जैसी श्वेत मस्म रमाये शिव चन्द्रमौलि होते हैं ) ॥ 82 ॥ Page #57 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः टिप्पणी-यहा~ कवि ने ऐसे श्लिष्ट शब्द रखे हुए हैं, जो महल और शिव-दोनों ओर लग जाते हैं। किन्तु प्रकरणवशात् यहा~ ये शब्द प्रस्तुत राजमहल के प्रतिपादन करने में ही नियन्त्रित हो जाते हैं। बाद को यह शाब्दी व्यञ्जना ही है, जो अप्रस्तुत शिव-रूप अर्थ बताती है और उसको राजमहल को समकक्षता में रख देती है अर्थात् राजमहल शिव समान है-यह अभिव्यजना कर देती है। इसे हम मल्लिनाथ की तरह उपमाध्वनि ही कहेंगे. जैसे इस सर्ग के पहले श्लोक में हमने कहा है। किन्तु विद्याधर ने यहां श्लेषालंकार कहा है। श्लेष में तो दोनों अर्थ प्रस्तुत होते हैं। उदात्तालंकार पूर्ववत् आ ही रहा है। शब्दालंकारों में 'मन्दि' 'मिन्दु' में छेक और अन्यत्र वृत्त्यनुप्रास है। बहुरूपकशालमञ्जिकामुखचन्द्रेषु कलकरकवः । यदनेककसौधकन्धराहरिभिः कुक्षिगतीकृता इव ॥ 83 ॥ अन्वयः-यदनेककसौधकन्धराहरिमिः बहु.. चन्द्रेषु कलङ्क-रङ्कवः कुक्षिगतीकृता इव (आसन् ) / टीका-यस्याः नगर्या अनेके एवानेकका बहवः ( sa0 तत्पु0) सौधानां हाणाम् (10 तत्पु0) कन्धरासु कण्ठप्रदेशेषु मध्यभागेष्वित्यर्थः ये हरयः (कृत्रिम ) सिंहाः ( sa0 तत्पु0 ) तः, बहु अत्यधिक रूपमेव रूपकं सौन्दर्य (कर्मधा0) यासां तथाभूताः (ba0 vI0) याः शालभजिकाः स्तम्मादिषु निर्मिताः पुत्तलिकाः ( कर्मधा0 ) तासां मुखानि वदनानि (10 तत्पु0 ) एव चन्द्रा चन्द्रमस: (कमंधा0 ) तेषु कलङ्का अङ्काः ( sa0 तत्पु0 ) एव रङ्कवो मृगाः (कर्मधा0 ) चन्द्रो मृगाको मवतोति प्रसिद्धमेव, कुक्षौ उदरे गता इति कुक्षिगता अकुक्षिगताः कुक्षिगताः सम्पद्यमानाः कृता इति कुक्षिगतीकृता मक्षिता इत्यर्थ इव, अर्थात् सौधानां स्तम्मेषु पाषाणादि-रचितानां पुत्तलिकानां, मुखानि निमल. वात् निष्कलंकत्वाच्च तादृशाश्चन्द्रा वासन् येषु कलंकरूपेण सम्माविता मृगाः सौष-कन्धरागतकृत्रिम-सिंहैः मक्षिताः ॥ 83 ॥ व्याकरण-अनेकक अनेक+कप् (स्वार्थे ) / रूपकम् रूप+कप ( स्वार्थे ) / कुक्षिगती. अत्र चि-प्र्योग्ः। अनुवाद-जिस ( नगरी) के महलों के मध्य भागों में स्थित अनेक ( कृत्रिम ) सिंहों द्वारा बहुत सुन्दर पुतलियों के मुख-रूपी चन्द्रमाओं के कलंक रूपी मृग खा डाले गये जैसे लगते थे ॥ 43 ॥ टिप्पणो-यहा~ मुखों पर चन्द्रत्वारोप और कलकों पर मृगत्वारोप होने से रूपक है, जिसका 'मशिता इव' इस उत्प्रेक्षा के साथ संकर है। शब्दालंकार 'लङ्क' 'रक' में (रलयोरमेदात् ) यमक और अन्यत्र वृत्त्यनुपास है। बलिसद्मदिवं स तथ्यवागुपरि स्माह दिवोऽपि नारदः । अधराथ कृता ययेव सा विपरीताजनि भूविभूषया ॥ 84 ॥ अन्वयः-तथ्यवाक नारदः बलि-सम-दिवम् दिवः अपि उपरि आह स्म, अथ भू-विनूषया यया अधरा कृता इव सा विपरीता अजति । टोका-तथ्या सत्या वाक वायो ( कर्मधा0 ) यस्य तथाभूतः (ba0 bro0) नारदः बलेः प्रहाद Page #58 -------------------------------------------------------------------------- ________________ नैषधीयचरिते [पुत्रस्यासुरविशेषस्य सभ गृहं ( 10 तत्पु0 ) पातालमित्यर्थः एव द्यौः ( कर्मधा0 ) ताम् दिवः स्वर्गात मपि उपरि उपरि स्थिताम् अथ चोत्कृष्टाम् रमणीयामिति यावत् आह स्म कथयति स्म 'स्वगोदप्यतिरमणीयानि पातालानि' इति विष्णपुराणे नारद-वाक्यम् । अथ पश्चात् इदानीमित्यर्थः भुवः पृथिव्या विभूषया विभूषणीभूतया यया कुण्डिननगर्या अधरा न्यूना रमणीयतायां हीनेत्यर्थः अथ चाधस्तात् कृता इन सा बलिसद्मद्यौः विपरीता नारदोक्तः विपर्यस्ता अजनि जाता। नारदानुसारेण पूर्व पाताल मूतः स्वर्गतश्चोपरि मवति स्म, सम्प्रति तु कुण्डिननगर्या पातालं नोचइ कृत्वा नारदोक्तिविपरीतता नोतेत्यर्थः ॥ 84 ॥ ग्याकरण-आह Vbra+लट् , लट् को अण और ब्रू को आह आदेश । विभूषा-वि+v भूष+क+टाप् । अजनि जन्+लुङ् ( कर्तरि ) / अनुवाद-सत्यवादी नारद ने पाताल रूपी द्यलोक को स्वर्ग से भी ऊपर कहा था, (किन्तु ) बाद को पृथिवी की भूषणभूत जिस (कुण्डिननगरी) के द्वारा नीचे कर दिया गया हुआ-जैसा बह ( पाताल-रूपी धुलोक ) विपरीत हो बैठा है । / 84 ॥ टिप्पणी-यहा~ कवि वाक्छल प्रयोग में लाता है। 'उपरि' और 'अधर' इन दो शब्दों में रोष रखकर अर्थात् 'उपरि' का उत्कृष्ट और ऊपर के प्रदेश में रहने वाला तया इसी तरह 'अधर' का निकृष्ट और नीचे के प्रदेश में रहने वाला ये दो अर्थ करके वह फिर उनके अमेदाध्यवसाय द्वारा कल्पना करने बैठता है। वास्तव में पाताल नीचे का नीचे ही है और स्वर्ग ऊपर का ऊपर ही है, किन्तु हा~, पहले रमणीयता में पाताल उत्कृष्ट था. अब कुण्डिनपुरी use pachAr3a गई है अतः निकृष्ट हो गया है। वहीं बलिसद्म पर घलोकत्वारोप तथा भू पर विभूषात्वारोप होने से रूक और 'अधरा कृतेव' में उत्प्रेक्षा है। 'दिवं' 'दिवो' में छेक और अन्यत्र वृत्त्यनुप्रास है। प्रतिहट्टपथे घरट्टजात् पथिकाह्वानदसक्तुसौरभे । कलहान घनाद्यदुत्थितादधुनाप्युज्झति घर्धरस्वनः ॥ 85 ॥ अन्धयः-प्रतिहट्टपथे पथिका...रभैः, घर जात् यदुत्थितात् कलहात् घर्घरस्वरः अधुना अपि घनान् न उज्झ्ति। . टीका-हस्य विपणे: पन्थाः इति हट्टपथः ( 10 तत्पु0 ) हट्टपथे हट्टपथे इति प्रतिहट्टपथं तस्मिन् भापणान मागेषु मार्गेष्वित्यर्थः पथिकानां पान्थानाम् यत् आहवानम् आकारणम् आमन्त्रणमिति यावत् (10 तत्पु0 ) तद्ददति प्रयच्छन्तीति तथोक्तानि ( उपपद तत्पु0 ) यानि सक्तसौरभाणि सक्त सौगन्ध्यानि (कर्मधा0 ) सक्तूनां सौरमाणि ( 10 तत्पु0 ) तैः घरट्ट जात् घरट्टा गोधूमादिपेषणपाषाणविशेषाः तेभ्यो जायते इति तज्जात् ( उपपद तत्पु0 ) यस्याः कुण्डिननगर्या उत्यितात् उदितात् कलहात् (हेत्वर्थ पञ्चमी) कलहाजातो यो घर्घरः इति शब्दानुकृतिः तस्य स्वरः शब्दः अधुना अपि अद्याप धनान् मेघान् न उज्झति स्यजति । तत्र आपणानां रथ्यासु रथ्यासु घरट्टाः शब्दायन्ते स्म, पिष्यमाण-सक्त. सौरमेण च ते पथिकान् सक्तुमक्षणायामन्त्रयन्तिस्म, अपरतश्च मेघाः पान्थान् स्वप्रियतमाः प्रति गृहे गन्तुं प्रेरयन्ति स्मेति घर मेघमध्ये कलहकारणाज्जातः घर्घरेति कलकलः मेघे घरटे चाप्यचापि प्रचल. तीवेति भावः ॥ 85 ॥ , Page #59 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः व्याकरण-प्रतिहटटपथे अव्ययीभाव समास होने पर भी प्रतिहट्टपथम् के स्थान में 'तृतीयासप्तम्योर्बहुलम्' (2484) से विकल्प से स्प्त्मी। पथिकः पथि गच्छतोति पथिन्+कन् । सौरमम् सुरमेः माव इति सुरमि+अण् । अनुवाद-बाजारों की गली गली में बटोहियों को ( भोजनार्थ) आमन्त्रण देने वालो सत्तुओं को सुगन्धों के कारण घराटों के कारण जिस ( नगरी में हुए ( मेघों के) कलह का घर्षर शब्द आन तक भी मेवों को नहीं छोर्3a रहा है ॥ 85 ॥ टिप्पणी-मेघों की gar3अगर्3आहट स्वामाविक ही होती है किन्तु कवि-कल्पना यह है कि उनका कुण्डिन नगरी के घराटों के साथ पथिकों का अपनी-अपनी ओर खींचने के प्रश्न पर झगर्3A-जैसा हो उठा था जिसके कारण मेष आज भी gar3अगर्3आहट नहीं छोर्3a रहे हैं। यह उत्प्रेक्षा है, किन्तु वाचक शब्द के न होने से वह यहा~ प्रतीयमान नहीं है। उसके मल में झगर्3e का सम्बन्ध न होने पर मी सम्बन्ध बताना-यह असम्बन्धे सम्बन्धातिशयोक्ति है । शब्दालंकार वृत्त्यनुप्रास है। वरणः कनकस्य मानिनी दिवमङ्कादमरादिरागताम् । धनरत्नकवाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ॥ 86 ॥ अन्वयः-कनकस्य वरणः अमरादिः याम् ( नगरोम् ) मानिनीम् ( अतएव ) अङ्कात् आगताम् दिवम् घन-रत्नकवाट-पक्षतिः सम् परिरभ्य अनुनयन् उवास्। टीका-कनकस्य सुवर्षस्य वरणः प्राकारः । 'प्राकारो वरणः शालः' इत्यमरः ) सुवर्णमयपाकार इत्यर्थः एव अमराणां देवानाम् अद्रिः पर्वतः (10 तत्पु0) सुमेरुपर्वतः देवता हि सुमेरौ निवसन्ति, बाम् कुण्डिननगरीम् मानिनी प्रणय-कुपिताम् अत एव अकात् निजकोडात् आगताम् सुमेरो: क्रोडमु. ज्झित्वा भूतले समायातामित्यर्थः दिवम् अमरावती घने निबिर्3e रत्न-कवाटे ( कर्मधा0 ) रत्नानां कवाटे कपाटे ( 10 तत्पु0 ) रत्नमय कपाटे इत्यर्थः एव पक्षती पक्षमूले ( कर्मधा0) यस्य तथाभूतः (ba0 bI0) सन् परिरभ्य समालिङ्गय अनुनयन् ता प्रसादयन् उवास त्स्थौ। कुण्डिननगरी अमरावतीरूपा मानिनी नायिकास्ति या कुपिता भूत्वा भुवि पलायिता, सुवर्णप्राकारश्च सुमेरुरूपो नायकोऽस्ति यो रत्नमयकपाटरूपपक्षाभ्याम् आश्लिष्य ता प्रसादयन् तयैव सह भुवि वसतीति मावः ॥ 86 ॥ व्याकरण-करणः वृणोतीति वृ+ल्युट् ( कर्तरि ) / पचतिः पक्षस्य मूलमिति pkss+तिः। भनुवाद-स्वर्णमय प्राकार-रूपी सुमेरु पर्वतकी गोद से ( खिसक कर भू-लोक ) AI हुई जिस कुण्डिननगरी रूपी अमरावती मानिनी ( नायिका ) को रत्नमय कपाटरूपी डैनों द्वारा आलिंगन करके मनाता हुमा (भू-लोक में ही ) टिक गया है ॥ 86 ॥ टिप्पणी-यहा~ सुवर्षमय प्राकार पर सुवर्णमय सुमेरुवारोप, कुण्डिनपुरी पर अमरावतीत्वारोप ओर बहिआर के रत्नमय कपाटों पर पक्षतित्वारोप होने से यह साङ्ग रूपक है। उसका सुमेरु और अमरावती पर नायक-नायिका व्यवहारसमारोप के कारण समासोक्ति के साथ संकर है। उदात्तालंकार चला ही आ रहा है। शन्दालंकार वृत्त्यनुपास है। Page #60 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अनलैः परिवेषमेत्य या ज्वलदर्कोपलवप्रजन्ममिः । उदयं कयमन्तरा रवेरवहद् bANapurIparAya'tAm // 8 // अन्वयः-या ज्वल..'न्ममिः अनलैः परिवेषम् एस्य रवेः उदयम् ठयम् ( च ) अन्तरा bAyapurI'parAya'tAm अवहत् । टीका-या कुण्डिननगरी ज्वलन्तः सूर्यकिरणसम्बन्धेन प्रज्वलन्तः ये अर्कोपलाः सूर्यकान्तमपयः (कर्मधा0 ) तेषां ये वप्राः सन्निभिताः प्राकारा इत्यर्थः (10 तत्पु0) तेभ्यो जन्म उत्पत्तिः (10 तत्पु0) येषां तथाभूतैः ( ba0 bI0 / अनलैः वह्निभिः परिवेषं परिवेष्टनम् एत्य प्राप्य रवेः सूर्यस्य उदयम् उद्गमनम् लयम् अस्तम् चान्तरा मध्ये सूर्योदयात् सूर्यास्तपर्यन्तमित्यर्थः बाप्पस्य एतदाख्यस्य बलिपुत्रस्थासुरराजस्य या पुरी नगरी (10 तत्पु0 ) तस्याः परायताम् अत्युत्तमताम् श्रेष्ठतामिति यावत् अवहत् द्धौ। कुण्डिननगरो दिवा सूर्यकान्तर्माणमाकारसमुद्गीर्याग्निना परिगता अग्निपरिगता बाणासुरनगरीव दृश्यते स्मेति भावः ॥ 87 ॥ व्याकरण-उदयः उत्++अच (भावे ) / उदयं लयमन्तरा-'अन्तरान्तरेण युक्त' (2 / 3 / 4 ) से द्वितीया । परिवेषः परि +विश् ()+घञ् । अनुवाद-जो ( नगरी ) जलते हुए सूर्यकान्त मणियों के बने परकोटे से उत्पन्न हुई अग्नि के घेरे में आकर सूर्य के उदय और अन्त के बीच बाप्पासुर की पुरी ( शोषितपुर) को उत्कृष्टता का रखे रहती थी। 87 ॥ टिप्पणी-पुराणों में वर्णन आता है कि बाणासुर ने महादेव की उपासना करके यह वर प्राप्त कर रखा था कि उसकी पुरी के इर्दगिर्द हमेशा आग जलती रहे, जिससे कोई भी उस पर आक्रमण म कर स्के। इस सम्बन्ध में प्रथम सर्ग का श्लोक 32 भी देखिए। यहा~ बाप्यपुरी की उत्कृष्टता बाप्पषुरी ही रख सकती है, दूसरी नहीं, अतः यहा~ असंभवद्वस्तु सम्बन्ध में बिम्ब-प्रतिबिम्बमाव से बापपुरी की उत्कृष्टता की तरह उत्कृष्टता कुण्डिनपुरी में थी-यह सादृश्य-पर्यवसान है। इस तरह यही निदर्शना भलंकार है। उदात्तालंकार भी यथावत् चला हो आ रहा है। शब्दालंकारों में 'रवे' 'रव' तथा 'पुरी' 'परा' में छेक और अन्यत्र वृत्त्यनुप्रास है। बहुकम्बुमणिर्वराटिकागणनाटत्करकर्कटोस्करः । हिमबालुकयाच्छबालुकः पटु दध्वान यदापणार्णवः ॥ 88 ॥ अन्वयः-बहुकम्बुमणिः, वराटि..त्करः, हिम 'बालुकः यदापणार्णवः पटु दधान । टीका-बहवः प्रचुराः कम्बवः शहाः ( कर्मधा0) च मणयो मौक्तिकादयश्च ( दन्द्र ) यस्मिन् तयाभूतः (va0 vI0) समुद्रेऽपि बहुकम्बुमपयो मवन्ति, वराटिकानां कपदिकानाम् या गणना (pa0 तत्पु0) संख्यानं तस्याम् अटन्त इतस्ततो भ्रमन्तः ( sa0 तत्पु0 ) कराः जनानां बणिजां वा हस्ताः (कमषा0) एव कर्कटाः कुलीराः (कर्मधा0) तेषाम् उत्करः समूहः (10 तत्पु0 ) यस्मिन् तथामूतः (20 bI0) हिमबालुकया सिताभ्रेण कर्पूरचूनेति यावत् ( "सिताभ्रो हिमवालुका' इत्यमरः ) अच्छा स्वच्छा बालुका सिकता (कर्मधा0 ) यस्मिन् तथाभूतः ( ba0 bro0) यस्या नगर्या आपणः Page #61 -------------------------------------------------------------------------- ________________ द्वितीयसगः पण्यवीथिः (10 तत्पु.) एव अर्णवः समुद्रः (कर्मधा0) पटु तारं यथा स्यात्तथा दध्वान शब्दायाचक्रे । यथार्णवे शंखाः, भणयः वराटिकाः कर्कटाः सिकता च भवन्ति तथैवास्या नगर्या आपणेऽपिखासन्निति भावः ॥ 8 ॥ व्याकरण-आपणः आ समन्तात् पण्यते वस्तूनां क्रयविक्रयादिव्यवहारः क्रियतेऽत्रेति AV पण +घञ् ( अधिकरणे ) / अर्णवः असि ( जलानि ) अस्मिन् सन्तीति अर्पस् +वः सकारलोपश्च । अनुवाद-जिस ( नगरी) का बाजार-रूपो समुद्र, जहा~ शंख और ( मोती आदि ) मषियों थीं, कौर्3इयों के गिनने में इधर-उधर जा रहे ( लोगों के ) हाथ-रूपी केकर्3ओं का समूह था और कपूरचूर्ण के रूप में स्वच्छ रेत थो, खूब कोलाहलमय बना हुआ रहता था । / 88 / / टिप्पणी-यहा~ नगरी के आपण पर अर्णव का साङ्गोपाङ्ग आरोप है। सागर में तरंगों का कल-कल रहता है, यहा~ भी लोगों का कलकल है, वहा~ शंख, मणि, आदि स्वतः रहते हैं, यहा~ के विक्रयार्थ रखे हुए है; वहा~ कौर्3इयों और केकर्3e रहते हैं, यहा~ भी मुद्रा के रूप में कौर्3इया~ गिनने में लगे और हाथों के रूप में केकर्3e हैं, वहा~ रेत रहती है। यहा~ रेत के रूप में कपूर के चूर्षों के ढेर विक्रयार्थ par3e हुए हैं। इस तरह यह साङ्ग रूपक है। शब्दालंकारों में 'बालु' 'बालु' में यमक का 'वालुक' 'वालुकः' इस छेकानुप्रास के साथ एकवाचकानुप्रवेश संकर है, अन्यत्र वृत्त्यनुप्रास है। य्द्गार्घ्त्तादृकुत्तिम्स्र्व्दिन्दूप्ल्तुन्दिलाप्या। मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥ 89 ॥ अन्धयः-यदगार "लापया अभ्रगङ्गया प्रतिचन्द्रोदयम् पतिव्रतौचिती न मुमुचे। टीका-यस्या नगर्या पगाराणां गृहाणां या घटा: पंक्तयः तासां या अट्टाः अट्टालिका उपरितनाः कक्षा इति यावत् ( सर्वत्र pa0 तत्पु0 ) तेषु ये कुट्टिमाः बद्धभूमयः ( sa0 तत्पु0 ) ( 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः ) तेषु स्रवन्तो द्रवन्तः ( sa0 तत्पु0 ) ये इन्दूपलाश्चन्द्रकान्त-मणयः (कर्मजा0) ते: तुन्दिकाः तुन्दिन्यो वृद्धिं गता इति लक्ष्यार्थः ( tR0 तत्पु0 ) आपो जलानि ( कर्मधा0 ) यस्यास्तथाभूतया ( ba0 vI0 ) अभ्रगङ्गया प्राकाशगङ्गया चन्द्रस्य उदयः चन्द्रोदयः (10 तत्पु0) चन्द्रोदये चन्द्रोदये इति प्रतिचन्द्रोदयम् ( वीप्सायामव्ययीभावः ) पतिव्रतानां सतीनाम् औचिती औचित्यं न सुमुचे न त्यक्तम् । चन्द्रोदये पति समुद्रं जल-वृद्धया समुल्लसन्तमवलोक्य पत्नीभूताऽऽकाशगङ्गाऽपि कुण्डिनीनगरीमहोच्चागाराट्टालिकास्य चन्द्रकान्तमपि-प्रस्रवज्जलम् आत्मनि गृहीत्वा जलवृद्धया समुल्लसतीति मावः ॥ 86 ॥ __व्याकरण-तुन्दिलं-तुन्दं ( अग्रेगतम् ) जठरमरयास्तीति तुन्द+लच् ( मतुवर्थीय ) / तुन्दिलापया-'ऋक्पूरब्धूः' ( 5 / 4 / 74 ) से अप् शब्द को समासान्त अप्रत्यय । औचितीउचितस्य भाव इति उचित+प्या+लीप यकार का लोप । अनुवाद-जिस ( कुण्डिननगरी ) को गृह-पंक्तियों की भटारियों के फों में बहते हुए चन्द्र Page #62 -------------------------------------------------------------------------- ________________ नैषधीयचरिते कान्त मपियों से bar3हे हुए जल वाली आकाशगंगा प्रत्येक चन्द्रोदय में पतिव्रताओं का औचित्य-धर्मनहीं छोर्3अती थी॥ 89 ॥ टिप्पणी-समुद्र नदियों का पति कहलाता है। चन्द्रोदय पर वह जल-वृद्धि से उछलने लगता है। आकाशगंगा मी जल-वृद्धि से उछलने लग जाती है। उसमें कुण्डिन नगरी के U~cI छतों पर हगे चन्द्रकान्तों के पिघलने का जल मिल जाता है। पति के दुःख में दुःखी और हर्ष में प्रसन्न होना पतिव्रताओं का धर्म कहलाता है-'आर्तातें मुदिते हृष्टा प्रोषिते मलिना कृस्सा। मृते च म्रियते या स्त्री सा स्त्री शेया पतिव्रता । / ' कृष्प्यकान्त ने यहा~ टिप्पणी ही है कि चन्द्रोदय होने पर आकाप्पगंगा फूली न समाई; क्योंकि चन्द्रमा उसका पति है। समुद्र को नदियों का पति तो हम सुनते ही हैं, किन्तु चन्द्रमा नदियों का पति होता है-यह बात हम नयी सुन रहे हैं। नगरी के भवनों का आकाशगंगा से भी इतना अधिक U~cA होना कि उसमें लगे चन्द्रकान्तों के पिघलने का जल मू-पर न गिर कर आकाशगंगा में जा मिलता है-यह कवि को कितनी bar3I गप है। इसलिए यहा~ आकाशगंगा से चन्द्रकान्त मपियों के जल का सम्बन्ध न होने पर भी सम्बन्ध बताना असम्बन्धे सम्बन्धातिशयोक्ति है। उदात्त चला ही आ रहा है, आकाशगंगा पर नायिका-व्यवहारसमारोप होने से समासोक्ति है-इस तरह यहा~ तीनों का संकर है । शब्दालंकार वृत्त्यनुप्रास है । रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः खलु । ___ अनुसायमभुर्विलेपनापणकश्मीरजपण्यवीथयः ॥ 90 ॥ अन्वयः-यत्र अनुसायम् विलेप. बीथयः अस्तम् इतस्य मास्वतः स्खलिताः (अत एव) निरालयाः रुचयः किल अभुः। टीका-यत्र यस्यां ( नगर्याम् ) सायं सायमित्यनुसायम् ( वोप्सायामव्ययीभावः) प्रतिसायंकाल. मित्यर्थः विलेपनानां विलेपनगन्धद्रव्यागाम् आपणेषु विक्रय-हट्टेषु ( 10 त्त्सु0)| कश्मीरजानि कुङ्कमानि एव पण्याणि विक्रयद्रव्याणि ( कर्मधा0 ) तेषां बीथयः अणयः ( 10 तत्पु0 ) अस्तम् इतस्य गतस्य भास्वतः सूर्यस्य स्खलिताश्चयुता अत एव आलयात् निष्क्रान्ता इति निरालयाः ( प्रादि तत्पु0) निराश्रया इत्यर्थः रुचयः कान्तयः किरप्पा इति यावत् किल इव अभुः बभुः मान्ति स्मेति यावत् । अस्तं गच्छतः सूर्यस्य किरणा रक्त-पीता भवन्ति, कश्मीरजानां कान्तिरपि रक्त-पीता भवतीति परस्परसाम्यम् ॥ 9 ॥ ___ म्याकरण-इत Vs+क्तः ( कर्तरि ) / मास्वान् भाः अस्मिन्नस्तीति मास्+मतुप म को v। कश्मीरजम् कश्मीराज्जायते इति kshmiir+/ज्ञ्+द्द्ः। पण्यम् पण्यते इति पण+यत् । प्रभुः- bhaa+lung। मनुवाद-जिस ( नगरी ) में प्रत्येक सायंकाल को सुगन्धित द्रव्यों के बाजारों में बेचने हेतु रखी ( कश्मीरी ) केसरों को पंक्तिया~ ऐसी लगती थीं मानो अस्त हुए सूर्य की गिरी हुई ( अत एव ) निरामय किरणे हों ॥ 90 ॥ टिप्पणी-यहा~ केसरों पर अस्तंगत सूर्य की किरणों की कल्पना करने से उत्प्रेक्षा है । आयधे Page #63 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः रूप सूर्य किरणों को आधार के बिना बताने से विशेष अलंकार भी है। इतनी अधिक के पर बताने में उदात्त तो यथावत् चला ही आ रहा है । शब्दालंकार वृत्त्यनुप्राप्त है। विततं वणिजापणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते । मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः ॥ 11 ॥ अन्वयः-यत्र वणिजा पषितुम् आपणे विततम् अखिलम् जगती-वस्तु पुरा हरेः उदरे मृकण्डुसू नुना मुनिना इव जनेन वीक्ष्यते । ____टीका-यत्र कुण्डिनीनगर्या वणिजा जातावेकवचनं वपिग्मिः पणितुं व्यवहतु विक्रेतुमिति यावत् आपणे पण्य-वीथिकायां विततं प्रसारितम् अखिलं समस्तं जगत्याः संसारस्य वस्तु पदार्थजातं (pa0 / तत्पु0 ) पुरा पूर्व हरेः विष्णोः उदरे जठरे मृकण्डोः एतन्नामकस्य ऋषिविशेषस्य सूनुना पुत्रेण ऋषि-! मार्कण्डेयेनेत्यर्थः इव जनेन लोकैः वीक्ष्यते दृश्यते । नगर्या आपणे जगतः सर्वाण्यपि वस्तुजातानि ऋतुं सुलभान्यासन्निति भावः ॥ 91 ॥ व्याकरण-वणिक पणते व्यवहरतीति पण +इज् प को v। प्रापणः A=समन्तात् पण्यते व्यवहियतेऽत्रति A+/पण+घञ् ( अधिक्र्न्ने)| वीच्यते पुरा शब्द का योग होने से भूत में लट् ( 'पुरि लुङ् चास्मे' 3 / 2 / 122) / अनुवाद-जिस ( नगरी ) में बणियों द्वारा व्यापार के लिए बाजार में फैलाई हुई जगत् की। सभी वस्तुयें लोगों के देखने में आती थीं, जैसे पहले ( कमी ) मृकण्ड ऋषि के पुत्र (मार्कण्डेय) को विष्णु के उदर में जगत् को सभी वस्तुयें अर्थात् सारा जगत देखने को मिला था ॥ 91 ॥ टिप्पणी-मृकण्डसूनु-पुराणों के अनुसार ऋषि मार्कण्डेय ने विष्णु भगवान् की उपासना करके उनसे यह वर मांगा कि वह उनके उदर में रहें । मगवान ने वर दे दिया। ऋषि भगवान् के उदर में रहकर वहा~ सारा जगत् का साक्षात्कार कर बैत्थे। यहा~ नगरी के बाजार को विष्णु के उदर से उपमा दी गई है, इसलिए उपमा है। उदात्त चला ही आ रहा है। शब्दालंकार पणे' 'पपि तथा 'निने' 'नुना' में छेक और अन्यत्र वृत्त्यनुपास है। सममेणमदैयंदापणे तुलयन् सौरभलोमनिश्चलम् । पणिता न जनारवैरवैदपि कूजन्तमलिं मलीमसम् ॥ 92 ॥ अन्वयः-यदापये सौरम-लोभ-निश्चलम् मलीमसम् अलिम् एप-मदैः समम् तुलयन् पपिता कुजन्तम् अपि जनारवैः न अवैत् । टीका-यस्या नगर्या आपणे पण्यत्रीथिकायां सौरभस्य परिमलस्य यो लोभोऽभिलाषः (pa0 तत्पु0 ) तेन निश्चलं निश्चेष्टम् ( tR0 तत्प0 ) मलोमसं मलिनं कृष्णवर्णमित्यर्थः अलिम् भ्रमरम् एणस्य मृगजातिविशेषस्य मदः कस्तूरीति यावत् तैः ( 10 तत्पु0 ) समं सह तुलयन् तौलयन् पणिता वणिक् कूजन्तं शब्दायमानम् अपि सन्तं जनानां लोकानाम् आरवैः शब्दैः कोलाहलैरिति यावत् ( 10 तत्पु0) न अवैत् ज्ञातवान् । सौरभलोमेन कृष्णवर्णकस्तूरिकाया उपरिस्थितं कृष्णवर्णभ्रमरमपि कस्तूरीति मत्वा तोलयन् वणिक् गुञ्जन्तमपि भ्रमरं जनकलकलमध्ये नाजानादिति मावः ॥ 12 ॥ Page #64 -------------------------------------------------------------------------- ________________ 64 द्वितीयसर्गः ग्याकरण-सौरमम् सुरमेः माव त सुर्मि+अन्न्। मलीमसम् मल+ईमसः ( मतुबर्थ में निपातित । पणिता पणते इति पण+तृच ( कर्तरि ) / तुलयन्/तुल्+णिच् शतृ संशापूर्वक विधि के कारण गुणामाव । avait av+Vs+lng| भनवाद-जिस ( नगरी ) के बाजार में सुगन्धि के लोम में निश्चल बैठे हुए भ्रमर को कस्तूरी के साथ-साथ तौलता हुआ बनिया लोगों के हल्ले-गुल्ले के कारण गूंजते हुए भी भ्रमर को नहीं बान पाया ॥ 92 ॥ हिप्पणी-यहा~ काली कस्तूरी के साथ काले भ्रमर की एक-रूपता होने से सामान्य अलंकार है । सामान्यं गुणसामान्ये यत्र वस्त्वन्तरैकता' / ) गुप्पसाम्य से बनिये को भ्रमर में कस्तूरी की भ्रान्ति व्यङ्गय है। 'रवै' 'रवै' में यमक, 'पणे' 'पणि' तथा 'मलिं' 'मलो' में छेक और अन्यत्र वृत्त्यनुपास है। यहा~ निश्चल बैठे हुए भ्रमर को गूंजता हुआ कहना कवि की प्रौढोक्ति-मात्र समझिए, अन्यथा घूमता हुआ भ्रमर ही गूंजा करता है, बैठा हुआ न्हीं। रविकान्तमयेन सेतुना सकलाहं ज्वलनाहितोष्मणा । शिशिरे निशि गच्छतां पुरा चरणौ यत्र धुनोति नो हिमम् ॥ 13 ॥ अन्वयः-यत्र सकलाहम् ज्वलनाहितोष्मणा रविकान्तमयेन सेतुना शिशिरे निशि गच्छताम् चरणौ हिमम् पुरा नो दुनोति । टीका-यत्र नगर्याम् सकलं समस्तं च तत् अहः दिवसः सकलाहः ( कर्मधा0 ) तम् सकलदिनपर्यन्तम् ज्वलनेन तापेनेत्यर्थः आहितो जनितः ( tR0 तत्षु0) ऊष्मा औष्ण्यम् ( कमंधा0 ) यत्र तथामतेन (ba0 bI0 ) रविकान्तमयेन सूर्यकान्तमणिमयेन सूर्यकान्तः बद्धेनेति यावत् सेतुना मार्गेण शिशिरे शिशिर तो निशि रात्री ( अपि) गच्छतां लोकानां चरणौ पादौ हिमं शीतं पुरा नो न दुनोति दुनोति स्म पोडयति स्मेत्य्र्थ्ः। दिवा ज्वलत् सूर्यकान्तबद्धोष्णीभूतमार्गेषु रात्रौ चलन्तो लोकाः शीतकाले शैत्यं नानुभवन्ति स्मेति मावः ॥ 12 ॥ न्याकरण-सकलाहम् समास में समासान्त टच पुल्लिगता और कालात्यन्त-संयोग में द्विः । ऊष्मा/ऊष ( परितापे ) मनिन् ( मावे ) / पुरा दुनोति पुरा-योगे भूते लट् । / अनुवाद-जिस ! नगरी में सारे दिन जलते रहने से गर्म सूर्यकान्त भणियों के फर्श वाले मार्गों में चलने वाले लोगों के पैरों को रात को ( भी ) शीत ऋतु में ठंड कष्ट नहीं दिया करती थी। 93 ॥ टिप्पणी-यहा~ पूर्वार्ध में मार्गों से ऊष्मा का सम्बन्ध न होने पर भी सम्बन्ध बताया गया है, इसलिए असम्बन्धे सम्बन्धातिशयोक्ति, उत्तराध में पैरों पर रंड का सम्बन्ध होते हुए भी असम्बन्ध बताने से सम्बन्धे असम्बन्धातिशयोक्ति, शीत की कार णभृत शीतऋतु होने पर भी शीतरूप कार्य के न होने से विशेषोक्ति, अतिरञ्जित सम्पदा-वर्णन से उदात्त--इन समी का संकर है। शब्दालंकार वृत्त्यनु. प्रास है। विधुदीधितिजेन यत्पथं पयसा नैषधशीलशीतलम् । शशिकान्तमयं तपागमे कजितीव्रस्तपति स्म नातपः ॥ 94 ॥ Page #65 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः अन्वयः-विधु-दीधितिजेन पयस नैषध-शोलशोतलम् शशिकान्तमयम् यत्पथम् तपागमे कलितोत्रः आतपः न तपति स्म । टीका-विधुश्चन्द्रः तस्य या दीक्षितयः किरणाः (10 तत्पु0 ) ताभ्यः जायते इति तज्जम (उपपद तत्पु0 ) तेन पयसा जलेन नैषधस्य नलस्य यत् शीलं स्वमावः (10 तत्पु0 ) तद्वत् शीतल शीतम् (उपमानतत्पु0) शशिकान्ताश्चन्द्रकान्तमपय एव शशिकान्तमयः तम् यस्या नगर्याः पन्यानम् (10 तरपु0 ) तपस्य ग्रीस्मस्य आगमेऽपि कलिवत् कलिकालवत् तीव्रः प्रचण्डः (उपमानतरपु0) भातपो धर्मः न तपति स्म नोष्णीकरोति स्म । दिवा सूर्येण तप्ता अपि चन्द्रकान्तमय-पथाः रात्री चन्द्रोदये सवन्तो लोकाय शैत्यं ददति स्मेति भावः । / 94 ॥ म्याकरण-नैषधः इसके लिए zlo0 50 देखिए। शीतलम् शीतमस्यास्तीति शीत+लच (मतुबर्थीय ) / तपः, भातपः आसमन्तात् तपतोति A+VtaSa+अच् ( कर्तरि ) / यरपथम् समास में पथिन् शब्द से समासान्त अप्रत्यय । अनुवाद-चन्द्रमा की किरणों से उत्पन्न बल द्वारा नल के स्वभाव-जैसे शीतल चन्द्रकान्त मपियों से बने जिस नगरी के मार्ग को कलिकाल-जैसा कठोर आतप ग्रीष्म में (मी) गर्म नहीं कर पाता था ॥ 14 ॥ टिप्पणी--यहा~ भी पूर्ववत् असम्बन्धे सम्बन्धातिशयोक्ति, सम्बन्धे असम्बन्धातिशयोक्ति, विशेषोक्ति और उदात्त-इन सबका संकर है, जिसके साथ नैषध-'शीलशीतलम् , कलि-तीवः' इन दो उपमाओं को संसृष्टि है। शब्दालंकार वृत्त्यनुपास है। परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरा । फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता ॥ 95 ॥ अन्वयः-या परिखा-वलय-च्छलेन कुण्डलनाम् अवापिता ( सती ) परेषाम् ग्रहणस्य न गोचरा विषमा फणिमाषित-भाष्य-फक्किका अस्तीति shessH। टीका-या नगरी परिखायाः नगर्याः प्राकारस्य पश्चात्-स्थितस्य जलपूर्णगर्तस्य वलयस्य वेष्टनस्य छलेन व्याजेन ( उभयत्र प. तत्पु0 ) कुण्डलनाम् गोलाकार-रेखाम् अवापिता प्रापिता सती परेषा शत्रणाम् अथ च भाष्यकारातिरिक्तविदुषां ग्रहणस्य आक्रमणस्य अथ च ज्ञानस्य न गोचरा विषयः विषमा कठिना अथ च दुर्बोधा फणी शेषनागावतारभूतः पतञ्जलिः तेन माषितं प्रोक्तं रचितमिति यावत् ( tR0 तत्पु0 ) यद् भाष्यं पाणिनिसूत्रव्याख्यानं ( कर्मधा0 ) तस्य फक्किका कठिनस्थलमित्यर्थः अस्तीति shessH। यथा पतञ्जलिमाष्यीयः फक्किका-ग्रन्थः गोलरेखावृतः, परेषां ( अन्यविदुषाम् ) ग्रहणस्य बोधस्य) न गोचरः विषमश्चस्ति तथैव कुण्डिनपुरी गोल परिखया आवृता परेषां (शत्रणाम् ) ग्रहणस्य (स्वाधीनत्वस्य ) न गोचरा विषमा चास्तीति भावः ॥ 95 ॥ ज्याकरण-परिखा इसके लिए पीछे 76 वा zlo0 देखिए । कुण्डलान कुण्डलं गोलाकार करोतीति (नामधा0 ) कुण्डक+णिच्+युच् +टाप् । अवापिता अव+VAp + णिच्+क्तः (कमपि ) / Page #66 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अनुवाद-नो (नगरी ) परकोटे की खाई के घेरे के बहाने गोलाकार पंक्ति के बीच में रखी हुई, दूसरों के ग्रहण (आक्रमण; शान ) का विषय न होती हुई पतजलि-प्रपीत ( महा-) माष्य को विषम फकिका है ॥ 15 ॥ टिप्पणी-पतम्जलि ने पाणिनि-मत्रों पर जो महामाष्य लिखा है, उसके बीच कितने ही ऐसे स्बल, जिन्हें महामाष्यकार के सिवा और कोई समझ ही नहीं सकता है, उनपर गोलाकार पक्ति खीची हुई है। उन्हें फक्किका कहते हैं। इस सम्बन्ध में विद्याधर ने यह बात लिखी hai"AdI माध्यं प्राप्य वक्तुकामेन शेषनागेन शिष्येण सह संकेतः कृतः यत् माष्यं ब्याख्यायमानमपि विषमत्वात् या फक्किका स्वया न बुध्यते, सा फक्किका व्याघुटय स्वया न प्र्स्स्त्त्व्या। शिष्येण च तथाङ्गी. कृतम् । ततो व्याख्याता अपि शिष्येण न शातास्ताः कुण्डलिताः । इदानीमपि तास्तथाविधा लिख्यन्ते । परं कस्यापि मनोगोचरा न मवन्तीति वार्ता' / __ यहा~ कहीं 'फक्किका-विषमा' पाठ मिलता है, तो कहीं'.फक्किका विषमा' / नारायण आदि समस्त पाठ मानकर 'फक्किकावत विषमा' व्याख्या करते हैं और उपमा मानते हैं । जब कि मल्लि. 'विषमा' को व्यस्त मानकर फणिभाषित-फक्किका=पतन्जलि-प्रणीत-महाभाष्यस्थ कुण्डलिग्रन्थः यों रूपक मानकर मी फिर 'तद्वदिति शेषः' लिखकर उपमा में चले गए हैं, किन्तु साथ ही 'त्र नगर्याः कुण्डहिग्रन्यस्वेनोत्प्रेक्षा' भी कहते हैं। हमारे विचार से नगरी पर .फक्किकात्वारोप से अपनुत्युत्थापित श्लिष्ट रूपक ही होना चाहिए, क्योंकि उपमा में उपमेय की प्रधानता होने से नगरी के साथ 'परिखावलयलेन कुण्डलनामवापिता' विशेषण संगत नहीं होता है। शब्दालंकारों में 'माषि' 'माष्य' में छेक और अन्यत्र वृत्त्यनुपास है। मुखपाणिपदाक्षिण पहजइ रचिताङ्गेष्वपरेषु चम्पकैः । स्वयमादित यत्र मीमजा स्मरपूजाकुसुमस्रजः श्रियम् ॥ 96 ॥ अन्वयः-यत्र भीमजा मुख-पाणि-पदाक्षिण पङ्कजैः, अपरेषु अङ्गेषु चम्पकैः रचिता स्मर-पूजाकुसुमनजः श्रियम् स्वयम् आदित्। टीका-यत्र नगर्या भीमजा भीमपुत्रो दमयन्तीत्यर्थः मुखं च पाणी हस्तौ च पदे चरणो च अक्षिपो नयने च तेषां समाहारः इति पदाक्षि ( समाहार इन्द्र ) तस्मिन् पङ्कजैः जलजैः अर्थात् मुखे श्वेत कमलेन, पाण्योः चरणयोश्च रक्त-कमलाभ्याम् अक्षणोश्च नीलकमलाभ्यां (रचिता) अपरेषु अन्येषु अङ्गेषु अवयवेषु भुज-स्कन्धादिषु च पीतवर्णत्वात् चम्पकैः पीतपुष्पविशेषः रचिता विनिर्मिता स्मरस्य मदनस्य या पूना अर्चना तस्याः कुसुमानां पुष्पाणां स्रक भाला तस्याः ( सर्वत्र 10 तत्पु0) श्रियं शोमाम् स्वयम् आत्मना एव आदित आत्तवती स्वीकृत्व्तीत्य्र्थ्ः। नगर्यो दमयन्ती स्वयमेव कामदेवपूजानिमित्तं विविध-पुष्पविनिर्मित-मालायते स्म, तां तदवयवांश्च दृष्ट्वा काम उद्दीप्यते स्मेति मावः ॥ 16 ॥ म्याकरण-पदाचिय-प्रक्षिन् को अन आदेश होने पर अलोप । पङ्कजैः-पडात् जायते iti pngk+/jn+द्द्ः। आदित-मा+/दा को आत्मने0 लुङ्, itva, siclopa । Page #67 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः अनुवाद-जिस ( नगरी) में दमयन्ती मुख, हाथ, पैरे और A~khoM के स्थान में (विविध वर्ष के कमलों तथा अन्य अङ्गों में चम्पा के पुष्पों से बनी कामदेव को पूजा को पुष्पमाला की शोमा स्वयं ही धारण किये हुए थी||| 96 ॥ टिप्पणी-यहा~ कवि दमयन्ती को स्वयं विविध कमलों से बनी कामदेव की पूजा की माग का रूप दे रहा है। मल्लि. वहा~ अङ्गों पर कुसुमों का अमेदाध्यवसाय मानकर मेदे अमेदातिशयोक्ति कैसे कह गए-हमारी समझ में नहीं आता। यहा~ तो विषय-भूत अङ्ग और आरोप्यमाण पुष्प दोनों अनिगीर्ण-स्वरूप अर्थात् शब्दोपात्त हैं, इसलिए यह शुद्ध रूपक का ही क्षेत्र है। वह 'सत्रः श्रियम् आदित' इस निदर्शना का अङ्ग बना हुआ है। स्रक्-शोमा स्रक में हो रह सकती है, अन्यत्र नहीं अतः वह बिम्ब-प्रतिबिम्बमाव से 'श्रियमिव श्रियम्' इस तरह सादृश्य में पर्यवसित होती है। शब्दालंकर वृत्त्यनुपास है। जघनस्तनभारगौरवाद् वियदालम्ब्य विह्र्तुम्क्स्स्माः। ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः ॥ 97 ॥ अन्वयः-जघन-स्तन-मार-गौरवात् वियत् आलम्ब्य विहर्तुम् अनमाः शतम् अप्सरसः अवतीर्य तत्सखो-जनः याम् अध्याप्तत । टीका-जघने कटयग्रमागौ च स्तनौ कुचौ च तयोः समाहारो जघनस्तनम् ( समाहारदन्दू ) तस्य भारः मरः स्थूलत्वमित्यर्थः तस्य गौरवात् गुरुत्वात् ( उमयत्र 10 तत्पु0) वियद् आकाशम् अवलम्ब्य आश्रित्य विहतु विचरितुं क्रीडितुमित्यर्थः अक्षमाः असमर्थाः सत्यः शतं शतसंख्याका अप्सरसो दिव्याङ्गना अवतीर्य स्वर्गात् आगत्य तस्य दमयन्त्याः सख्य आलयः (10 तत्पु0) चासो जनः (कर्मधा0 ) जनशब्दोऽत्र बह्नर्थकः सख्प इत्यर्थः । भूत्वा ) याम् कुण्डिननगरीम् अध्यासत अध्यतिष्ठन् इति ध्रुवम् । दमयन्त्याः शतशः सख्योऽप्सरोवत् परमसुन्दर्य आसन्निति भिआवः ॥ 97 ॥ ___ व्याकरण-अक्षमाः न क्षमन्ते इति /क्षम् +अच् ( कर्तरि ) / अध्यासत अधि+/आस् + रुङ् 'अधि शीड्स्थासां कर्म' (1 / 4 / 46 ) से स्क्र्म्क्ता। अनुवाद-jA~ghoM और स्तनों के बोझ के भारीपन के कारण आकाश में विहार करने को असमर्थ हुई एक सौ अप्सरायें मानों (स्वर्ग से भूलोक ) उतरकर उस ( दमयन्ती) की सहेलियों (बनकर ) जिस ( नगरी) रह रही थीं ॥ 97 ॥ टिप्पखो-यहा~ दमयन्ती की सुन्दर सखियों पर अप्सराओं की कल्पना की जा रही है, अतः उत्प्रेक्षा है, जिसका वाचक ध्रव शब्द है। किन्तु विद्याधर ने आर्थ अपहव मानकर यहा~ सखियों सखियों नहीं बल्कि सखियों के व्याज से मानों अप्सराये है-इस तरह सापह्नवोत्प्रेक्षा मानी है। शब्दालंकार वृत्त्या स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी विमर्तु या । स्वरभेदमुपैतु या कथं कलितानल्पमुखारवा न वा ॥ 9 ॥ अन्धयः-या स्थितिशालिसमस्तवर्णताम् कथम् न विमर्तु ? ( अत एव ) चित्रमयो; अथ च या चित्रमयो स्थिति वर्षताम् कथं न बिमर्तु ? वा या कलितानल्पमुखारवा कथं स्वर मेदम् न उपैतु! Page #68 -------------------------------------------------------------------------- ________________ नैषधीयचरिते ____टोका-या कुण्डिनपुरी स्थितिः मर्यादा निज-निजाचारानतिक्रममिति यावत् तया शालन्ते शोमन्वे इति स्थितिशालिन( उपपद तत्पु0 )श्च समस्ताः निखिला व ब्रह्मयादिजातयः ( कर्मधा0 ) यस्यां (ba0 vI0 ) तस्या मावस्तत्ता ताम् कथं न विमर्तु दधातु अपि तु बिभर्तु एव । अर्थात् सर्वेऽपि ब्राह्मणादि-वर्षाः स्व-स्व-धर्मान् पालयन्ति स्म अन्यथा वर्णसंकर प्रसङ्गात् अतएव कारणात् या चित्रमयी आश्चर्यरूपा आश्चर्यकरीति यावत् । 'मालेख्याश्चययोश्चित्रम्' इत्यमरः ) अथ च या नगरी चित्रमयी भाडेख्यमयी चित्रमरितेत्यर्थः स्थित्या स्थायितया स्थिरतयेति यावत् शालन्ते समस्ता वर्णाः शुक्लादयो यस्यां तत्ताम् ( 'वों द्विजातौ शुक्लादी' इत्यमरः ) कथं न बिभर्तु अपि तु बिमत्वेंव, चित्रेषु स्थायिरंगा आसन्निति भाव्ः। वा अपि च या नगरी कलितः गृहीतः ( कर्मधा0 ) अनल्पानां बहूनां नरादीनां मुखानाम् आननानाम् आरवाः शब्दाः ( सर्वत्र pa0 तत्पु0 ) यया तथाभूता ( ba0 vI0) कथं कस्मात् स्वराणां शब्दानां नर-तुरगादिकृतानामित्यर्थः मेदं नानात्वम् , अथ च कलितः गृहोतः मनल्पानि बहूनि चस्वारीत्यर्थः मुखानि यस्य तथाभूतस्य (ba0vI0) ब्रह्मण इत्यर्थः आरवः वेदध्वनियंया तथाभूता ( ba0 bI0 ) स्वराणाम् उदात्तादीनां भेदम् पृथक्पृथक्त्वं न उपैतु प्राप्नोतु अपि तु प्राप्नोत्वेवेति काकुः। नगर्यामेकतः नर-तुरगादोनो विविधशब्दाः, अपरतश्च ब्रह्ममुखान्निर्गतस्य वेदस्थ ब्राह्मणेरुच्चार्यमाणस्प विविधोदात्तादिस्वराः कर्णपथमागच्छन्ति स्मेति मावः ॥ 18 ॥ व्याकरण-स्थितिशालि-ताच्छील्ये पिनिः । चित्रमयी प्राचुर्याथें मयट् । पारवः A+ Vs+अप भावे। अनुवाद-जो ( नगरी ) मर्यादा से चलते जा रहे ( ब्राह्मणादि ) वर्षों वाली क्यों न हो? (इसीलिए वह ) आश्चर्यमयी है, ( साथ ही) बहुत से चित्रों वाली जो ( नगरी) पक्के रंगों वाली क्यों न हो ? अपि च जो ( नगरी ) ( मनुष्य अश्व आदि के ) बहुत से मुखों के शब्दों एवं ब्रह्मा के मुख से निकले वेद-ध्वनि के ( ब्राह्मणों द्वारा उदात्तादि रूप ) उच्चारणों से क्यों न स्वरभेद वाली बने ? ॥ 98 ॥ वर्ण-व्यवस्था जैसे कवि के लिए वर्णनहेतु प्रस्तुत हैं, वैसे हो वहा~ की चित्रकला मी प्रस्तुत है । वहा~ के सभी प्राणिवर्ग का कलकल-चित्रप जैसे प्रस्तुत है, वैसे ही ब्राह्मयों की सस्वर वेदध्वनि मी प्रस्तुत है, इसलिए यहा~ एकवृन्तगतफलद्वय न्याय से शुद्ध शब्द-श्लेष है। दूसरा शब्दालंकार वृत्त्यनुप्रास है। स्वरुचारुणया पताकया दिनमण समीयुषोत्तषः । लिलिहुर्बहुधा सुधाकर निशि माणिक्यमया यदालयाः ॥ 99 ॥ अन्वयः-माणिक्यमयाः यदालयाः दिनम् समीयुषा अर्केण उत्तषः ( सन्तः ) स्वरुचा अरुपया पताकया निशि सुधाकरम् बहुधा लिलिहुः। टीका-माणिक्यानि पद्मरागा एव माणिक्यमयाः पद्मरागैर्विनिर्मिता इत्यर्थः यस्या नगर्या आलया गहा दिनं दिवप्तपर्यन्तम् ( कालात्यन्तसंयोगे dvi0 ) समीयुषा संगतेन सम्पृक्तेनेति यावत् अकेंष सूर्यप Page #69 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः हेतुना उत् उद्गता तृट् पिपासा येषां तथाभूताः ( प्रादि ba0 bI0 ) सन्तः स्वेषां रुचा कान्त्या स्वपद्मरागच्छटयेत्यर्थः (10 तत्पु0 ) अरुणया रक्तया जिह्वातुल्ययेति भावः, जिह्वाया अपि रक्तत्वात, पताकया वैजयन्त्या निशि नक्तं सुधाकरं चन्द्रमसं बहुधा बहुभिः प्रकारैः लिलिहुः आस्वादयामासुः । दिनपर्यन्तं स्येण तप्ताः तृषिताश्च यदालया जिहानिमया पताकया रात्रौ शीतोपचाररूपेण चन्द्र लिलिहुरिति भावः । अनेन गृहाप्पामत्युच्चत्वं सूच्यते ॥ 99 ॥ ___ व्याकरण-माणिक्यमयाः प्राचुर्ये मयट् । समीयुषा सम् +I+क्वसु (लिडर्थ में) ( 'उपेत्यस्यातन्त्रत्वादनुपसर्गस्यान्थोपसर्गस्य च भवति' ) / बहुधा बहु+धा (विधायें ) / रुक तट रुच् । तृष् + क्विप् ( भावे ) / अनुवाद-जिप्स (नगरी) के पद्मरागों के बने गृह दिनभर सम्पर्क में आये हुए सूर्य के कारण प्यासे बने, निज (लाल) से लाल हुई ( जिह्वा-जैसी) पताका द्वारा रात में चन्द्रमा को तरह-तरह से चाटते जाते रहते थे ॥ 6 ॥ टिप्पणी-पद्मरागमय घर इतने U~ce थे कि जिनकी पताकार्य रात को cA~da तक को छूती रहती थीं। इस पर कवि-कल्पना यह है कि मानो वे पताका-रूपी जिह्वा से सुधाकर की सुधा चाट रहे हों। इस तरह यहा~ उत्प्रेक्षा है, जो गम्य है, वाच्य नहीं, पताकाओं का चन्द्रमा से सम्बन्ध न होने पर भी सम्बन्ध बताने में असम्बन्धे सम्बन्धातिशयोक्ति है, श्वेत पताकार्य पद्मरागों की लाली से लाल बनी हुई है, इसलिए तद्गुण है, गृहों पर धूप से प्यासे बने हुए व्यक्तियों का व्यवहार-समारोप होने से समासोक्ति है; अत्यधिक सम्पदा-वर्णन से उदात्त है, चन्द्र को चन्द्र न कहकर सुधाकर ( अमृत की खान ) कहना साभिप्राय होने से परिकरार है-इस तरह इन समी का यहा~ संकरालङ्कार है । 'गया' 'कया' 'मया' में 'प्रया' की तुक से पदगत अन्त्यानुपास और अन्यत्र वृत्त्यनुप्रास है । कवि ने इस श्लोक में अलंकृत शैली को अच्छी छटा दिखाई है। लिलिहे स्वरुचा पताकया निशि जिह्वनिमया निशाकरम् । श्रितमर्ककरैः पिपासु यन्नृपसद्मामलपद्मरागजम् ॥ 10 ॥ अन्वयः-अमलपद्मरागजम् यन्नृपसम अर्क करैः श्रितम् ( अतएव ) पिपासु सत् स्व-चा ( अतएव ) जिह्वानिया पताकया निशि सुधाकरम् लिलिहे। टीका-अमला निर्मला ये पद्मरागा रक्तवर्णमणयः ( कर्मधा0 ) तेभ्यो जायते इति तपोतम् ( उपपद तत्पु0 ) यस्या नगर्या नृपस्य राशो मीमस्य सम गृहम् (pa0 तत्पु0 ) अर्कस्य सूर्यस्य करैः किरणः ( 10 तत्सु0) श्रितं सम्पृक्तम् अत एव पिपासु तृषितं सत् स्वस्य पात्मन रुक् कान्तिः (10 तत्पु0) यस्मिन् तथाभूतया (ba0 vI0) प्रतिफलितनिजकान्तिरक्तयेत्यर्थः अत एव जिहानिमया जिह्वातुल्यया पताकया वैजयन्या निशि रात्रौ सुधाकरं चन्द्रमसं लिलिहे आस्वादयामास ॥ 10 ॥ व्याकरण-पिपासु पातुमिच्छरिति पा+सन् +ङः ( कर्तरि ) / अनुवाद-निर्मल पद्मराग मणियों से निर्मित जिस नगरी का राजमहल सूर्य-किरणों से सम्पत्तः और ( इसीलिए ) प्यासा बना हुआ, अपनी कान्ति वाली जिह्वा-जैसी पताका द्वारा रात में चन्द्रमा को चाटता था । / 100 / Page #70 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-पूर्वोक्त श्लोकार्थ को ही कवि ने ज्यों का त्यो यहा~ दोहराया है, इसलिए पुनरुक्ति दोष है। अलंकारों के साथ 'जिहानिमया' इस उपमा को ओर jor3अकर संकर पूर्ववत् हो है। अमृतद्युतिलक्ष्म पीतया मिलितं य्द्ल्मीप्ताक्या। वलयायितशेषशायिनस्सखितामादित पीतवाससः ॥ 101 ॥ अन्वयः-पीतया यद्-वलमी-पताकया मिलितम् अमृतधुति-लक्ष्म वलयायितशेष-शायिनः पोतवाससः सखिताम् आदित्। . टोका-पीतया पीतवर्षया यस्या नगर्या वलभ्याः कूटागारस्य पताकया वैजयन्त्या ( उमयत्र pa0 तत्पु0) मिलितं सम्पृक्तम् ( अमृतधुतिषु किरणेषु यस्येति (ba0 vI0 ) अमृतधुतिः चन्द्रमाः तस्य लक्ष्म कलङ्कः (10 तत्पु0) वलयायितो वलयवत् आचरितः मण्डालत इत्यर्थः यः शेषः शेषनागः (कर्मधा0 ) तस्मिन् शेते इत्येवंशीलस्य पीतानि वासांसि वनापि ( कर्मधा0 ) यस्य तथाभूतस्य (va0 bI0) पीताम्बरस्य विष्णोरित्यर्थः सखिता सख्युर्भावं मैत्रीमिति यावत् आदित अगृह्णात् । कलङ्कः कृष्पसदृशः, तस्सम्बद्धा पीत-पताका, कृष्पस्य पोतवसनसदृशी चन्द्रमाश्च कुण्डलित-शेषनागसदृशी दृश्यते स्मेति भावः । / 101 ॥ व्याकरण-लचम-लक्ष् + मनिन् । वलयायित वलय+क्यङ् ( आचाराथें) क्तः ( कतरि ) / भादित A+/दा+लुङ्, आत्मने 0 इत्वे, सिच लोप । अनुवाद-जिस ( नगरी ) के मवन के शिखर की पताका से लगा हुआ चन्द्रमा का कलंक घेरा मारकर बैठे हुए शेषनाग पर सोने वाले पीत-वसन श्रीकृष्ण से मित्रता गोठे हुए था । / 101 / / टिप्पणी-यहा~ पताका का चन्द्र-कलंक से सम्बन्ध न होने पर भी सम्बन्ध बताया गया है, इसलिए असम्बन्धे सन्बन्धातिशयोक्ति का 'सखितामादित' इस उपमा के साथ संकर है। दण्डौ ने "मित्रता gA~ThanA' जैसे लाक्षणिक प्रयोगों का सादृश्य में ही पर्यवसान माना है । शब्द लकर वृत्त्यनुपास है। भश्रान्तश्रुतिपाठपुतरसनाविर्भूतभूरिस्तवा. जिह्मब्रह्ममुखौघविनितनवस्वर्गक्रियाकेलिना । पूर्व गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनो यत्प्रासाददुकलवल्लिरनिलान्दोलैरखेलद् दिवि ॥ 102 ॥ अन्वयः-यस्पासाद-दुकूल-वल्लिः अश्रान्त...केलिना गाधिसुतेन पूर्वम् सामिघोटता ( पश्चात) मुक्का मन्दाकिनी नु अनिलान्दोलनैः दिवि अखेलत् । टीका-यस्या नगर्याः प्रासादस्य राजगृहस्य देवमन्दिरस्य वा ('प्रासादो देव भूभुनाम्' इत्यमरः) दुकुलं पताका-वस्त्रम् ( 10 तन्पु.) वल्लिः लतेव ( उपमित तत्पु0) अआन्तः निरन्तरः यः श्रुतिपाठ: (कर्मधा0 ) भुतीनां वेदानां पाठः (10 तत्पु0 ) तेन पूताः पवित्राः ( tR0 तत्पु0) रसनाः बिहाः (कर्मषा0 ) वाम्य आविर्भूताः प्रकटीभूताः (paM0 तत्पु0) या बहवोऽनेके स्तवाः स्तुतयः (कर्मपा0 ) तेषु अब्रिह्मो न ब्रिह्मोऽळसः ( 'जिह्मस्तु kuTi'kase' इत्यमरः) ( sa0 तत्पु0 ) यो Page #71 -------------------------------------------------------------------------- ________________ द्वितीयसनः ब्रह्ममुखौषः (कर्मधा0 ) ब्रह्मणः मुखानाम् ओषः समूहः चत्वारि मुखानीत्यर्थः ( उमयत्र pa0 तत्पु0) तेन विनिता सम्जात-विघ्ना ( tR0 तत्पु0) विघ्नवतीत्यर्थः नवा नूतना स्वर्गक्रियाकेलिः (कर्मधा0) स्वर्गस्य क्रिया सृष्टिः (10 तत्पु.) एव केलिः गोला ( कर्मधा0 ) यस्य तथाभूतेन (20 bI0 ) गाधेः एतत्संशकस्य क्षत्रियविशेषस्य सुतेन पुत्रेण विश्वामित्रेणेत्यर्थः पूर्व पुरा सामि अर्धम् ('साम त्वध जुगुप्सने' इत्यमरः ) यथा स्यात्तथा घटिता निर्मिता ( पश्चात् ब्रह्मस्तवश्रवणानन्तरम् ) मुक्ता परित्यक्ता मन्दाकिनी स्वर्गङ्गा नु इत्र अनिलेन वायुना वायुकर्तृकैरिति यावत् आन्दोलनैः चालनैः (tR0 तत्पु0) दिवि आकाशे अखेलत् अक्रीडत् । गृहोपरि वायुना फर्फरायमाणा श्वेतपताका गगने विश्वामित्रार्धनिर्मिता मन्दाकिनीव प्रतीयते स्मेति भावः ॥ 102 / / ग्याकरण-विनिता विघ्नः सञ्जातोऽस्या इति विघ्न+इतच् । सामिघटिता सामि घटिता 'सामि' 2 / 1 / 27 से समाप्त हुआ। आन्दोलः आन्दोल+घञ् ( भावे ) / अनुवाद-जिस ( नगरी ) के राजमवन की लता-जैसी श्वेत रेशमी पताका निरन्तर वेद-पाठ से पवित्र बनी जिह्वाओं से प्रकट हुई बहुत-सी स्तुतियों में लगे ब्रह्मा के मुख-समूह द्वारा विनित हुई नव सृष्टिनिर्माण-लीला वाले गाधिपुत्र-विश्वामित्र-को पहले आधी बनाई और ( बाद को) छोर्3a दो गई आकाश-गङ्गा-जैसी वायु के झोकों से आकाश में खेलती प्रतीत होती थी॥102 / / टिप्पणी-पुराणों में अयोध्यानरेश त्रिशंकु का उपाख्यान आता है कि उनका अपनी देह से असीम अनुराग था। इस कारण वे चाहते थे कि सदेह ही स्वर्ग जाऊं। एतदर्थ उन्होंने कुरु-गुरु वसिष्ठ से यज्ञ करना चाहा, किन्तु उन्होंने इनकार कर दिया। फिर वे विश्वामित्र के पास गए, जिन्होंने उन्हें सदेह स्वर्ग मेज देना स्वीकार कर लिया। यश-समाप्ति पर त्रिशंकु जब स्वर्ग जाने lage to svarga में सदेह व्यक्ति को आता देख तहलका मच ग्या। सभी देवताओं ने त्रिशंकु को नीचे धकेल दिया। इस पर विश्वामित्र bar3e कुपित हुए। फलतः उन्होंने तपोबल से एक नया ही स्वर्गनिर्माण प्रारम्भ कर दिया। अपनी सृष्टि के विरुद्ध नयी सृष्टि बनती देख ब्रह्मा bar3e चिन्तित हुए । उन्होंने चारों मुखों से विश्वामित्र की स्तुति की और उनसे अनुरोध किया कि वे ऐसा करके सृष्टिमर्यादा भंग न क्रें। तब जाकर कहीं विश्वामित्र ने अपना नव निर्माण chodd'aa। यहा~ पताका पर सामिघटित आकाशगङ्गा की कल्पना होने से उत्प्रेक्षा है, जिसके साथ 'दुकूलवल्लिरिव' इस लुप्तोपमा की संसृष्टि है। शब्दालंकार वृत्त्यनुप्राम है। सर्गान्त में छन्द-परिवर्तन-नियम के अनुसार कवि ने यहा~ शार्दूलविक्रीडित वृत्त रखा है, जिसका लक्षण यह है :-'सूर्याश्वैयदि मः सजो सततगा: शार्दूलविक्रीडितम्' अर्थात् सूर्य के सात घोर्3ओं की तरह जिसमें सात गण-मगण, सगण, जगण, सगण, तगण, तगप्प और गुरु-हों, वह शार्दूलविक्रीडित होता है। यदतिविमलनीलवेश्मरश्मिभ्रमरितमाः शुचिसौधवस्त्रवल्लिः । अलमत शमनस्वसुशिशुस्वं दिवसकरातले चला लुठन्ती ॥ 103 ॥ अन्वयः-यदति माः शुक्-इसौष-वस्त्र-वल्लिः दिवसकरातले चला लुठन्तो शमन स्वसः zizutvam almt। Page #72 -------------------------------------------------------------------------- ________________ 72 नैषधीयचरिते टोका-यस्या नगर्या अतिशयेन विमलं ( प्रादि तत्पु0 ) नील-वेश्म ( कर्मधा0 ) नीलानां नालमणीनां वेश्म मवनं (pa0 तत्पु0 ) रश्मिभिः किरणः भ्रमरिता भ्रमरवत् आचरिता नीलीभूतेत्यर्थः माः कान्तिः (कर्मधा0 ) यस्यास्तथाभूता (ba0 vI0 ) शुचिः शुभ्रवर्मा सौध-वस्त्र वल्लिः ( कर्मधा0) सोरस्य मवनस्य यत् वस्त्रं दुकूलं (pa0 तत्पु0 ) वल्लिलतेव ( उप्मि। तत्पु. ) शुभ्रदुकूलपताकेत्यथः दिवसकरस्य सर्यस्य अङ्कस्य क्रोडस्प तले प्रदेशे ( उभयत्र pa0 तत्पु0 ) चला चञ्चला अत एव लुठन्ती खेलन्ती सती शमनस्य यमस्य स्वसुः भगिन्या यमुनाया इत्यर्थः शिशुत्वं शैशवम् अलमत प्राप । सूर्यचुम्बिगृहोच्चशिखरे वायुचालिता शुम्रवर्षपताका नीलमणिगृहाणां नीलिम्ना नीलीभूता सती पितुः सूर्यस्याङ्के क्रीडन्ती नीला यमुनेव दृश्यते स्मेति मावः ॥ 103 ॥ व्याकरण-भ्रमरित भ्रमर इत्राचरतीति नमर+क्यङ् ( आचाराथें ) क्तः ( कर्तरि ) / दिवस. करः दिवसं करोतीति दिवस+Vs+ट: ( कर्तरि ) / शमनः शमयति समापयति प्राणिन इति Vzam + पिच+ल्युः ( कर्तरि ) / अनुवाद-जिस ( नगरी) के प्रतिनिर्मल नील-मणियों के बने भवन की किरणों से भ्रमर-जैसी (काली) बनी भवन की लता-जैसी सफेद रेशमी पताका सूर्य की गोद में चंचल बनी, लुहकतो हुई यम को बहिन-यमुना-का बचपन अपना रही थी। 103 ॥ टिप्पणी-यहा~ भवन-पताका का सूर्य से सम्बन्ध न होने पर भी सम्बन्ध बनाने से असम्बन्धे सम्मन्धातिशयोक्ति, सफेद पताका का नीलमणियों से नीली हो जाने से तद्गुण, भ्रमरवत् आचरण से उपमा सम्पदातिशय से उदात्त और यमुना का शैशव अपनाने में बिम्ब प्रतिबिम्ब भाव से सादृश्य में पर्यवसित निदर्शना-इन सबका संकर है। शब्दालंकार वृत्त्यनुपात है। यहा~ पुष्पिताग्रा छन्द है निसका लक्षण यह है--'अयुजि न युगरेफनो यकारो युजि तु ननौ जरगाश्च पुष्पितामा' / अर्थात् जिसके पहले और तीसरे पाद में न, न; र, य और दूसरे चौथे पाद में न ज, ज, र, ग हों वह पुष्पितामा छन्द होता है। स्वप्राणेश्वरनर्महयंकटकाविथ्यग्रहायोत्सुकं पाथोदं निजकेलिसौधशिखरादारुह्य यस्कामिनी । साक्षादप्सरसो विमानकलितव्योमान एवाभव चन प्राप निमेषमभ्रतरसा यान्ती रसादध्वनि ॥ 104 ॥ अन्वयः- यत्कामिनी निज-केलि-सौष-शिखरात् स्वप्राणेग्रहाय उत्सुकम् पाथोदम् प्रारुख अभ्रतरसा अध्वनि रसात् यान्ती सती यत् निमेषम् न प्राप, ( तस्मात् ) विमान-कलित-व्योमानः साक्षात् अप्सरसः एव अभवन् । टोका-यस्या नगर्याः कामिनी जातावेकवचनं कामिन्यो युवतय इत्यर्थः (10 तस0) निनं यत् केलि-सौधम् ( कर्मधा0 ) केलये क्रीडायै सौधम् गृहम् ( ca0 तत्पु0 ) तस्य शिखरात शृङ्गात् ( 10 तत्पु0 ) स्वः स्वकीयः यः प्राणेश्वरः( कर्मधा0 ) प्राणानाम् ईश्वरः नाथः (10 तत्पु0) तस्य यत् नर्म-हर्म्यम् ( pa0 तर) नार्थ कोडार्थ हर्म्यम् गृहम् ( ca0 तत्पु0 ) तस्य कटके मध्य Page #73 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः प्रदेशे ( 10 तत्पु0) आतिथ्यस्य अतिधिजनोचितसरकारस्य ( sa0 तत्पु0 ) ग्रहाय (pa0 तत्पु0) उत्सुकम् उत्कण्ठितं लक्षपया haya'sya मध्यमागं गन्तुमुधुतमित्यर्थः पायोदं मेषम् आरुह्य आरोहणं कृत्वा अभ्रस्य मेषस्य तरसा वेगेन (10 तत्पु0 ) अध्वनि मागें रसात् प्राणेश्वर प्रत्यनुरागात् यान्ती गच्छन्ती सती यत् यतः निमेषं नेत्रनिमोलनं नेत्रनिमीलनोपलक्षितं बिलम्बम् अथ च ( अप्सरःपक्षे) नेत्रनिमीलनं निनिमेषा हि देवता भवन्ति, न प्राप प्राप्तवती, तस्मात् ताः विमानेन वायु-यानेन कलितं क्रान्तं गमनविषयीकृतामिति यावत् ( tR0 तत्पु0 ) व्योम गगनं ( कर्मघा0) यामिस्तथाभूताः (50 to0) साक्षात् प्रत्यक्षम् अप्सरसः देवाङ्गना एवामवत् जाता। स्वक्रीडागृहशिखरस्थिताः कामिन्यः उपरिष्ठात् नीचैः स्वप्रियतमगृहमध्यमागे गच्छन्तं विमानकल्पं मेघमारुह्य गच्छन्त्यो मेघवेगकारणात् निमोलनम् ( नेत्रनिमीलनविलम्बमपि ) न कुर्वन्त्यः पतिगृहं प्राप्ता विमानमारुह्य विचरन्त्यी नेत्रनिमी. लनरहिता अप्सरस इव प्रतीयन्ते स्मेति मावः ॥ 104 ॥ ___ व्याकरण-कामिनी कामयते पुरुषमित्येवंशोला कम् +पिन् +डीप् । प्रातिथ्यम् अतिथये इदमिति अतिथि+न्य्ः। पाथोदः पाथः जलं ददातीति पाथस् +दा+कः कर्तरि । 0कलितम्योमान में नान्त होने से डीप प्राप्त था, जिसका अनोबहुब्रीहिः से निषेध हो गया है। साक्षात् अक्षः (इन्द्रियः ) सह इति सह+अक्ष+आति । अप्सरसः अद्यः सरन्ति उद्गच्छन्तीति अप्+/सु+ जसुन् [ अप्सु निर्मथनादेव र्स्त्त्स्माद्र्स्त्रिय्ः। उत्प्रेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् । (रामा0)]| अनुवाद-जिस ( नगरी ) को कामनिया~ अपने विलास-मबन के शिखर से निज प्रापनाथ के विलास-भवन का आतिथ्य ग्रहण हेतु उत्सुक बने मेघ पर सवार हो, मेघ के वेग से मार्ग में अनुरागवश जाते हुए जो A~kha मी नहीं झपकने पाई, (इस कारण ) विमानों ( में सवार हो ) आकाश में जाती हुई A~kheM न झपकने वाली साक्षात् अप्सराओं-जैसी ही लग रही थीं ॥ 104 ॥ टिप्पणी-यहा~ अपने घर की छत से नीचे प्रियतम के घर को ओर जाते हुए मेष में car3हकर आनन-फानन में जा रहो कामनियों को विमान में car3हकर जातो हुई अप्सराओं को समकक्षता दी गई है। यह कविकल्पना है, अत: उत्प्रेक्षालंकार है, जो वाचक-पदामाव में प्रतीयमान है । तथा अंशतः श्लिष्ट भी है किन्तु कामिनियों का मेघ पर car3हकर जाना, यह कवि की प्रौढोक्ति ही समझिए, अन्यथा भला मानवियों का मेघ पर car3हना सम्भव कैसे ? शब्दालंकार वृत्त्यनुपात है। छन्द शार्दूलविक्रीडित है, जिसका लक्षण श्लोक 102 में देखिए । वैदर्भीकेलिशैले मरकतशिखरादुस्थितैरंशुदमैं ब्रह्माण्डाघातमग्नस्यदजमदतया हीयतावा मुखत्यः । कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताप्रइ र्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्मते स्म ॥ 105 ॥ भन्वयः-वैदी-केलिशैले मरकत-शिखरात् उत्थितैः ( अथ ) ब्रह्माण्डावात-मग्नस्यदज-मदतया होधृतावाङ्मुखस्वैः ( अतएव ) दिवि उत्तानगायाः कस्याः मर मरमेयास्य देशम् गताः अंशु-दर्भः यद्-गो-ग्रास-प्रदान-व्रत-सुकृतम् अविश्रान्तम् न उज्जम्मते स्म ? - Page #74 -------------------------------------------------------------------------- ________________ नैषधीयचरिते ___टीका-वैदमी विदर्भदेशोद्भवराजकुमारी दमयन्तीत्यर्थः तस्या यः केलिशैलः क्रीडापर्वतकः ( 10 तत्पु. ) केरुये शैलः (ca0 तत्पु0 ) तस्मिन् मरकतानां हरितमणीनां शिखरात् शृङ्गात् (10 तत्पु0) उत्थितः उद्गतः, अथ ब्रह्माण्डेन विश्वगोलकेन य आघातः संघट्टः (tR0 तत्पु0 ) तेन मग्नो नष्टः (tR0 तरपु0 ) स्यदजो वेगजो मदो गर्वः ( उभयत्र कर्मधा0 ) येषां (va0 vI0 ) तेषां मावः तत्ता तया हिया सज्जया धृतं कृतमित्यर्थः ( tR0 तत्पु0 ) अवाङ्मुखत्वम् ( कर्मधा0 ) अवाङ् नीचैः मुखं येषां (ba0 vI0 ) तेषां भावः तत्त्वं यैस्तथाभूतैः ( ba0 vI0 ) अतएव दिवि स्वगें उत्तानम् ऊर्ध्वमुखं यथा स्यात्तथा गच्छतीति तथोक्तायाः ( उपपद तत्पु0 ) कस्याः सुराणां सुरभिः (10 तत्पु0 ) तस्या देव-गव्या आस्यस्य मुखस्य देशं प्रदेशम् ( 10 तत्पु0 ) गतानि प्राप्तानि अग्राणि अग्रभागाः (कर्मघा0) येषां तथाभूतैः ( 10 vI0 ) अंशवः किरणा एव दर्माः कुशाः ( कर्मधा0 ) तैः यस्या नगर्या गोग्रासस्य (10 तत्पु0 ) गोभ्यो ग्रासः ( ca0 तत्पु0) व्रतं नियमः ( 10 तत्पु. ) एव सुकृतं पुण्यम् ( कर्मधा0) अविश्रान्तं निरन्तरं न उज्जृम्भते स्म वर्धते स्म अपितु सर्वस्या एवेति काकुः । कुण्डिनीपुर्या दमयन्तीक्रीडापर्वतकरय मरकतमणीनां हरित-किरपैः उच्चैः गत्वा ब्रह्माण्डस्यान्तःपटलेन संघटय पुननोचैः निवर्तमानैः घास-रूपेणोर्ध्वमुखीनां देवगवीनां मुखेषु पतद्भिः नित्यगोग्रासदानव्रतपुण्यकार्य भवति स्मेति भावः ॥ 105 ॥ म्याकरण-वैदर्भी विदर्भाणाम् इयमिति विदर्भ+प्रण+कोप । माघातः A+हन्+ घन । स्यदज स्यदात् जायते इति स्यद+/जन् +द्द्ः। हो हो+क्विप् ( भावे ) उसका सर्वाप. हारी लोप । उत्तानगः उत्तान/गम् +ड+टाप् । अनुवाद-दमयन्ती के क्रीडा-पर्वत पर मरकत मप्पियों के अग्रभाग से उठी, ( बाद को) ब्रह्माण्ड ( की छत ) से टकराने से वेगामिमान भंग हो जाने के कारण लज्जा के मारे mu~ha नीचे किये, ( अतएव ) स्वर्ग में ऊपर मुख किये जा रही किस दिव्य गौ ( कामधेनु ) के मुख में par3I नोकों वाली किरणों के रूप में कुशाओं द्वारा गोग्रासदान-व्रत-रूपी पण्य निरन्तर नहीं चलता रहता था ? टिप्पणी-वेद में लिखा हुआ है--'उत्ताना देवगवा वहन्ति' अर्थात् दिव्य गायों के मुंह हमेशा ऊपर रहते हैं। गायों का ग्रास देना महान् धर्म माना गया है। मरकत मपियों की हरी किरणे ऊपर-बहुत ऊपर जाकर ब्रह्माण्ड से टकराकर नीचे लौटती हुई स्वर्ग की गायों के ऊपर किए मुखों में par3अकर घास का काम दे देती यी और गो-ग्रासव्रत कुण्डिनपुरी में बराबर चलता रहता था। यहा~ किरणों के ब्रह्माण्ड से टकराने का सम्बन्ध न होने पर भी सम्बन्ध बताने से असम्बन्धे सम्बन्धातिशयोक्ति, किरणों पर दर्भवारोप में रूपक तथा सम्पदाधिक्य-वर्णन में उदात्त है। विद्याधर ने उपमा बताई है, किन्तु 'अंशवो दर्भा इव' यो उपमा में अंशुओं का प्राधान्य रहने से उनका गोग्रास्वत से सम्बन्ध बैठाना कठिन हो जाय्गा। शब्दालंकारों में 'सुर' 'सुर' में यमक और अन्यत्र वृत्यनुमास है। छन्द यहा~ स्रग्धरा है जिसका लक्षण यह है :-- म्रभ्नानां त्रयेण त्रिमुनियुतियुता स्रग्धरा कीर्तितेयम्' अर्थात् जिसमें म, र, म, न, य, व, य और सात-सात अक्षरों में तीन युतिया~ हों तो वह स्रग्धरा होती है । Page #75 -------------------------------------------------------------------------- ________________ द्वितीयसर्ग : विधुकरपरिरम्मादात्तनिष्यन्दपूर्ण शशिदृषदुपक्लुप्तरालवारुतरूणाम् । विफलितजलसेकप्रक्रियागौरवेण ग्यरचि स हृतचित्तस्तत्र मेमोवनेन ॥ 106 ॥ अन्वयः-तत्र शशि-दृषदुपक्लुप्तः ( अत एव ) विधु-कर-परिरम्मात् आत्त-निष्यन्द-पूर्णइ: तरूपाम् आलवालैः विफ.. वेष, भैमीवनेन स हत-चित्तः व्य्र्चि॥ टीका-तत्र कुण्डिननगया~ शशिनः चन्द्रस्य या दृषदः प्रस्तराः चन्द्रकान्तमषय इत्यर्थः तामिः उपक्लुप्तैः रचितैः ( त. तत्पु0 ) ( अतएव ) विधोः शशिनः करैः किरणैः (प.तरपु0) परिरम्मात् माश्लेषात सम्पर्कादित्यर्थः (त. तत्पु0 ) आत्तो गृहोतो यो निष्यन्दो जलस्रवः (कर्मधा0 ) तेन पूर्णैः मरितैः ( ta0 तत्पु0 ) तरूण वृक्षाणाम् आलवालैः भावालेः जलधारैरिति यावत् विफलितं विफलीकृतं व्यर्थता नीतमिति यावत् जलसेक-प्रक्रियागौरवम् ( कर्मधा0 ) जलेन सेकः सेचनम् ( तक तत्पु0 ) तस्य प्रक्रियायाः प्रकारस्य गौरवम् ( उमयत्र pa0 तत्पु0 ) यस्य तथाभूतेन (ba0 vI0) भैम्या दमयन्त्या वनेन उद्यानेन (10 तत्पु0 ) स हंसः हृतम् भाकृष्टं चित्तं हृदयं यस्य तथाभूतः (10 vI0) भ्यरचि कृत्ः। जलसेकमनपेक्ष्यैव दमयन्तीवन रात्री चन्दसम्पर्कात् स्यन्दमानचन्द्रकान्तजलपरिपूर्णालवालं निरीक्ष्य हंसो हृत-हृदयो बभूवेति भावः ॥ 106 ॥ म्याकरण-प्रात्त A+ दा+क्तः (कर्मणि ) / निष्यन्दः नि+/स्यन्द+घञ् (मावे) स को स्स्। विफलित विफलं करोतीति विफल+Vs+श, रिङ् , इय+टाप् । व्यरचि वि+ Vrac+लुङ् ( कर्मवाच्य ) / भनुवाद-उस ( नगरी ) में चन्द्रकान्त मणियों से निर्मित, ( अत एव ) चन्द्रमा की किरणों के सम्पर्क से चूते हुए जल के ग्रहण से भरपूर बने वृत्तों के आवलों द्वारा ( मालियों का ) जलसिञ्चन क्रिया का भार विलित किये दमयन्ती के उपवन ने हंस का मन हर लिया ॥ 106 ॥ टिप्पणी-यहा~ चन्द्रकान्तमणिनिष्यन्द का आलवालों के साथ सम्बन्ध न होने पर मी सम्बन्ध बताने में असम्बन्धे सम्बन्धातिशयोक्ति तथा अत्यधिक सम्पदा के वर्णन में उदात्त-इन दोनों का संकर है । शब्दालंकार वृत्त्यनुप्रास है। यहा~ से लेकर 106 श्लोक तक मालिनी वृत्त चक par3A है, जिसका लक्षण यह है-'ननमयययुतेयं मालिनी मोगिलोकैः' अर्थात् जिसमें न, न, म, य, य गण हो और 8 तथा 7 में यति हो, वह मालिनी होती है। अथ कनकपतत्रस्तन तां राजपुत्री __ सदसि सदशमासां विस्फुरन्तीं सखीनाम् । उडुपरिषदि मध्यस्थायिशीतांशुलेखा नुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥ 107 ॥ अन्वयः-अथ कनकपतत्रः तत्र सदशमासाम् सखीनां सदसि विस्फुरन्तीम् उडु-परिषदि मन्बस्थायि-शीतांशु-लेखानुकरण-पटुरुक्ष्मीम् ताम् राजपुत्रीम् अमिललोचकार । Page #76 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टीका-अथ दमयन्ती-वनदर्शनान्तरं कनकस्य सुवर्षस्य पतत्त्रे पक्षौ ( 10 तत्पु0) यस्य तथाभूतः (10 vI0 ) स्वर्णपक्षी हंसः इत्यर्थः ( 'गरुत्-पक्ष-च्छदाः पत्रं पतत्रं च तनूरुहम्' इत्यमरः ) तत्र उपवने सदृशी आत्मसमाना भाः कान्तिः ( कर्मधा0 ) यासा तथाभूतानाम् (va0 vI0 ) सखीनाम् मालीना सदसि मण्डल्यां विस्फुरन्ती विशेषेण दीप्यमानाम् उडूना नक्षत्राणां परिषदि मण्डल्या (10 तत्पु0) मध्ये तिष्ठतीति तथोक्तः ( उपपद तत्पु0 ) यः शीतांशुः (कर्मधा0 ) शीता हिमा अंशवः 'किरणा यस्य तथाभूतः ( ba0 vI0) चन्द्रमा इत्यर्थः तस्य या लेखा कला (10 तत्पु0 ) तस्या अनुकरणे विडम्बने ( 10 तत्पु0) पटुलक्ष्मीः ( sa0 तत्पु0) पट्वी समर्था लक्ष्मीः शोमा ( कर्मधा0 ) यस्यास्तथाभूताम् ( ba0 vI0 ) तां राजपुत्री दमयन्तीम् अक्षणोः नेत्रयोः लक्षं लक्ष्यमक्षिलझम् (प. तत्पु0 ) अनक्षिलक्षम् अक्षिलक्षं-सम्पद्यमानं चकारेति अक्षलक्षोचकार ddshetyrthH। स्वसदृशसखीनां मध्ये दमयन्ती तथा दृश्यते स्म यथा नक्षत्राणां मध्ये चन्द्रकलेति भावः ॥ 107 ॥ व्याकरण-पतत्रम् पत्यते उड्डीयतेऽनेनेति यत् + अनन् ( करणे ) / परिषद् परितः सोदन्यस्यामिति परि+इस+क्विप ( अधिक्र्न्ने)| अपिलक्षीचकार अक्षि+ लक्ष+च्चि दीर्घ + लिट् । अनुवाद-तदनन्तर स्वर्णपक्षी ( हंस ) (अपने हो) समान कान्ति वाली सखियों की मंडली में चमकती हुई उस राजकुमारी ( दमयन्ती ) को देख बैठा, जो शोमा में तारों की मंडली के मध्य स्थित (चमकती हुई ) चन्द्रकला से अच्छी तरह टक्कर ले रही थो । / 107 / / टिप्पखो-यहा~ ( अनुकरण-पटु-लक्ष्मीम्' और 'सदृशभासाम्' इन दो उपमाओं की संसृष्टि है । शब्दालंकारों में 'तत्र' 'तत्र' 'सद' 'सदृ' में छेक अन्यत्र वृत्त्यनुपास है। भ्रमणरयविकीर्णस्वर्णभासा खगेन क्वचन पतनयोग्यं देशमन्विष्यताधः । मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिधिरिवोच्चैमण्डलस्तेन तेने ॥ 108 ॥ अन्वयः-अधः क्वचन पतनयोग्यम् देशम् अन्विष्यता, (अत एव ) ममण-रय-विकीर्ण-स्वर्णमासा तेन खगेन प्रदसीयम् मुखविधुम् सेवितुम् लम्बमानः शशि-परिधिः इव उच्चै मण्डल: तेने ॥ 108 ॥ टीका-अधः नीचः क्वचन कुत्रापि भूमौ पतनस्य अवतरणस्य योग्यम् उचितम् ( 10 तत्पु0) देशं स्थानम् अन्विष्यता मृगयमाणेन, अतएव भ्रमणस्य परिभ्रमणस्य रयेण वेगेन (10 तत्पु0) विकीर्णा प्रसारिता ( तृ. तत्पु0) स्वर्णमाः ( कर्मधा0 ) स्वर्णस्य सुवर्णस्य माः कान्ति (प. तत्पु0 ) येन तथाभूतेन (ba0 bI0 ) तेन खगेन पक्षिणा हंसेनेत्यर्थः अमुष्या दमयन्त्या अयम् अदसोयः तं मुखम् वदनम् एव इन्दुम् चन्द्रं ( कर्मधा0 ) सेवितुं परिचरितुं लम्बमान अवलम्बमानः शशिनः चन्द्रस्य परिधिः परिवेशः ( pa0 तत्पु0) वोच्चैः ऊर्ध्वम् प्राकाशे मण्डलः वलयः 'विम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः तेने चक्रे । अवतरणाथ मण्डलाकारेष भ्रमम् हंसः दमयन्तीमुखशशिनम् परितः परिवेष इव प्रतीयते स्मेति भावः ॥ 108 ॥ Page #77 -------------------------------------------------------------------------- ________________ द्वितीयसर्गः व्याकरण-प्रदसीयम् अदस्+छः, छ को ईय्। परिधिः परितो धीयते इति परि+/ भा+किः । तेने /तन्+लिट् ( कर्मवाच्य ) / भनुवाद-नीचे कहीं उतरने योग्य स्थान हूंढते हुए, भ्रमण के वेग से स्वपिल छा फैलाये, उस पक्षी ( हंस ) ने इस ( दमयन्ती ) के मुखचन्द्र की सेवा हेतु ऊपर लटकता हुआ चन्द्रमा का परिवेष-जैसा गोल घेरा बनाया ॥ 108 ॥ - टिप्पणी-यहा~ मुख पर विधुत्वारोप होने से रूपक, भ्रमण-मण्डल पर शशि-परिधि को कल्पना करने से उत्प्रेक्षा बोर उतरते समय पक्षियों का गोल चक्कर काटने के स्वाभाविक वर्णन से स्वामाविक वर्णन में स्वभावोक्ति-इन तीनों अलंकारों संकर है। शब्दालंकारों में 'तेन' 'तेने' में छेक और अन्यत्र वृत्त्यनुपास है। अनुमवति शचीत्थं सा घृताचीमुखामि नं सह shcriimirnndnaanndmuccaiH| इति मतिरुदयासीत् पक्षिणः प्रेक्ष्य मैमी विपिनभुवि सखीमिस्सार्धमाबद्धकेलिम् ॥ 10 ॥ अन्वयः-विपिन-भुवि सखीभिः सार्धम् आवद्धकेलिम् भैमीम् प्रेक्ष्य पक्षिणः-"सा शची धृताची-मुखामिः सहचरीमिः सह इत्थम् उच्चैः नन्दनानन्दम् न अनुमवति" इति मतिः उदयासीत् । टीका-विपिनस्य क्रीडावनस्य भुवि धरायाम् (प. तत्षु0 ) सखीभिः सहचरीभिः साध सह आवद्धा कृता केलिः क्रीडा ( कर्मधा0 ) यया तथाभूताम् (ba0 bI0 ) भैमी मीमपुत्री दमयन्ती प्रेक्ष्य दृष्ट्वा पक्षिणः खगस्य हंसस्येत्यर्थः-"सा प्रसिद्धा शची इन्द्राणी घृताची एतन्नामाप्सरोविशेषः मुखे आदी यासा तथाभूतामिः ( va0 vro0 ) घृताचीप्रभृतिरित्यर्थः सहचरीभिः सखीभिः सह इत्थम् एवम् उच्चः उत्कृष्टम् नन्दने स्वर्गीयवने ( sa0 तत्पु0 ) आनन्दं मुखं न अनुमवति नानुभवविषयीकरोति" इति मतिः विचार उदयासीत् उदपद्यत । यथा दमयन्ती स्वसखीभिः सह क्रीडायां निनोचाने महानन्दं लभते तथा इन्द्राणी स्वसहचरीभिः सह नन्दने लन्धुं न शक्नोतीति मावः । / 106 ) ज्याकरण-इस्थम् अनेन प्रकारेषेति इदम् +थम् । सहचरी सह चरतीति saha+/car+ aT + ङीप् ! 'मेमो' 'प्रेक्ष्य' इति मतिरुदयासीत्' यहा~ 'प्रेक्ष्य' का कर्ता हंस है जबकि 'उदयासीत् का 'मति' इस तरह दोनों क्रियाओं के समानकर्तृक न होने से 'क्त्वा' के स्थान में हुआ ल्यप् व्याकरणविरुद्ध है । यहा~ नारायण का समाधान यह है-'प्रेक्ष्येति मिन्न-कर्तृकत्वात् क्त्वानुपपत्तौ स्थित्स्येत्य्ध्याहार्य्म्'| मल्लिनाथ का समाधान यह है-'अत्र प्रेक्ष्य मति:-इति मननक्रियापेक्षया समानककत्वात् पूर्वकालिकत्वाच्च प्रेक्ष्येति ktvaanirdeshoppttiH| तावन्मात्रस्यैव तत्प्रत्ययोत्पत्तौ प्रयोजकत्वात् । प्राधान्यप्रयोजकमिति न कश्चिद् विरोधः । यह विचार हुमा कि-'वह इन्द्राणी घृताची आदि सहचरियों के साथ नन्दन वन में इस तरह का महान् आनन्द नहीं लूटती होगी' ॥ 109 ॥ Page #78 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पनी यहा~ दमयन्ती के आनन्द को इन्द्राणी के आनन्द से भी अधिक बताया गया है, अतः व्यतिरेक है। हम समझ नहीं पा रहे कि विद्याधर ने यहा~ प्रान्तिमान कैसे कह डाला । शब्दालंकार वृत्त्यनुपास है। श्रीहर्षः कविराजराजिमुकुटालङ्कारहोरस्सुतं ___ श्रीहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । द्वतीयोकतया मितोऽयमगमत्तस्य प्रबन्धे महा काम्ये चारुणि नैषधीयचरिते सो निसर्गोज्ज्वलः ॥ 11 ॥ भन्वयः कवि.."होरः मीहोरः मामल्लदेवी च यं जितेन्द्रिय-चयम् श्रीहर्षम् सुतम् सुषुवे, तस्य चारुषि प्रबन्धे नैषधीयचरिते महाकाव्ये अयम् द्वतीयीकतया मितः सर्गः निसगोंज्ज्वलः अगमत् । टोका-कविषु राजानः इति कविराजाः भेष्ठकवयः ( sa0 तत्पु0 ) तेषां राजिः = पङ्किः तस्याः मुकुटानाम् = किरीटानाम् अलंकार:=भूषणमूतः (pa0 तरपु0) हीरः-हीरकसंशकरत्नविशेषः श्रीहीरः- एतन्नामा पिता मामल्लदेवी - एतदाख्या माता च यम् इन्द्रियाणां चयः= समूहः इन्द्रियचयः (10 तत्पु0) जितः= वशीकृत इत्यर्थः इन्द्रियचयः ( कर्मधा0) येन तथाभूतम् (ba0 vI0) श्रीहषम् -श्रीहर्षनामानम् सुतम्=पुत्रम् सुषुवे उत्पादयामास तस्य श्रीहर्षस्य चाणि = सुन्दरे नेषधस्येदं नैषधीयम् = नैषधसम्बन्धि चरितम् चरित्रम् ( कर्मधा0 ) यस्मिन् तथाभूते (ba0 bI0) महाकाव्ये = महच्च तत् कान्यं तस्मिन् ( कर्मधा0 ) 'सर्गबन्धो महाकाव्यम्' इत्युक्तलक्षणे रचनाविशेषे अयम् एष द्वितीय एव द्वतीयकः, तस्य मावस्तत्ता तया मितः= गणितः द्वितीय इत्यर्थः, निसर्गण=स्वमावेन उज्ज्वलः-सुन्दरः सर्गः अगमत् समाप्त इत्यर्थः ॥ 110 ॥ इति श्रीमोहनदेव-पन्तशास्त्रिणा प्रणीतायां 'छात्रतोषिण्यां' द्वितीयः सर्गः । ग्याकरण-अलङ्कार अलम् क्रियतेऽनेनेति अलम्++घञ क्र्न्ने। द्वैतीयीकतयादयोः पूरण इति द्वि+तीयः । द्वितीय एवेति द्वितीय+ईका (स्वाथे ) तस्य माव इति द्वैतीयोक+ त+टाप् । नैषधीयम् - नैषध+छ । नैषध शब्द के लिये पीछे प्रथम सर्ग का श्लोक 36 देखिये। अनुवाद-श्रेष्ठ कविमण्डली के मुकुटों के भूषणरूप हीरे श्रीहीर तथा मामल्ल देवी ने इन्द्रिय गण को जीतने वाले जिस श्रीहर्ष को जन्म दिया, उसके ( रचे) सुन्दर प्रबन्ध 'नैषधीयचरित' महाकाव्य में स्वतः ही अच्छा लगनेवाला यह द्वितीय सर्ग समाप्त हुआ ॥ 110 ॥ Page #79 -------------------------------------------------------------------------- ________________ नैषधीयचरित तृतीयसर्गः पाकुञ्चिताभ्यामथ पक्षतिभ्यां नमोविमागात्तरसाऽवतीर्य । निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः ॥ 1 ॥ अन्वयः-अथ हंसः आकुचिताभ्याम् पक्षतिभ्याम् नमोविभागात् तरसा अवतीर्य निवेश-देशा. तत-धूत-पक्षः ( सन् ) उपभैमि भूमौ पपात । टीका-अथ मण्डलाकारेण भ्रमयानन्तरम् हंस आकुचिताभ्यां सङ्कुचिताभ्याम् पक्षतिभ्याम् पक्ष-मूलाभ्याम् ( 'सी पक्षतिः पक्षमूलम्' इत्यमरः) नमस आकाशस्य विभागात् प्रदेशात् (10 तस्पु0 ) तरसा वेगेन अवतीर्य नोचैरागत्य निवेशस्य उपवेशनस्य देशे स्थाने । 10 तत्पु0 ) आततो विस्तारिती ( sa0 तत्पु0) धूतौ कम्पिती च ( कर्मधा0 ) पक्षी (कर्मधा0 ) येन तथाभूतः (ba0 vI0) सन् भैम्या दमयन्त्याः समीपे इत्युपभैमि ( अव्ययीभाव sa0 ) मूमौ धरायां पपात अवातरदित्यर्थः ॥ 1 ॥ व्याकरण-भातत A+Vtan+क्तः, धूत+ धू+क्तः ( क्र्म्न्नि)| उपभैमि अव्ययत्वात् नपुंसकत्वं हस्वत्वं च । अनुवाद-मण्डलाकार चक्कर काटने के बाद समेटे हुए डैनों से आकाश-प्रदेश से वेग के साथ नीचे उतरकर बैठने की जगह दोनों पंखों को फैलाये और हिलाये हुए हंस दमयन्ती के समीप उतर गया ॥ 1 ॥ टिप्पणी-यहा~ पक्षियों का यथावत् स्वभाववर्णन होने से स्वभावोक्ति अथवा जाति अलंकार है। 'पक्ष' 'पक्ष' तथा 'भूमा' मैमि' में छेक अन्यत्र वृत्त्यनुप्रास है। इस सर्ग में इन्द्रवज्रा और उपेन्द्रवज्रा-इन दोनों का सम्मिश्रण होने से उपजाति छन्द है, जिसका लक्षण थह है-'अनन्तरोदीरित. लक्ष्ममाजौ, पादौ यदीयावुपजातयस्ताः । इत्थं किलान्यास्त्रपि मिश्रितासु, वदन्ति जातिविदमेव नाम । ' इन्द्रवज्रा का लक्षण थह है-'स्यादिन्द्रवज्रा यदि तौ जगौ गः' (त, त, ज, म, g)| उपेन्द्रवज्रा का लक्षण यह है- 'उपेन्द्रवज्रा प्रथमे लघौ सा' (ज, त, ज, ग, g)| आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उचचार । द्रागन्यविन्यस्तदृशः स तस्याः संभ्रान्तमन्तःकरणं चकार ॥ 2 ॥ अन्वयः-तदा पन-पुटाहतायाः क्षितेः प्राकस्मिकः यः स्वनः उच्चचार, सः अन्य-विन्यस्तदशः तस्याः अन्तःकरणम् द्राक् संभ्रान्तम् चकार । Page #80 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टीका-तदा अवतरणसमये पायोः पतत्रयोः पुटेन दयेन ( 10 तत्पु0 ) आहतायाः ताडितायाः ( tR0 तत्पु0) क्षितेः पृथिव्या आकस्मिकोऽस्माद्भवः अचिन्तितोपनत इति यावत् , यः स्वनः शब्द उच्चचार उदमवत् स शब्दः अन्यत्र अन्य प्रदेशे विन्यस्ते प्रहिते प्रेरिते इति यावत् ( sa0 तत्पु0 ) दृशौ नयने ( कर्मधा0 ) यथा तथाभूतायाः ( ba0 vo0 ) तस्या दमयन्त्या अन्तःकरणं मनो द्राक् सटिति संभ्रान्तं ससम्भ्रमं चकितमित्यर्थः चकार कृतवान् । अकस्मात् अवतरण-समयं हंसपक्ष फटफटात्कारेण दमयन्ती चकित-चकिता जातेति भावः । / 2 ॥ व्याकरण-प्राकस्मिक-अकस्माद् भव इति अकस्मात्+ठक् , टिलोप । स्वन्ः स्वन्+ अप ( भावे ) / उच्चचार-यहा~ उत्पूर्वक चर् को प्राप्त आत्मने. इसलिए नहीं हुआ कि यह यहा~ अकर्मक है, भात्मने0 सकर्मक में ही होता है। संभ्रान्त सम् +/भ्रम् +क्तः ( कर्तरि ) / अनवाद-उस समय पंखों से ताडित हुई पृथिवी से जो अकस्मात् शब्द हुआ, उसने दूसरी जगह निगाह डाली हुई उस ( दमयन्ती ) के मन को एकदम चौंका दिया । / 2 / / टिप्पणी-यहा~ भी प्राणि-स्वभाव वर्णन होने से पूर्ववत् स्वमावोक्ति है। श्लोकाओं में 'आर' की तुक बनने से अन्त्यानुप्रास और अन्यत्र वृत्त्यनुपास है। नेत्राणि वैदर्मसुतासखीनां विमुक्ततत्तद्विषयग्रहाणि । प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मव चेतांसि यतव्रतानाम् ॥ 3 ॥ अन्वयः-वैदर्भ सुता-सखीनाम् नेत्राणि विमुक्त-तत्तद्-विषय ग्रहाणि ( सन्ति ) एकम् निरुपाख्यरूपम तम् यत-व्रतानाम् चेताऽस विमुक्त-तत्तद्-विषयाणि सन्ति एकम् निरुपाख्यरूपं ब्रह्म इव प्रापुः। टीका-वैदर्भस्य भीमस्य सुता पुत्री ( 10 तत्पु0 ) तस्याः सखीनाम् आलीनाम् ( 10 तत्पु0) नेत्राणि नयनानि विमुक्तः परित्यक्तः तत्तद्-विषयग्रहः ( कर्मधा0 ) तेषां तेषाम् अमुकामुकानां केलि. साधनभूतानां कन्दुकपुष्पर तादीनां विषयाणाम् (10 तत्पु0 ) ग्रहः ग्रहणं ( 10 तत्पु0 ) यः तथाभूतानि ( va0 vI0) सन्ति एकम् एकाकिनम् निरुपाख्यम् उपाख्यातुमशक्यम् अवर्णनीयमिति यावत् रूपं सौन्दर्यम् ( कर्मधा0 ) यस्य तथाभूतम् ( ba0 vI0 ) तं हंसम् , यतानि नियतानि व्रतानि अहिंसादीनि येषां तथाभूतानाम् योगिनामित्यर्थः ( ba0 vI0 ) चेतांसि मनांसि विमुक्तः त्यक्तः तत्तद्विषयेषु स्रक्चन्दनवनितादिषु ग्रहोऽङ्गीकार आसक्तिरिति यावत् ( sa0 तत्पु0 ) यस्तथाभूतानि ( 50 bI0 ) सन्ति एकम् अद्वितीयं निरूपाख्यं बाचामगोचरं 'न तत्र वाग् गच्छतोऽति श्रुतेः रूपं स्वरूप यस्य तथाभूतम् (ba0 vI0) ब्रह्म परमात्म-तत्वम् इव प्रापुः । / 3 / / व्याकरण-वैदर्भः विदर्माणां राजा इति विदर्भ+अण् । सुता /+क्त+टाप् । ग्रहः /ग्रह + अच् ( भावे ) / निरुपाख्य निर् +उप+A+/ख्या+यत् । अनुवाद-विदर्भ-नरेश की पुत्री ( दमयन्ती) को सखियों की A~kheM -जो उन-उन ( क्रीडा की ) वस्तुओं का ग्रहण छोर्3a बैठी थीं-अवर्णनीय रूप ( सौन्दर्य ) वाले उस अकेले हंस को देख बैठो, जैसे कि योगियों के मन, जिन्होंने उन-उन ( सी आदि सांसारिक ) विषयों का ग्रहण ( लगाव ) होर रखा है, अनिर्वचनीय रूप ( स्वरूप ) वाले अद्वितीय ब्रह्म को देखते हैं ॥ 3 ॥ Page #81 -------------------------------------------------------------------------- ________________ तृतीयसर्गः टिप्पणी-यहा~ सखियों की A~khoM की तुलना योगियों के मनों से, तथा हंस की तुलना ब्रह्म से की गई है, अतः उपमा है. जो श्लेषानुप्राणित है। यद्यपि उपमेय हंस और उपमान ब्रह्म के मित्रमिन्न लिंग होने से अलंकारगत दोष है तथापि दण्डो के इस कथन के अनुसार कि-'न लिआ-बचने मिन्ने, न होनाविकतापि वा। upamAdUSaNAya'laM यत्रोद्वेगो ने धीमताम्' / / वह दोषकोटि से बाहर जाता है। शब्दालंकार वृत्यनुप्रास है। हंसं तनो सन्निहितं चरन्तं मुनेमनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामादरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥ 4 ॥ अन्वयः-असौ मुनेः मनोवृत्तिः इव स्विकायाम् तनौ सन्निहितम् चरन्तम् हंसम् अदरिणा (आदरिणा च ) शयेन ( प्राशयेन च ) ग्रहीतुकामा यत्नात् निश्चलताम् जगाहे । टीका-असौ दमयन्ती मुने योगिनः मनसो वृत्तिः व्यापारः ( 10 तत्पु0) इव स्विकायां स्वकीयायां तनौ अत्र षष्ठयथें सप्तमी शया) शरीरस्य सन्निहितम् समीपस्थम् अथ च तनो शरीरे शरोभ्यन्तरे इत्यर्थः सन्निहित स्थितं चरन्तं गच्छतम् अथ च वर्तमानं हंसं स्वर्णहंसम् अथ च परमात्मानम् ( 'हंसो विहङ्गमेदे च परमात्मनि मत्सरः' इति विश्वः ) अदरिणा दरो भयम् ('दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः ) अस्यास्तीति दरी न दरी इत्यदरी तेन ( नञ् तत्पु0 ) निर्भयेनेत्यर्थः शयेन पापिना ( 'पञ्चशाखः शयः पाणिः' इत्यमरः) अथ च आदरिया श्रादरवता आशयेन हृदयेन ग्रहीतुं वशीकर्तुम् अथ च साक्षात्कर्तुम् काम इच्छा यस्य तथाभूता (ba0 vI0 ) सती यत्नात् प्रयत्नपूर्वकं निश्चलता शरीरे निश्चेष्टता जगाहे प्राप । यथा योगी शरीरसन्निहितं हतं ( परमात्मानं ) ग्रहीतुं निश्चलो भवति, त्थइ। दमयन्त्यपि शरीर-सन्निहितं हंसं ( मरालम् ) ग्रहीतुं निश्चलीमतेति मावः । / 4 ॥ व्याकरण-स्विकायाम् स्वा एव स्त्रकेति स्व+कः ( स्वाथें ) इत्वम् ( *pratyayayasthAtka'sUrvasyAta-' 6 3 / 44 ) / ग्रहीतुकामा 'तुं काम-मनसोरपि' से मलोप । अनुवाद-अपने शरीर के भीतर वर्तमान हंस (परमात्मा ) को आदरी (मादरपूर्ण ) आशय ( हृदय ) से ग्रहण ( प्रत्यक्ष ) करने हेतु प्रयत्न-पूर्वक निश्चल बनी योगी की मनोवृत्ति की तरह वह ( दमयन्ती) अपने शरीर के समीप हो जा रहे हंस ( मराल ) को अदरी (निर्भय ) शव ( हाथ ) से ग्रहण ( पकर्3अने ) हेतु प्रयत्न-पूर्वक निश्चल हो गई ॥ 4 ॥ टिप्पणी-यहा~ दमयन्ती की योगी की मनोवृत्ति तथा हंस की हंस ( परमात्मा ) से तुलना को गई है, अतः उपमा है, जो श्लेषानुपाणित है। श्लेष मी 'एकवृन्तगतफलस्य-न्याय से कहीं तो अभंग है और कहीं जितु-काष्ठ' न्याय से सभंग है। 'मुने' 'मनो' में छेक और अन्यत्र वृत्त्यनुपास है। तामिङ्गितैरप्यनुमाय मायामयं न धैर्याद् वियदुत्पपात । तस्पाणिमास्मोपरिपातुक तु मोघं वितेने प्लुतिलाघवेन ॥ 5 ॥ अन्वयः-अयम् ( तस्याः ) ताम् मायाम् इङ्गितैः अनुमाय अपि धैर्यात् वियत् न उत्पपात: तु भारमोपरि-पातुकम् तत् पाणिम् प्लुति-लाघवेन मोषम् वितेने । Page #82 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टीका-अयम् एष हंसः दमयन्त्याः ताम् निजग्रहणार्थ शरीरस्य निश्चलमावरूपा. माया~ कपटम् इङ्गितैः चेष्टितेः अनुमाय अनुमितिविषयीकृत्य अपि धैर्यात् धैर्यमास्थाय वियत् आकाशं न उत्पपात उदपतत् आकाशे नोड्डीन इत्यर्थः, तु किन्तु पततीति पातुकः उपरि पातुक इत्युपरिपातुक; पेति समासः ) आत्मन उपरिपातुकः तम् ( 50 तत्पु0 ) स्वोपरि पतनोन्मुखमित्यर्थः तस्या हिमवन्त्याः पाणिं हस्तम् ( 10 तत्पु0 ) प्लुतिः उत्प्लवनं तस्या लाघवेन शीघ्रतया ( 'लघु क्षिप्रतरं द्रुतम्' इत्यमरः) (10 तत्पु0 ) मोघं विफलं वितेने चकार । शीघ्रमुत्प्लुत्यास्मानं दमयन्तीकरधारणात् अरक्षदिति मावः ॥ 5 ॥ व्याकरण-पातुकम् पततीति/पत् + उकञ् । धैर्यात् धैर्यमास्थायेति ल्यम्लोपे पञ्चमी । प्लुतिः/प्लु+क्तिन् ( भावे ) लाघवम् लघोर्माव इति ल्घु+अन्न्। अनुवाद-यह ( हंस ) चेष्टाओंसे ( दमयन्ती की ) चालाकी mA~pakara भी धैर्य रखकर आकाश में नहीं ur3A, किन्तु शीघ्र उछलकर अपने ऊपर par3अने वाले उसके हाथ को विफल कर बैठा ॥ 5 ॥ टिप्पणी-पक्षि-स्वभाव वर्णन करने से यहा~ स्वभावोक्ति है। 'माय' 'माया' 'मय' में एक से अधिक वार श्रावृत्ति होने के कारण छेक न होकर वृत्त्यनुप्रास ही है। 'इङ्गितैरपि यहा~ अपि 'इङ्गितैः' के साथ न होकर 'अनुमाय' के साथ होना चाहिए था, अत: अस्थानस्थपदव दोष बन रहा है। व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्य्व्साय्म्स्याः। परस्परामर्पितहस्ततालं तत्कालमालीमिरहस्यतालम् ॥ 6 ॥ अन्वयः-अस्याः व्यवसायम् तेन पत्ररथेन तथा व्यर्थीकृतम् अवसाय तत्कालम् परस्पराम् अपित-हस्त-तालम् आलोमिः अलम् अहस्यत । टीका-अस्या दमयन्त्या व्यवसायं हंसग्रहणप्रयत्नमित्यर्थः तेन पत्ररथेन पक्षिणा हंसेन ( 'पतत्पत्ररथाण्ड जाः' इत्यमरः) तथा तेन उत्प्लुतिरूपेण प्रकारेण व्यर्थीकृतं विफलता नीतम् अवसाय शात्वा तत्कालम् तम् कालम् (dvi0 तत्पु0) ( कालात्यन्त-संयोगे dvi0) अथवा स कालो यस्मिन् कर्मणि यथा स्यात्तथा (ba0 vI0) परस्पराम् अन्योन्यम् अर्पितः दत्तो हस्तताल: ( कर्मधा0 ) हस्तेषु तालः तालिका ( sa0 तत्पु0) यस्मिन् कर्मणि यथा स्यात्तथा (ba0 vI0 ) आलोभिः सखोभिः अलम् भृशम् अहस्थत हसितम् । करतालदानेन दमयन्त्या उपहासं कृतवत्य इत्यर्थः । ग्याकरण-पत्ररथः पत्रे पक्षौ रथो गमनसाधनं यस्य स्ः। व्यर्थीकृतम् व्यर्थ+च्चि, दीर्घ+ V+क्तः ( कर्मणि ) / भवसाय अव+/सो+ल्यप् । परस्पराम् पराम् पराम् इति उत्तरपदस्य विकल्पेन आम् , कस्कादित्वात् सः । अनुवाद-उस ( दमयन्ती ) का प्रयत्न उस पक्षी ( हंस ) द्वारा उस तरह विफल किया हुआ जानकर हाथ से ताली देती हुई सखियों परस्पर खूब हंस par3I । / 6 / / टिप्पणी-यहा~ 'वसाय' 'वसाय' तथा 'तालं' 'तालम्' में यमक, 'तालं' "तालम्' में 'प्रतालं', तासम्' का तुक मिलने से यमक के साथ पादान्तगत अन्त्यानुप्रास का एकवाचकानुप्रवेश संकर, एवं अन्यत्र वृत्त्यनुप्रास है। Page #83 -------------------------------------------------------------------------- ________________ तृतीयसर्गः उच्चाटनीयः करतालिकानां दानादिदानी भवतीमिरेषः । यान्वेति मां दुह्यति मह्यमेव सात्रेत्युपालम्मि तयालिवर्गः ॥ 7 ॥ अन्वयः- ( "हे सख्यः !) इदानीम् भवतीमिः एष करतालिकानाम् दानात उच्चाटनीयः? अत्र या माम् अन्वेति, सा मह्यम् एव द्रुह्यति" इति तया आलि-वर्गः उपालम्भि । . टीका-("हे सख्यः !) इदानी सम्प्रति मवतोमिः युष्मामिः एष हंसः कराणां हस्तानां तालिकानां तालानां दानात् वादनात् ( उभयत्र pa0 तत्पु0 ) उच्चाटनीयः विद्रावणीयः नेति काकुः । अत्र आसा मध्ये या आलिः माम् दमयन्तीम् अन्वेति अनुगमिष्यति सा मह्यम् मा प्रति एव द्र इद्रोहमाचरिष्यति" इति तया पालोनां सखीनां वगः समूहः ( 10 तत्पु0 ) उपालम्भि निरभरिस । सखोः निर्भय' सा अनुगमनात्ताः निवारितवतीत्यर्थः ॥ 7 ॥ व्याकरण-उच्चाटनीयः उत्+/चट+पिच्+अनीय । मद्य द्रुह्यति-'ध द्रहः' (1 / 4.7 ) से चतुर्थी । 'अन्वेति' 'द्रह्मति' में भविष्यदर्थ में लट् ( 'वर्तमानसामीप्ये बर्तमानवद्वा' 3 / 3 / 131 ) उपाल म्मि उप+A+Vlabh + लुङ् ( कर्मवाच्य ) / अनुवाद-("हे सखियो ! ) इस समय आप लोगों को हाथ से तालो पीटकर इस ( हंस ) को डरा-भगा देना चाहिए क्या ? आप में से जो कोई मेरे पीछ पीछे आएगी, वह मेरा बुरा ही करेगी"-इस प्रकार उस ( दमयन्ती ) ने सखोगण को उलाहना दिया । / 7 ॥ टिप्पणी-'दाना' 'दानी' में छेक और अन्यत्र वृत्त्यनुपास है। धृताल्पकोपा हसिते सखीनां छायेव मास्वन्तमभिप्रयातुः । श्यामाथ हंसस्य करानवाप्तेमन्दाक्षलक्ष्या लगति स्म पश्चात् ॥ 8 ॥ अन्वयः-अथ सखीनाम् हसिते धृताल्पकोपा, हंसस्य करानवाप्तेः मन्दाक्ष-लक्ष्या श्यामा, हंसस्य करानवाप्तः मन्दाक्ष-लक्ष्या मास्वन्तम् अभिप्रयातुः ( पुरुषस्य ) श्यामा छाया व पश्चात् लगति स्म्। टीका-अथ सखीनिवारणानन्तरं सखीनाम् आलीनां हसिते हासे धृतः कृत इत्यर्थः अल्मः स्वल्पः ( अपराधस्य साधारणत्वात् ) कोपः क्रोधः ( उपयत्र कर्मधा0 ) यया तथाभूता ( ba0 vI0 ) हंसस्य ( कर्मणि षष्ठो ) करेण हस्तेन या अनवाप्तिः अप्राप्तिः अग्रहणमिति यावत् तस्याः हेतोः ( tR0 तत्पु0) मन्दाक्षं ब्रीडा ('मन्दाक्षं ह्रीस्त्रपा ब्रीडा' इत्यमरः) तेन लक्ष्या दृश्या सलज्जेत्यर्थः (तृ. तत्पु.) श्यामा यौवनमध्यस्था दमयन्ती ( (श्यामा यौवनमध्यस्था' ) हंसस्य सूर्यस्य ('रविः-श्वेतच्छदौ हंसः' इत्यमरः ) कराणाम् किरणानाम् ( 'बलि-हस्तांशवः कराः' इत्यमरः ) अनवाप्तः असंस्पर्शादित्यर्थः लाया हि सूर्यकरान् न स्पृशति, मन्दे निर्बले अक्षे इन्द्रिये नयने इत्यर्थः येषां तथाभूतैः (va0 bI0) मन्ददृष्टिमिः दुःखितदृष्टिमिर्वा लक्ष्या दृश्या मन्दाक्षाः छायां पश्यन्ति सौरं प्रकाशं न, मास्वन्तम् सूर्यम् अमिप्रयातुः अमिगच्छतः पुरुषस्येत्यर्थः श्यामा श्यामवर्णा छाया अनातप इव पश्चात् लगति स्म अनुसरति स्म । यथा मन्दाक्षलक्ष्या श्यामा छाया हंसस्य ( सूर्यस्य ) सम्मुखं गच्छतः पुरुषस्य पश्चात् गति, तथैव मन्दाक्षलक्ष्या श्यामा दमयन्त्यपि हंसस्य ( मरालस्य) पश्चात् अलगदिति मावः ॥ 8 ॥ Page #84 -------------------------------------------------------------------------- ________________ नैषधीयचरिते व्याकरण-मास्वान् माः अस्मिन्नस्तीति भास्+मतुप् , म को व । प्रमिप्रयाता-अमि+ प्र+ या+तृच् ( कर्तरि ) / अनुवाद-( सखियों को रोक देने के ) बाद उनकी ha~sI पर कुछ झुझलाई हंस ( मराल ) को कर ( हाथ ) से न पकर्3a सकने के कारण मन्दाक्ष-लक्ष्य ( लज्जित दिखाई दे रही ) श्यामा ( युवती दमयन्ती) हंस के पीछे-पीछे इस प्रकार लग गई जैसे हंस ( सूर्य ) के करों ( किरणों ) को प्राप्त न करने के कारण मन्दाक्ष-लक्ष्य ( मन्द दृष्टि वालों को दिखाई par3अने वालो) श्यामा (काली) छाया सूर्य के सामने जाने वाले पुरुष के पीछे-पीछ लगती है ॥ 8 ॥ टिप्पणी-छाया-जब हमारे शरीर से सूर्य की किरणें रुक जाती हैं तो यह किरणावरोध ही छाया बनती है। मन्द दृष्टि वालों अथवा दुखती A~khoM वालों को छाया तो दीख जाती है, किन्तु चुधियाने के कारण तेज धूप को वे नहीं देख सकते हैं। इसी तथ्य को ध्यान में रखकर कवि वाक्छल द्वारा छाया से दमयन्ती की तुलना कर रहा है। इसीलिए यहा~ उपमा है और वह भो श्लेष-गभित । छाया श्यामा ( काली ) होती है: दमयन्ती भी श्यामा ( यौवनस्थ ) है। छाया 'हंस को करानवाप्ति से मन्दाक्ष लक्ष्य है, दमयन्ती मी 'हंस को करानवाप्ति से मन्दाक्ष-लक्ष्य है' छाया भी पीछे लगती है; दमयन्ती मो पीछ लग रही है। श्लेष कहीं सभंग है, कहीं abhNg। kopa aura लज्जा के संमिश्रण से भाव-शबलता अलंकार मो है । शब्दालंकार वृत्त्यनुप्रास है। शस्ता न हंसामिमुखी तवेयं यात्रेति तामिश्छलहास्यमाना । साह स्म नैवाशकुनीमवेन्मे माविप्रियावेदक एष हंसः ॥ 9 ॥ अन्वयः-"(हे दमयन्ति, ) तव इयम् हंसाभिमुखी यात्रा न शस्ता" इति ताभिः छलहस्यमाना ( सती ) सा आह स्म-"माविप्रियावेदकः एष हंसः मे न एव अशकुनोमवेत्" / टीका-(हे दमयन्ति ) तव ते इयम् एषा हंसस्य मरालस्य अथ च सूर्यस्य अभिमुखी संमुखी (10 तत्पु0 ) ( रवि-श्वेतच्छदौ हंसः' इत्यमरः ) यात्रा प्रयापं न शस्ता प्रशस्ता शुमेत्यर्थः, संमुखस्थे हंसे ( सूर्य ) ज्योतिश्शास्त्रानुसारेण यात्रायाः प्रतिषेधात् , अत एवाशकुनीभूत्वात् इति एवं तामिः सखीमिः छलेन वाक्छलेन अर्थद्वयवाचकशब्दप्रयोगेणेत्यर्थः हस्यमाना परिहासं प्राप्यमाणा सती सा दमदन्तो माह स्म अवोचव-( "मो आलयः, ) मावि भविष्यत्कालीनं यत् प्रियं शुभमित्यर्थः ( कर्मधा0 ) तस्य आवेदकः सूचकः ( 10 तत्पु0 ) एष हंसः पक्षि-रूपो ( न तु सूर्य-रूमः ) नैव अशकुनोमवेत् अशुभकारकोऽथ चापक्षिरूपो भवेत्" / असौ सूर्यरूपो हंसः यात्रायां सम्मुखस्थः काममशकुनीभवेत् किन्तु अयं हंसः शकुनीभूतोऽस्ति । यात्रायां पक्षिरूपहं से सम्मुखे समागते शुभमेव भवति, ना ममिति मावः । / 6 ॥ __ व्याकरण-अभिमुखी मुखम् अभिगना इति अमि+मुख+की । शस्ता- शंस्+क्तः (कर्मणि ) / प्रावेदक: A+/विद्+ण्वुल् वु को अक्। भशकुनीमवेत अशकुन+च्चि दीर्घ + VbhU+vi0 लिङ् । अनुवाद-("दमयन्ती!) तुम्हारी यह हंस (सूर्य) के संमुख यात्रा ( शास्त्रानुसार ) प्रशस्त Page #85 -------------------------------------------------------------------------- ________________ कृतीयसर्गः नहीं है"| इस तरह सखियों द्वारा ( शब्द. ) छल से बेवकूक वनाई जाती हुई वह ( दमयन्तो) बोली-( सखियो ! ) मेरे मविष्यकालीन शुभ का सूचक यह हंस ( मराल ) अशकुन ( अपक्षी; अपशकुन वाला ) नहीं हो सकता है ॥ 6 ॥ टिप्पणी-यहा~ कवि हंस और शकुन शब्दों में वाक्छल का प्रयोग कर रहा है । हंस मराक और सूर्य दोनों को कहते हैं। इसी तरह शकुन पक्षी और शुभ-चिह्न को मी बोलते हैं । हंसी के वातावरण में सखियों ने हंस (सूर्य) के सम्मुख यात्रा अशकुन बताया तो दमयन्तो तपाक से जवाब देती है-'अरी वह अशकुन हंस और है, यह तो शकुन हंस है,| इस तरह यहा~ श्लेष वक्रोक्ति अलंकार है। साथ ही सूर्य-रूप हंस का अपह्लव करके पक्षी-रूप हंस की स्थापना होने से अपह्नति मी है। 'भवे' 'भावि' में छेक और अन्यत्र वृत्त्यनुपास है । हंसोऽप्यसो हंसगतेः सुदत्याः पुरः पुरश्चारु चलन् बभासे । लक्ष्यहेतोर्गतिमेतदीयामग्रेऽनुकृत्योपहसभिवोच्चैः ॥ 10 ॥ अन्वयः-असौ हंसः अपि हंसगतेः सुदत्याः पुरःपुरः चलन् वैलक्ष्य हेतोः एतदीयाम् गतिम् अग्रे अनुकृत्य उच्चैः उपहसन् इव बभासे । टीका-असौ हं-: मरालः अपि हंसस्य गतिः गभनम् ( 10 तत्पु0 ) इव गतिः ( उपमान. तत्पु0 ) यस्याः तथाभूतायाः (ba0 vI0 ) सुदत्याः शोभनदन्ताया दमयन्त्याः पुरःपुरः अग्र-प्रग्रे ( वीप्सायां द्वित्वम् ) चलन् गच्छन् वैलक्ष्यं लज्जा तस्य हेतोः कारणात् ( 10 तत्पु0 ) एतदीयां दमयन्ती-सम्बन्धिनी गतिं गमनम् अग्रे अस्या एवाग्रे इत्यर्थः अनुकृत्य विडम्बयित्वा उच्चैः अतिशयेम उपहसन् ताम् उपहासास्पदीकुर्वन् इत्र बभासे ब्भउ। हंसेनापि दमयन्ती उपहसितेति भावः ॥ 10 ॥ __ व्याकरण-सुदस्याः-इसके लिए di0 सर्ग का श्लोक 77 देखिए । वैलचयम् विलक्षस्य ( लज्जितस्य ) भाव इति विलक्ष+व्यम् । एतदीयाम् एतस्या इमाम् इति एतत्+छ, छ को ईय+ टाप् । बमासे भात+लिट् । अनुवाद-वह हंस भी हंस की-सी चाल वाली उस सुन्दरी दमयन्ती के आगे-आगे चल ता जाता हुआ ( उसे ) लज्जित करने हेतु उसकी चाल की नकल उतारकर उसकी खूब खिल्ली ur3आता हुआ-जैसा लग रहा था ॥ 10 ॥ टिप्पणी-पिछले श्लोकों में कवि ने सखियों द्वारा दमयन्ती का उपहास कराया था। इस श्लोक में वह हंस द्वारा भी उपहास जैसा करवा रहा है। उपहास की कल्पना से यहा~ उत्प्रक्षा है जिसकी 'हंसगतेः' इस लुप्तोपमा के साथ संसृष्टि है । 'हंसो' 'हंस' में छेक, पुरःपुरः में वीप्सालंकार और अन्यत्र वृत्त्यनुप्रास है। पदे पदे भाविनि माविनी तं यथा करप्राप्यमवैति नूनम् । तथा सखेनं चलता लतासु प्रतार्य तेनाचकृषे कृशाङ्गी ॥ 11 ॥ अन्वयः-माविनी माविनि पदे पदे तम् कर-प्राप्यम् नूनम् यथा अबैति, तथा सखेलम् चलता तेन प्रतायं कृशाङ्गी लतासु aackle। Page #86 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टीका-भावः हंसग्रहणस्याशयोऽस्या अस्तीति माविनी दमयन्ती माविनि भविष्यति पदे पदे प्रतिपदम् प्रत्येकचरणन्यासे इत्यर्थ तम् हंसं कराभ्यां प्राप्य ग्राह्यम् (त. तत्पु0 ) नूनं निश्चयेन यथा अवैति जानाति, तथा सखेलं खेलया सहितं यथा स्यात्तथा (10 vI0) सक्रीडम् चलता गच्छता तेन हंसेन प्रतार्य वञ्चयित्वा सा कृशाङ्गो तन्वङ्गो दमयन्नी लतासु वल्लीषु आचकृषे आकृस्स्त्ता। सविलासं चलन् हंसो दमयन्तीमकान्ते लता-गहने आनयदिति मावः । / 11 ॥ व्याकरण-माविनी भाव+इन् ( मतुबर्थीय )+GIS । भाविनि-'भविष्यति गम्यादयः' (2233 ) इति साधुः । प्राप्यम् अवश्यं प्राप्यमिति प्र+आप+य । पाचकृषे A+ कृष् + लिट् (कर्मवाच्य ) / अनुवाद-(हंस पकर्3अने का ) आशयवालो ( दमयन्ती) अगले पग-पग पर ज्यों-ज्यों उस ( हंस ) को हाथों द्वारा अवश्य प्राप्त हो जाने वाला समझती जातो, त्यों-त्यों वह चलता-चलता उस तन्वंगी को फुसलाकर लताओं के बीच खींच ले आथा ॥ 11 ॥ टिप्पणी-पक्षि-स्वमाव वर्णन करने से यहा~ स्वभावोक्ति है। 'मावि' 'भावि' में यमक और उसके साथ 'भाविनि' 'भाविनी' से बने छेक के साथ एकवाचकानुप्रवेश संकर, 'लता' 'लता' में यमक 'कृष' 'कृशा' ( षशयोरमेदात् ) में छेक अन्यत्र वृत्त्यनुप्रास है। रुषा निषिद्धालिजनां यदैनां छायाद्वितीयां कल याञ्चकार । तदा श्रमाम्माकणभूषिताङ्गी स कीरवन्मानुषवागवादीत् ॥ 12 ॥ अन्वयः-यदा स रुषा निषिद्धालि ननाम् एनाम् छाया-द्वितीयाम् ( तथा ) भमा :कपभूषिताङ्गीम् कलयाञ्चकार, तदा कीरवत् मानुष-वाक् सन् अवादीत् । टोका-यदा यस्मिन् काले स हंसः रुषा क्रोधेन निषिद्धाः निवारिताः आलयः सख्य व ते जना लोकाश्च तान् ( कर्मधा0 ) यया तथामूताम् ( ba0 vI0 ) एनां दमयन्ती छाया एव द्वितीया सहचरी ( कर्मधा0 ) यस्याः तथाभूताम् एकाकिनीमित्यर्थः तथा (ba0 bro0 ) श्रमस्य क्लमस्य यत् अम्भः जलं स्वेद इत्यर्थः तस्य कषैः बिन्दुमिः (10 तत्पु0) भूषितम् अलंकृतम् (tR0 तत्पु0) अङ्गं शरीरं (कर्मधा0 ) यस्याः तथाभूताम् (20 bro0) मूषितपदेन स्वेद-बिन्दूनां मौक्तिक-सादृश्यं घोत्यते, कलयाञ्चकार ज्ञ्यात्वान्। अर्थात् तामेकाकिनी क्लमेन स्विद्यमानां, ततोऽधिकच गन्तुमक्षमामजानात् । तदा मानुषस्य मनुष्यस्य वाक् वाणी (10 तत्पु0 ) व वाक् ( उपमान तत्पु0 ) यस्य तथाभूतः (ba0 vI0) सन अवादीत् अकथयत् ॥ 12 ॥ व्याकरण-रुषा +क्विप (मावे ) tR0 e0 / कलयाश्चकार /कल् +पिच्+आम् V+लिट । वाच उच्यते इति । वच्+क्विप् ( भावे ) दीर्घ और सम्प्रसारणाभाव । अनुवाद-जब हंस ने क्रोध में सखी जन को रोके इस ( दमयन्ती) को छायामात्र साथ लिए (- अकेली ) तथा थकावट के कारण पसीने के बूंदों से उसका शरीर भूषित हुआ देखा, to tote kI taraha मनुष्यों की सो वाणी में बोला ॥ 13 ॥ टिप्पणी-यहा~ 'कीरवत्' और 'मानुषवाक्' में दो उपमाओं की संसृष्टि है। विद्याधर ने रूपक मी कहा है, जो हमारी समझ में नहीं आ रहा है। शब्दालंकार वृत्त्यनुपास है। Page #87 -------------------------------------------------------------------------- ________________ तृतीयसर्गः अये कियद् यावदुपैषि दूरं व्यर्थ परिश्राम्यसि वा किमर्थम् । उदेति ते भोरपि किन्नु बाले विलोकयन्त्या न घना वनालोः ॥ 15 ॥ अन्वयः-अये, कियत् दूरम् यावत् उपैषि ? वा ( त्वम् ) इत्थम् व्यर्थम् किम् परिधाम्यसि ! नु बाले, घना बनालोः विलोकयन्त्याः ते मीः अपि किं न उदेति ? ____टीका-प्रये दमयन्ति ! कियद् दूरं यावत् कियदूरपर्यन्तम् उपैषि आगमिष्यसि ? वा अथवा (त्वम् ) इत्थम् अनेन प्रकारेण शीघ्रगमनेनेत्यर्थः व्यर्थ वृथा किं कथम् परिधाम्यसि क्लाम्यसि ? नु सम्वोधने वाले दमयन्ति, घना निविडा ( कर्मधा0 ) बनानां विविनानाम् आली: पंक्ती: ( 10 तत्पु0) विलोकयन्त्याः पश्यन्त्याः ते तव मीः मयम् अपि किं कस्मात् न उदेति बापते ? ॥ 13 ॥ व्याकरण--'उपैषि' यहा~ 'उपैष्यसि' इस लुट् के स्थान में 'यावत्' शब्द के कारण लट् हुआ है । उप+ एषि में 'एत्येपत्यूठसु' 61.89 से वृद्धि हो रखी है। अनवाद-'अरी ( दमयन्ती' ) किननी दूर तक चली आती रहोगी ? अथवा तुम इस तरह व्यर्थ क्यों थकी जा रही हो? हे बाले, धनी वन-पक्तियों को देखते हुए तुम्हें डर भी क्यों नहीं लगता ? ॥ 13 ॥ टिप्पणी-'बाले' 'विलो' में (ब-त्रयोरमेदात् ) छेक, 'घना' 'वना' में पदगत अन्त्यानुपास और अन्यत्र वृत्त्यनुप्रास है। वृथार्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः । आलीव पश्य प्रतिषेधतीयं कपोतहुशारगिरा वनालीः ॥ 14 ॥ अन्वयः-वृथा अपथे पदम् अर्पयन्तीम् त्वाम् मरुल्लमत्-पल्लव-पाणि-कम्पैः ( तथा) कपोलहुकार-गिरा इयम् वनाली आली इव प्रतिषेधति (इति स्वम् ) पश्य । टोका-वृथा मुधा अपथे कुमागें अथ च कुकृत्ये पदं पादं, व्यवसायं च ('पदं व्यवसित-त्राणस्थान-लक्ष्मावि-वस्तुषु' इत्यमरः ) अर्पयन्ती धरन्तीम् , कुर्वतीच मरुता पवनेन ललन्तश्वलन्तः (तृ. तत्पु0 ) पल्लवाः किसलयाः ( कर्मधा0 ) एव पापयः हस्ताः ( कर्मधा0 ) तेषां कम्पैः सबालनैः ( 10 तत्पु0 ) तथा कपोतानां पारावताना हुङ्कारः 'हु~ हु~' इति शब्दः (10 तत्पु0 ) एव गीः वापी ( कर्मधा0 ) तथा इयम् एषा वनानाम् आली पक्तिः (प. तत्पु0) आली सखी इव प्रतिषेधति वारयति इति त्वं पश्य विलोकय । काचित् सख्यपि कस्मिन्नप्यपकृत्ये व्यवसिता सखीं दृष्ट्वा करेप वाचा च निरुपद्धि ॥ 14 ॥ __व्याकरण-प्रपथम् न पन्थाः इत्यपथम् 'पथो विमाषा' (5 / 4 / 72 ) से समासान्त अप्रत्यय और 'अरथं नपुंसकम्' (2 / 4.30) से नपुंसक-लिङ्ग । यहा~ सारा का सारा श्लोकगत वाक्य 'पश्य' क्रिया का कर्म बना हुआ है, जिसे हम संशात्मक उपवाक्य ( Noun elause ) kheNge| अनुवाद-व्यर्थ ही बुरी राह में पैर रखतो हुई तुम्हें वायु द्वारा हिलाये जा रहे पल्लव-रूपी हाथों के संचालनों से, एवं कबूतरों की 'हु~ हु~' को वाषो से यह वन-पंक्ति सखी की तरह रोक रही है-यह देखो ॥ 14 ॥ Page #88 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ कवि वनाली की तुलना सखी से कर रहा है। दोनों हाथ हिलाकर 'हु हु~' करके बुरे मार्ग में जाने से रोक देती है। इसलिए उपमा है, किन्तु उसके मूड में पल्लवों पर पाणित्वारोप और कबूतरों की 'हु~ हु~' पर वाणोत्वारोप से बने दो रूपक हैं । 'अपथ' और 'पद' शब्द श्लिष्ट हैं। शब्दालंकारों में 'आलो' 'आली' में पदगत अन्त्यानुप्रास और अन्यत्र वृत्यनुपास है। धार्यः कथंकारमहं मवस्या वियद्विहारी व्सुधैक्ग्त्या। अहो शिशुस्वं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन ॥ 15 ॥ अन्वयः-(हे भैमि, ) वसुधैकगत्या भवत्या वियद्-विहारी अहम् कथङ्कारम् धार्यः 1 अहो ! स्मरस्य सख्या अनेन वयसा अपि तव शिशुखम् न खण्डितम् । टीका-(हे भैमि ! ) वसुधायां पृथिय्याम् एव एका केवला ( sa0 तत्पु0 ) गतिः सञ्चलनम् (कर्मधा0 ) यस्याः तयामतया (ba0 vI0 ) भवत्या वया वियति आकाशे ( sa0 तत्पु0) विहा~ शोलमस्येति तथोक्तः आकाशचारीत्यर्थः ( उपपद तत्पु0) अहं हंसः कथङ्कार केन प्रकारेण धायः धतु ग्रहीतुमिति यावत् शक्यः न कथञ्चिदपीति काकुः। स्मरस्य कामस्य सख्या मित्रेणानेन वयसा यौवनेनापि तव शिशुवं बालत्वं न खण्डितं न binaashitm। युवतिः सत्यपि त्वं बालोचितकार्य करीपीति भावः । एतेन वयःसन्धिरक्तः ॥ 15 ॥ व्याकरण-कथकारम् कथम् + + णमुल ( अन्यथैवंकथमित्थं0' 304 / 27 ) / धार्यः धतुं ग्रहीतुं शक्य इति ( 'शकि लिङ च' ॥ 3 ॥ 172 इति चकारात् शक्याथ कृत्य्प्र्त्य्य्ः)| अनुवाद-केवल मात्र धरा पर चलने वाली तुम्हारे द्वारा आकाश में चलने वाला मैं कैसे पकर्3A जा सकने वाला हू~ ? आश्चर्य है कि काम के साथी इस वय ( यौवन ) ने तुम्हारा शंशव ( अभी ) समाप्त नहीं किया है ॥ 15 ॥ टिप्पणी-यहा~ पूर्वाध में पकर्3a में न आने का कारण 'वसुधागति' बताई है, अतः कालिङ्ग है। द्वितीयार्ध में यौवन आने पर मी शिशुत्व का खण्डित न होना विशेषोक्ति है । शब्दालंकार वृत्त्यपनास है। सहनपत्रासनपत्रहंसवंशस्य पत्राणि पतत्रिणः स्मः । भस्मादृशां चाटुरसामृतानि स्वर्लोकलाकेतरदुर्लमानि ॥ 16 ॥ अन्वयः-(हे भैमि,) (वयम् ) सहस्र वंशस्य पत्राणि पतत्रिपः स्मः अस्मादृशाम् चाटु रसामृतानि स्वलोक मानि ( सन्ति ) / टोका-(हे भैभ, ) वयम् सहस्रं पत्राणि दलानि यस्मिन् तत् ( 40 bI0) सहस्रपत्रं कमलम् ('सहस्रपत्रं कमलम्' इत्यमरः ) एव आसनम् अवस्थानाधारः (कर्मधा0 ) यस्य तथामूतः (ba0 vI0) ब्रह्मत्यर्थः ("विरचिः कमलासनः' इत्यमरः) तस्य पत्राणि वाहनानि (10 तत्पु0) ('पत्रं वाहन-पक्षयोः' इत्यमरः ) ये हंसा ब्रह्मवाहनभूतहंसा इत्ययः (कर्मचा0 ) तेषां वंशस्य कुलस्य (pa0 तत्पु0) पतत्रिणः पक्षिणः ( 'पतत्रि-पत्रि-पतगाः' इत्यमरः) स्मः भवामः, ब्रह्मवाहनहंसवंशीया Page #89 -------------------------------------------------------------------------- ________________ तृतीयसर्गः हंसा वयमित्यर्थः । अस्मादृशाम् अस्मत्सदृशानां चाटुषु प्रियमधुरवचनेषु रसाः श्रकारादयः (ma0 तत्पु0 ) एव अमृतानि ( कर्मधा0) स्वः लोकः स्वलोकः ( सुप्सुपेति समासः ) स्वर्गलोकः तत्र के लोकाः जनाः ( 'लोकास्तु भुवने जने' इत्यमरः) ( sa0 तत्पु0) तेभ्य इतरे अन्ये भू-पाताळवा. सिनो जना इत्यर्थः (paM0 तत्पु0 ) तैः दुर्लमानि दुःखेन लब्धुं शक्यानि दुष्प्राप्याषीति यावत् सन्तीति शेषः । / 16 / / - व्याकरण-पत्रम् ( वाहनम् ) पतन्ति गच्छन्त्यनेनेति/पत् +ष्ट्रन् ( साधने ) / पतत्रीपतत्रे (पक्षी) अस्यास्तीति पतत्र+इन् ( मतुबर्थोय ) / अस्मारशाम्-अस्मानिव पश्यन्ति यान लोका इति अस्मत्+/दृश् + क्विन् आत्वम् । दुर्लम-दुर्+Vlabh +खल नुम्माव्ः। अनुवाद-(हे भैमी) हम ब्रह्मा के वाहनभूत हंसों के वंश के वाहन पक्षी हैं। हम जैसों के प्रिय-मधुर वचनों में स्थित ( शृङ्गारादि ) रस-रूप अमृत स्वर्गलोक के लोगों से मिन्नों (भू-पातालनिवाभियों ) को दुर्लम है । / 17 / / टिप्पणी-यहा~ रस में अमृतत्वारोप से रूक है। विद्याधर ने शब्दालंकार छेकानुप्रास बताया है, किन्तु 'पत्रा' 'पत्र' 'पत्रा' में व्यञ्जन-संघ का एक से अधिक वार साम्य होने से छेक नहीं बन सकता ( 'छेको व्यजन संघस्य सकृत् साम्यमनेकधा' sA0 da0), लेकिन हां, यदि उनका अभिप्राय 'लोक' 'लोके' से हैं, तो अवश्य छेकानुपास है। स्वर्गापगाहेममृणालिनीना नालामृणालाग्रभुजो भजामः । अन्नानुरूपां तनुरूपऋद्धिं कार्य निदानाद्धि गुणानधोते ॥ 17 ॥ अन्वयः-(हे भैमि, ) स्वर्गा...नीनाम् नाला भुनः ( वयं ) अन्नानुरूपाम् तनुरूपऋषिम् भजामः, हि कार्यम् निदानात् गुणान् अधाते। टीका-(हे भैमि, ) स्वर्गस्य या आपगा नदी (10 तत्पु0 ) स्वर्गनदोत्यर्थः तस्या यानि हेम्नः सुवर्णस्य मृणालिन्यः कमलिन्यः (10 तत्पु0) तासाम् नालाः काण्डाश्च मृप्यालानि विसानि च (इन्द्व ) तेषाम् अग्राणि अग्रभागान् (10 तत्पु0 ) भुजते खादन्तीति तथोक्ताः ( उपपद तत्पु0) ('नाला स्याद् विसकन्दः' इति विश्वानुसारं नाला शब्दस्य स्त्रोत्वम् ) वयम् अन्नस्य खाधस्य अनुरूपा योग्यां (10 तत्पु0 ) तनोः शरीरस्य रूपस्य सौन्दर्यस्य ऋद्धिं समृद्धिम् (10 तत्पु0 ) मजामः प्राप्नुमः स्वर्णलाहार-सेवनेन वयं स्वर्णलाः स्म इति भाव्ः। हि यतः कार्यम् उत्पद्यमानद्रव्यं निदानात् स्वसमवायिकारणात् गुणान् रूपादीन् अधीते प्राप्नोतीत्य्र्थ्ः। यादृशं कारणं भवति तादृशमेव कार्य जायत इति भावः ॥ 17 ॥ व्याकरण-आपगा-अप ( जलानत्) समूह आपम् तेन गच्छतोति अप+ गम् + + टाप् । भुजः भुज् +क्विप् ( कर्तरि ] / अन्नम् अद्यते इति । अद्+क्तः (मावे ) / 0रूपऋद्धिम् ('ऋत्यकः' 6 / 1 / 128) प्रकृतिमाव । निदानात् ('आख्यातोपयोगे' 1 / 4 / 26 से) प्न्मी। अनुवाद-(हे भैमी, ) स्वर्नदी के स्वर्णिक नालों और मृणालों की नोकों को खाने वाले हम Page #90 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अन्न के अनुरूप रूप-समृद्धि प्राप्त करते हैं। कारण यह है कि कार्य समवायिकारण से गुणों को देता है ॥ 17 ॥ टिप्पणी-यहा~ कवि न्यायशास्त्र की ओर संकेत कर रहा है। 'कारण-गुणाः कार्यगुणान् बारमन्ते' इस न्याय के अनुसार समवायिकारण के गुण कार्य में गुष्प उत्पन्न करते हैं। तन्तु यदि लाल हैं to ve kapar3e में लाल गुण ही उत्पन्न क्रेण्गे। "हमारे शरीरनिर्मापक तत्व स्वपिल कमलों के स्वर्षिल नाल और मृपाल हैं इसलिए हमारा शरीर मी स्वर्णिल है|" ध्यान रहे कि नालकमलों के काण्ड अथवा दण्ड को और मृणाल उनके तन्तुमय कन्द को कहते हैं । यहा~ पूर्व के तीन पादों में कही गई विशेष बात का चौथे पाद में कही गई सामान्य बात से समर्थ किये जाने से अर्थान्तरन्यास अलंकार है। शब्दालकारों में 'मृणालि' 'मृणाला', 'भुजा' 'मजा' तथा 'रूप' 'रूप' में छेक और अन्यत्र वृत्त्यनुप्रास है। धातुर्नियोगादिह नैषधीयं लीलास्र्स्सेवितुमाग्तेपु। हैमेषु हंसेष्वहमेक एव भ्रमामि भूलोकविलोकनोरकः ॥ 18 ॥ अन्वयः-(हे भैमि, ) विधेः नियोगात् इह नैषधीयम् लीला-सरः सेवितुम् आगतेषु हैमेषु हंसेषु अहम् एक एब भूलोक-विलोकनोत्कः सन् भ्रमामि । / टीका-(हे भैमि,) विधेः विधातुः नियोगात् आदेशात् इह भूलोके नैषधोयम् नैषधसम्बन्धि नलस्येत्यर्थः लीलार्थ सरः इति लीला-सरः (ca0 तत्पु0 ) सेवितुम् अवगाहितुं तत्र विहर्तुमित्यर्थः आगतेषु समागतेषु हैमेषु हेम्नो विकारेषु स्वर्णलेष्वित्यर्थः हंसेषु मरालेषु अहम् एकः केवल एव भूश्चासौ लोकः ( कर्मधा0 ) तस्य विलोकने दर्शने (10 तत्पु0 ) उत्क उस्कण्ठितः ( sa0 तत्पु0 ) सन् भ्रमामि, भुवि भ्रमपं कुर्वन् प्रसङ्गवशात् अत्राप्यागतोऽस्मोति मावः । / 18 / / __व्याकरण-नैषधीयम् निषधानामयमिति निषध+अण = नैषधः ( नलः ) तस्येदमिति नैषध+ छ, छ को ईय्। हैमेषु हेम्नः विकारेष्विति हेमन् + अण् (विकाराथें ) टिलोप । उत्कः 'उत्क उन्मनाः' 5 / 2 80 से उत्+कन् ( स्वार्थ ) / उतू शब्द यहा~ 'उद्गतमनस्क' अर्थ में है। अनुवाद-(हे भैमी, ) ब्रह्मा के आदेश से इस भूलोक में नल के क्रीडा-सर के सेवन हेतु आए हुए स्वपिल हंसों में से मैं ही केवल एक भूलोक देखने के लिए उत्सुक हुआ घूम रहा हूं॥18 / / / टिप्पणी-यहा~ मूलोक आने तथा भ्रमण का कारण बताने से काव्यलिङ्ग अलङ्कार है । 'लोक' "लोक में यमक और अन्यत्र वृत्त्यनुपास है। विधेः कदाचिद् भ्रमणीविलासे श्रमातुरेभ्यः स्व्म्ह्त्त्रेभ्य्ः। स्कन्धस्य विश्रान्तिमदां तदादि श्रास्यामि नाविश्रमविश्वगोऽपि ॥ 19 ॥ अन्वयः-कदाचित् विधेः भ्रमप्पी-विलासे अमातुरेभ्यः स्वमहत्तरेभ्यः ( अहम् ) स्कन्धस्य विभान्तिम अदाम् , तदादि अविश्रम-विश्वगः अपि न पाम्यामि । ___टीका-कदाचित् कस्मिंश्चित् समये विधेः ब्रह्मयः भ्रमण्या संसार-भ्रमणस्य विलासे लोलायाम् विनोदे इति यावत् (pa0 तत्पु.) अमेण क्रुमेन आतुरेभ्यः खिन्नेभ्यः ( tR0 तत्पु0) स्वाः स्वकीया Page #91 -------------------------------------------------------------------------- ________________ तृतीयसर्गः ये महत्तराः कुल-वृद्धाः (कर्मधा0 ) तेभ्यः अहम् स्कन्धस्य अंसस्य विभान्ति विश्रमम् अदाम् प्रायच्छम् तेषां प्रान्त स्कन्धेभ्यो ब्रह्मणो मारं स्वयमेवागृह्णामिति मावः, तदादि स. काल आदिः बस्मिन् कर्मणि यथा स्यात्तथा ( ba0 vI0 ) तदार येत्यर्थः न विश्रमो विरामो यस्मिन् कर्मणि यथा स्यात्तथा (40 bI0) विश्वस्मिन् गच्छति भ्रमतीति तथोक्तः ( उपपद तत्पु0 ) अपि न श्राम्यामि प्रान्तो मवामि निजसहचर-पुरुषाणाम् अनुग्रहेणाशिषा चाधान्तो विश्वं भ्रमामीति भावः । / 16 ॥ . व्याकरण-भ्रमखी भ्रम् + ल्युट +ङीप् । महत्तरेभ्यः अतिशयेन महान्तः इति महत्+ तरप् । विश्रान्तिम् वि+Vzram +क्तिन् ( भावे ) दीर्घः प्रदाम्-/दा+लुङ् सिच का लोप । विश्रमः वि+/अन् घञ् ( वृद्धिनिषेध ) / विश्वगः vizva+ gam +ngH| अनुवाद-एक समय की बात है कि ब्रह्मा के विनोदार्थ भमण में थकावट के मारे हुए निज वृद्ध-जनों ( हंसों ) को मैने कन्धे का विश्राम दिया था। तब से लेकर ( उनकी आशीष से ) लगा. तार विश्व भ्रमण करता हुआ मी मैं थकता नहीं हूं॥ 19 ॥ टिप्पणी-यहा~ न थकने का कारण बताने से काव्यलिङ्ग और थकने का कारण होने पर भी थकना-रूप कार्य नहीं हो रहा है, अतः विशेषोक्ति है, जो उक्त निमित्ता है। 'तुरे' 'तरे' तथा 'विश्रा' 'विश्रम' में छेक और अन्यत्र वृत्त्यनुप्रास है। बन्धाय दिव्ये न तिरश्चि कश्चित् पाशादिरासादितपौरुषः स्यात् । एकं विना मादृशि तं नरस्य स्वर्भोगमाग्यं विरलोदयस्य ॥ 20 ॥ अन्वयः-मादशि दिव्ये तिरश्चि विरलोदयस्य नरस्य तत् एकम् स्वोंग-भाग्यं विना कश्चित् पाशादिः बन्धाय आसादित-पौरुषः न स्यात् । टीका-मादृशि मत्सदृशे दिव्ये दिवि भवे तिरश्चि पक्षिणि विरलो दुर्लभ उदयः जन्म ( कर्मधा0), यस्य तथाभूतस्य (ba0 vI0) नरस्य कस्यचित् परुषस्य तत् प्रसिद्धम् एकम् असाधारणं स्वः मोगः ( सुप्सुपेति समासः) स्वगें प्राप्तव्य आनन्दः तस्य भाग्यं तत्पापकादृष्टमित्यर्थः (10 तत्पु0 ) विना अन्तरेण कश्चित् कोऽपि पाशादिः पाशः बन्धनं जालादिकं आदी यस्य तथाभूतः । ba0 vI0 ) बन्धाय बन्धनाथ आसादितं प्राप्तं पौरुषं सामर्थ्य ( कर्मधा0 ) येन तथाभूत: (ba0 vI0 ) स्यात् अर्थात् कश्चिद् बिर लो भाग्यशाली भस्थोऽपि दिव्यभोगान् उपभुजानो नर एव मग्रहणसमर्थः स्यात् , न तु अन्यः कश्चित् । अत्र 'विरलोदयस्य' इत्यत्र कवि' विगतः रः रेफः, यस्मात् अथ च रेफस्य स्थाने लस्य लकारस्य उदयः स्थिति: यस्मिन् तथाभूतस्य अर्थात् नलस्य इत्यर्थमपि श्लेषेण व्यनक्ति स्वर्मोगमोगी नल एवास्मान् वश्यान् कर्तु क्षम इति भावः ॥ 20 ॥ व्याकरण-बन्धाय/बन्ध +घञ् , तुमथं च्तुर्थों। दिव्य दिव+यत् । पौरुषम् पुरुषस्य माव इति पुरुष+अण् । मादृशि-मामिव पश्यन्ति यं जना इति अस्मत् + क्विन् मदादेशः अकरान्तादेशश्च sa0 ek0| अनुवाद-मुम-जैसे दिव्य पक्षी को विरला ही जन्मे किसी मर के दिव्य मोग मोगने के असाधारण माग्य के सिवा कोई भी जाल आदि बन्धन bA~dhane में समर्थ नहीं हो सकता ॥ 20 ॥ : . Page #92 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ कवि ने 'विरलोदय' शब्द में श्लेष रखकर जिस नर से रेफ चला गया है और रेफ के स्थान में लकार हो गया है अर्थात् नरू ही है जो हमें वश में रख सकता है-यह अर्थ मी अभिव्यक्त कर दिया है । 'शादि' 'सादि' से (श-सयोरमेदात् ) यमक, 'मोग' 'माग्यं' में छेक अन्यत्र वृत्त्यनुप्रास है। इष्टेन पूर्तेन नलस्य वश्याः स्वर्मोगमत्रापि सृजन्त्यमाः । महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुगिरन्ति । / 21 ॥ अन्धयः-इष्टेन पृतेन च वश्याः अमाः अत्र अपि नलस्य स्वर्भोगम् सजन्ति । महीरुहाः दोहदसेकशक्तेः आकालिकम् कोरकम् उद्गिरन्ति । / टोका-इष्टेन यज्ञादिना, ययाऽऽहात्रिः- "अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥ " पून कृपादिना, यथाऽऽह मनुः-'वापी-कप-तडागादि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमिन्यभिधीयते" ॥ ( 4 / 226 ) वश्याः स्ववशे कृताः अमां अमरपधर्मापो देवा इत्यर्थः अत्र भूलोकेऽपि नलस्य स्वमोंगं दिव्य सुखं सुजन्ति जनयन्ति । भूस्यायापि नलाय तदिष्टपूर्तादिकर्मभिः प्रसन्नीमृता देवाः स्वमोंगं द्द्तीत्य्र्थ्ः। ननु धर्मफलं तु कालान्तरे जन्मान्तरे वा मिलति, अस्मिन्नेव काले जन्मनि च कथम् ? अस्योत्तरे दृष्टान्तयति-महोरुहा वृक्षा दोहदः फलोत्पादकधूमादिश्च सेकः वृक्षे जलसिञ्चनम्च (द्वन्द्व ) तयोः शक्तेः सामर्थ्यात् ( 10 तत्पु0 ) आकालिकम् असामयिकं कोरकं कड्मशम् , कोर कशब्दोऽत्र पुष्पफलादिकस्याप्युपलक्षकम् , उद्गिरन्ति उद्भावयन्ति । वृक्षाः दोहदप्राप्त्याऽकालेऽपि फल-पुष्पाणि जनयन्तीत्यर्थः ॥ 21 ॥ व्याकरण-इष्टेन /यज्+क्तः ( मावे ) / वश्याः -वशंगता इति वश+यत् । महीरुहाः मया रोहन्तीति मही+/रुह +क्ः। दोहदः दोहम् भाकर्ष ददातोति दोह+/दा+कः) प्राकालिकम् प्रकाले मवम् इति अकाल+ठक् । अनुवाद-यज्ञादि तथा कपादि-निर्माण से वश में आये हुए देवता इस लोक में मो नल हेतु दिव्य भोग का सृजन कर रहे हैं । वृक्ष दोहद ( ऊर्वरक ) तथा जल-सिंचन के प्रमाव से असामयिक कलिया~ उत्पन्न कर देते हैं ॥ 21 ॥ टिप्पणी-दोहद एक प्रकार के ऊर्वरक या फर्टलाइजर को कहते हैं, जो भिन्न-भिन्न वृक्षों के लिए भिन्न-भिन्न होता है, जैसे धूप का धुनों, किसी चीज का सेचन आदि। इसके लिए प्रथम सर्ग का श्लोक 82 मी देखिए। यहा~ श्लोक के पूर्वार्ध और उत्तरार्ध का प्रापस में बिम्ब-प्रतिबिम्ब माव होने से दृष्टान्तालंकार है। शब्दालंकारों में 'कालि' 'कोर' में ( रलयोरमेदात् ) छेक और अन्यत्र वृत्त्यनुपास है। सुवर्णशैलादवतीर्य तूर्ण स्व्र्वाहिनीवारिक्न्नाव्कीर्न्नैः। तं वीजयामः स्मरकेलिकाले पक्षैर्नृपं चामरबद्धसख्यः ॥ 12 ॥ मन्धयः-सुवर्ण-शैलात् तूर्णम् अवतीर्य स्वर्वा कोणः चामर-बद्ध-सख्यैः पक्षैः स्मर-केलि काले तम् नृपम् बोज्याम्ः। Page #93 -------------------------------------------------------------------------- ________________ तृतीयसर्गः टोका-सुवर्णस्य शंलात् पर्वतात सुमेरोरित्यर्थः तूर्ण शीघ्रम् अवतीर्य अवरुह्य स्वहिनी भाकाशगङ्गा मन्दाकिनीति यावत् तस्या यद् वारि जलं तस्य कर्णः शीकरैः ( सर्वत्र pa0 तत्पु0 ) अवकोण: व्याप्त : ( tR0 तत्पु0) चामरैः गौरवर्णत्वात् चमरीपुच्छः सह बद्धं कृतम् (tR0 तत्पु0 ) सख्यं सख्युमावा मैत्रीति यावत् (कर्मधा0 ) यस्तथाभूतैः ( ba0 bro0 ) पक्षः पतत्रैः स्मरस्य कामस्य सुरतस्येति यावत् या केलिः क्रीडा ( 10 तत्पु0 ) तस्य काले समये (10 तत्पु0 ) सुरतावसानसमये इत्यर्थः तम् नृपं नलं बीजयामः पक्षाभ्यां बीजनं कृत्वा तत्सुरतखेदमपनयाम इति भावः ॥ 22 ॥ व्याकरण-तूर्णम्-Vvara +ऊठ । वाहिनी वाहः ( वहनम् ) अस्यास्तीति वाह+इन+ डीप् । सख्यम् सखि+यत् । अनुवाद-सुवर्ण-पर्वत ( सुमेरु ) से शीघ्र नीचे उतर कर आकाश-गंगा ( मन्दाकिनी ) के जल. कपों से पूर्ण तथा ( श्वेतता में ) cA~varoM के साथ मित्रता gA~The हुए पंखों से हम रति-क्रीडा के समय उस राजा नल को हवा किया करते हैं ॥ 22 ॥ टिप्पणी-इस श्लोक में कवि नल का स्वर्भोग बता रहा है। यहा~ पंखों को चउवरों के साथ मित्रता gA~The बताना लाक्षणिक प्रयोग है। दण्डी के अनुसार इसका सादृश्य में पर्यवसान होता है, इसलिए उपमा है । 'केलि' 'काल' में छेक और अन्यत्र वृत्त्यनुपास है। क्रियेत चेत् साधुविभक्तिचिन्ता व्यक्तिस्तदा सा प्र्थ्मामिधेया। या स्वौजसा साधयितुं विलासैस्तावरक्षमानामपदं बहु स्यात् ॥ 23 ॥ अन्वयः-साधु विभक्ति-चिन्ता क्रियेत चेत्, तहिं सा व्यक्तिः प्रथमा अभिधेया स्यात् , या स्वौजसा विलासैः बहु अनाम-पदम् तावत् साधयितुम् क्षमा स्यात् । टोका-साधूनां सज्जन-पुरुषाणां या विभक्तिः विभागः तस्याः चिन्ता विचारः ( उभयत्र Sa0 तत्पु0) क्रियेत विधीयेत चेत् के के साधवः सन्तीति गणना यदि क्रियतेत्यर्थः, तहि सा नलाख्या व्यक्तिः प्रथमा प्रथमस्थानीया अभिधेया वाच्या स्यात् साधु-पंक्त्यां नलः सर्वाग्रे तिष्ठतोति भावः । या नल-ख्यव्यक्तिः स्वस्य आत्मनः यानि ओजांसि तेजांसि प्रतापा इति यावत् तेषां (pa0 तत्पु0) विलासैः कायः बहु अनेकानि अनाम-पदम् जातावेकवचनम् नमनं नाम प्रणमनं न नामः येषां तथाभूतानाम् अनामानाम् विरोधिनामित्यर्थः (ba0 vI0 ) पदानि स्थानानि देशानित्यर्थः तावत् पूर्णतया साधयितुं स्ववशीकर्तु क्षमा समर्था स्यात् स्वशौर्यबलेन शत्रन् विजेतुं क्षमेति भाव्ः। अत्र शब्द-शक्त्या अपरोऽप्यों व्यज्यते, तद्यथा- साधु सम्यक्-प्रकारेण यथा स्यात्तथा विभक्तीनां सुपा चिन्ता विचारणा क्रियेत चेत् तहिं सा व्यक्तिः प्रथमाभिधेया प्रथमेति अभिधेयं संशा यस्यास्तथाभूता (va0 vI0 ) अस्तीति शेषः, या प्रथमा-विभक्तिः सुः च औः च जस् च तेषाम् (इन्द्र ) सु औ-नस् प्रत्ययानामित्यर्थः विलासैः वचित् विसर्गलोपः क्वचित् आम् आदेशः क्वचित् शीमावः इत्यादिभिः बहुमिः प्रकारैः रित्यर्थः बहु बहूनि नाम नामानि प्रातिपदिकानीत्यर्थः पदं पदानि सुबन्तानि साधयितुं निष्पादयितुं तावत् अतितरां क्षमा समर्था स्यात् सु-औ-जस्-प्रत्ययः प्रथमा विमक्तिः प्रातिपदिकशब्दान् पक्षीकरोति ययोक्तम् 'सुप्तिङन्तं पदम्' (11414 ) - सुबन्तं तिङन्तं च पदसं स्यादिति मावः । / 23 / / Page #94 -------------------------------------------------------------------------- ________________ 94 नैषधीयचरिते ग्याकरण-विमक्तिः ( विमजनम् ) वि+म+क्तिन् (मावे ), विभज्यते प्रातिपदिक तत्तत्कर्तृत्वादि-रूपेषु ययेति करणे क्तिन् । व्यक्तिः व्यज्यते इति वि+अज् +क्तिन् ( कर्मणि ) / क्षमः शमते इति /क्षम् +अच् कर्तरि ) / ___ भनषाद-यदि सज्जन लोगों के विमाग ( गिनती ) का विचार किया जाय, तो वह नल व्यक्ति सबसे पहला ( सज्जन ) कहा जायगा, जो अपने शौर्य-कर्मों से अनझुकों शत्रुओं के देशों को (अपने ) अधिकार में करने को क्षमता रखता है ( ठीक उस तरह जैसे विमक्तियों ( 'सुपों' ) का ठीक-ठीक विचार करने पर प्रथमा ही ऐसी विभक्ति कहलाती है, जो सु-औ-जस् के विलासों ( विकारों ) से बहुत से प्रातिपदिक शन्दों को 'पद' बना देने की क्षमता रखती है ) / / 23 / / टिप्पणी-यहा~ कवि प्रस्तुत नल-रूप अर्थ बनाकर अप्रस्तुत व्याकरण-परक अर्थ को मी अमिव्यक्ति दे रहा है । यहा~ उसकी द्वयर्थक भाषा है। प्रकरण-वश अर्थ नल की तरफ लग जाने के बाद अप्रस्तुत व्याकरणपरक अर्थ नल से बिलकुल असम्बद्ध है, इसलिए परस्पर संगति बैठाने हेतु दोनों में औपम्य-भाव ( सादृश्य ) सम्बन्ध को कल्पना करनी par3एगी, अतः यहा~ उपमाध्वनि है-ऐसा मल्लिनाथ ने माना है। किन्तु दपणकार के अनुसार हम यहा~ समासोक्ति कह सकते हैं। उन्होंने साहित्यदर्पण में समासोक्ति को केवल jar3a के चेतनीकरण तक ही सीमित नहीं रखा है, अपितु प्रस्तुत लौकिक वस्तु पर शास्त्रीय वस्तु व्यवहार-समारोप में भी समासोक्ति मान रखी है । अतः यहा~ प्रस्तुत लौकिक नल-परक वस्तु पर अप्रस्तुत व्याकरणवस्तु-व्यवहार-समारोप होने से समासोक्ति है । 'साधु' 'साध' में छेक और अन्यत्र वृत्त्यनुप्रास है। राजा स यज्वा विबुधव्रजना कृत्वाध्वराज्योपमयेव राज्यम् । भुङ्क्ते श्रितश्रोत्रियसास्कृतश्रीः पूर्व त्वहो शेषमशेषमन्त्यम् ॥ 24 ॥ .. अन्धयः-यज्वा श्रित-श्रोत्रियसात्कृतश्रीः स राजा अध्वराज्योपमया एव राज्यम् विबुध-व्रजत्रा कृत्वा पूर्वम् तु शेषम् अन्त्यम् च अशेषम् भुक्ते-इति अहो। टीका-यज्वा विधिपूर्वकम् यशाम् कृतवान् ('यज्वा तु विधिनेष्टवान्' इत्यमरः ) अतएव श्रिताः स्वाश्रये स्थिताः ये श्रोत्रिया वेदपाठिनः ( कर्मधा0) ('श्रोत्रिय-च्छान्दसौ समौ' इत्यमरः) तेषाम् दानेन अधीनीकृता इति श्रोत्रियसास्कृता श्रीः लक्ष्मीः धनमित्यर्थः ( कर्मधा0 ) येन तथाभूतः (ba0 vI0) स प्रसिद्धो राजा नल: अध्वरेषु यशेषु हविर्दानरूपेण विबुधानां (देवतानाम् ) अधीनीकृतस्य आज्यस्य (sa0 तत्पु0 ) उपमया सादृश्येन ( 10 तत्पु0 ) एव राज्यं विबुधानां ( विदुषाम् ) व्रजस्य समूहस्य (10 तत्पु0 ) दानदारा अधीनीकृत्येति विबुधवजत्रा कृत्वा पूर्व श्लोकक्रमे प्रथमनिर्दिष्टम् अर्थात् आज्यं तु शेषं हुताशे भुङ्क्ते मक्षयति, अन्त्यं पश्चान्निर्दिष्टं राज्यमित्यर्थः च अशेष भुङ्क्ते निविंशति इति अहो ! आश्चर्यम् । यत्खलु पूर्व भुज्यते तत्तु अशेषमेव भुज्यते न तु शेषम् , यच्चान्ते भुज्यते तत् शेषमेव भुज्यते, न त्वशेषमिति विरोधः, तत्परिहारस्तु अन्त्यं राज्यम् अशेषम् अखण्डं भुङ्क्ते इति । यथा वलो यज्ञेषु हवीरूपेयाज्यं विबुधेभ्यः ( देवताभ्यः ) प्रदाय हुतशेष भुङ्क्ते तथैव राज्यसम्पदं विबुधेभ्यः ( विद्वद्भयः ) दान-रूपेण प्रदायाखण्डं राज्यं भुङ्क्ते इति भावः ॥ 24 ॥ Page #95 -------------------------------------------------------------------------- ________________ तृतीयसर्गः ___ ग्याकरण-यज्वा इष्टवानिति /यज +छनिए ( भूनाथें ) / श्रोत्रियसास्कृत श्रोत्रियाणाम् अधीनं करोतीति अधीनकरणे सात् प्रत्यय । श्रोत्रियः 'श्रोत्रियश्छन्दोऽधीते' 52 / 84 इति निपातनात्साधुः । वजत्रा कृत्वा वजस्याषीनं देयं कृत्वेति अधोनकरणे त्रा प्रत्ययः । अध्याधरतिहिंसाकर्मा तत्पतिषेधः' (यास्कः ) अन्त्यम् अन्ते मवमिति अन्त+यत् । भनुवाद-यज्ञ किये ( अतएव ) आश्रयवों श्रोत्रिय लोगों के अधीन ( दान में ) धन-सम्पद किये हुए वह राजा नल यशा में ( हविनरूप में विबुधों = देवताओं के अधीन किये ) आज्य (पूत ) की तरह हो राज्य को विबुधों ( विद्वानों ) के अधीन करके पहले को तो शेष खाता है और पिछले को अशेष खाता है ( भोगता है )-यह कैसे आश्चर्य को बात है ॥ 24 ॥ टिप्पणी-यहा~ मो कवि का 'मूड' वयाकरणी ही बना हुआ है। ऐसा लगता है जैसे उसने 'तदधीन-वचने' (54.54 ) तथा 'देये च त्राच' (5/4 / 55 ) इन दो सत्रों के उदाहरण हेतु हो यह श्लोक बनाया h॥ यहा~ 'आज्योपमया' में उपमा और 'पूर्व शेषम्', 'अन्त्यम् अशेषम्' में विरोधाभास है । चाण्डूपण्डित तया विद्याधर को यहा~ मानी हुई उत्प्रक्षा हमारी समझ में नहीं आ रही है । विबुध शब्द में श्लष है। शब्दालंकारों में 'राज्यो' 'राज्य' 'तो' 'तश्री:' 'शेष' 'शेष' में छेक और अन्यत्र वृत्त्यनुपास है। यहा~ 'श्रोत्रियतात्कृतश्रीः' और 'विबुधव जत्रा कृत्वा' में पुनरुक्ति की शंका उठ सकता है, क्योंकि श्रोत्रिय और विबुध एक ही तो हुआ करते हैं। किन्तु हमारे विचार से इनमें कुछ भेद है। श्रोत्रियों को तो यज्ञों में दक्षिणा-रूप में राजा देता था ही किन्तु श्रोत्रियों से अतिरिक्त भो तो विद्वान् होते हैं, जिनका कार्य क्षेत्र यज्ञातिरिक्त हुआ करता है । उन्हें भी राजा खूब देता था, अतः पुनरुक्ति दोष नहीं है। दारिद्रयदारिद्रविणौववरमोघमेवव्रतमर्थिसार्थे । सन्तुष्टमिष्टानि तमिष्टदेवं नायन्ति के नाम न लोकनाथम् ॥ 25 ॥ अन्वयः-दारिद्रय वः अथि साथै अमोघ-मेवव्रतम् , सन्तुष्टम् , इष्टदेवं तम् लोकनाथम् के नाम इष्टानि न नाथन्ति । _____टीका-दरिद्रस्य भावो दारिद्रयं निर्धनत्वम् तत् दारयति नाशयतीति तथोक्तः ( उपपद तत्पु0 ) यो द्रविपौषः (कर्मधा0 ) द्रविणस्य धनस्य ओषः राशिः ( 10 तत्पु0 ) तस्य वर्षः वृष्टिभिः (10 तत्पु0 ) पुष्कल-दानैरित्ययः अर्थिनां याचकानां सार्थ समूहे ( 10 तत्पु0 ) अमोघम् अविफलम् सफलमित्यर्थः ( sa0 तत्पु0) मेष-व्रतम् ( कर्मधा0 ) मेघस्येव व्रतं नियमः ( उपमान तत्पु0 ) यस्य तषामूतम् ( ba0 vI0 ) मेवो यथा जलवृष्टिं करोति तथा चायं धन-वृष्टिं करोताति मावः, सन्तुष्टं दानैः प्रसन्नम् , इष्टाः यजिकमींकृता अर्थात् यज्ञ द्वारा प्रसादिता देवाः ( कर्मधा0 ) येन तथाभूतम् (ba0 vrI0 ) तं लोकानां नाथम् जन-स्वामिनम् ( 10 तत्प.) के नामेति कोमलामन्त्रणे इष्टानि अभिलषित-वस्तूनि न नाथयन्ति न याचन्ते, अपि तु सर्व एव नाथन्तीति काकुः । नलः सर्वेषामेव मनःकामनाः पूरयतीति भावः ॥ 25 ॥ म्याकरण-दारिद्रयम् दरिद्रस्य भाव ति दरिद्र+व्यञ् । 0दारी ताच्छील्ये पिनिः । वर्षः Page #96 -------------------------------------------------------------------------- ________________ नैषधीयचरिते VvRS+पञ् ( मावे ) / इष्टानि-iS+kta ( mAve ) iTa- yaj+क्तः ( कर्मणि ) नायन्ति याचनार्थत्वात् द्विकर्मकत्वम् । / - अनुवाद-कंगाली को मिटा देनेवाली धनराशि की वृष्टियों से अमोघ मेष के से व्रत वाले. (दानों से ) प्रसन्न हुए तथा देवताओं के यश किये उस नरेश ( नल ) से भला कौन प्रभिलषित वस्तुयें नहीं mA~gA करते ? ॥ 25 ॥ टिप्पणी-यहा~ मेघव्रतम् में उपमा है । 'दारि' 'दारि' में यमक और उसका 'दारिद्रय' 'दारिद्र' में छेकानुप्रास के साथ एकवाचकानुप्रदेश संकर, 'मिष्टा' 'मिष्ट' 'नायन्ति' 'नाथम्' में छेक और अन्यत्र वृत्त्यनुप्रास है। अस्मस्किल श्रोत्रसुधां विधाय रम्मा चिरं भामतुलां नलस्य । तत्रानुरक्ता तमनाप्य भेजे तमामगन्धानलकवरं सा ॥ 26 ॥ अन्वयः-सा रम्भा नलस्य अतुलाम् माम् अस्मत् चिरम् श्रोत्र-सुधाम् विधाय तत्र अनुरक्ता ( सती) तम् अनाप्य तन्नाम-गन्धात् नलकबरम् भेजे किल । * टीका-सा स्वसौन्दर्य प्रसिद्धा रम्मा एतन्नाम्नी देवाङ्गना नलस्य भतुलाम् न तुला उपमा यस्याः तां तथाभूताम् ( ba0 bro0 ) मा कान्तिम अरमत अस्माकं सकाशात चिरं चिरकालं श्रोत्रयोः कर्षयो सुधाम् अमृतं ( ष. तत्प0) विधाय कृत्वा सादरमाकयेत्यर्थः तत्र तस्मिन् नले अनुरक्ता आसत्ता सती तम् नलम् अनाप्य अप्राप्य तस्य नलस्य नाम्नोऽभिधेयस्थ गन्धात् लेशात् सम्पर्कादिति यावत् न स्वनुरागात् ( उभयत्र ष. तत्पु0 ) नलकूबरं कुबेर पत्रं भेजे प्राप, कित्युत्प्रेक्षायाम् । लोके दृश्यते यत् कस्यचिदभीष्टवस्त्वलामे तत्सदृशगुणं वस्त्वन्तरं जना मजन्ते ॥ 26 ॥ व्याकरण-तुला Vtul +a (भावे )+टाप् । भा /मा+अङ् (मावे)+टाप् । अनाप्य A+/आप+ल्यप् , आ उपसर्ग न मानने से ल्यप् नहीं हो सकता है। अनुवाद-बह ( सुप्रसिद्ध अप्सरा ) रम्भा नल की अनुपम कान्ति को देर तक हमारे पास से कानों का अमृत बनाकर, उस ( नल ) पर अनुरक्त होती हुई (किन्तु ) उ से न पाकर उसके नाम के सम्बन्ध से मानो नलकूबर को प्राप्त कर बैठी ॥ 26 ॥ टिप्पणी-यहा~ 'अतुलाम्' में अनन्वय, मा पर सुधात्वारोप में रूपक तथा किल शब्द द्वारा वाच्य उत्प्रेक्षा-इन तीनों को संसृष्टि है । शब्दालंकार छेक और वृत्त्यनुप्रास है । स्वलोकमस्माभिरितः प्रयातैः केलीषु तद्गानगुणानिपीय । हा हेति गायन् यदपोचि तेन नाम्नापि हाहा हरिगायनोऽभूत् ॥ 27 ॥ अन्धयः-केलीषु तद्गान-गुणान् निपीय इतः स्वलोकम् प्रयातैः अस्माभिः गायन् हरि-गायनः 'हा हा ! इति यत् अशोचि; तेन (सः ) नाम्ना हाहा एव अभूत् । टीका-वेलीषु मनोविनोद वेलासु तस्य नलस्य यत् गानं गीतं तस्य गुणान् माधुर्यादि विशेषान् (10 तत्पु0 ) निपीय सादरमाकर्ण्य नलकर्तृकगानमाधुरी अस्वेति यावत् इतः अस्माद् मूलोकात् स्वलोकं स्वर्ग प्रयातैः गतैः अस्माभिः हंसैः गायन् देवसभायां गानं कुर्वन् हरेः इन्द्रस्य गायनः गायकः Page #97 -------------------------------------------------------------------------- ________________ तृतीयसर्ग: (10 तत्पु0) हा हा ! कष्टम् ! कष्टम् ! इति यत् अशोचि निन्दितः, तेन हेतुना स नाम्ना संशया हाहा एव अभूत् जातः । नलगानमाधुरी दिव्यगायकेपि न लभ्यते इति मावः । / 27 / / व्याकरण-प्रशोचि शुच् +लुङ् ( कर्मणि ) निपीय इस सम्बन्ध के प्रथम सर्म का प्रथम श्लोक देखिए। गायनः गावतीति /गइ+ण्युट् । अनुवाद-आमोद-प्रमोद-क्षणों में उस ( नल ) के गाने के ( माधुर्य आदि ) गुणों को सुनकर यहा~ से स्वर्ग लोक गये हुए हमने गाते हुए इन्द्र के गायक को 'हा ! हा' ( छिः छिः, कुछ नहीं) इस तरह जो निन्दा की, उससे उसका नाम ही 'हा हा' par3a गया । / 27 ॥ टिपणी-मल्लिनाथ ने यहा~ हंसों द्वारा की गई हरिगायन की निन्दा का सम्बन्ध न होने पर मो सम्बन्ध बताने से असम्बन्धे सम्बन्धातिशयोक्ति कहो है । 'हाहा हूहूश्चैवमाया गयस्त्रिदिवौक. साम्' इसके अनुसार इन्द्रके गायकों के नाम ही स्वतः हाहा, हूहू आदि थे, किन्तु यहा~ वह कवे की कल्पना ही है कि हंसों के हाहा करने पर हो जैसे गायक का वैसा नाम par3A हो । इस तरह हमारे विचार से यह उत्प्रेक्षा का विषय है, जो वाचक-पद के न होने से प्रतोयमाना ही है। 'गाय' / 'माय' में यमक और अन्यत्र वृत्त्यनुपात । शृण्वन् सदारस्तदुदारमावं हृष्यन्मुहुर्लोम पुलोमजायाः । पुण्येन नालोकत नाकपालः प्रमोदबाप्पावृतनेत्रमालः ॥ 28 ॥ अन्वयः-सदारः लोकरालः तदुदारभाव शृमन् प्रमोद "मालः सन् पुलोमनायाः मुहुः हृयत् लोम पुण्येन न आलोकत । टीका--दाराभिः पन्या सह वर्तमान इति सदारः (ba0 bo0) दार-शम्दस्य पुस्त्वे नित्यबहु. वचनत्वे चामरः-'भूम्नि दाराः' इति । लोकगल इन्द्रः तस्य नलस्य उदारस्य मावम् ( 10 तत्पु0) औदार्य शृण्वन् याकर्णयन् प्रमोदस्यानन्दस्य यो बाष्पः अश्र ( 10 तत्प0 ) तेनावृता आच्छन्ना ( तृ. तस्पु0 ) नेत्र-माला ( कर्मधा0 ) नेत्राणां नयनानां माला पंक्तिः (10 तत्प0 ) सहस्र नेत्राणीत्यर्थः यस्य तथाभूतः ( ba0 vI0 ) सन् पलोमनायाः पुलोम्नो राक्षसविशेषस्य पुल्या इद्राण्या इत्यर्थः मुहुः वारं-वारं हृष्यत् उदश्चत् लोम जातावेकवचनं रोमाथि रोमाञ्च मेति यावत् पुण्येन पुलोमजायाः पूर्वजन्मकृतसुकृतेन न आलोकत अपश्यत् । समायां वर्ण्यमानं नलौदार्यमाकण्येन्द्राषी रोमाञ्चिता सत्यपि भाग्यात् हंषोंद्भूत-वाष्पाकुलसहस्रनयनेनेन्द्रेण नावलोकितेत्यर्थः ॥ 28 ॥ ज्याकरण-दारा:-दारयन्ति विच्छिन्दन्ति भ्रातृन् इति ( यास्कः ) / प्रमोदः प्र+/मुद्+ पञ् ( भावे ) पुलोमजा पुलोम्नो जातेति puloman + j+ngH| अनुवाद-पत्नो-सहित इन्द्र ने उस ( नल ) का औदार्य सुनते हुए, आनन्दात्रुओं द्वारा नयनपंक्ति के ढक आने से, तथा ( इन्द्राणी के ) पुण्य से इन्द्राणी को वार वार होता हुआ रोमाश्च देखा ही नहीं । / 28 ॥ टिप्पणी-नल को उदारता को सुनकर इन्द्राणी को शृङ्गारिक रोमाञ्च हो उठा, तो इन्द्र को A~kheM आनन्दा भों से ढक गी। हजार A~khoM में से किसी एक से भी बह पत्नी का रोमाश्च न Page #98 -------------------------------------------------------------------------- ________________ नैषधीयचरिते देख सका, अन्यथा उसके असतीत्व से क्रुद्ध हो उसे त्याग देता। न देखने के कारण दो हैं-A~khoM का बाष्पावृतत्व और इन्द्राणी का पूर्व जन्म का कोई पुण्य । इस तरह यहा~ काव्यलिङ्ग एवं नल के प्रति प्रमिलाषोदय में मावोदयालंकार है। शब्दालंकारों में 'दार' 'दार', 'लोम' 'लोम', 'लोक' 'ठोक' में यमक, 'पाल:' 'मालः' में पादान्तगत अन्त्यानुप्रास तथा अन्यत्र वृत्त्यनुपास है। सापीश्वरे शृण्वति तद्गुणोघान प्रसह्य चेतो हरतोऽर्धशम्भुः । मभूदपणोङ्गुलिरुद्धकणो कदा न कण्डूयनकैतवेन ॥ 29 ॥ अन्वयः-श्वरे प्रसय चेतः हरतः तद्गुणौघान् ऋण्वति सति सा अर्ध-शम्भुः अपर्णा अपि कण्डूयन-कैतवेन अलि -रुद्ध-कर्षा कदा न अभूत् । टीका-ईश्वरे शिवे प्रप्त बलात् चेतः मनः हरतः आकर्णतः तस्य नलस्य गुणानां सौन्दयौंदाबांदीनाम् ओषान् समूहान् ( सर्वत्र pa0 तत्पु0 ) मृण्वति आकर्णयति सति, सा सतीत्वेन प्रसिद्धा अर्ध शरीरस्यार्धमागः शम्भुः शिवो यस्यास्तथाभूता (ba0 vI0 ) अथवा अर्ध शम्मोः इत्यर्धशंभुः ( एकदेशी समास ) अपर्णा पार्वती अपि परपुरुषगुणाकर्णन सत्य निषिद्धमिति कृत्वा, अर्ध-रूपेण पतिदेहाभिन्नत्वादन्यत्र गमनासम्भवात् कण्डूयनस्य खर्जनस्य कैतवेन ब्याजेन (10 तत्पु0 ) अडगुल्या कर-शाख्या रुद्धौ पिहितौ 40 तत्पु.) कौ~ श्रोत्रे (कर्मधा0 ) यया तथाभृता (ba0 vI0 ) कदा करिमन् काले न अभूत जाता, सर्वदैव अडगुटरुद्धकर्णाऽभवादात काकुः। मा मूत् परपुरुषप्रशंसाभवणमिति पार्वती स्वका~ पिहितवतीत्यर्थः ॥ 29 ॥ व्याकरण-ईश्वरः इष्टे इति ईश्+वरच् । कण्डूयनम् कण्डू+यक्+ल्युट ( भावे ) / भनवाद-महादेव नब मन हरण कर देने वाला नल का गुप्प-समूह suna rahe the, to vaha (prasiddha सती ), महादेव का अर्धशरीर-रूप पार्वती मी खुजलाने के बहाने कब कानों को बंद किये नहीं रहती थी? टिप्पणी-जहा~ इन्द्राणी सतीत्व आदर्श से हमने फिसली देखी है, वहा~ पार्वती को स्थिर पाया है, क्योंकि वह अपर्णा है, जिसने शम्भु-प्राप्ति हेतु तपस्या में पत्ते तक खाने chor3a die the। vaha मला कैसे फिसलती? यहा~ अपर्णा शब्द के साभिप्राय होने से परिकराकुर अलकार है। 'कण्डूयन कैतवेन' में कैदवापद्धति है। शब्दालंकारों में 'पर्णा' 'कर्णा' में पदान्तगत अन्त्यानुआप्रास और अन्यत्र वृत्यनुप्रास है। अलं सजन् धर्मविधौ विधाता रुणद्धि मौनस्य मिषेण वाणीम् । तत्कण्ठमालिङ्गय रसस्य तृप्तां न वेद तां वेदजडः स वक्राम् ॥ 30 ॥ अन्वयः-धर्म-विषौ सजन् विधाता मौनस्य भिषेण अलम् वाणीम् रुपद्धि, किन्तु ) वेद-जडःस वरकण्ठम् मालिङ्गय रसस्य तृप्ताम् वक्राम् ताम् न वेद । ____टीका-धर्मस्य सन्ध्यादि-कर्मप्पः विधौ अनुष्ठानं ( 10 तत्पु0 ) सजन् लगन् विधाता ब्रह्मा मौनस्य अनालाप-व्रतस्य मिषेण व्याजेन अलम् अत्यर्थ वाणों वाचम् अथ च वाग्देवीम् रुणद्धि रुन्धे मा तावत् सरस्वती नलगुपश्रवणं काषीत् इति तस्याः कृते मुखरूपं बहिद्वारं पिनद्धीत्यर्थः ( किन्तु) वेदेन Page #99 -------------------------------------------------------------------------- ________________ तृतीयसर्गः वेदपाठेन जडो नडीमूतो नित्यवेदाभ्यास-निरतत्वेन अनमिश इति यावत् (tR0 तत्प0) समा तस्था नलस्य कण्ठं गलम् ( 10 तत्पु0 ) आलिङ्गय आश्लिष्य रसस्य नलानुरागेष अथ च भारादिरसेन तृप्ता सन्तुष्टाम् अथ च पृष्टाम् वक्राम् , कुटिलाम् अथ च वक्रोक्तिपूर्ण तां सरस्वती न वेदन बानाति । वृद्धो रसमावरहितश्च ब्रह्मा युवत्याः स्वपरम्याः स्वच्छन्दाचारं न जानातोति मावः । / 30 ॥ व्याकरण--सजन VA+शत् । विधिः वि+VdhA+कि (विधानम् ) / रसस्व तप्ताम् ( 'नाग्निस्तृप्यति ka'ThAnAm' इतिवत् ) सम्बन्ध-सामान्येयं स्स्स्स्त्थी। वेद विद्+कट 'विदो लटो वा' 3483 से लट् को णमुल् । अनवाद-धर्म कर्म में लगा हुआ ब्रह्मा मौन के बहाने (निजपत्नी] वाग्देवी को अच्छी तरह से रोक देता है, (किन्तु ) वेद ( par3अते रहने ) से jar3a बना हुआ वह नहीं जानता है कि वक्र ( कुटिल; वक्रोक्तिपूर्ण) वह नल के गले से लगकर रस ( उसके अनुरागः तारादि) से तृप्त हुए बैठो है ॥ 30 ॥ टिप्पणी-यहा~ सरस्वतो सतीत्व का दिवाला ही पोट देती है। bUr3हे पति ने उसे बाहर का द्वार बन्द करके मोतर ही रोक दिया, पर वह कुटिल पीछे के चोर दरवाजे से निकलकर कर से ना को गरे लगाकर उसके रस ( अनुराग, शृंगार) का आनन्द ले रहो है-यह बहे को पता हो न्हीं। वास्तव में यह कवि का कौशल हो समझिए कि वह ब्रह्मा को पत्नो सरस्वती देवी और सबके गळे में काम कर रहो वागारमक सरसतो का भिन्न-भिन्न होते हुए मो अमेहास्यवसाय कर बैठा, जिससे सरस्वती देवी बदनाम हो गी। तात्पर्य यह कि नल के कण्ठ में लगी वाणो वतियों -काव्यमय वचनों-तथा शृंगारादि रसों से परिपूर्ण रहतो हैं। इस कारण हम यहा~ मेदे अमेहातिशयोति हो मानेंगे, जिसके साथ बाह्नति का सांकर्य है। वका और रस शब्दों में रहेष है। विद्याधर ने jar3a वाणी पर चेतनव्यवहार-समारोप मानकर यहा~ समासोक्ति कहो है। शब्दालंकारों में 'वेद' 'वेद' में बमक, 'विधौ' 'विधा' में छेक और अन्यत्र वृत्त्यनुपास है। श्रियस्तदालिङ्गनभूनं भूता व्रतक्षतिः कापि पतिव्रतायाः । समस्तभूतात्मतया न भूतं तद्भर्तुरीयाकलुषाऽणुनापि ॥ 3 ॥ प्रत्ययः-पतिव्रतायाः श्रियः तद्भर्तुः समस्त-भूतात्मतया तहालिगनः का अपि व्रतक्षतिः न भूता: ( अतएव तद्भर्तुः ) ईर्ष्या-कषाणुना अपि न भूतम् । ___टोका-पतिवतायाः सत्याः श्रियः लक्ष्मीदेव्या अय च कान्त्याः तस्या श्रियाः मर्नुः परपुः विष्योरि. त्यथः (10 तत्पु0) समस्तानि सर्वाणि तानि भूतानि. प्राणि नातम् ( कर्मवा0 ) प्रारमा स्वरूपम् (कर्मधा0 ) यस्य तयाभूतस्य (ba0 no0) मावस्तत्तया प्रापिमात्रस्य 'सर्व विष्णुनयं जगर' इति विष्णुपुराणोक्त्या विष्णुपयत्वेनेत्यर्थः तस्य नलस्य आलिजनात् आश्लेषात् (pa0 तत्पु0) मरतोति तयोका ( उपपद तत्पु0) का अपि काचिदपि व्रतस्य पातिव्रत्यस्य मतिः हानिः (10 तत्पु0) न भूता न जाता, नहस्यापि विष्णुरूपत्वात् सा विष्णुमेवामिति, न तु पर-पुरुषम् : अतएव तदू-भर्तुः लियोः ईवा अक्षान्त्या या कनुषं काश्यम् ( tR0 तत्प0 ) काशमोना Page #100 -------------------------------------------------------------------------- ________________ नैषधीयचरिते पापपुण्यसुखदुःखादिवत् विशेष्टम् , न तु विशेषणम् , यथाऽऽह समरः- 'वलीबे शीघ्राधसत्वे स्यात् त्रिवेषां सत्वगामि यत्' / तस्य अणुना लेशमात्रेणापि न मूरम् जातम् नलमा लगन्ती रक्ष्मीमाकोल्य विष्णोः हृदये ईषदपीप् न जातेति मावः ॥ 31 ॥ ___ म्याकरण-भूः भवतीति भ+क्विप् (कर्तरि ) / ईष्या VIya + अप ( मावे )+ टाप् । भूतम् /भू+क (माववाच्य ) / अनुवाद-क्योंकि समस्त प्राणमात्र रक्ष्मी के पति विष्णु का रूप है, इसलिए पतिव्रता लक्ष्मी द्वारा उस (नल के आलिगन से होने वाली कोई मी पातिव्रत्य-क्षति नहीं हुई, ( इसलिए ) उसके पति को ईर्ष्या से होनेवाला जरा मी मनोमालिन्य नहीं हुआ ॥ 31 ॥ टिप्पणी- यहा~ कवि नल के शरीर से चिपकी लक्ष्मी के सतीत्व को निपुणता से बचा ग्या। नल के शरीर से लगी लक्ष्मी ( सौन्दर्यच्छटा ) और है और विष्णु की पत्नी-भूत लक्ष्मी और है। सरस्वती की तरह कवि ने यह भी दोनों लक्ष्मियों के भिन्न-भिन्न होते हुए भी अमेदाध्यवसाय कर रखा है। इसलिए पूर्ववत् हम यहा~ भी भेदे और अमेदातिशयोक्ति कहेंगे, जिसके साथ पातिव्रत्यक्षति तथा क लुष्य का कारण होते हुए भी पातिव्रत्यक्षात और कालुष्य-रूप कार्य के न होने से बन रही विशेषोक्ति का स्कर है। विशेषोक्ति भी उत्त-निमित्ता है। 'भूता' 'भूतम्' में छेक और अन्यत्र वृत्त्यनुप्रास है। इन्द्राणी सेहेकर भी तक पवित्र देवियों का कवि द्वारा चरित्र-हनन 'औचित्य' की दृष्टि से ठीक नही है-ऐसी का पाठकों के हृदय में नहीं ठनी चाहिए। कारण यह है कि उक्त देवियों की निदा कवि का अर्थवाद hai। use to nala kA atyadhika saundarya विवक्षित है, इसलिए मीमांसादर्शन के अनुसार-'न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपि तु स्तुत्यमेव स्तोतुम्' / धिक तं विधेः पाणिमजातलज्ज निर्माति यः पर्वणि पूर्णमिन्दुम् । मन्ये स विज्ञः स्मृततन्मुखश्रीः कृतार्धमौज्झदरमूनि यस्तम् ॥ 32 ॥ अन्वयः-(हे भैमि, ) विधेः अजात-रजम् तम् पापिम् धिक् , यः पर्वणि पूर्णम् इन्दुम् निर्माति, स विज्ञः इति मन्ये, यः स्मृत-तन्मुख-श्रीः सन् कृतार्थम् तम् हर-मूनि औज्झत् । टीका-(हे भैमि !) विधेः ब्रह्मणः न जाता समुत्पन्ना र.ज्जा ( कर्मधा0 ) यस्य तथाभूतम् (va0 mI0 ) तम् पाणि हर धिक् यः पपि पूणिमायां पूर्ण सम्पूम् इन्दुम् चन्द्रं निमोति रच्यति; नरमुरुसत्त्वे पुनश्चन्द्र निर्माण व्यथमेव, पुनरुत्तत्वात् , स पाणिः हस्तो विशः बुद्धिमान् अस्ति इत्यहं मन्ये जाने, यः पाणिः स्मृता स्मृतिविषयीवृता तन्मुखश्रीः (कर्मधा0 ) तस्य नलस्य मुखस्य वदनस्य (उमयत्र 20 तापु0 ) श्रीः शोमा ( व.मंधा0 ) येन तथाभूतः (ba0 bI0) सन् वृतो रचितोऽर्थः अभाग एकदेश इति यावत् यस्य थाभूतम् (20 bI0) तम् इन्दु हरस्य महादेवस्य मूधिन शिरसि ओजयत् त्यत्तवान् मा Ritalta यावत् । 3.स्यापि वस्तुनः पूर्वसिद्धत्वे पुनरतन्निर्माणत्यागो बुद्धिमत्तेति भाव्ः। 6-नारायण शम्देषु-'पूवम् एव.वलं च चन्द्रं बघप्येक एक ब्रहणः पाणिनिर्माति, कार्य-मेदा-मूर्खत्वं विशस्व कालमेदादुपचर्यते' ॥ 32 ॥ Page #101 -------------------------------------------------------------------------- ________________ . तृतीयसर्गः व्याकरण-धिकपाखिम् धिक् के योग में द्वितीया हो रही है। विज्ञः विशेषेण जानातोति वि+/शा+कः ( कर्तरि ) / औज्झत् /उज्झ्+लङ् । अनुवाद-(हे भैमी ! ) ब्रह्मा के उस निलज्ज हाथ को धिक्कार है, जो ( नल के मुख के होते 2 पूर्णमासी के दिन पूर्ण चन्द्रमा का निर्माण करता रहता है। मैं समझता हू~ कि ( ब्रह्मा का) वही हाथ समझदार है, जो उस ( नल ) के मुख का सुषमा को याद किये हुए, आधा ही बनाये उस ( चन्द्रमा ) को महादेव के सिर पर डाल देता है ॥ 32 ॥ टिप्पणी-यहा~ मुख के उपमान-मूत चन्द्रमा का तिरस्कार किया गया है, अतः प्रतीप अलंकार है जिससे यह वस्तु-ध्वनि निकलती है कि नल का मुख सौन्दर्य में सर्वातिशायी है। निलीयते हीविधुरः स्वजैत्रं श्रत्वा विधुस्तस्य मुखं मुखान्न्ः। सूरे समुद्रस्य कदापि पूरे कदाचिदभ्रभ्रमदभ्रगर्म ॥ 33 ॥ अन्वयः-विधुः नः मुखात् स्व.जैत्रम् तस्य मुखम् श्रुत्वा हो-विधुरः सन कदा अपि सूरे, कदा अपि समुद्रस्य पूरे, कदाचित् ( च ) अभ्रभ्रमदभ्र-गर्भ निलायते । टीका-विधुः चन्द्रमाः नः अस्माकं हंसानाम् मुखात् वक्त्रात् स्वस्य आत्मनः जैवं विजयि (10 तत्पु0 ) तस्य नलस्य मुखं वदनं श्रुत्वा आकर्ण्य हाः लज्जा तया विधुरः व्याकुलः ( tR0 तत्पु0) सन् कदापि कस्मिंश्चित् समये सूरे सूर्ये ( 'सूर-सूर्यमादित्याः' इत्यमरः ) निलोयो लोनो भवतीति सर्वत्रान्वयः, अमावास्यायां तिथी चन्द्रमाः सूर्ये लोयते इति ज्योतिःशास्त्रम् ; कदापि समुद्रस्य सागरस्य पूरे प्रवाहे निलीयते, प्रत्यहं चन्द्रमाः सायं समुद्रान्तः प्रविशति; कदाचित् कदापि च अभ्र आकाशे भ्रमन्ति इतस्ततः सञ्चरन्ति यानि अभ्राणि मेघाः (कर्मधा0) तेषां गर्भ मध्ये निलीयते । पराजितो हि पुरुषो लज्जाकुलः सन् यत्र तत्र लोकेभ्य आत्मानं निहते ॥ 33 ॥ व्याकरण-हा /हो+क्विप् ( भावे ) / विधुरः विगता धूः ( कार्यभारः ) यस्मात् (प्रादि 10 vro0)| समुद्रः समुनत्तीति सम् +Vund ( क्लेद ने ) इति यास्कः । अनुवाद-चन्द्रमा हमारे mu~ha से ( सुषमा ) अपने को पराजित कर देने वाले उप ( नल) के मुख के विषय में सुनकर लज्जा का मारा हुआ कभी तो सूर्य में कमो समुद्र के जल-प्रवाह में और कभी आकाश में घूमते हुए मेषों के भीतर छिआ जाया करता है । / 33 / / टिप्पणी-चन्द्वमा स्वभावतः ही सूर्य, समुद्र और मेवों में छिपता रहता है, किन्तु कवि की कल्पना यह है कि मानों वह नल के मुख से हार खाकर लाना के मारे छिपता जा रहा हो, इसलिये यह उत्प्रेक्षा है, किन्तु वाचक शब्द न होने से यह यहा~ प्रतीयमाना है। विद्याधर ने jar3a चन्द्रमा पर चेतनव्यहार-समारोह होने से समासोक्ति कहो है । यहा~ एक ही आधेय चन्द्रमा का सूर्य, समुद्र और मेव-अनेक आधारों में बताने से पर्याय भी है। शब्दालंकारों में 'दर्भ' 'दभ्र', 'विधु' 'विधु' यमक, 'मुखं' 'मुखा', में छेक, 'सूरे' 'पूरे' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुपात है। संज्ञाप्य नस्स्वध्वजभृत्यवर्गान् दैत्यारिर्त्य्ब्ज्ञ्लास्य्नुत्यै। तत्संकुचन्नामिसरोजपीताद्धातुर्विलज्ज रमते रमायाम् ॥ 34 ॥ . Page #102 -------------------------------------------------------------------------- ________________ नैषधीयचरिते मन्यवः-दैत्यारिः सध्वज-मृत्य-वर्गान् नः अत्यन्जनकास्य-नुत्यै संशाप्य तत्संकुचन्नामि सरोनपीतात् धातुः विलज्जम् रमायाम् रमते । चिहम् (10 तत्पु0 ) गरुड इत्यर्थः विष्णुहिं गरुडध्वज उच्यते, तस्य ये भृत्याः सेवकाः (10 तत्पु0) तेषां वर्गान् समूहान् (10 तत्पु0) नोऽस्मान् हंसान् अतिकान्तमजमित्यत्यम्जम् ( प्रादि तत्पु0 ) कमलविजयीत्यर्थः यत् नलास्यम् ( कर्मपा.) नलस्य आस्यं मुखम् ( Sa0 तत्पु0 ) तस्य नुत्यै स्तुतये (10 तत्पु0 ) ( स्तवः स्तोत्र नुतिः स्तुतिः' इत्यमरः ) संशाप्य संकेतेनाशप्य तयाऽस्मस्कृतया नला. स्यनुत्या संकुचत् निमोलत् ( तृ. तत्पु0) यत् नामि-सरोजम् ( कर्मधा0 ) नाभौ सरोजं कमठम् ( sa0 तत्पु0 ) तेन पोतात् पानविषयीकृतात् पिहितादित्यर्थः, लज्जा, निमोलित-नाभि-कमलेन स्वाभ्यन्तरीकृतादिति यावत् धातुः ब्रह्मणः सकाशात् विगता लज्जा त्रया यस्मिन् कर्मणि यथा स्यात्तथा (प्रादि ba0 vI0 ) रमायां लक्ष्म्यां रमते रमणं करोति । पूर्व सदैव नामि-कमठात् पश्यतो ब्रह्मणः समक्षं युगलस्य कृते रमण-क्षप्यो न मिलति स्म, कमलातिशायिनलास्थस्तुतिं श्रुत्वा लज्जया ब्रह्मया सदैव नामि-कमले निमीलिते सर्वापि रमण-बाधा गतेति भावः ॥ 34 ॥ ___ व्याकरण-दैत्यः दितेः अपत्यं पुमानिति दिति+न्न्य्ः। भत्यन्जम् अब्जमतिक्रान्तमिति अति+अग्ज ('अस्यादयः कान्ताधथें द्वितीयया' इससे समास ) नुतिः-/नु+क्तिन् ( मावे ) / संज्ञाप्य-सम् +/ +पिच् + ल्यप् । सरोजम्-सरसः जायते इति सरस्+/जन् + / अनुवाद-दैत्यारि (विष्णु) निज ध्वज (गरुर्3a ) के सेवकवृन्द हम ( हंसों ) को नल के कमल-विजयी मुख की स्तुति हेतु संकेत करके उस ( स्तुति ) से (लज्जा के कारण) बन्द होते हुये नामि-कमल द्वारा अपने मीतर छिराये ब्रह्मा से लज्जा मिट जाने के कारण लक्ष्मी के साथ रमण करते हैं ॥ 34 ॥ टिप्पणी-यहा~ उपमानभूत कमल का तिरस्कार होने से प्रतीप है। कमल के बन्द हो जाने पर विष्णु द्वारा लक्ष्मी के साथ रमण व्यापार का सम्बन्ध न होने पर भी सम्बन्ध बनाने से मल्लिनाथ ने यहा~ असम्बन्धे सम्बन्धातिशयोक्ति मानी है। रम' 'रमा' में छेक और अन्यत्र वृत्यनुप्रास है। रेखामिरास्ये गणनादिवास्य द्वात्रिंशता दन्तमयीमिरन्तः । चतुर्दशाष्टादश वात्र विद्या द्वेधापि सन्तीति शशंस वेधाः ॥ 35 ॥ अन्वयः-वेधाः अस्य अन्तः आस्ये द्वात्रिंशता दन्तमयीभिः रेखामिः गणनात् 'अत्र चतुदंश, अष्टादश च द्वेधा विद्याः सन्ति' इति शशंस इव । टीमा-वेधाः ब्रह्मा प्रस्य नलस्य अन्तः आस्ये मुखमध्ये द्वात्रिंशता द्वात्रिंशत्संख्यकामिः दन्तमयीमिः दन्तरूपामिः रेखामिः पंक्तिमिः गणनात् संख्यानात् अत्र मुखे चतुर्दश चतुर्दशसंख्यकाः बष्टादश अष्टादशसख्यकाश्च द्वधा द्वाभ्याम् अपि प्रकाराभ्यां द्वात्रिंशद् बिद्याः सन्तीति शशंस कथयामास इव । विद्यानां चतुर्दश प्रकारा एवं सन्ति -'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्र च विद्या बताश्चतुर्दश' / / एतेषु चतुर्दशसु 'आयुर्वेदो धनुवेदो गान्धर्वश्चार्थशास्त्रकम्' इति चतस्रो विद्याः संयोज्याष्टादशप्रकाराः मवन्ति । नलो निखिलविद्यानिपुण इति भावः ॥ 35 ॥ Page #103 -------------------------------------------------------------------------- ________________ / तृतीयसर्गः व्याकरण-द्वात्रिंशता 'विंशत्याचाः सदैकत्वे सर्वाः संख्येय-संख्ययोः' -इस नियम से एक वचन । गणनात् ल्पब्लोपे कर्मणि पञ्चमी अर्थात् ग्प्यित्वा। द्वेधा दि+धा और पा को एषाच ('एधाच्च' 5 / 346) / अनुवाद- ब्रह्मा ने इस (नल ) के mu~ha के भीतर बत्तोस dA~toM की रेखाओं से गिनकर इस ( मुख ) में चौदह और अट्ठारह-दोनों प्रकार से (बत्तीत ) विद्याए~ हैं-यह कहा हो जैसे-॥35॥ 'टिप्पणी-यहा~ दातों पर गिनती की रेखाओं की कल्पना करने से उत्प्रेझा है, लेकिन विद्याधर 'ये dA~ta नहीं हैं बल्कि गिनती को रेखायें है' -इस तरह आर्थ अमहा मानकर उपेक्षा को सापहन मानते हैं । शब्दालंकारों में वृत्यनुपात है। श्रियौ नरेन्द्रस्य निरीक्ष्य तस्य स्मरामरेन्द्रावपि न स्मरामः । वासेन तस्मिन् क्षमयोश्च तस्मिन् बुद्धौ च धर्मः खलु शेषबुद्धौ ॥ 36 / / अन्वय-तस्य नरेन्द्रस्य श्रियो निरीक्ष्य (वयम् ) स्परामरेन्द्रौ अपि न स्मरामः तस्मिन् क्षमयोः च सम्यक् वासेन खलु शेषबुद्धौ बुद्धौ न द्ध्म्ः। ___टीका-तस्य प्रसिद्धस्य नराणाम् इन्द्रस्य (10 तत्पु0 ) नरेशस्य नलस्य श्रोः सुषमा च श्रीः धनसम्पच्चेति प्रियो ( 'शोमा सम्पत्ति-पद्मास्तु लक्ष्मीः श्रो!' इति शाश्वतः) (एकशेष sa0) निरीक्ष्य दृष्ट्वा वयम् स्मरः कामश्च अमरेन्द्रः शक्रश्च ( द्वन्द ) अमराणां देवानाम् इन्द्रः (10 तत्पु.) तो अपि न स्मरामः न स्मृतिविषयीकुर्मः, नलस्य सुषमा स्मरस्य सुषमा, धन-सम्पच्च शक्रस्य धनसम्पदमतिशेते इत्य्र्थ्ः। तस्मिन् नले क्षमा पृथिवी च ममा मान्तिश्च तयोः ( 'क्षितीक्षान्त्योः क्षमा' इत्यमरः) ( एकशेष sa0 ) सम्यक् निर्बाधत्वेनेत्यर्थः वासेन वसत्या विद्यमानतयेति यावत् खा निश्चयेन वयं शेष: शेषनागश्च बुद्धः सुगतश्चेति (द्वन्द ) तौ भपि बुद्धौ मनसि न दध्मः न कुर्मः मनसापि न स्मराम इत्य्र्थ्ः। क्षितेरेवैकस्या आधारत्वं शेषे, क्षान्तेरेवेकस्या आधारस्वं च बुद्धे, किन्तु न द्वयोरप्याधारत्वमिति कृत्वासौ तौ दावप्यतिशेते इति मावः ॥ 36 ॥ व्याकरण-स्मरेन्द्रावपि न स्मरामः यहा~ 'अधोगर्थदयेशाम् (2 / 3 / 52 ) से षष्ठी इसलिये नहीं हो पाई कि कवि को शेषत्वेन विवक्षा नहीं थी। अनुवाद-उस राजा ( नल ) की दोनों श्रियों-सुषमा और धन-सम्पदा को देखकर हम कामदेव और इन्द्र को भी याद नहीं करते, उस ( नल) में दोनों क्षमाओं-वृथिवी और शान्ति का अच्छी तरह वास देखकर हमारे मन में न तो शेषनाग आता है और नहीं गौतम बुद्ध बाता है । / 36 ॥ टिप्पणी-यहा~ श्री और क्षमा शब्दों में श्लेष है, जिसका यथासंख्य के साथ सांकर्य है। गुषों में राजा नल क्या कामदेव, क्या अमरेन्द्र, क्या शेष और क्या बुद्धदेव-प्सबको मात कर देता हैयह व्यतिरेक-ध्वनि है । शब्दालंकारों में 'स्मरा' 'स्मरा' और 'बुद्धो' 'बुद्धौ' में यमक है । बुद्धौ वाले बमक के साथ 'उद्धौ' को तुक मिलने से पदान्त-गत अन्त्यानुपास का एकवाचकानुप्रवेश संकर मो है । 'नरे' 'निरी' में छेक और अन्यत्र वृत्त्यनुपास haiN। Page #104 -------------------------------------------------------------------------- ________________ नैषधीयचरिते विना पतत्रं विनतातनूजैस्समीरगैरीक्षणलक्षणीयैः । मनोमिरासीदनणुप्रमाणैर्न लविता दिक्कतमा तदश्वैः । / 37 ॥ अन्वय-पतत्रं विना विनता तनूजः, ईक्षण-लक्षणीयैः समोर पैः, ( तथा ) अनणु-प्रमाणेः मनोमिः दश्वः कतमा दिक न लपिता आसीत् ? टीका-पतत्रं पक्षम् ('गरुत्-पक्षच्छदा: पत्रं पतत्रं च तनूरुहम्' इत्यमरः ) विनता करवपस्य पत्नी तस्याः तनूजः पुत्रः गरुडै रत्यर्थः (10 तत्पु0 ), ईक्षणैः नेत्रैः लक्षणीयः द्रष्टुं शक्यः समीरः वायुभिः ( tR0 तत्पु0 ), न अणु प्रमाणं परिमाणम् ( कर्मघा0 ) येषां तथाभूतैः (ba0 vro0) मनोभिः मानसैः तस्य नलस्य अश्वः वाजिभिः (10 तत्पु0 ) कतमा दिक् दिशा न लङविता आक्रान्ता न मासीत् अपितु सर्वा एव दिशः आक्रान्ता इति काकुः । गरुडः सपक्षो भवति समारणश्चक्षुर्यायो न मवति, मनश्चाणुरिमाणं भवति किन्तु, नलस्याश्वाः तद्विपरीताः सन्तो वगे तान् सर्वान् अतिशेरते इति मावः ॥ 37 ॥ व्याकरण-तनूजाः तन्वाः जायन्ते इति तन्+/जन् + न्ग्। ईक्षणम् ईक्ष्यते ( दृश्यते ) अनेनेति ईक्ष + ल्युट ( करणे ) / कतमा किम् +इतमच ( स्वार्थ )+ट p । अनुवाद-विना पंखों के गरुर्3a रूप, आखों से देखे जा सकने वाले वायु-रू। ( तथा ) विना KNa परिमाण के मन-रूप उस (नल ) के घोर्3ओं ने कोन-सी दिशामें आक्रमण नहीं किया ? टिप्पणी-यहा~ नल के घोर्3ओं पर गरुर्3a वायु और मन का आरोप होने से रूपक है किन्तु कुछ न्यूनता भी दिखा रखी है, इसलिये 'अचतुवंदना ब्रह्मा' इत्यादि की तरह इस रूपक को हम न्यूनारूर्3ह वैशिष्टय रूपक कहेंगे, लेकिन विधाघर ने विना पंख आदि कारणों से होने वाले गरुर्3a आदि कार्य बताने में विभाव्न्। मानी है । शब्दालंकारों में 'क्षग' क्षणी' में छेक और अन्यत्र वृत्त्यनुपास है। मन के अणु परिमाण के लिये दाखए कारकावाल-'अयोगद्याज् ज्ञानानां तस्याणुत्वमिहेष्यते' / सग्रामभूमीषु भवत्यरीणामस्रनदीमातृकतां गतासु । तद्वाणधारापवनाशनानां राजवजायैरसुमिस्सुभिक्षम् ॥ 38 ॥ अन्वयः-अरीप्पाम् भत्रः संग्राम-भूमांषु दा-मातृकताम् गतातु सतीषु तद्वापधारापवनाशना. नाम् राज-व्रजीयः असुमिः मुमिक्षम् ( भवात ) / का-रीप शत्रपाम् अरः रुधिरैः ( 'ru'dhare'sRk-लोहितःस्रः' इत्यमरः) संग्रामाणां युद्धानां भूमीपु, स्थलषु रणक्षेत्रावत्यर्थः (10 तत्पु0 ) नदा आपगा माता प्रतिपालिका ( कर्मधा0) बास तथा भूतानां (ba0 bI0) भावस्तत्ता तां गतासु प्राप्तासु शत्रु रुधिर-पारषिक्तास्वित्यथः सतीषुः तस्य नलस्य बापानी शराणां धाराः परम्पराः । उभयत्र pa0 ta0 ) एव पवन वायुम् अश्नन्ति भक्षयन्तीति तथोत्ताः सः तेषान् राजा नृपाणा व्रजाः समूहाः तेषाम् ( ba0 तत्पु.) ( गठान निवहा व्रजाः' इत्यमरः) इमे हात बजाय: तरसम्बान्धामः असुभिः प्राणः सुभिक्षं भिक्षाप्या समृद्धिआरात (अव्यया. माव 40) खाद्य-समृद्धिरित्या भवतीत शषः । राम नलेन साप शत्रवा हता इति भावः ॥ 38 ॥ व्याकरण- नदी मातृक-(ba0 bI0) में 'नह तश्च' ( 5 / 4 153 ) से समासान्त कप् । राजब्रजीयः राज व्रज+छ, छ का इय बादेश । अशनःश+ल्युः ( कतार ) / Page #105 -------------------------------------------------------------------------- ________________ तृतीय अनुवाद-शत्रओं के रुधिरों से रए-क्षेत्रों के नदोमातृक भूमियां बन जाने पर उस (नल) की वाप-परम्परा रूपी सपो के रिये रान समूहों के प्राणों के रूप में खूब खाच-समृद्धि होती रहती है ॥ 38 ॥ टिप्पणी-नदीमातृकभूमि-खेती की z2अमीन दो प्रकार की होती है-नदीमातृक और देवमातृक । जहा~ नदी-नहरों से सिंचाई होती है, वह नदीमातृक होती है, किन्तु जहा~ नदो-नहरों से सिचाई नहीं होती वह देवमातृक होती है। देव मेघों को बोलते हैं। मेध-वृष्टि से ही उनका सिंचन होता है। उसे 'ऊषर्3a' (ऊपर ) भूमि भी कहते हैं, देखिए भमरकोश-देशो नद्यम्बु-वृष्टयम्नु सम्पन्न-ब्रोहि-पालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ यहा~ संग्राम-भूमियों पर नदीमातकदेशत्वारोप. नल के बाणों पर सर्पस्वारोप और शत्रु राजाओं के प्राणों पर खाद्य-समृद्धित्वारोप होने से समस्तवस्तु-विषयक रूपक है। 'सुमिः' 'सुमि' में छक और अन्यत्र वृत्त्यनुप्रास है। यशो यदस्याजनि संयुगेषु कण्डूलमावं भजता भुजेन । हेतोर्गुणादेव दिगापगालीकूलंकषत्वव्यसनं तदीयम् ॥ 39 ॥ अन्वयः-कण्डूलभावम् भजता अस्य भुजेन संयुगेषु यत् यशः प्रजनि (तत्) तदीयम् दिगापगा.. व्यसनम् हेतोः गुणात् एव (जातम् ) / टीका-व.ण्डूलस्य कण्डूयुक्तस्य मावं रण-कण्डूर त्वमित्यर्थः भजता प्राप्नुवता अस्य नलस्य भुजेन बाहुना स्युगेषु युद्धेषु ( 'संप्रहारामिसंपातकल-संरफोट-संयुगाः' इत्यमरः) यत् यशः कोतिः अजनि बनितम् तत् तदीयं यशःसम्बन्धि दिशः एव आपगाः नद्यः (कर्मधा0 ) तासाम् आली पंक्तिः तस्याः फूलं तीरम् ( उमयत्र pa0 तत्पु0) कषति घर्षतीति तथोक्तस्य ( उपपद तत्पु0 ) भावः तत्त्वम् एवं व्यसनम् आसक्तिः ( कर्मधा0) हेतोः समवाय-कारणस्य गुणात् एव जामिति शेषः । नलस्य भुजे युद्धकप्डूरत्वं गुणः, तद्भुजेन च युद्धे यशो जनितम् , भुजगतकण्डूलत्वं कायें यशास समागतम् यतस्तदपि दिशारूपनदीकूलानि कर्षात, 'कारणगुणाः कार्य-गुणान् आरभन्ते' इत्यस्ति न्याय्सिद्धान्त्ः। युद्धेऽजितं नलयशः सर्वासु दिक्षु प्रससारेति मावः ॥ 39 ॥ ___ व्याकरण-कण्डूल कण्डू अस्यास्तीति क.NDU+लच् ( मतुवर्थीय ) / अनि /जन्+ पिच + लुङ ( कर्मवाच्य ) / तदीय तस्येदमिति तत् +छ, छ को ईय्। श्रापगा अपां ( जलस्य ) समूहः आपम् तेन गच्छत्तीति आप+ गम् +:+टाप् । कूलङ्कष-वूलं ( तीरं ) कपतीति कल+/कष् +खश, मुम् आग्म्॥ अनुवाद-(युद्ध हेतु ) खुजली को प्राप्त हुई उस ( नल ) को भुजा ने युद्धों में जो यश उत्पन्न किया है, उस ( यश ) मे भी दशारूपी नदियों के तीरों के रगर्3अन के व्यसन के रूप में पाई हुई खुजली ऐसी लगती है मानो वह कारण ( भुजा ) के गुण ( खुजली ) से ही AI हो ॥ 39 ॥ टिप्पणी-यहा~ कवि का न्यायशास्त्र की ओर संकेत है। वहा~ 'कारणगुणाः कार्यगुणानारमन्ते' वाला नियम है। यश के कारण भूत बाहु में खुज्ली -गुण है। बाहु से यश-रूप काय उत्पन्न हुमा, Page #106 -------------------------------------------------------------------------- ________________ नैषधीयचरिते तो यश में मी स्त्रमावतः बाहु का खुनको गुण आ गया है। तमी तो यश दिशारूपी नदियों के तीरों से अपने को रगर्3a रहा है, जिससे खुजली मिट जाय । यहा~ कवि की यह कल्पना ही है, इसलिए हम उत्प्रेक्षा मानगे, जो वाचक पद के न होने से गम्य ही है। उसका दिशाओं पर आपगाधारोप से बनने वाले रूपक के साथ संकर है । शब्दालंकारों में 'मज' 'भुजे' में छेक और अन्यत्र वृत्त्यनुप्रास है। यदि त्रिलोकी गणनापरा स्यात् तस्याः समाप्तिर्षदि नायुषः स्यात् । पारेपराधं गणितं यदि स्याद् गणेयनिःशेषगुणोऽपि स स्यात् ॥ 40 ॥ अन्वयः-यदि त्रिलोको गणना-परा स्यात्; यदि तस्याः आयुषः समाप्ति: न स्यात् , ( तदा ) सः अपि गणेव-निःशेषगुपः स्यात् । ____टीका-यदि त्रयाणां लोकानां भुवनानां समाहारः त्रिलोको ( समाहार द्विगु ) त्रयोऽपि लोकाः स्वर्ग-मत्य-पानाला इत्यर्थः गणना संख्यानं नल-गुणानामिति शेषः परं प्रधानं ( कर्मधा0 ) यस्यास्तथाभूता ( ba0 bI0 ) स्थात् ; यदि तस्याः त्रिलोक्या आयुषो जीवित-कालस्य समाप्तिः भवसानं न स्यात् अर्थात् त्रिलोकी जनानाम् आयुनिरन्तं भवेत् , यदि गणितं संख्या पराधस्य पारे इति पारेपराधम् ( अन्वयीभाव sa0 ) गणितशास्त्रेऽन्तिमसंख्या परार्धमस्ति तस्मादप्यधिका संख्या यदि स्यादित्यर्थः तदा स नलोऽपि गया गणयितुं शक्या निःशेषाः निर्गतः शेषो येभ्य इति ( प्रादि ba0 vI0) निखिला गुणाः ( कर्मधा0 ) यस्य तथाभूतः ( ba0 vro0) स्यात् । नलोऽनन्तगुणशालीति भावः ॥ 40 ॥ __ व्याकरण -त्रिलोकी-अकारान्तोत्तरपद होने से स्त्रीत्व में डीप् । गणना गण+ गणिच् +युच+टाप् । पारपराधम् 'पारे मध्ये षष्ठया वा' 2 / 1 / 18) से समास । गणेय-V गण औणादिक एव प्रत्यय । अनुवाद-यदि तीनों ( स्वर्ग, मयं, पाताल ) लोक गिनने में लग जायें, यदि उनको आयु समाप्त हाने में न आए और यदि गिनती परार्ध से भी परे को हो जाय, ता जाकर कहीं उस ( नल ) के गुण गिनती में आ सके ॥ 40 ॥ टिप्पणो-यहां गुणों का गणेयत्व से सम्बन्ध होते हुए मी असम्बन्ध बताया गया है, इसलिए सम्बन्धे असम्बन्धातिशयोक्ति है। 'पारे' 'परा' में छेक है। 'गप' 'गपि 'गुग' 'गणे' में एक से अधिक बार व्यंजन-साम्य से छेक न होकर वृत्त्यनुमास ही होगा। अवारितद्वारतया तिरश्चामन्तःपुरे तस्य निविश्य राज्ञः । गतेषु रम्येष्वधिकं विशेषमध्यापयामः परमाणुमध्याः ॥ 41 ॥ अन्वयः-(हे भैमि, ) तिरश्चाम् अवारित-द्वारतया तस्य राशः अन्तःपुरे निविश्य (वयं) परमाणु-मध्याः रम्येषु गतेषु अधिकं विशेषम् अध्याप्याम्ः। टीका-(हे भैमि, ) तिरश्चाम् पक्षपादोनाम् न बारितं प्रतिषिद्धं द्वारम् गमन-मार्गः( कर्पधा0) येभ्यः तथाभूतानाम् भावस्तत्ता तया गृह प्रवेश निषेधामावादित्ययः तस्व प्रसिद्धस्य राम्रो नृपस्य नरस्य अन्तःपुरे भवरोधे निविश्य प्रविश्य वयं परमाणुवत् मध्यम् उदरम् ( उपमित तत्पु0 ) याला तयाभूताः अत्यन्तकृशोदरीरित्यर्थः (ba0 vo0) रम्येषु रमणीयेषु गतेषु गतिषु अधिक विलायमित्यर्थः विशेषं बैशिष्टयम् अध्यापयामः पाठयामः कथं सुन्दरं विलक्षणञ्च चलितव्यमित्वस्य शिक्षा दम इत्ययः ॥ 41 ॥ Page #107 -------------------------------------------------------------------------- ________________ तृतीयसर्गः 1. ग्याकरण-गतेषु /गम् +क्तः ( मावे ) / अध्यापयामः अधि+Vs+पिच+लिट बुद्धयर्थक होने से ण्यन्त में द्विकर्मकता ('गतिबुद्धि0' (1 / 4.52 ) / अनुवाद-पक्षियों के लिए दरवाजे ( से प्रवेश) बन्द न होने के कारण उस राजा (नल) के बन्तपुर में प्रवेश करके ( हम ) अत्यन्त पतली कमरवालियों को सुन्दर चाक चलने में और अधिक विशेषता सिखाते हैं ॥ 41 ॥ . टिप्पणी-परमाणु-मध्या में लुप्तोप्मा। 'रित' 'रत' 'रेत' में व्यजनों की एक से अधिक बार यावृत्ति होने से रोक न होकर वृत्त्यनुप्रास ही होगा। पीयूषधारानधरामिरन्तस्तासां रसोदन्वति मज्जयामः । रम्भादिसौभाग्यरहःकथाभिः काव्येन काव्यं सृजतादृताभिः ॥ 42 ॥ अन्वयः-( वयम् ) पीयूषधारानधराभिः काव्यं सृजता काव्येन आदृताभिः rambhA"kathAmiH तासाम् अन्तः रसोदन्वति म्ज्ज्याम्ः। टीका-(वयम् ) पीयूषस्य सुधायाः या धारा प्रवाहः (10 तत्पु0) तस्या अनधराभिः अन्यूनामिः तस्सदशीमिरित्यर्थः ( paM0 तत्प0 ) काव्यं कवि-कर्म सृजता रचयता काव्येन कवेः पुत्रेण शुक्राचार्यप्प ('शुक्रो दैत्यगुरुः काव्यः' इत्यमरः) आदताभिः कृतादराभिः दत्तमहत्त्वामिरिति यावत् रम्मा आदी यासा तथाभूतानाम् ( ba0 bI0 ) अप्सरसाम् यत् सौभाग्यं प्रियतमप्रेम प्रियतम-वश्यतेति यावत् (pa0 तत्पु0 ) तस्य रहसः रहस्यस्य कथाभिः वार्ताभिः (10 तत्पु0 ) तासाम् नल-स्त्रीणाम् . अन्तः हृदयं रसः शृङ्गाररस: एव उदन्वान् समुद्रः तस्मिन् ( कर्मधा0 ) मज्जयामः मज्जनं कारयामः निमग्नीकुर्म इति यावत् । तासा संभोगादिगुप्तकथाः श्रावयित्वाऽऽनन्दयाम इति भावः । / 42 / / व्याकरण-काव्यः कवेः अपत्यं पुमानिति क्वि+न्न्य्ः। सौभाग्यम् सुमगायाः ( पतिवल्लमायाः) भाव इति सुभगा+ध्यञ् पुण्व्द्भाव्। उदन्वान् उदकमस्मिन्नस्तीति उदक+मतुप, उदक को उदन् आदेश म को v। अनुवाद-(हम ) अमृत-वारा के समान, कविकर्म करनेवाले शुक्राचार्य द्वारा सम्मान-प्राप्त, रम्भा आदि ( अप्सराओं) की प्रियतम-प्रेम की रहस्यमय कथाओं द्वारा उन ( कृशोदरियों ) का हृदय (शृङ्गार ) रस-रूपी समुद्र में निमग्न करते रहते हैं ॥ 42 ॥ .टिप्पणी-यहा~ 'पीयूषधारानधरामिः' में उपमा है, जिसकी रसोदन्वति' में रूपक से संसृष्टि है। 'धारा' 'धरा' और 'काव्यं' 'काव्यं' में छेक एवं अन्यत्र वृत्त्यनुप्रास है। कामिन तनामिनवस्मराज्ञाविश्वासनिक्षेपवणिक क्रियेऽहम् । जिह ति यन्नैव कुतोऽपि तिर्यकश्चित् तिरश्चस्वपते न तेन ॥ 43 ॥ अन्वयः-तत्र काभिः अहम् अमि. वणिक् न क्रिये 1 यत् तिर्यक् कुतः अपि न एव जिह्नति, तेन कश्चित् तिरश्वः ( अपि ) न त्र्प्ते। टीका-तत्र नकस्य अन्तःपुरे कामिः स्त्रीमिः अहं हंसः अभिनवा अपूर्वा या स्मराज्ञा ( कर्मधा0) स्मरस्य कामस्याशादेवः रनिसन्देव इति यावत् (10 तत्पु0 ) तस्या विश्वासेन विश्रम्भेण (10 तत्पु0) Page #108 -------------------------------------------------------------------------- ________________ 100 नैषधीयचरिते यो निक्षेपः न्यासः ( tR0 तत्पु0 ) तस्य वणिक् वाणिजः ( sa0 तत्पु0 )न क्रिरे विधीये ? अपि तु सर्वामिः क्रिये इति काकुः । सर्वा एवान्तःपुरस्त्रियः निजकाम-विषयक-वृत्तानं विश्वासपूर्वकं मवि निवेदयन्तीति भाव्ः। यत् यतः तिर्यक् पक्ष्यादि कुतः कस्मात् अपि जनात् नैव जिह्वेति लज्जते, तेन तस्मात् कश्चित् कोऽपि जनः तिरश्चः पक्ष्यादीनां सकाशात् ( जपि ) न अपते न लज्जते ॥ 43 ॥ व्याकरण--निक्षेपः नि+Vjhap +पञ् । वणिकपणो इति/पण + इज् प को व । क्रिये V+लट् u0 e0 (कर्मवाच्य ) / अनुवाद-वहा~ ( अन्तःपुर में ) किन महिलाओं द्वारा मैं नयी-नयो कामाशा का विश्वासपूर्वक धरोहर रखने वाला बनिया नहीं बनाया जाता हू~ ? कारण यह कि पना किसी से भी नहीं लजाता है, इसलिए पक्षी से भी कोई नहीं लजाता । / 43 / / / टिप्पणी-यही हंस पर 'निक्षेप-वपिक' का भारोप होने से रूपक है, जिसका कारण बताने से होने वाले काव्यलिंग के साथ मांकर्य है। शब्दालंकार वृत्त्यनुपास है। यहा~ 'जिह्वेति' से निर्देश करके प्रतिनिर्देश भी 'त्राते' से न होकर 'जिह्नति से ही होना चाहिए था। यह एक दोष माना गया है। वार्ता च नाऽसत्यपि सान्यमेति योगादरन्ध्र हृदि यां निरुन्धे । विरिञ्चिनानाननवादधौतसमाधिशास्त्र श्रुतिपूर्णकर्णः ॥ 44 / / अन्वयः-अपि ( च ) विरचि "कर्णः अहम् याम् ( वार्ताम् ) अरन्धे हृदि योगात् निरुन्धे, सा बातो असतो अपि अन्यं न एति । टीका-अपि ( च ) किञ्च विरचिः ब्रह्मा ( 'विरचिः कमलासनः' इत्यमरः । तस्य यानि नानाऽऽननानि ( 10 तत्पु0) नाना अनेकानि चत्वारोत्यर्थः, आननानि ( सुप्सुपेति समासः ) मुखानि तैः वादेन प्रवचनेन तत्कृतव्याख्यानेनेत्यर्थः ( tR0 तत्पु0 ) धतं शुद्धीकृतम् स्पष्टोकृतमिति यावत् (ततत्पु0 ) यत् समाधिशास्त्रम् ( कर्मधा0 ) समाधेः योगस्य शास्त्रम् (10 तत्पु0 ) तस्य श्रुत्या श्रवणेन (10 तत्पु0 ) पूर्षों मरितो ( tR0 तत्प0 ) कौ~ श्रोत्रे ( कर्मवा. ) यस्य तथाभूतः (ब. bI0 ) अहं यो वार्ताम् वृत्तं न रन्ध्र छिन्द्रं बहिनिंगमनमार्ग इत्यर्थः यस्मिन् तथाभूते ( ba0 bI0 ) हृदि हृदये योगात् ध्यानात् सावधानतापूर्वकमिति यावत् निरुन्धे निरुपध्मि सा वार्ता असती असत्या अपि सती अन्य व्यक्त्यन्तरं न एति गच्छति । कयापि स्त्रिया परिहासे कथितां मिथ्या वार्तामपि नाहमन्यस्मै कथयामि, हृदये एव धारयामोति मावः । / 44 / / व्याकरण-धौत VdhAv+क्तः ( क्र्म्न्नि)| समाधिः सम् +A+VdhA+किः । श्रुतिः V+क्तिन् ( मावे ) / निरन्धे नि+/रुध+लट् u0 e0 आत्मने । अनवाद-अपि च, ब्रह्मा के अनेक मुखौ द्वारा किये गये प्रवचन से शुद्ध-स्पष्ट हुए योग-शास्त्र के प्रवण से परिपूर्ण हुए कानों वाला मैं जिस ( बात ) को अपने छिद्र-रहित हृदय के भीतर ध्यानपूर्वक रोके रखता हू~, वह दूसरे तक नहीं pahu~ca पाती, मले ही वह झूठी मी क्यों न हों । / 44) टिप्पणी-यहा~ कवि हंस को योगशास्त्र का अभ्यासी बता रहा है। योगी लोग अपनी मोतरी Page #109 -------------------------------------------------------------------------- ________________ तृतीयसः बात को हर किसी को नहीं बोला करते हैं। इससे हंस का अभिप्राय यह है कि तुम वयःसन्धि में हो, अपनो कामविषयक जो भी बात हो, विश्वास-पूर्वक तुम दिल खोलकर मुझसे कह सकती हो। किसी को भी पता नहीं च्लेगा। यहा~ नि.शङ्क बात कहने का कारण हंस का ब्रह्मा से योग शास्त्र का अध्ययन बताया गया है, इसलिए काव्यलिङ्ग है। शब्दालंकारों में 'नाना' 'नन' तथा '' पर्व में छेक और अन्यत्र वृत्त्यनुस हैं। नलाश्रयेण त्रिदिवोपभोगं तवानवाप्यं लभते वतान्या । कुमुदतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्ल्म्म्म्बुजिन्याः॥ 45 ॥ अन्वयः-(हे भै मे, ) तव अनवाप्यम् त्रिदिवोपभोगम् अम्बुजिन्या दुर्लभम् ज्योत्स्नोत्सवम् इन्दु-परिग्रहेण कुमुदतो इव नलाश्रयेण अन्यं लभते बत । टीका0-(हे भैमि, ) तव ते न अवाप्यम् प्राप्तुमयोग्यम् (नम् तत्पु0 ) त्रिदिवस्य स्वर्गलोकस्य उपभोगम् आनन्दम् (10 तत्पु0 ) अम्बुजिन्या कमलिन्या दुर्लभं दुष्प्राप्यं ज्योत्स्नाया: चन्द्रिकाया उत्सवम् चन्द्रिकाजन्यविकासरूपम् आनन्दम् इन्दोः चन्द्रमसः परिग्रहेण अङ्गीकारेण कुमुदती कुमुदिनी इव नलस्य आश्रयेण परिग्रहेण अन्य वद्भिन्ना नायिका लभते प्राप्स्यते बत इति खेदे । यथा कमलिन्या भिन्ना कुमुदिनी ज्योत्स्नानन्दमुपभुङ्क्ते, तथैव त्वद्-भिन्ना काचित् स्त्री नल. माश्रित्य स्वर्गानन्दम् उपमोक्ष्यते इति भावः ॥ 45 ॥ व्याकरण-तव अनवाप्यम् यहा~ तृतीया के स्थान में 'कृत्यानां कर्तरि वा' ( 2 / 3 / 71 ) से विकल्प में स्स्स्स्त्थी। त्रिदिवः-पृषोदरादित्वात् साधुः। अम्बुजिन्या दुर्लभम् खल् प्रत्यय होने से षष्ठी का निषेध और कर्तरि तृतीया । कुमुदती कुमुदान्यस्यां सन्तीति कुमुद् +ड्मतुप् म को व+ डीप । लमते मविष्यदर्थ में लट् [ 'वर्तमान सामीप्ये वर्तमानवता' 3 / 3 / 131] . अनुवाद-(हे भैमी, ) जिप्त तरह कमलिनी को न मिलने वाला चौदनी का आनन्द, चन्द्रमा को अपनाने से कुमुदिनी को मिला करता है, उसी तरह तुम्हें न मिलने वाला स्वर्गीय आनन्द न को अपनाने से और ही स्त्री पाएगो-यह खेद को बात है ॥ 45 ॥ टिप्पणी-यहा~ भैमी से मिन्न नायिका का कमलिनी से भिन्न कुमुदिनी से सादृश्य बताने से उपमा है । यद्यपि उपमेय और उपमान के धर्म यहा~ मिन्न-भिन्न हैं, तथापि उनका परस्पर बिम्ब-प्रतिबिम्ब भाव हो ही रहा है । शब्दालंकार अनुप्रास है। तन्नैषधानूढतया दुरापं शर्म त्वयास्माकृत चाटुजन्म । रसालवन्या मधुपानुविद्धं सौमाग्यमप्राप्तवसन्तयेव ॥ 16 ॥ अन्वयः-तत् अप्राप्त-वसन्तया रसालवन्या मधुपानविद्धम् सौमाग्यम् इव स्वया नैषधानूढवया अस्मत्-कृत-चाटु जन्म शर्म दुरापम् ( अस्ति)| टीका-तत् तस्मात् न प्राप्तो लब्धो वसन्तो ( कर्मधा0 ) यया तथाभूतया (ba0 bo0) रसालानाम् आम्राणाम् ( 'भाम्रश्चूतो रसालोऽसौ' इत्यमरः ) वन्या वाटिकया (pa0 तत्पु0 ) मधुपैः भ्रमरैः अनुविद्ध जनितमित्यर्थः ( tR0 तत्पु0 ) सौभाग्यम् आनन्दो मकरन्दास्वाद-झङ्कारादिरूपः Page #110 -------------------------------------------------------------------------- ________________ 11. नैषधीयचरिते इव स्वया भैम्या नैषधेन नलेन अनूढनया अपरिषीततया (त. तत्पु0 ) अस्माभिः कृतं विहितं (त. तत्पु0 ) यत् चाटु प्रियमधुरवचनम् (कर्मधा0 ) तस्मात् जन्म उत्पत्तिः ( paM0 तत्पु0 ) यस्य वबाभूतम् (प. bI0) शर्म मानन्दो दुरापम् दुर्लभम् अस्तोति shessH। अस्मन्मधुरबचनजन्यानन्दं नैषधं परिणीयैव स्वमवाप्स्यसोति भावः ॥ 46 ॥ म्याकरण-वनी वन+ओप् । उढ-Vvaha+क्तः ( कर्मणि ) / स्वया दुरापम् खलर्थयोग में षष्ठी निषेध, इसलिए कतीर तृतीया। अनुवाद-इसलिए जिस प्रकार बसन्त ऋतु प्राप्त किये बिना आम्र-वाटिका को भ्रमरों द्वारा उत्पन्न किया हुआ आनन्द नहीं प्राप्त हो सकता है, उसी तरह तुम (भो ) नल के साथ विवाह किये विना हमारी मीठी-मीठा बातों से उत्पन्न होने वाला आनन्द नहीं प्राप्त कर सकती हो ॥ 46 ॥ टिप्पणी-यहा~ पूर्व श्लोक को तरह बिम्ब प्रतिबिम्ब भाव रूप सादृश्य होने से उपमा है। शब्दालंकार वृत्त्यनुप्रास है। तस्यैव वा यास्यसि किं न हस्तं दृष्टं विधेः केन मनः प्रविश्य । अजातपाणिग्रहणासि तावद् रूपस्वरूपातिशयाश्रयश्च । / 47 ॥ अन्वयः-त्वम् तस्य एव हस्तं वा किम् न प्राप्स्यसि केन विधेः मनः प्रविश्य दृष्टम् ? त्वम् तावत् अजात-पाणि-ग्रहणा रूप-स्वरूपातिशयाश्रयश्च असि । टीका-स्वम् तस्य नलस्य एव हस्तं वा विकल्पान्तरे किं न प्राप्स्यसि अपितु प्राप्स्यस्येव, नलेन सह तव सम्बन्धः सम्भाव्य एवेति भाव्ः। केन विधेः विधातुः मनः हृदयं प्रविश्य प्रविष्टेन भूत्वा दृष्टं विलोकितम् ? अपि तु न केनापि । विधिस्त्वय्यनुकूलः स्यादित्यर्थः ( यतः ) त्वम् तावत् इदानीम् न जातं पाणिग्रहणं ( कर्मधा0 ) पाण्योः करयोः ग्रहणं विवाह इत्यर्थः (10 तत्पु0 ) यस्याः तथाभूता अनढत्यर्थः (ba0 vI0 ) तया रूपं सौन्दर्य च स्वरूपं शोलं चेति ( द्वन्द्व ) तयोः यः अतिशयोऽतिरेकः (10 तत्पु0 ) तस्याश्रयः स्थानम् असि व्र्त्से। तब सोन्दर्यातिशयः शीलातिशयश्चेत्युभयमपि त्या नलयोग्यीकरोतीति नैराश्यस्य नास्त्यवकाश इति भावः ॥ 47 ॥ अनुवाद-अथवा तुम उसके ही पल्ले क्यों न par3ओगी ? किसने ब्रह्मा के मन में घुसकर देखा है ? तुम अभी अविवाहित हो और परम सौन्दर्यवती एवं शीलवती हो ॥ 47 ॥ टिप्पणी-यहा~ नल के साथ विवाहित होने की सम्भावना का कारण बताने से काव्यलिङ्ग है । 'रूप' 'रूपा' में छेक और अन्यत्र वृत्त्यनुप्रास है । निशा शशात शिवया गिरीशं श्रिया हरि योजयतः प्रतीतः । विधेरपि स्वारसिकः प्रयासः परस्पर योग्यसमागमाय ॥ 40 ॥ अन्वय-निशा शशाङ्क, शिवया गिरीश, श्रिया हरि योजयतः विधेः अपि स्वारसिकः प्रयास: परस्परम् याग्य-समागमाय प्रतीतः ( अस्ति)| टीका-निशा राव्या शशाङ्क चन्द्रमसम् , शिवया पार्वत्या गिरीशं शिवम् , मिथा छदम्या हरि विष्णुं योजयतः संयोगं प्रापयतः विधेः ब्रह्मयोऽपि स्वारसिकः स्वेच्छानुरूपः, स्वतः प्रवृत्त इति यावत् Page #111 -------------------------------------------------------------------------- ________________ तृतीयसर्गः 1 ॥ प्रयाप्तः प्रयत्नः परस्परम् अन्योन्यं योग्ययोः योग्यश्च योग्या च तयोः ( एकशेष द्वन्द ) समागमाय संयोजनाय ( 10 तत्पु0 ) प्रतोतः प्रसिद्धः अस्तोति शेषः ब्रह्मा योग्य योग्ययोरेव संबन्धं करोति । स्वं नलयोग्यासि नलश्च वयोग्योऽस्तीति कृत्वा ब्रह्मा युवयोदयोः सम्बन्धं करिष्यतीति निश्चप्रचमेवेति मावः ॥ 48 ॥ व्याकरण-निशा 'पहनो.' ( 6 163 ) से निशा शब्द को निश् आदेश । गिरीशम् गिरिः कैलासः तस्येशम् कैलासपतिम् । स्वारसिकः स्वन रसेन = इच्छया चरतीति स्वरस+ठक । यहा~ व शब्द के द्वार आदि के अन्तर्गत होने से तदादि विधि के अनुसार 'दौवारिक' की तरह 'सौत्ररसिक' बनना चाहिये था। तथापि माष्य में 'स्वाथिक' 'स्वाभाविक' आदि प्रयोगों को देखकर यहा~ वृद्धि ही हुई है। भनुवाद-रात्रि के साथ चन्द्रमा को, पार्वती के साथ शिब का और लक्ष्मी के साथ विष्णु का सम्बन्ध jor3अने वाले ब्रह्मा का मो स्वतः प्रवृत्त प्रयत्न आपस में योग्य-योग्यों को jor3अने हेतु प्रसिद्ध है ॥ 48 / / टिप्पणी-यहा~ सम के साथ सम का योग बताया गया है, अतः समालंकार है। शब्दालंकार वृत्त्यनुपास है। वेलातिगस्त्रैणगुणाब्धिवेणि नं योगयोग्यासि नलेतरेण । sandaya'te दर्भगुणेन मल्लीमालान मृही भृशकर्कशेन ॥ 49 ॥ भन्वयः-वला.. वेणिः (त्वम्) नलेतरेण योगयोग्या न असि। मृदो मल्लो-माला भृश-कर्कशेन दर्भगुपेन न संदर्म्यते । टोका-वेला मर्यादां तीर-सीमामित्यर्थः अतिक्रम्य समुल्लय गच्छतीति तथोळा (उपपद तत्पु0) या बैषगुणाग्निवेपिः (कर्मधा0 ) नेपाः स्त्रीसम्बन्धिनश्च ते गुणाः ( कर्मधा0) सौन्दर्यादय एव अन्धिः समुद्रः ( कर्मधा0 ) तस्य वषिः लहरी अर्थात् प्रवाह-रूपा ( 'वेषो केशबन्धे जलनुतौ' इति वैजयन्ती ) ( pa0 तत्पु0 ) त्वम् नलात् इतरेण भिन्नेन वरेण ( 50 तत्पु0 ) सह योगस्य सम्बन्धस्य योग्या अहा~ (pa0 तत्पु. ) नासि न विद्यसे । परमसुन्दर्यास्ते नलातिरिक्त पुरुषेण सह विवाहो नोचित इति भावः । मृद्वा कोमला मल्ल्या मल्लिकालतापुष्पाणां माला सक् (10 तत्पु0 ) भृशं बहु यथा स्यात्तथा कर्कशेन कटोरेण ( सुप्सुपेति समासः) दर्माणां गुणेन सूत्रेण दर्भनिर्मितदोरकेषेति यावत् न सन्दर्यते न अध्यते । / 49 ॥ व्याकरण-स्त्रैण-स्त्रोणामिति स्त्री+नञ् । वेणिः-नयन्तत्वात् ह्स्व्ः। मृद्वी मृदु+डीए (विकल्प से ) sandaya'te-चौरादिक दृभ् से लट् ( कर्मवाच्य ) न कि तौदादिक दृभ से, अन्यथा 'संरभ्यते' ब्नेगा। विद्याधर और मल्लि. 'संदृभ्यते' ही पाठ देते हैं। अनुवाद-स्त्रियों के योग्य (सौन्दर्यादि) गुणरूर समुद्र को सोमातीत लहर-रूप तुप नल से मिन्न ( वर ) के साथ सम्बन्ध-योग्य नहीं हो, (क्योंकि ) चमेलो के सुकुमार कुसुमो की माला bar3e कठोर कुश के ( बने ) होरे से नहीं गूंथो जाती है । 49 ॥ Page #112 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ 'गुणाब्धि' में रूपक योग्य-योग्य के साथ योग में सम, और पूर्वाध तथा उत्तरार्ध वाक्यों में परस्पर बिम्ब-प्रतिबिम्ब भाव में दृष्टान्त है। शब्दालंकारों में से 'योग' 'योग्या' तथा 'मल्ली' 'माला' में छेक और अन्यत्र वृत्त्यनुप्रास है। विधि वधूसृष्टिमपृच्छमेव तद्यानयुग्यो नलकेलियोग्याम् । स्वन्नामवर्णा इव कर्णपीता मयास्य संक्रीडति चक्रिचक्रे ॥ 50 ॥ भन्वयः-(अहम् ) तद्यान-युग्यः सन् नलकेलियोग्याम् वधू सृष्टिम् विधिम् अपृच्छम् एव, मया अस्य चकिचक्र संक्रीडति सति त्वन्नाम-वर्णाः इव कर्ण-पीताः ( कृताः ) / टीका-अहम् तस्य ब्रह्मणो यत् यानं रथः तस्य युग्यः धुर्यः ( उभयत्र 10 तत्पु0 ) सन् नलस्य या केल्यः क्रीडाः तासा योग्याम् उचिताम् ( उभयत्र pa0 तत्पु0 ) वध्वाः स्त्रियः सृष्टिं निर्माणम् (10 तत्पु0) विधिं ब्रह्माप्पम् अपृच्छम् पृष्टवान् एव । नल-क्रीडा-योग्या का स्त्री भवता सृष्टेति मया ब्रह्मा पृष्टः इति भावः । मया उत्तररूपेण अस्य ब्रह्मणः चक्रिणो यानस्य चक्रे जातावेकवचनम् चक्रेषु रथाङ्गेषु (pa0 तत्पु0 ) संक्रीर्3अति शब्दायमाने सति, तव नाम त्वन्नाम तस्य वर्णा अक्षराणि ( उभयत्र 10 तत्पु0 ) इवे कर्णाभ्यां श्रोत्राभ्यां पीताः पानविषयीकृताः श्रुता इत्यर्थः ( tR0 तत्पु0 ) मत्प्रश्नोत्तरे ब्रह्मणा रथचक्र शब्दे स्पष्टमयमाणं त्वन्नामेव कथितमिति भावः ॥ 50 ॥ व्याकरण-युग्यः युगं वहतीति युग+यत् । सृष्टिम् । सृज् +क्तिन् + ( भावे ) / सृष्टिम् विधिम् प्रच्छ । द्विकर्मक है। संक्रीडति सम् +/ क्रीड्+शत ) यहा~ सम् पूर्वक क्रीड् धातु से! प्राप्त आत्मनेपद का 'समोऽकूजने' वार्तिक से निषेध हुआ है। अनुवाद-उस ( ब्रह्मा ) का रथ खींचने में लगा हुआ मैं नल की क्रीडाओं के योग्य बनाई हुई स्त्री के सम्बन्ध में ब्रह्मा को पूछ ही बैत्था। उसके रथ-चक्रों को खर्3अखर्3आहट में मैंने तुम्हारे नाम के अक्षर जैसे सुने हैं । / 50 / / टिप्पणी-यहा~ वर्णा इव ( वर्णाः ) में उपमा है 'विधि' 'वधू', 'युग्यो' 'योग्या' तथा 'चक्रे' 'चक्र' में छेक और अन्यत्र वृत्त्यनुपास है। अन्येन पत्या त्वयि योजितायां विज्ञत्वकीर्त्या गतजन्मनो वा। जनापवादार्णवमुत्तरीतुं विधा विधातुः कतमा तरीः स्यात् ॥ 51 ॥ अन्धय-वासयि अन्येन पत्या योजितायाम् ( सत्याम् ) विशत्व-कीर्त्या गत-जन्मनः विधातुः जनापवादार्णवम् उत्तरोतुम् कतमा विधा तरी स्यात् ? .. टीका-वा अथवा विकल्पान्तरे इत्यर्थः स्वयि भैम्याम् अन्येन नल-मिन्नेन वरेण योजितायां मम्बद्धायां सस्याम् , विशेषेण जानातीति विशः तस्य मावस्तत्वं वैदुष्यं, सर्वशत्वमित्यर्थः तस्य कीर्त्या यशसा ( pa0 तत्पु0 ) गतम् अतिक्रान्तं जन्म जीवनम् ( कर्मधा0 ) यस्य तथाभूतस्य (ba0 vI0) विधातुः ब्रह्मणः जनानाम् अपवादो निन्दा ब्रह्मणा कथमेतत् कृतमिति लोकापवादः (10 तत्पु0) स्वार्थवः समुद्रः तम् ( कर्मधा0 ) उत्तरीतुम् उल्लङ्घयितु कनमा विधा प्रकारः तरीः नौः ( स्त्रियां Page #113 -------------------------------------------------------------------------- ________________ तृतीयसर्गः नौस्तरणिस्तरीः' इत्यमरः ) स्यात् , न कतमापोति काकुः । कयमपि ब्रह्मा लोकापवादात् प्रास्मानं न मोचयिष्यतीति मावः ॥ 51 / / ___ म्याकरण-विज्ञः वि+/ +क्ः। उत्तरीतुम् उत् +/t+तुम् वृतो वा' 6 / 2 / 38 से विकल्प से दोष । तरी: तरन्यन येति त+I: / कतमा विद्या तरी यहा~ 'विधा' और 'तरोः' दोनों विशेष्यों का परस्पर सम्बन्ध बैठाने हेतु हमारे विचार से 'कामविधा' (कमा विधा यस्या सा) यों समस्त होना चाहिये अयवा 'तर्याः कनमा विधा' यों तरो को षष्ठयन्त होना चाहिये। संभवतः इसी त्रुटि को देख कर चाण्डू पण्डितने 'तरोः' न देकर 'कतमा पुनः स्यात्' पाठ दिवा है । अनुवाद-अथवा तुम्हारा (नल से भिन्न वर के साथ सम्बन्ध jor3अने पर सर्वशता के यश के साथ जीवन बिताये हुए ब्रह्मा के लिये लोकारवाद-रूपी सागर पार करने हेतु कौन से प्रकार को नौका होमी? टिप्पणी -यहा~ जनापवाद पर अर्णवत्वारोप होने से रूआक है । 'विवा' 'विधा' में यमक, और अन्यत्र वृत्त्यनुपास है। आस्तां तदप्रस्तुतचिन्तयालं मयासि तन्वि अमितातिवेलम् । सोऽहं तदागः परिमाष्टुकामः किमीप्सितं ते विदधेऽभिधेहि । / 52 ॥ अन्वय-(हे भैमि ) तत् आस्ताम् , अप्रस्तुत-चिन्तया अलम् , हे तन्धि, मया खम् अतिबेठम् अमिता असि, सः अहम् तत् आगः परिमाष्टुंकामः सन् 'ते किम् ईप्सितम् विदधे-' (इति) अमिधेहि । टोका-(हे भैमि ) तत् नल-वर्णनं तेन सह व वत्सम्बन्धपतिराहनम् आस्ताम् तिष्ठतु त्यज्यतामिति यावत् , अप्रस्तुतस्य अप्रसक्तस्य चिन्तया (10 तःपु0) विचारेण औम् चिन्ता न कर्तव्येत्पर्यः । हे तन्त्रि, कृशाङ्गि, मया हंसेन त्वम् अतिक्रान्तं वेलां सोमामित्यतिवेलं यथा स्यात्तथा (प्रादि तत्पु0) अत्यधिकमित्यर्थः श्रमिता श्रमं प्रापिता अलि, सोऽहं तत् त्वच्छम यात्मकम् आगः अपराधं परिमार्ट प्रोन्छितुमपनेतुमिति यावत् कामो यस्य तथाभूतः सन् 'ते तव किम् ईप्सितर अभीष्ट विदवे कुत्रे (इति) अभिषेहि कथय । 52 ॥ व्याकरण-चिन्तया भलम् वारणार्थक अलम् के योग में तृतीया है । श्रमिवा श्रम्+पिच् क्त+टाप् ( कर्मणि ) / परिमाष्टु कामः 'तुं काममनसोरपि' से मकारलोप । ईप्सितम्प्राप् + सन्+क्तः ( कर्मणि ) / किमीप्सितं विदधे यह 'अभिधेहि' किया का संशात्मक उपवाक्य kA (Noun clause ) karma बना हुआ है। अनुवाद-(हे भैमी,) उस ( नलवाली बात ) को छोर्3o, बेमसलन की बात सोचने से क्या ? मैंने तुम्हें बहुत ही थकाया है, ( अतः ) ( अपने ) उस अपराध का परिमार्जन करना चाहता हुआ मैं तुम्हारा क्या अभीष्ट करू~, कहो ॥ 52 ॥ टिप्पणी-कामः' 'किमी' में छेक और अन्यत्र वृत्त्यनुप्राप्त है। Page #114 -------------------------------------------------------------------------- ________________ 114 नैषधीयचरिते इतीरयित्वा विरराम पत्री स राजपुत्रीहृदयं बुभुत्सुः । हृदे गमीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः ॥ 53 ॥ अन्धयः-राजपुत्रा-हृदयम् बुभुत्सुः स पत्री इति इयत्वा विरराम । हि सन्तः गभोरे हदे हृदि च अवगार्3हे सति कायतरवम् शंसन्ति । टीका- राशो भोमस्य पुत्री कन्या भैमीत्यर्थः तस्या हृदयम् मनः बुभुत्सुः बोद्धमिन्छः तस्या नलं प्रति हृदयेऽनुरागोऽस्ति न वेति जिज्ञासुरिति यावत् स पत्री पक्षी हंस इत्यर्थः इति एवं प्रकारेण ईरयित्वा कयित्वा विरराम विरतोऽभवत् , तूष्णीं बभूवेति यावत् । हि यतः सन्तः सज्जना गमारे अगाधे हदे जलाशये गभीरे गूढाभिप्रा ये हृदि हृदये च अवगाढे कृतावगाहे आथ च ज्ञाने सति कार्यस्य स्नानादिकस्य अथ च रहस्य-प्रतिपादनस्य अवतरम् अवतरणरथानम् अथ च प्रस्तावं (pa0 तत्पु0 ) शंसन्ति कथयन्ति । अयं मावः यथा जलाशयरय गाधताम् अगाधता वाऽविज्ञाय तत्र स्नानार्थ घनिदेशः कतुं न शक्यते, तथैव कस्यापि हृदयस्याभिप्रायमविज्ञाय कार्यावक्षेपस्य प्रस्तावः कतुं न शक्यते ॥ 53 ॥ व्याकरण-बुभुत्सुः बुध + सन् +ड:, "हृदयम्' में 'न लोका' (12 / 3 / 69 ) से षष्ठी. निषेध । पत्री पत्रे = पक्षावस्यारतीति पत्र+इन् ( मतुबर्थीय ) / ईरयिरवा VI+व+कत्वा । विरराम विपराभ्यां जेः (1.3.19 ) से परस्मैः । श्रवगाढ प्रव+/गाः+क्तः ( कमाण) अनुवाद-राजकुमारी ( दमयन्ती ) के हृदय को जानना चाहता हुआ वह पक्षी ( हंस ) यह वह के चुप हो गया, क्योकि सज्जन लोग गहरे जलाशय तथा हृदय की थाह लेने के बाद हा कार्य (स्नानादि; किसी कार्यविशेष ) की अवतारणा कहते हैं ॥ 53 ॥ टिप्पणी-यहा~ पूर्वाधंगत विशेष बात का उत्तरार्धगत सामान्य बात द्वारा समर्थन किया गया है, अतः अथान्तरन्यास है, जिसका प्रस्तुत हृदय और अप्रस्तुत हद का एकधर्माभिसम्बन्ध में होने वाले दीपक के साथ सांकर्य है। गमीर अवगाढ और कार्यावतर शब्दों में श्लेष है, जो एकपा(म. सम्बन्ध बना रहे हैं। शब्दालंकारों में 'पत्री' 'पुत्री', 'हृदे' 'हद' तथा 'सन्ति' 'सन्त.' में छेक और अन्यत्र वृत्त्यनुप्रास है। किञ्चित्तिरश्चीनविलोलमौलिविचिन्त्य वाच्यं मनसा मुहर्तम् । पतत्रिणं सा पृथिवीन्द्रपुत्री जगाद वक्त्रेण तृणीकृतेन्दुः ॥ 54 ॥ अन्वयः-किञ्चत् मौलिः, वक्ष तृणीकृतेन्दुः सा पृथिवीन्द्र पुत्री मुहूर्तम् मनसा वाच्यं विचिन्त्य पतत्रिणम् ज्गाद्। ____टीका-किञ्चित् ईषत् , यथा स्यात्तथा तिरश्चीनो वक्रश्च विलोल: चञ्चलश्च (कर्मधा0 ) मौलिः शिरः ( कर्मधा0 ) यस्यास्तथाभूता (ba0 vI0) वक्त्रेष सौन्दर्यपूणेन मुखेन अतृपं तृणं सम्पाद्यमानः कृत इति तृणीकृतः तृपवत् तुच्छीकृतः पराजित इति यावत् इन्दुः चन्द्रमाः ( कर्मधा0 ) यया तथाभूता (20 bI0 ) पृथिव्याः क्षिस्या इन्द्रः स्वामी भीम इत्यर्थः तस्य पुत्रो कन्या दमयन्ती ( उमयत्र 50 तत्पु0) मुहूर्त किश्चरकालं मनसा चेतसा वाच्यं वचनीयं हंसाय कथनीयमिति यावत् विचिन्त्य विचार्य पतत्रिणं पक्षिणं हंसं जगाद उवाच ॥ 54 ॥ Page #115 -------------------------------------------------------------------------- ________________ तृतीयसर्गः व्याकरण--तिरश्वीन तिर्यक् एवेति तिर्यक् +खः स्वाथै ( "विभाषाम्चेरदिस्त्रियाम्' 548) / वाच्यम् वक्तुं योग्यमिति वच् +यत् । पतत्रो-पत्रे = पझावस्य स्त इति पतत्र+इन् (मतुबर्थीय) / तृणीकृत तृष्य +चिः दीर्घ+Vs+क्तः । कर्मणि ) / अनुवाद-शिर को कुछ Ter3हा किये ( और ) हिलाये, ( एवं ) मुख से चन्द्रमा को तुच्छ समझो हुर राजकुमारी ( दमयन्ती ) थोर्3I देर मन में यह सोचकर कि क्या कहू~, पक्षो ( हंस) को बोली । 54 / / टिप्पणी-यहा~ त यवत् तुच्छ समझना' 'हम देना' 'टकर लेना' मादि लाक्षणिक प्रयोग दण्डो ने मादृश्यबोधक मान रखें हैं, अतः उपमा है। 'विचि' 'वाच्यं' छेक और अन्यत्र वृत्यनुः मान है। धिक्चापले वत्सिमवत्सलत्वं य्त्प्रेर्न्नादुत्त्र्लीम्व्न्त्या। समोरसङ्गादिव नीरमाया मया तटस्थस्त्वमुपद्रुतोऽसि ॥ 55 ॥ अन्वयः-(हे हम,) चापले वत्मिमवत्सलत्वम् धिक , यत्प्रेरणात् उत्तरलीभवन्त्यया मया समोरसङ्गात् नर-भङ्गया तटस्थः ( जनः ) इव तटस्थः त्वम् उपद्रुतः अस्ति । कत्वमित्यर्थः तेन वात्मल्यम् वत्सलना सेहवत्त्वमिति यावत् धिक् निन्दनोयमित्यर्यः बालि कात्व-कारपात् चन्नत्ये मम प्रीतिः धिक्कार्यति मात्रः, यस्य उत्सलास्थ प्रेरणात् (pa0 तरयु0 ) उत् अतिशयेन अतरलया तरलया सम्पद्यमानमा मान्या अति कञ्चलोभूपया मया समोरस्य वायोः सङ्गात् ममर्कात (10 तत्पु. ) नोरस्य जलस्य भङ्गया लहरि कया (प. sa0 ) तटे तीरे तिष्ठनीति तथोक्तः । उपद तर0) जन इव तटस्थ उदासीनो निःसङ्ग इति यावत् स्वम् उपद्रुतः पीडितोऽसि । बाल्य वाचल्य कारणात ग्रहणाय स्वसवालगन्तया भया तुभ्यं कटं दत्तमिति मया न साधु कृतमिति भावः । / 55 / / व्याकरण-चापलम् चपलस्य चपलायाः वा भाव इति चा+प्रण । वरिसमा वत्सस्य वत्साया वा भात वत्स + दमानच् । बरसजस्वम्-बरसे वत्सा वा कामः ( अभिलाषः ) यस्यास्तोति वत्स+ लच् ( मतुचर्याय ) वत्सलः तस्य भाव इति व्त्स्ल्+s। उत्तरलोमवस्या उत् +ताल+ चिः दोर्ष/+शतृ+कोप तृ. eka0 / उपद्रुतः उप+VE+क्तः । क्र्म्न्नि)| अनुवाद-(हे हस,) बालपन के कारण चलता के प्रति मेरो रुझान को विकार है, जिसको प्रेरणा से अति-वञ्चक बनती हुई मैं तरस्थ (निःसङ्ग ) रहने वाले तुम्हें इस तरह तंग कर बैठो जैसे हवा के झोंके से ( उठो ) जल को लहर तटस्य ( तीर पर स्थित व्यक्ति ) को तंग किया करतो है ॥ 55 ॥ टिप्पणो-यहा~ दमयन्ती को तुलना नोरभङ्गो से तया हंस को तुलना तटस्थ से की गई है, अतः उपमा है । तटस्थ शबद शिछष्ट है। 'वरिस' 'वरस' में छेक 'मीर' 'नीर' में पदान्तगत अन्त्यानुपास ओर अन्यत्र वृश्यनुपास है। Page #116 -------------------------------------------------------------------------- ________________ नैषधीयचरिते भादर्शतां स्वच्छतया प्रयासि सतां स तावत् खलु दर्शनीयः । आगः पुरस्कुर्गति सागसं मां यस्यास्मनीदं प्रतिबिम्बितं ते ॥ 56 ॥ अन्धयः-(हे हंस, ) दर्शनीयः ( त्वम् ) खलु स्वच्छतया सताम् तावत् आदर्शताम् प्रयासि सागसम् माम् पुरस्कुर्वति यस्य ते आत्मनि दम् आगः प्रतिबिम्बितम् । टीका-(हे हंस,) दईनीयः परम-रमणीयः अथ च द्रष्टु योग्यः त्वम् ख्लु निश्चयेन स्वच्छतया निष्कपटतया अथ च निर्मलतया सता सज्जनानां तावत् प्रथमम् आदर्शत निदर्शनताम् अथ च दर्पण प्रयास प्राप्नोषि, निष्कपटतायां त्वं सज्जनानां कृते निदर्शन-भूतोऽसि, अथ नैमल्ये तेषां कृते दपंपोऽसि, दपयो हि निमको मवति; सज्जनानां कृते च प्रातः प्रथमं दर्शनीयो भवति, यथा चोक्तं zAstreSu"rocanaM चन्दनं हेम मृदङ्ग दर्पणं मणिम् । गुरुमग्नि तथा स्र्य प्रातः पश्येत् सदा बुधः' ॥ सागसम् बागः अपराधः तेन सह वर्तमानाम् (ba0 vI0) चाञ्चल्यात् तव पश्चात् लगित्वा कृतत्वदपराधामिति बावत मां दमयन्ती पुरस्कुर्वति 'मयासि तन्वि अमितातिवेलम् । सोऽह तदागः परिमाष्टु कामः' इत्यादि। कथनेन मामादि यमाणे अथ च अग्रे कुर्वति यस्य ते तव भात्मनि स्वस्मिन् इदम् आगः तटस्थस्य तव पीडन-रूपो मत्कृतापराषः प्रतिबिम्बितम् प्रतिफलितम् । यथा खलु पुरस्कृते ( संमुखं स्थापिते ) दर्पण खच्छतया बिम्ब प्रतिफलति तथैव सापराधायां मयि पुरस्कृतायाम् (संमानितायाम् ) ममापराधम् स्वमात्मनि समारोपर्यास । सज्जनाः हि परेण कृतमपराधम् आत्मकृतम् अपराधं मन्यन्ते इति माव्ः॥56 / / ग्याकरण-प्रतिबिम्बितम् प्रतिग बिम्मम् प्रतिबिम्बम् प्रतिबिम्ब = प्रतिविम्बवत् ( 'सुखादयो वृत्ति-विषये तदति वर्तन्ते' ) करोतीति (नामधा0 ) प्र्तिबिम्ब्+क्त्ः। ___ अनुवाद-(हे हंस, ) दर्शनीय (परमसुन्दर, देखने योग्य ) तुम स्वच्छता ( निष्कपटता, निर्मटता ) के कारण सज्जन लोगों के आदर्श ( निदर्शन, दर्पण ) हो, अपराधवाली मुझे पुरस्कृत (संमानित, बागे स्थापित ) करते हुए जिसके अपने भीतर यह ( मेरा ) अपराध प्रतिबिम्बत इबा है । / 56 ॥ टिरपणी-यहा~ कवि ने श्लिष्ट भाषा का प्रयोग किया है। वह हंस की तुलना दर्पण से कर रहा है। हस इतना निमंल है कि दमयतो का उसे तंग करने का अपराध उसकी दर्पण-जैसी आत्मा में प्रतिबिम्बित हो रहा है। हस उसके अपराध को अपना अपराध समझकर उससे क्षमा मांग रहा है, उसका दोष न बताकर अपना दोष बना रहा है । देखिए सज्जनता की यह कैसी पराकाष्ठा है कि वह क्राईस्ट की तरह दूसरे के अपराध को अपना अपराध ठहराता है । यहा~ निदर्शन और दर्प दोनों के प्रकृति होने से श्लेषाल कार है। विद्याधर ने यहा~ अर्थान्तरन्यास बताया है, जो हमारी समझ में नहीं आ रहा है । शब्दालंकारों में 'दर्श' 'दर्श' में यमक और अन्यत्र वृत्त्यनुप्रास है। भनार्यमप्याचरितं कुमार्या भवान्मम क्षाम्यतु सौम्य तावत् । हंसोऽपि देवांशतयासि वन्धः श्रीवत्सलक्ष्मेव हि म्त्स्य्मूतिः॥ 50 ॥ अन्वयः-हे सौम्य, मवान् कुमार्या मम अनार्यम् अपि आचरितम् तावत् क्षाम्यतु । हि हसः बपि ( स्वम् ) श्रीवत्स-रुक्ष्मा मत्स्य मूर्तिः इव वन्धः असि । Page #117 -------------------------------------------------------------------------- ________________ तृतीयसगः टीका-हे सौम्य सुन्दर ( सौम्यं तु सुन्दरे' इत्यमरः ) भवान् त्वम् कुमार्या बालिकाया मम अनार्यम् अनुचितम् अपि आचरितम् आचरणं त्वत्पीडानरूपं तावत् पादौ क्षाम्यतु ममताम् , हि यतः हंसः अपि त्वम् श्रीवत्सः लक्ष्म चिह्न ( कर्मधा0 ) यस्यां तथाभूता (ba0 vI0) ('मुरारेस्तु श्रीवत्सो छान्छनं स्मृतम्' इत्यमरः) मत्स्यस्य मीनस्य मूर्तिः शरीरम् ( 10 तत्पु0 ) इव वन्धः पूजनीयोऽसि । मगवता मुर रेः वक्षप्ति श्यामवर्ण गोलाकार-लान्छनं श्रीवत्स उच्यते, तद्वदेव गोलाकार-श्यामवर्षचिहं मत्स्यदेहेऽपि वर्तते, तस्मात् यथा मत्स्यो देवांश-रूपेण श्रीवत्सचिह्नन लोके पूज्यस्तथैव ब्रह्मवाहनतया देवांशरूपेण त्वमपि मे पूज्य इति भावः । / 57 ॥ व्याकरण-सौम्य सोम+ट्यण सोमवत् सुन्दर । लय-लक्ष्यतेऽनेनेति । लक्ष् + मनिन् । अनुवाद-हे सौम्य, सबसे पहले आप मुझ कुमारी का कार्य, मले ही वह अनार्3ईपन का था, क्षमा kara deN। कारण यह है कि हंस होते हुए मी तुम देवांश रखने से मेरे उसी तरह पूज्य हो, जैसे ( देवांश ) श्रीवत्स चिह्न रखने से मत्स्य की देह पूज्य हुआ करती है ॥ 57 ॥ टिप्पणी-'श्रीवत्समूतिः' इसका 'मत्स्य-मूर्तिः श्रीवत्सलक्ष्मा इव' यों अन्वय करके यह भी अर्थ हो सकता है कि मत्स्य-देह श्रीवत्सलक्ष्मा ( विष्णु ) की तरह पूज्य होती है । भगवान् ने मत्स्य. देह अवतार-रूप में अपनायी थी इसलिए मत्स्य अब तक विष्णु की तरह पूजा जाता है । 'यहा~ देव. तांश को पूज्यता का कारण बताने में काव्यलिङ्ग और हंस पूज्यता को मस्य-मूर्ति की पूज्यता के साथ सादृश्य बताने में उपमा है । शब्दालंकार वृत्त्यनुप्रास है। मत्प्रीतिमाधिससि कां त्वदीक्षामुदं मदक्षणोरपि यातिशेताम् । निजामृतैर्लोचनसेचनाद् वा पृथक्किमिन्दुः सृजति प्रजानाम् ॥ 50 ॥ अन्धयः-(हे हंस,) वम् काम् मत्पीतिम् आधित्सास, या मदक्ष्योः त्वदीक्षामुदम् अपि अतिशेताम् ? वा इन्दुः निजामृतैः प्रजानाम् लोचन-सेचनात् पृथक् कि सृजति ? टीका-(हे हंस, ) त्वम् काम् मम प्रीति हर्षम् ईप्सितमित्यर्थः (10 तत्पु0) आधिरससि आधातुमिच्छसि चिकोर्षसीति यावत् , या प्रीतिः मम अक्ष्योः नयनयोः (10 तत्पु0 ) तव ईक्षा ईक्षणं दर्शनमिति यावत् तस्या मुदं हर्षम् ( उभयत्र Sa0 तत्पु0 ) अतिशेताम् अतिक्रामतु तवालोकने नैव मया महान् हों लब्धः, ततोऽप्यधिकस्य हर्षस्य त्वं मम किं कार्य करिष्यसीति भाव्ः। वा अथवा इन्दुश्चन्द्रः निजानि स्त्रीयानि यानि अमृतानि पीयूषाणि तैः ( कर्मधा0 ) प्रजानां लोकानां लोचनानां नयनाना सेचनात् सेकात् (10 तत्पु0 ) पृथक् भिन्नम् अतिरिक्तमिति यावत् किं सृजति करोति न किमपीति काकुः । तस्मात्त्वदर्शनजनित हर्षमात्रमेव पर्याप्तम् । अयं भावः-यथा खलु चन्द्रमाः स्वकिरणामृतद्वारा लोक-लोचन-सेचनातिरिक्तम् अजरामरस्वादिकं दातुं न क्षमः, तथैव स्वमपि स्वदर्शनहर्षमात्रातिरिक्तं नलप्राप्तिरूपं ममामीष्टं सम्पादयितुं न क्षमः, तत्र तव सामर्थ्याभावात् । / 58 ॥ ___ व्याकरण-भाधित्ससि +VdhA+सन् +लट् । ईक्षा-VIkSa+मा+टापू । सेच. नाव पृथक 'पृथग्विना0' ( 2 / 3 / 32 ) से प्न्य्च्मी। अनुवाद-(हे हंस,) तुम मेरी ऐसी कौन सी मलाई करना चाह रहे हो, जो तुम्हारे दर्शन Page #118 -------------------------------------------------------------------------- ________________ नैषधीयचरिते से मेरी A~khoM को हुई प्रसन्नता से और मी अधिक प्रसन्नता उत्पन्न कर दे ? चन्द्रमा अपने अमृतों द्वारा लोगों की chA~khoM को सींचने के अतिरिक्त ( और ) क्या कर ( सकता ) है ? टिप्पणी-यहा~ श्लोक के पूर्वार्ध और उत्तरार्ध का परस्पर बिम्ब प्रतिबिम्ब माव होने से दृष्टान्तालंकार है, लेकिन विद्याधर ने आक्षेप माना है। आक्षेप अलंकार वहा~ होता है, जहा~ किसी अभीप्सित बात को प्रत्यक्ष रूप में दबा दिया जाता है अथवा उससे इनकार कर दिया जाता है । यहा~ दमयन्ती लज्जावश हंस के आगे शब्द-जाल में अपनी नल प्राप्ति रूर अभाप्तित बात छिपा रही है। शब्दालंकार 'मुदं' 'मद' में छेक और अन्यत्र वृत्त्यनुप्रास है। मनस्तु यं नोज्झति जातु यातु मनोरथः कण्ठपथं कथं सः । का नाम बाला द्विजराजपाणिग्रहामिलाषं कथयेदलज्जा ॥ 59 ॥ अन्वयः-(हे हंस, ) मनः यम् ( मनोरथं ) तु न जातु उज्झति, स मनोरथः कण्ठ-पथम् ___टीका-(हे हंस, ) मनः चित्तं यम् मनोरथं तु न जातु न कदापि उज्झति त्यजति, स मनोरथोऽभिलाषः कण्ठस्य पन्थानम् मार्गम् वाग-विषयत्वमित्यर्थः (10 तत्पु0 ) कथं केन प्रकारेण यातु गच्छतु ? निम्नदेशस्थमनसा बद्धोऽभिलाष उपरिस्थकण्ठदेशं कथमागच्छतु, मे मनोऽभिलाष: कथयितुं न शक्यते इति माव्ः। का नामेति कोमलामंत्रणे बाला कन्या अलजा न लज्जा पाऽस्यास्तीति तथाभूता ( ना ba0 vI0 ) सतो द्विजानां नक्षत्राणो राजा चन्द्र इत्यर्थः (10 तत्पु0 ) तस्य यः पाणि. ग्रहः (10 तत्पु0 ) पाणिना करेण ग्रहः ग्रहणम् (tR0 तत्पु0 ) तस्मिन् अभिलाष वान्छाम् ( sa0 तत्पु0 ) कथयेत् वदेत् न कापीति काकुः, निर्लज्जा न कापि बालिका स्वहस्तेन चन्द्रग्रहणेच्छां प्रकटयेत् असम्भवत्वादित्यर्थः । अथ च द्विजानां ब्राह्मणादीनां राजा नल इत्यर्थः तेन सह पाणिग्रहत्य विवाहस्याभिलाषम् । बालिकात्वात् कथमह निर्लज्जीभूय नलेन सह स्वविवाहेच्छां कथयितुं प्रभवा. मीति मावः ॥ 5 ॥ ___ण्याकरण-कण्ठपथम् -पथिन् को समासान्त अप्रत्यय ( 'ऋभूरब्धःपथा0' ( 5 / 4 / 74 ) / ग्रहः ग्रह +अच् ( भावे ) / अनुवाद-मन तो जिस ( मनोरथ ) को कमी छोर्3अता ही नहीं, वह गले तक कैसे आए ? मला कौन निर्लज्ज lar3अकी द्विजराज ( चन्द्रमा ) को हाथ से पकर्3अने [ द्विजराज ( राजा नल ) के साथ विवाह करने ] की इच्छा कहेगी? ___ टिप्पणी-यहा~ कवि वाक्छल का प्रयोग करके दमयन्ती से यह कहलवा देता है कि वह नल से विवाह चाहती है, पर लज्जा के मारे कह नहीं सकती है। lar3अकी जो ठहरी! इसलिए श्लेषालंकार है । शब्दालंकारों में 'जातु' 'यातु', 'पथं 'कथं' में पहान्त-गत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। वाचं तदीयां परिपोय मृद्वी मद्वीकया तुल्यरसां स ह्ण्स्ः। तस्याज तोषं परपुष्टघोषे घृणाञ्च वीणाक्वणिते वितेने ॥ 60 ॥ Page #119 -------------------------------------------------------------------------- ________________ तृतीयसर्गः अन्वयः-स हंसः मृद्वीकया तुल्य-रसाम् मृदीम् तदीयाम् वाचम् परिपीय परपुष्ट-नुष्टे तोष तत्याज, वीणा क्वणिते च घृणाम् वितेने । टीका-स हंसः मृद्वोकया द्राक्षया ( 'मृदीका ग स्तनी द्राक्षा' इत्यमरः ) तुल्प: समानः (त. तत्पु0 ) ग्स: स्वादः ( कर्मधा0 ) यस्याः तथाभूताम् (ba0vI0 ) मृद्रों कोमलां तदोयाम् तस्या दमन्त्या इमाम् वाचम् वागीम परिपीय समाकर्ण्य परी: काकैः पुष्टः पालिना इति परपुष्टाः (त. तत्पु0) कोकिला इत्यर्थः तेषां घुष्टे कृजिते ( pa0 तरा0 ) तोषं मोदं त्याज त्यक्तवान् वीणायाः विपंच्याः कणिते शब्दे च घृणं जुगुप्सां वितेने चकार । तस्या वाक कोकिल कूजितापेक्षया वीणानिनादापेझया चाधिका कोमला मधुरा चासीदिति भावः ॥ 60 ॥ ग्याकरण-मृद्वीम् मृदु + ङोप विकल्प से। तदीयाम् तत+छ, छ को ईय । चाक उच्यते इति Vvaca+विवप् दीर्घ और संप्रसारण का अभाव । परिपोय इसके लिए प्रथम सर्ग का पहला श्लोक देखिए । धुष्टे-/JS +क्त ( मावे ) इनिषेध । अनुवाद-उम हम ने अंगूरों की-मी स्वाद वाली उस ( दमयन्ती) की कोमल वापो सुनकर कोयलों की कक में आनन्द लेना छोर्3a दिया और वीणा की झंकार से घृणा कर दी ॥ 60 ॥ __टिप्पणी-यहा~ उपमानों का तिरस्कार किया गया है, अतः प्रतीप है। 'मृद्धो' 'मृद्रो' में छेक और अन्यत्र वृत्त्यनुप्रास है। मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चितवाचि हंसः । तच्छंसिते किञ्चन संशयालुगिरा मुखाम्मोज मयं युयोज ॥ 6 ॥ __ अन्वयः-तस्याम् मन्दाक्ष-मन्दाक्षर-मुद्रम् उक्वा समाकुचित-बाचि सायाम् अयं हंसः तच्छंतिते किचन संशयालुः सन् मुखाम्भोजम् गिरा युयोज्। टोका-तस्यां भैम्याम् मन्दाक्षेण लज्ञया ( 'मन्दाक्षं होत्रा जोडा' इत्य परः) मन्दा अविस्पष्टा ( tR0 तत्पु0 ) अक्षर-मुद्रा ( कर्मधा0 ) अक्षराणां मुद्रा विन्यासः (10 तत्पु0 ) य स्मन् कर्मणि यथा स्यात्तथा ( ba0 bI0) उक्त्वा कथयित्वा समा ऋञ्चिता प्रतिसंहृता वाक् वाणी (कर्मवा0 ) यया तथा. भूतायां (ba0 vo0) तूणीभूतायामित्यर्थः सत्याम् , अयम् एष हंसः तस्याः शंसिते कथने (pa0 तरसु0) किञ्चन ईषत् यथा स्यात्तथा संशय लुः संदिग्धः सन् मुखम् स्वमु वम् अम्भोजम् इव ( उपमित तःपु.) गिरा वाचा युयोज संयोजितवान् अकथयदित्यर्थः । / 61 ॥ व्याकरण-शंसिते/शंस + क्तः ( मावे ) संशयालुः संशेते इति सम् + शो+प्राच । मुखाम्भोजम्-यहा~ नारायण ने 'प्रशंसापचनैश्च' 2 / 1166 से समास किया है परन्तु यह ठाक नहीं; क्योंकि सूत्र में 'वचन' शब्द रूपशब्दपरक है जैसे गोमतल्लिका आदि, न कि अम्बुज आदि । मनोरमा. कार ने स्पष्ट कर रखा है-'वचन-ग्रहणं रूहशब्दपरिग्रहार्थम् । ये तु यौगिकाः प्रशस्त-शोमन रमणादयः, ये च विशेषवचनाः शुचि-मृद्रादयः, ये च गोण्या वृत्त्या प्रशंसा गमयन्ति-सिंहो मापत्रक इत्यादयः, ते सर्वे व्युदस्यन्वे' / अतः यहा~ उपमितं व्याघ्रादिभिः' 2 / 1 / 26 से हो समास ठोक र्हेगा। Page #120 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अनुवाद-दमयन्ती के लज्जा के कारण अक्षरप्रयोग को अस्पष्टार्थ रखे हुए बोलकर चुप हो बाने पर, वह हंस उसके कथन पर कुछ सन्देह करता हुआ मुख-कमल से बोल उत्था। हिप्पणी-बहा~ 'मुखाम्भोजम्' में उपमा है। 'मन्दाक्ष' 'मन्दाक्ष' में यमक और अन्यत्र वृत्त्यनुप्रास है। करेण वान्छेव विधुं विधतु यमित्थमात्थादरिणी तमर्थम् । पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्ण श्रुतेर्वर्ण इवान्तिमः किम् ॥ 6 ॥ अन्वयः-(हे भैमि ) करेण विधुम् विधर्तुम् वान्छा इव इत्थम् आदरिणी त्वम् यम् ( अर्थम् ) प्रात्य, तम् अर्थम् अन्तिमः वर्णः व्रतेः वर्णम् इव ( अहम् ) व्रतिभ्याम् आप पातुम् न अधिकुवें किम् ? टीका-(हे भैमि ) करेप्प पाणिना विधुम् चन्द्रमसं विधतु प्रहीतुं वाञ्छा अभिलाष इव इत्थम् एतेन वावछलपूणेन प्रकारेण आदरिणी आदरोऽस्या अस्तीति तथोक्ता सादरा त्वम् यम् अर्थम् आत्थ कथयसि कथितवतीत्यर्थः तम् अर्थम् अन्तिमोऽन्त्यो वर्णः शूद्र इत्यर्थः ब्रूते वेदस्य वर्णम् जातावेकवचनम् अक्षरापि शब्दानिति यावत् इव अहं हंसः अतिम्यां श्रोत्राभ्याम् अपि पातुम् श्रोतुमित्यर्थः न अधिकुत्र नाधिकारी विम् अपि तु अधिकुवें इति काकुः । यथा ख्लु शूद्रस्य वेदश्रवणे नास्त्यधिकारः तथैव त्वद्गुप्तामिलाषस्य श्रवणेऽपि ममाधिकारो नास्ति किमिति भावः । / 62 / / व्याकरण-वान्छा/वान् +a+टाप् । इत्थम् इदम् +थम् । prAsthaVba+लट् +सिप, को थ और ब्र को प्राह आदेश, ह को th। यहा~ भूत में वर्तमान का प्रयोग है ( वर्तमान-सामीप्य वर्तमानवद्वा 333131) / अन्तिमः अन्त+डिमच् । श्रुतेः श्रूयते गुरु मुखादिति श्रु+क्तिन् कर्मणि । श्रुतिभ्याम् अयते आभ्यामिति /+क्तिन् क्र्न्ने। अनुवाद-(हे भेमी ) "हाथ से चन्द्रमा को पकर्3अने की इच्छा जैसी" इस तरह आदर-पूर्वक तुमने जो ( छिपी ) बात कही क्या उसे मैं कानों से भी सुनने का अधिकार नहीं रखता हू~ जैसे कि शुद्र वेद-शब्दों को सुनने का अधिकार नहीं रखता है ? टिप्पणी-यहा~ हस के दमयन्ती की इच्छा न सुनने के अधिकार को शूद्र के वेद-शब्द न सुनने के अधिकार से तुलना की गई है, इसलिये उपमालंकार है। शब्दालंकारों में 'विधु' 'विध' 'मित्थ' 'मात्य' और 'श्रुति' 'श्रुते' में छकानुप्रास है, और अन्यत्र वृत्त्यनुप्रास है। अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि वर्तते य्ः। यत्रान्धकारः किल चेतसोऽपि जिह्मतरैर्ब्रह्म तदप्यवाप्यम् ॥ 63 ॥ अन्वयः- यः ( अर्थः ) चित्तैकपद्याम् अपि विद्यते स वा भवत्या अवाप्यते, श्यत किम् ? यत्र किक चेतसः अपि अधिकारः, तत् अपि ब्रह्म निलंतरैः अवाप्यम् ( भवति । टीका-यः अर्थः आभलषितं वरिस्वत्यर्थः चित्तम् मन एव एकपदी एकपद-गम्योऽतिसूक्ष्म इति पावत मागः तस्याम् ( कर्मधा0 ) ( वतन्येकपदोति च' इत्यमरः ) अपि विद्यते वर्तते, सोऽर्थः वा निश्चयेन ( 'स्युरेवं तु पुन वेस्यवधारणवाचकाः इत्यमरः) मवत्या त्वया अवाप्यते प्राप्तुं शक्यते इत्यर्थः श्यत् किम् ? हस्त द्वारा चन्द्रग्रहणदृष्टान्तं दत्वा तस्मै श्यत् महत्त्वं किमर्थम् ददासीत्यर्थः यत्र Page #121 -------------------------------------------------------------------------- ________________ तृतीयसर्गः ब्रह्माणि बिल प्रयते ( वाता-संमाध्ययोः किल इत्यमरः) चेतसः मनसः अपि अन्धकारः मनसोऽकि गतिनास्ति यथोक्तम् 'यतो वाचो निवर्तन्ते अप्राप्य मनसा sh'| मनसाप्यशेयमिति यावत् तत् अफि ब्रह्म स्वप्रकाशमात्मज्योतिरित्यर्थः नि ह्येभ्यः अलसेभ्यः ('जिह्मस्तु कुटिलेऽलसे' इत्यमरः ) इतरैः मिन्न: भनरसैरित्यर्थः ( paM0 तत्पु0 ) अवाप्यं प्राप्तव्यं भवतीति शेषः । मनसोऽपि पर वस्तु प्रयत्नशीलैः प्रातुं शक्यते, मनोगतवस्तुप्राप्तेस्तु vAta~va का ? तस्मादलं नैराश्येनेति भावः ॥ 63 ॥ ग्याकरण-एकपदी एक+पाद द के अ का लोप डीप, पाद को पदादेश ( 'कुम्मपदीषु च') / 5 / 4 / 139 ) से निपातित । अवाप्यम् अवाप्तुं शक्यमिति अव+ आप+ण्यत् ('शांक लिङ् च' 3 / 3 / 166) / अनुवाद-जो बात तुम्हारे मनोमार्ग के भीतर भी रह रही है, उसे तुम निश्चय हो प्राप्त कर सकती हो, (चन्द्रमा को हाथ से पकर्3अना जैसा ) यह क्या ? सुनते हैं कि निप्त ( ब्रह्म ) के विषय में मन मी अंधेरे में रहता है, उद्यमी लोग उस ब्रह्म को मो प्राप्त कर सकते हैं। टिप्पणी- यहा~ चिकाद्याम्' में रूपक, दोनों श्लोक.धों का बिम्ब प्रतिबिम्ब माव में दृष्टान्त और 'तदाप में अपि शन्द से मन्तिरापात अर्थात् औरी की तो बात ही क्या ? में अर्थापत्ति है । अवाप्य' 'अवाप्य' में यमक और अन्यत्र वृत्त्यनुप्रास है। ईशाणिमैश्वर्यविवतमध्ये लोकेशलोकेशयलोकमध्थे । तिर्यन्चमप्यन्च मृषानभिज्ञरसज्ञतोपज्ञसमज्ञमज्ञम् ॥ 64 ॥ भन्वयः-हे ईशा "मध्ये ! लोकेश' मध्ये प्रज्ञम् तिर्यञ्चम् अपि ( मा स्वम् ) मृषाऽऽसमशम्म अञ्च । टीका-ईशस्य महेशस्य यत् अणिमा परमलघुत्वम् ( 10 तत्पु0 ) ऐश्वर्यम् शतिः ( कर्मधा0 ) तस्य विवतों रूपान्तरम् ( 10 तत्पु0) मध्यम् उदरं ( कर्मधा0 ) यस्यास्तरसम्बुद्धौ (ba0 vI0 ) हे परमाणुमध्ये, वृशोदार इति यावत् कोकानाम् ईशो लोकेशो ब्रह्मा (10 तत्पु0 ) / 'लोकेशः स्वयम्भूः श्चतुराननः' इत्यमरः ) तस्य लोके ( 10 तापु0) शेरते इ त लोकेशयाः ( उपपद तत्पु0 ) ब्रह्मलोकवासिन इत्यर्थः ये लोकाः जनाः ( कर्मधा0 ) तेषां मध्ये ( pa0 तत्पु0 ) अशम् मूर्ख तिर्यञ्चम् पक्षिणम् आप मा वम मृषा असत्यं तदनमिशा तदशा अनृ तावेदिनीति यावत् ( सुप्रति समासः) रसशा जिह्वा ( कमषा0 ) येषां (20 bI0) तेषाम् भावस्तत्ता सत्यवाणोकत्वमित्यर्थः तस्या उपशा आचं नं (10 तत्पु0) वेन समशा कीर्तिः ( tR0 तत्पु0 ) यस्य तथाभूतम् ( ba0 vI0 ) ('यशः कीर्तिः सम च' इत्यमरः) अञ्च गच्छ अवगच्छेत्यर्थः गत्यर्थानां धातूनां ज्ञानार्थत्वात् । अहम् ब्रह्मलोकस्य लोकेषु, आदि-सत्यवक्तृत्वेन ख्यातोऽस्मीति भावः । 64 ॥ व्याकरण-भाणमा अणोर्माव इति अणु+मनिच् । ऐश्वर्यम् ईश्वरस्य भाव इति ईश्वर+ प्यम् । विवतः वि+V वृत्+घ्न्य्। लोवंशय लोक+VzI+अच् ( अधिकरणे ), सप्तमी का बकोप ( शय-वास-वासिष्वकालात्' 6 / 3 / 18 ) उपज्ञम् उप+/ शा+a+टाप, यह आदि ज्ञान को कहते हैं, समास ही में होता है और नपुं0 रहता है। (पापिनेरुपचा इति पापिन्युपशं अन्यः' ) / समशा-समैः सवः शायते इति सम+/ +:+टाप् । Page #122 -------------------------------------------------------------------------- ________________ 122 नैषधीयचरिते अनुवाद-हे शिव की अणिमा-शक्ति का रूपनर भून उदर वाली । ब्रह्मा के लोक में रहने वालों के बीच तुम मुन्न मुर्ख को पक्षी होते हुए भी सबसे पहला सत्यवादी वाणी का यश रखने वाला समझो । 64 ॥ टिपणी-यहा~ भाषा में ओज आ जाने से गौर्3I रीति है। उदर में विवर्तत्वारोप होने से रूक है। 'लोकेश' 'लोकेश' 'मश. 'म' में यमक, 'यच्च' 'प्यच' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुपास है। मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः । हियेव ताभ्यश्चलतीयमद्धा पथान संसर्गगुणेन नद्धा ॥ 65 ॥ अन्वयः-(हे भैमि, ) नः मुखे सरस्वती प्रतिवेशिनो नाम् श्रुतीनाम् मध्ये वासवती ( अस्ति) (तस्मात् ) सत्सङ्ग-गुणेन नद्धा सती ताभ्यः हिया इव इयम् अद्धा-पथात् न चलति । टीका-(हे भैमि, ) नः अस्माकं मुखे वक्त्रे सरस्वती वाणो प्रतिवेशिनानाम् पनिवेश्म नाम् गृह निवटवति नीना मति यावत् अतोनां मध्ये वातत्रतो कृताधिवासा अस्तोति शेषः श्रुतयो ब्रह्म मुखेषु निवसन्ति, वयञ्च ब्रह्मयान-बद्धा इत्यस्माकं वाण्यासाप्तां च परस्सरपति शव मिति भावः, अतएव सता सङ्गः सत्सङ्गः (त. तत्पु.) एत्र । कर्मधा0 ) गुणः तेन नद्धा सम्पन्द्रा ( ta0 तत्पु0 ) वेदवाण्यः सत्या: तत्संसर्गाच्चास्माकं वापि मत्या । यथक्तं-'संसर्गमा दाप-गुमा भवन्ति' इति । -सतो ताभ्यः श्रतिभ्यः हिया लज्जयेव इयम् अस्माकं बाणो अद्धा-प्यात् सत्यस्य भागां न च ते न 'विचलिता भवति सत्य-मागें एव चलतोति भाव्ः। अद्वेत्यव्ययम् ( 'सत्ये बद्ध उजना द्वयम्' इत्परः) सुप्मुपेति समामः । / 65 / / / __ व्याकरण-प्रतिवेशिनो प्रतिवेशोऽस्या अस्तोनि प्रतिवेश+इन् ( म पर्याय )+कोप् । सङ्गः Vsaja+घञ ( भावे ) / नद्धा Vtaha + कः p । अदापया प्रथिन् शाम को समासान्त अप्र्त्य्य्। अनुवाद-(हे भेमो, ) हमारे मुव को सरस्वतो par3ओस में रहने वाला वेद-पापियों के बोच रहा करती है, ( अतएव ) सत्सङ्ग के गुप से सम्बद्ध ( प्रभावित ) हुई वह उन ( वेदवाणित ) से लाज वानी हुई-जैसो सत्य मार्ग से विचलित नहीं होतो ॥ 65 ॥ टिपरखो-यहा~ श्रुति-वाणियों ओर हम-त्राणियों का चेतनीकरण कर रखा है, इसलिए उनपर अपस्तृत चेतनव्यवहार समारोप होने से समासाक्ति मोर 'हिये में हाने वालो उत्यक्ष का संकर है। 'वेशि' 'वास' में ( शतयोरमेसात् ) छक, 'मद्वा' 'नद्वा' में पादानगा अन्यानुपास और अन्यत्र वृत्त्यनुप्रास है। पर्यतापत्रसरस्वदतां लङ्कापुरीमपमिलाषि चित्तम् । कुत्रापि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालु ॥ 6 ॥ अन्वयः-कुत्र अपि वस्तुनि अभिलाषि ते वितम् पर्यमापन पर सहवाम् लकाम् पुरोम्बी अयाति चेत्, तदपि स्वशये शयालु अबेहि । Page #123 -------------------------------------------------------------------------- ________________ तृतीयसर्गः टीका-कुत्र कस्मिन्न पि वस्तुनि पदार्थे अभिलाषि साभिलाषं ते तव चित्तम् मनः पर्यवस्व मनस्या भावः पर्यकृता ताम् आपन्नः प्रातः ( dvi0 तत्पु0 ) सरस्वदङ्कः ( कर्मधा0 ) सरस्वतः समुद्रस्य प्रको मध्यः (10 तत्प0 ) यस्यास्तथाभूताम् (ba0 vI0 ) समुद्र-मध्य-स्थिताभित्यर्थः लङ्काम् एतदाख्या पुरी नगरीम् अपि : याति गच्छति चेत् तत् अभिलषितं वस्तु लङ्केति द्वयमपि स्वः स्वकीयः शयः हस्तः ('पञ्चशाखः शयः पाणिः' इत्यमरः) ( कर्मधा0 ) अथवा स्वस्या आत्मनः शयः ( 10 तत्पु0 ) तस्मिन् शयालु शयानं स्थितमित्यर्थः प्रवेहि जानीहि । तव कृते सर्वमेव सुप्राप्यमिति भाषः ॥ 66 / / व्याकरण-पापन्न आ + पद्+क्त, त को न । सरस्वान् सरः ( जलम् ) अस्मिन्नतोति सरस्+मतुप म को व । तत् ( अपि ) यहा~ पूर्व प्रक्रान्त वस्तु नपुंसक और लङ्का स्त्रीलिंग है; दोनों का एकशेष होकर नपुंसक शेष रहा हुआ है [ 'नपुंसकपनपुंसकेनैकवच्चान्यतरस्याम्' 12 / 66 ) / शयालु शेते इति VzI+आलुच् । / अनुवाद-किसी मी वस्तु की अभिलाषा रखता हुआ तुम्हारा मन यदि समुद्र की गोद को पलंग बनाये हुए लंका पुरी तक मी जा रहा है, तो उन दोनों को तुम अपने हाथ आया हुआ स्म्झो॥ 66 / / अनुवाद-यहा~ समुद्र की गोंद पर पर्यत्वारोप होने से रूपक, 'पुरीमपि' में 'अपि' शब्द के. बल से ऽअन्य की तो बात ही क्या इस अर्थान्तर के आपात से अर्थापत्ति है। विद्याधर ने चित्त और सरस्वान् पर नायक-प्रतिनायक ब्यवहारसमारोप और लंका पर नायिकाव्यवहार समारोप मानकर समासोक्ति मानी है अर्थात् अपने नायक की गोद पर बैठी हुई नायिका भी यदि तुम्हारा चित्त अपने लिए चाहती है, तो वह भी उसे मिल सकती है। शब्दालंकारों में 'शये' 'शया' में छेक, 'अङ्का" 'लकी' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। इतीरिता पत्ररथेन तेन हीणा च हृष्टा च बमाण मैमी। चेतो नलं कामयते मदीयं नान्यत्र कुत्रापि च सामिलाषम् ॥ 67 ॥ अन्वयः-तेन पत्ररथेन इति ईरिता भैमी हीणा हृष्टा च सती बभाष-'मदीयम् चेतः लङ्काम् न अयते, अथ च नलम् कामयते, अन्यत्र च कुत्र अपि साभिलाषम् न ( वस्ति ) / टोका-तेन पत्ररथेन पक्षिणा हंसेनेत्यर्थः ('पतत् पत्ररथाण्डजाः' इत्यमरः) इति एवं प्रकारेय. इरिता कथिता भैमी भीमपुत्री दमयन्ती होपा स्वामिलषितवस्तुकथनानुरोधात लज्जिता, हृष्टा अहम. भिलषितवस्तु-प्रापकोऽस्मीति हंसकथनेन प्रसन्ना सती बमाण अवदत्-मदीयं मम चेतो मनः लङ्का पुरी न अयते गच्छति अथ च नलं कामयते, अन्यत्र नकातिरिक्तेऽन्यस्मिन् राजनि वस्तुनि वा कुत्र अपि कस्मिन् अपि सामिलापम् अभिलाषेण सह वर्तमानम् ( va0 bo0) प्रमिलाषोत्यथः न अस्कोति शेषः । अत्रापि भैमी वाक्छलेनाहं नलमिच्छामीति कथयति, न तु स्पष्टम् । / 67 ॥ व्याकरण-पत्ररथः पत्रे पक्षौ रथः गमनः साधनं यस्येति । हाणा होया हो+तः त को न, न को p। मदीयम् अस्मत +छ, छ का ईय अस्मत् को मदादेश । .. अनुवाद-इस तरह उस पक्षी (हंस)द्वारा कही गई भैमी लज्जित और प्रसन्न होती हुई बोलो Page #124 -------------------------------------------------------------------------- ________________ नैषधीयचरिते भेरा मन लंका को नहीं जाता ( नल को चाहता है ) और न ही किसी अन्य वस्तु की अभिलाषा रखता है ॥ 67 ॥ टिप्पणी-यहा~ मन लंका को नहीं जाता है, 'नल को चाहता है' दोनों अर्थ प्रकृत होने से श्लेषालंकार है । शब्दालंकार वृत्त्यनुपास है । विचिन्त्य बालाजनशीलशैलं लज्जानदीमज्जदनङ्गनागम् । आचष्ट विस्पष्टममाषमाणामेनां स चक्राणपतङ्गशक्रः ॥ 68 ॥ अन्वयः-बालाजन-शील-शैलम् लज्जा-नदो मज्जदना-नागम् विचिन्त्य स चक्राण-पतङ्ग-शक्रः विस्पष्टम् अमाषमाणाम् एनाम् आचष्ट । टीका-बाला कन्या चासो जनश्व ( कर्मधा0) जनशब्दोऽत्र बवाचकः कन्याः इत्पर्यः तस्य शीलं स्वभावः (10 तत्पु0) एव शैलः पर्वतः ( कर्मधा0 ) तम् लज्जा त्रपा एव नदी सरित् (कर्मधा0 ) तस्यां मज्जन् ब्रूडन् ( sa0 तत्पु0 ) अनङ्गः काम एव नागो हस्ती ( उमयत्र कर्मधा0) यस्य तथाभूतम् (ba0 vI0) (गजेऽपि नागमातङ्गो इत्यमरः) विचिन्त्य विचार्य चक्राङ्गाः हंसाश्च ते पतङ्गाः पक्षिणः (कर्मधा0 ) हसनामकपक्षिण इत्यर्थः ( 'हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः' इत्यमरः ) तेषां शक्रः राजा हंसपक्षिश्रेष्ठ इति यावत् विस्पष्टं स्पष्टरूपेण अमाषमाणाम् अकथयन्तीम् एनां दमयन्तीम् आचष्ट अकथयत् । पर्वतवत् कन्यकानां स्वभावोऽतिगहनो भवति, पर्वत नदीषु यथा गजो विहरन् निमग्नस्तिष्ठति तथैव कन्यकास्वमावे विवेष्टमानः कामो लज्जाकारणात् बहिरप्रकटित एव भवतीति भावः ॥ 68 / / व्याकरण-लज्जा । लज्ज् +a+टाप् । पतङ्गः पतन् = उत्प्लवन गच्छतीति पतन +/ गम+डः । प्राचष्ट पा+/चक्ष् + लङ् । भनुवाद-lar3अकियों का स्वभाव-रूपो ( दुर्गम ) पर्वत ऐसा होता है कि जिसको लज्जा-रूपी नदी में काम-रूपी हाथो डूबा (छिपा ) रहता है-यह सोचकर श्रेष्ठ हंस स्पष्ट न बोल पा रहो उस ( दमयन्ती) को बोला । / 68 ॥ टिप्पणी-lar3अकियों प्रेम करतो हैं, लेकिन लज्जा के मारे उसे प्रकट नहीं कर पाती-इस सीधी बात को कवि ने देखिए किस तरह रूपक का अप्रस्तुत विधान दिया है ! यहा~ रूपक है, जो समस्त वस्तु-विषयक है। 'शोल' 'शैलं' में छेक और अन्यत्र वृत्त्यनुपास है। नृपेण पाणिग्रहणे sheti नलं मनः कामयते ममेति । आश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः सुधिया मया किम् ॥ 19 ॥ भन्वय-(हे भैमि ) श्लेष-कवेः भवत्याः 'नृपेण पाणि-ग्रहण-shA' इति नलं मनः कामयते' इति श्लोकद्वयार्थः सुचिया मया न आश्लेषि किम् ? टीका-(हे भैमि ) श्लेषस्य वाक्छलस्य कवेः कववित्र्याः द्वयर्थकशब्दैः काव्यं सृजन्त्या इत्यर्थः भवत्याः तव नृपेण नलेन पाणिग्रहपस्य विवाहस्य स्पृहा इच्छेति 'का नाम बाला द्विजराजपाणिग्रहामिलाषम् ( 3.59 ), 'नलं मनः कामयते' इति 'चेतो नलकामयते' ( za67 ) इति श्लोकयोः पद्ययोः Page #125 -------------------------------------------------------------------------- ________________ तृतीयसर्गः 125 द्वयम् (10 तत्पु0 ) तस्य अर्थः अमिप्रायः सु शोमना धीः बुद्धिर्यस्य तथामूतेन (प्रादि ba0 vI0 ) बुद्धिमवेत्यर्थः मया हंसेन न आश्लेषि न अशायि किम् , अपितु आश्छेषि एवेति काकुः । गूढ माषा-प्रयुक्तम् 'अहं नलं कामये' इति तवाभिप्रायमह शासवानस्म्येवेति मावः ॥ 66 ॥ व्याकरण-कविः कवयतीति /कव +( औणादिक ) / द्वयम्-दौ अवयवौ अत्रेति द्वि+ तयप् , तयप् को विकल्प से प्रयच । पाश्लेषि-A+/श्लिष् +लुङ् ( कर्मवाच्य ) / अनुवाद-(हे भैमी ), श्लेषपूर्ण कविता करने वाली तुम्हारे-'राजा से पाणिग्रहण की इच्छा' तथा 'नल को मन चाहता है' इन दो श्लोकों का अर्थ क्या मैं समझदार नहीं समझा ॥ 6 ॥ स्वच्चेतसः स्थैर्य विपर्ययं तु सम्भाव्य माध्यस्मि तदज्ञ एव । लक्ष्ये हि बालाहृदि लोलशीले दरापराद्धेषुरपि स्मरः स्यात् ॥ 70 ॥ अन्वयः-तु स्वच्चेतसः स्थैर्यविपर्ययम् सम्भाव्य तदशः एव मावी अस्मि, हि लोल-शोले बालाहृदये लक्ष्ये स्मरः अपि दरापराद्धषुः स्यात् । ___टीका-तु किन्तु तव चेतश्चित्तम् (10 तत्पु0 ) तस्य स्थिरस्य मावः स्थैर्य स्थिरता तस्य विपर्ययं वैपरीत्यम् अस्थिरत्वं चाञ्चल्यमिति यावत् ( 10 तत्पु0) सम्भाव्य विचिन्त्य तस्य श्लोकद्वयार्थस्य अओऽनभिज्ञ एव भावी अस्मि विस्स्योऽस्मीत्य्र्थ्ः। हि यतः लोलं चञ्चलं शीलं स्वभावः ( कर्मधा0) यस्य तथाभूते (va0 vI0) बालानां कन्यकानाम् अपूर्णोद्दीप्तकामवासनानाम् हृदये मनसि ( प. तत्पु0 ) एव लक्ष्ये शरव्ये ('लक्षं लक्ष्यं शरव्यं च' इत्यमरः ) स्मरः कामः अपि दरम् ईषद् यथा स्यात्तथा अपराद्धः कृतापराधः लक्ष्याचपुत इति यावत् ( सुप्सुपेति समासः ) इषुः वाणः ( कर्मधा0) यस्य तथाभूतः ( ba0 vI0 ) ( अपराद्धपृषत्कोऽसौ लक्ष्याद् यश्च्युतसायकः' इस्यमरः ) बालाचित्तस्य चाचाल्यात् यदि कामदेवः तल्लक्ष्यीकृत्य वाणमहारं करोति, सोऽपि लक्ष्यं वेद्धसकलो न स्यात् । अन्योऽपि धानुष्कः चञ्चल-लक्ष्ये च्युत-सायको मवति । तस्मात् स्पष्टं बहि-नलमहमभिलषामीति भावः । / 70 ॥ __ ग्याकरण-अज्ञः न जानातीति n+/ज्ञ्या+क्ः। तदशः के स्थान में नारायण के तमशः पाठ में द्वितीया की उपपत्ति उन्होंने कोई नहीं की। भावी अस्मि यहा~ भविष्यदर्थ में णिनि हुआ है ( 'मविष्यति गम्याइयः' 333) / अनुवाद-तुम्हारे मन को स्थिरता का अमाव सोचकर मैं उस ( श्लोकद्वयार्थ ) से अनभिज्ञ हो rahU~gA, क्योंकि lar3अकियों के चन्चल स्वभाव वाले मन-रूपी लक्ष्य पर कामदेव का मी वाण चूक सकता है ॥ 70 ॥ टिप्पणी-यहा~ पूर्वार्ध-गत विशेष बात का उत्तरार्धगत सामान्य बात से समर्थन होने से अर्थान्तरन्यास है । मन पर लक्ष्यत्वारोप में रूपक है चतुर्थ पाद में 'अपि' शब्द के बरू से lar3अकियों का चमक हदय समझने में काम तक भी जब चूक सकता है, तब हम-जैसों को तो बात ही क्या ? इस अर्थान्तर की आपत्ति से 'कैमुत्य' न्याय से अर्थापत्ति है। इन सबकी यहा~ संसृष्टि समझिए । शब्दालंकारों में 'माव्य' 'माव्य' में यमक और अन्यत्र वृत्त्यनुप्रास है । Page #126 -------------------------------------------------------------------------- ________________ 126 नैषधीयचरिते महीमहेन्द्रः खलु नैषधेन्दुस्तद्बोधनीयः कथमित्थमेव । प्रयोजनं संशयकम्पमीहक्पृथग्जनेनेव स मद्विधेन ॥ 71 ॥ अन्वयः-नैषधेन्दुः खलु मही-महेन्द्रः ( अस्ति ) तत् पृथग्-जनेन इव मदिधेन स सांशयिकम् ईदृक् प्रयोजनम् प्रति इत्थम् एव कथम् बोधनीय ? टीका-निषधानां निषधदेशस्य इमे इति नैषधाः निषधवासिजनाः तेषाम् आनन्द-जनकत्वात् इन्दुः चन्द्रमाः नल इत्यर्थः (10 तत्पु0) मह्याः पृथिव्याः महेन्द्रः शक्रः (10 तत्पु0 ) अस्तीति शेषः । त तस्मात् कारणात् पृथग-जनेन मूर्खण ( पृथग्जनः स्मृतो नीचे मूखं च त विश्वः ) इव अहं विधा प्रकारो यस्य तथाभूतेन (ba0 bI0 ) मदिधेन मादृशेन सुधियेत्यर्थः स नलः सांशयिकम् संशय-पूर्णम् ईदृक् एतादृशं नलाभिलाषरूपमित्यर्थः प्रयोजनं कार्य प्रात इत्थम् एव एवमेव, avicAya~va कथं केन प्रकारेण बोधनीयः शापनीयः न कयमपीति काकुः। नलस्याहं विश्वासपात्रमस्मि, वन्मुखात् निश्चय-रूपेणाशात्वा कथं नलमह बोधयिष्ये-स्वं तमिलषसोति भावः ॥ 71 / / व्याकरण-नैषधाः निषधानाभिमे इति निषध+ अण् । सांशयिक sNshy+tthk। istham idam +tham / katham kim +tham / बोधनीयः बुध् + णिच् +अनोय्। बुध् धातु ण्यन्त में द्विकर्मक होने से कर्म में कृत्य प्रत्यय है । भनुवाद-निषव-देशवासियों के चन्द्रमा ( नल ) पृथिवी के इन्द्र हैं, इसलिए ga~vAra की तरह मझ-जैसे ( समझदार ) व्यक्ति ने उनको सन्देह-ग्रस्त इस कार्य के विषय में यों ही किस तरह समझाना है ? / / 71 / / टिप्पणो यहा~ 'नैषधेन्दुः' और 'महोमहेन्द्र' में दो रूपकों को संस्ष्ट है। विद्याधर ने काव्यलिङ्ग भी माना है; क्योंकि नल को न समझाने का कारण यहा~ संशय है। 'मही' 'महे' और 'बाप' विधे' ( बवयोरभेदात् ) में छेक तथा अन्यत्र वृत्त्यनुपास है। पितुर्नियोगेन निजेच्छया वा युवानमन्य यदि वा वृन्नीस्से। स्वदर्थमर्थित्वकृतिप्रतीतिः कीदृङ् मयि स्यानिषधेश्वरस्य ॥ 2 ॥ अन्वयः-पितुः नियोगेन वा निजेच्छया याद ( त्वम् ) अन्यम् युवानम् वृणोणे, ( तहिं ) स्वदर्थम् अथित्वकृति मयि निषधेश्वरस्य कीदृक् प्रतोतिः स्यात् ? टीका-पितुः जनकस्य भीमस्य नियोगेन आदेशेन वा अथवा निजा स्वोया इच्छा अमिलापः तया ( कर्मधा0 ) यदि त्वम् नलाद् भिन्नं युवानं तरुणं वृणीषे वृष्योषि, तहिं त्वदर्थ तुभ्यम् तव कृते इत्यर्थः (चतुर्थो तत्पु0) अधिस्वं याचनां करोतीति तथोके ( उपपद तत्पु0) मयि हंसे निषधानाम् ईश्वरस्य निषधभूपतेः नलस्य कोदृक् कोदृशो प्रतीतिः विश्वासः स्यात् जायेत, न कीदृग. पीति काकुः। यावत्वं निश्चित-वचनं न ददासि, तावदहं कथमपि स्वत्मातिनिध्येन तमेवं वक्तुं न व्याकरण-स्वदर्थम् तुभ्यमिति "अर्थेन सह नित्यसमासो विशेष्यलिङ्गता चेति व्क्त्व्य्म्"| कृति /क+क्विप् कर्तरि तुगागम । Page #127 -------------------------------------------------------------------------- ________________ तृतीयसर्गः 127 भनुवाद-पिता की आज्ञा से अथवा अपनी इच्छा से यदि तुम (किसी ) दूसरे युवा का वरण कर लेती हो तो तुम्हारी तरफ से याचना करने वाले मुझ पर निषधेश का कैसा विश्वास हो ? ॥ 72 / / टिप्पणी-'या वा' 'युवा' में छेक और अन्यत्र वृत्त्यनुपास है। स्वयापि किं शक्षितविक्रियेऽस्मिनधिक्रियेऽहं विषये विभातुम् । इतः पृथक् प्रार्थयसे तु यद्यत् कुर्वे तदुर्वीपतिपुत्रि सर्गम् ॥ 1 ॥ अन्वयः-हे उर्वीपति-पुत्रि ! त्वया अपि वा शङ्कित-विक्रिये अस्मिन् विषये निधातुं ( आत्मानम् ) किं वा ( अहम् ) अधिक्रिये ? तु इतः पृथक् यत् यत् (त्वम् ) प्रार्थयसे, तत् (तत्) सर्वम् कुर्वे । टीका-उवौं पृथिवी तस्याः पतिः स्वामी तस्याः पुत्री कन्या तत्सम्बुद्धौ ( उमयत्र 10 तत्पु0) मैमि इत्यर्थः, त्वया अपि वा अथवा शङ्किता सम्भाविता विक्रिया युवान्तरेण सह विवाहरूप-विकारः (कर्मधा0 ) यस्मिन् तथाभूते ( ba0 vI0) अस्मिन् विषये विवाहरूपेऽर्थे निधातुं नियोक्तुमात्मानमिति शेषः किं कुतोऽहम् अधिक्रिये अधिकारी क्रिये ? नाहमधिकारी कर्तव्य इत्य्र्थ्ः। तु किन्तु इतः विवाहरूपात अर्थात् पृथक् अन्यत् यत् यत् वस्तु त्वं प्रार्थयसे याचसे याचिष्यसे तत् (तत्) सर्वम् कुर्वे करोमि करिष्यामीत्यर्थः । / 73 ॥ व्याकरण-विक्रिया वि+/+श, रिङ आदेश, स्यङ्+टाप् । अधिक्रिये adhiV लट् u0 eka0 कर्मवाच्य । प्रार्थयसे , कुर्वे यहा~ आसन्न भविष्य में वर्तमान काल है । अनुवाद-अथवा हे राजकुमारी ! तुम इस विषय में-जिप्तमें ( विचार ) बदल जाने की संमावना रहती है--लगने का अधिकारी मुझे क्यों बना रही हो ? किन्तु इससे भिन्न जो-जो ( वस्तु ) तुम मांगोगी, वह सब मैं कर लूंगा । / 73 ॥ टिप्पखो-यहा~ 'क्रिये' 'क्रिये' में यमक है, जिसका 'इक्रिये' 'इक्रिये' को तुक बनने से पदान्तगत अन्त्यानुप्रास के साथ एकवाचकानुप्रवेश संकर है। अन्यत्र वृत्त्यनुप्रास है। श्रवःप्रविष्टा इव तगिरस्ता विषय नैमत्यधुतेन मूर्ना । ऊचे हियापि इलथितानुरोधा पुनर्धरित्रीपुरुहूतपुत्री ॥ 4 ॥ अन्वयः-धरित्री-पुरुहूत-पुत्री श्रवः पविष्टाः ताः तद्गिरः वैमत्य-धुतेन मूर्ना विधूय इव हियः अपि श्लथितानुरोवा सती पुनः ऊचे । टोका-धरित्री पृथ्वी तस्याः पुरुहूतः इन्द्रः ( उमयत्र 10 तत्सु0) ( 'पुरुहूतः पुरन्दरः' इत्यमरः) ताः ताः पूर्वोक्ताः तस्य हंसस्य गिरः वांसि (50 तत्पु0 ) वैमत्येन विमतायाः मावेन असंमत्येत्यर्थः तेन कम्पितेन (tR0 तत्पु0 ) भूर्ना शिरसा विधूय निरस्य बहिष्कृत्य व यथा कश्चित् कर्णप्रविष्टान् टान् शिरोविधूननेन निरस्यति तदिति भाव्ः। ह्रियो लज्जाया अपि श्लथितः शैथिल्यं नीतः अवरोधः नुवन्धः सातत्यमित्यर्थः ( कर्मधा0 ) यया तथाभूना ( va0 vI0 ) पुनः मुहुः ऊचे जगाद । शिर. उचालनेन हंसविचारेषु असहमतिं प्रकटय्य लज्जाबन्धनादप्यात्मानममोचयदिति भावः । / 74 ॥ Page #128 -------------------------------------------------------------------------- ________________ 120 नैषधीयचरिते म्याकरण-पुरुहूतः-यास्कानुसार पुरु बहु यथा स्यात्तथा अयवा पुरुभिः बहुभिः हूतः स्तुतः । श्रवः भूयतेऽनेनेति/+ अस् (करणे) / वैमस्पम् विमत+ध्यञ् । ऊचे ब+लिट ब्रू को वचादेश मात्म्ने। मानवाद-मही-महेन्द्र ( मीम ) की पुत्री दमयन्ती कान के मीतर घुसे हुये हस के उन वचनों को असहमति में हिकाये हुए शिर द्वारा ब हर निकालकर-जैसे, लज्जा का बन्धन भी ढोला किये हुए फिर बोली ॥ 76 ॥ टिप्पणी-यहा~ विधूय इव' में उत्प्रेक्षा है। शब्दालंकार वृत्त्यनुप्रास है। मदन्यदान प्रति कल्पना या वेदस्त्वदीये हृदि तावदेषा । निशोऽपि सोमेतरकान्तशङ्कामोङ्कारमग्रेसरमस्य कुर्याः ॥ 75 / / अन्धयः-मदन्य-दानम् प्रति य कल्पना ( अस्ति ) एषा तावत् स्वदीये हृदि वेदः ( चेत् ) (तहिं ) निशः अपि सोमेतर-कान्त शङ्काम् अस्य ( वेदम्य ) अग्रेसरम् ओङ्कारम् कुर्याः । टीका-मम अन्यस्मै नलमिन्नाय वराय (प. तत्पु0 ) दानं पितृकर्तृकं प्रदानं (ca0 तत्पु0) प्रति उहिश्य 'पितुनियोगेन' इत्यादिः या कल्पना सम्भावना अस्ति एषा कल्पना तावत् वस्तुतः त्वदीये तव हृदि हृदये वेदः वेदवाक्यम् वेदवाक्यवत् प्रमाणमित्यर्थः चेत् तहिं निशः रात्रेः अपि सोमात चन्द्रात इतरः मिन्नः (paM0 तरपु0) यः कान्तः प्रियः ( कर्मधा0 ) तस्य शङ्का सम्भावनाम् (प. तत्पु0 ) अस्य वेदवाक्यस्य अग्रेसरम् पुरोवर्तिनम् ओङ्कारं प्रणवं कुर्याः विधेहि। प्रत्येकवेदवाक्यं प्रणवेनार मते इत्यस्ति नियमः । ममान्यस्मै प्रदानस्य सम्भावना तब हृदये वेदवाक्यम स्त चेत्तहिं निशा चन्द्रेतरं पति करोतीति संभावना तद्वेदवाक्ये प्रणवं कुरु । यथा निशायाः पतिः चन्द्रतरो न मवति, तथैव मम पतिरपि नलेतरो न भवतीति भावः ॥ 75 ॥ व्याकरण-स्वदीयम् तव इदम् इति युष्मत् +छ, छ को ईय युष्मत् को त्वदादेश । भोशरः ओं+कारः ( स्वाथें ) / अग्रेसरम् अग्रे सरति गच्छतीति अग्रे+/स+टः ('पुरोऽग्रतोऽग्रेषु स्तेः।31।18) सूत्र में 'अग्रे' यह एदन्तस्व निपातित है। महोजीदीक्षित ने शंका उठाई है 'कथं तहि-'यूथं तदग्रसरगवितकृष्णसारम्' इति ? उत्तर मी दिया है-'बाहुलकादिति ह्र्द्त्त्ः'| अनुवाद-मुझे अन्य को दिए जाने के सम्बन्ध में जो संमावना है, यह यदि तुम्हारे हृदय में सचमच वेद-वाक्य है, तो रात्रि का चन्द्रमा से मिन्न पति होने की सम्भावना को इस वेदवाक्य के आगे आनेवाला मोंकार बना दो॥ 35 ॥ टिप्पणी-यहा~ 'कल्पना' पर वेदत्वारोप और 'शङ्का' पर भोकारत्वारोप होने से रूपक है। दोनों का परस्पर कार्यकारण माव होने से यह परम्परित है । शम्दालंकार वृत्त्यनुप्रास है। सरोजिनीमानसरागवृत्तेरनर्कसम्पर्कमतर्कयित्वा । मदन्यपाणिग्रहशङ्कितेयमहो महीयस्तव साहसिक्यम् ॥ 76 ॥ अम्बयः-सरोजिनी वृत्तः अनर्क-सम्पर्कम् अतर्कयित्वा इयम् मदन्यपाषिप्रहशङ्किता तय पहीयः साह्सिक्य्म्-इत्य्हो। Page #129 -------------------------------------------------------------------------- ________________ तृतीयसर्गः 129 टीका-सरोजिन्याः कमलिन्या: मानसस्य मनसः रागस्थानुरागस्य वृत्तः स्थितेः । सर्वत्र pa0 तत्पु0 ) अनकैप सूर्याद् मिन्नेन सह (नम् तत्पु0 ) सम्पर्क सम्बन्धम् ( tR0 तत्पु0) अतर्कविता अविचार्य इयम् एषा मम अन्येन नलमिन्नेन सह (pa0 तत्पु0) पाणिग्रहस्य विवाहस्य (तृ. तत्पु0) पाणे: कास्य ग्रहस्य ग्रहणस्य (प. तत्पु) शङ्किता शङ्का समात्रनेत्यर्थः तव महोयः अति महद साहसिकत्वम्-इत्यहो आश्चर्यम् । सरोजिनी सूर्यातिरिक्तं न पतीकरोतीत्यनबुद्धयैव स्वं मम नकातिरिक्तपतीकरणसम्मावनां करोषीति ते आश्चर्यकरं साहसमिति मावः । / 76 ॥ ___ व्याकरण-मानसम् mana eveti manas + aN ( स्वार्थ ) / महीयः अतिशयेन महदिति महत् + ईयमुन् । साहसिक्यम् सहसा ( अविचायव ) वर्तते इति सहस्+ठक् साहसिकः तस्य माव इति साहसिक+व्यञ् । अनुवाद-कमलिनो की मानसी रागवृत्ति का सम्पर्क सूर्य से मिन्न के साथ न होने की बात सोचे बिना ही अन्य के साथ मेरे पाणिग्रहण की सम्भावना करना तुम्हारा यह चौंका देनेवाला कितना bar3A साहस है । 76 / / / टिप्पणी-यहा~ सरोजिनी ओर अर्क में नायिका और नायक का व्यवहार-समारोप है, इसलिए समासोक्ति है । 'नर्क' 'पर्क' 'तक' में अर्क को तुक से पदान्तगत अन्त्यानुप्रास, 'महो' 'मही' में छेक और अन्यत्र वृत्त्यनुप्रास है। साधु त्वया तर्कितमेतदेव स्नानलं यस्किल संश्रयिष्ये । विनामुना स्वात्मनि तु प्रहा~ मृषा गिरं रवां नृपतौ न कर्तुम् ॥ 77 ॥ अन्वयः-(हे हंस, ) एतत् त्वया साधु एव तकिंतम् यत ( अहं) किल स्वेन अनलं संश्रयिष्ये, अमुना विना तु आत्मनि प्रहर्तुम् , त्वां च नृपतौ मृषा गिरम् न कर्तुम् अनलम् ( एव ) संश्रयिष्ये । टीका-हे हंस, ) एतत् इदं त्वया हंसेन माधु सम्यक् एव तकितम् सम्मावितम् यत् अहम् किल सम्भावनायाम् ग्वेन आत्मना अनलम् नल मिन्नं वरम् संश्रयिष्ये अङ्गीकरिष्ये इत्यर्थः । अमुना नलेन विना तु मात्मनि स्वस्यां पहर्तु प्रहारं कर्तुम् आत्मघातं कर्तमित्यर्थः स्वाम् च नृपतौ न मृषा मिथ्या गोः वाणी ( सुप्सुपेति समासः ) यस्य तथाभूतम् ( 10 vI0 ) मिथ्याभाषिणं न कर्तुम् अनलम् नलाद् मिन्नम् अथ च अग्निम् एव संश्रयिष्ये अङ्गीकरिष्ये । नलेऽपाप्ते सति अहमनलम् ( अग्निम् ) संश्रित्यात्मघातं करिष्ये एवं नक-भिन्नाश्रयणे तव सम्मावना च सत्यैत्र मविष्यतीति मावः । / 77 ॥ . : व्याकरण-आत्मनि प्रहतुम्-प्रहरपक्रिया का आत्मा कर्म है. अतः यहा~ 'आत्मानं प्र्ह्त्म्। होना चाहिए था, किन्तु कर्म में कवि ने अधिकरणत्व को विवक्षा कर रखी है। विवक्षा वक्ता के अधीन हुआ करती है। कहा हुआ भी है-"अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः । सर्वदा सर्वतोभावात् क्वचित् किञ्चद् विव्क्स्स्य्ते"| - अनुवाद-(हे हंस,) तुम्हारा यह तर्क ठीक ही है कि मैं सम्भवतः अपना सम्बन्ध अनल नल से मिन्न वर ) के साथ jor3a हू~ / उस ( नल ) के न मिलने पर मैं आत्मघात करने हेतु तथा तुम्हें राजा ( नल ) के आगे झूठा न बनने देने हेतु अनल ( नल-मिन्न वर, अग्नि ) से सम्बन्ध जोडूगी ही॥ 77 ॥ Page #130 -------------------------------------------------------------------------- ________________ नैषधीयचरिते . टिप्पणी-यहा~ अनल के दोनों अर्थ-नल मिन्न और अग्नि प्रकृत होने से श्लेषालंकार है। 'प्रहर्तुम्' 'कर्तुम्' में पादान्तगत अन्त्यानुपास और अन्यत्र वृत्त्यनुपास है। मद्विप्रलभ्यं पुनराह यस्त्वां तर्कः स किं तत्फलवाचि मूकः । भशक्यशकाव्यभिचारहेतुर्वाणी.न वेदा यदि सन्तु के तु ॥ 78 ॥ अन्वयः-(हे हंस) यः ( तर्कः ) त्वाम् मद्-विप्रलभ्यम् आह, सतर्कः तत्फलवाचि किं मूकः ? अशक्य "हेतुः वाणी यदि वेदाः न, तु के ( वेदाः ) स्न्तु। टीका-(हे हंस ) यः तर्कः ऊहः आशङ्केत्यर्थः त्वाम् हसम् मया दमयन्त्या विप्रलभ्य प्रतार्यम् ( तृ. तत्पु0 ) माह कथयति, स तर्कः तस्य विप्रलम्भस्य प्रतारणस्येति यावत् फलस्य प्रयोजनस्य वाचि कथने इत्यर्थः ( उभयत्र pa0 तत्पु0 ) किं कथं मूकः तूष्णीभूतः, अहं त्वां प्रतारयामोति शंकसे चेत् तहिं इदमपि ब्रूहि किमर्थमह त्वा प्रतारयामीत्यर्थः । अह नलमिन्नस्य पाणिं ग्रहीष्ये इति तव शङ्का निराधारैवेति भाव्ः। शक्या शङ्का यस्य तथाभूतः शङ्कितुमशक्यः ( ba0 vI0)) व्यभिचारहेतुः ( कर्मधा0 ) व्यमिचारस्य विसंवादस्य मिथ्यात्वस्येत्यर्थः हेतुः (10 तत्पु0 ) यस्याः तथाभूता (10 bo0 ) व्यभिचारशङ्कामतीतेति यावत् वाणी वाक् यदि वेदा न वेदवत् प्रमाण्यं नेत्यर्थः तर्हि के वेदाः सन्तु ? अव्यभिचरितवाक्यं खलु वेदः तद्वत् मम वाण्यपि अव्यभिचरिता सत्येति यावत्, तस्मात् मद्विषये अन्यथा सम्मावनयालमिति भावः ॥ 78 / / व्याकरण-विप्रलम्यम्-वि++ लम् + यत् । शक्य शक+यत् । अनुवाद-(हे हंस,) तुम्हारा जो तर्क मेरे द्वारा तुम्हें ठगे जाने की बात कह रहा है, वह उसका प्रयोजन बताने में क्यों मूक है ? जिप्त वाणी में व्यभिचार ( मिथ्यात्व ) के हेतुओं की शंका ही न उठ सके, वह वेद नहीं तो फिर वेद कौन हांगे? . रिप्पणी-यहा~ वाणी के वेदत्व का कारण अशक्यशङ्काव्यभिचारहेतुत्व बताने से कान्यलिङ्ग है। शब्दालंकार वृत्त्यनुप्रास है। अनैषधायेव जुहोति तात: किं मां कृशानी न शरीरशेषाम् । ईष्टे तनूजन्मतनोः सः नूनं मत्प्राणनाथस्तु नलस्तथापि ॥ 79 ॥ अन्वयः-तात: शरीर-शेषाम् माम् अनैषधाय एव जुहोति (चेत् तहिं ) कृशानी एव किम् न जुहोति ? स नूनम् तनूजन्मतनोः ईष्टे, तथापि नत्मायनाथः तु नलः ( एव ) / - टीका-वात: पिता शरीरं देइः शेषो यस्याः तथामृताम् ( ba0 vI0 ) मनस्तु मे नलं गतः, अतएव शरीरमात्रशिष्टां माम् अनेषधाय नैषधात् नलात् भिन्नाय वराय एव जुहोति ददाति चेत् तहिं मां कृशानौ वही एव कि न जुहोति हवीरूपेण क्षिपति ? स पिता नूनं निश्चयेन तन्वाः जन्म यस्य तथाभूतस्य (ba0 vI0 ) अपत्यस्य तनोः शरीरस्य ईष्ट स्वामी भवति तज्जनकत्वात् , तथापि मम प्राणानाम् असूनां नाथः स्वामी ( उभयत्र 10 तत्पु0 ) तु नल एवास्तीति shessH। मत्प्राणा नलाधीनाः सन्तीति भावः । / 76 ॥ ग्याकरण-तनूजन्मतनोः ईष्ट यहा~ 'अधीगर्थदयेशा कर्मणि' 2 / 3.51 से कर्म में पछी Page #131 -------------------------------------------------------------------------- ________________ तृतीयसर्गः अनुवाद-यदि पिताजी देहमात्र शेष रही मुझे नल से मिन्न को देते हैं, तो वे अग्नि में ही मेरा होम क्यों नहीं कर देते ? यद्यपि उनका निश्चय ही पुत्री के शरीर पर अधिकार है, तथापि मेरे पाषों के स्वामी तो नल ही हैं । / 71 / / - टिप्पणी-विद्याधर यहा~ काठयलिग मान रहे हैं । 'तनू' 'तनोः' में छेक और अन्यत्र वृत्त्यनुप्रास है। तदेकदासीत्वपदादुदग्रे मदीप्सिते साधु विधिरसुता ते । अहेलिना किं नलिनो विधत्त सुधाकरेणापि सुधाकरेण ॥ 80 ॥ अन्धयः-तदेकदासीत्व-पदात् उदग्रे मदीप्सिते ते विधित्सुना साधु किम् ? नलिनी सुधाकरेष अपि अहेलिना सुधाकरेण किं विधत्ते ? टीका-तस्य नलस्य एक-दासीत्वम् ( 10 नत्पु0) एकं केवलं दासीत्वम् एव पदं स्थानम् (उमयत्र कर्मधा0 ) तस्मात् उदग्रे उत्कृष्टे मम ईप्सिते अमोष्टे तत्पत्नीस्वरूपे विषये ( 10 तत्पु0) ते बिघित्सुता चिकोर्षता साधु किम् नेति काकुः । अहन्लस्य दासीत्वमेव कामये, न तु ततोस्धिकमिति भावः । नलिनी कमलिनी सुधायाः पायूषस्य आकरेण खन्या आलयेनेति यावत् अपि सत्ता अहेलिना हेलि: सूर्यः तद्भिन्नेन सुधाकरेण चन्द्रमसा कि विधत्ते करोति न किमपीति न काकुः । यथा कमलिन्याः सुधापूणेनापि सूर्यमिन्नेन चन्द्रेण न भवति किमपि प्रयोजनम् , तथैव नलस्य दासीत्वं विहाय नलापेक्षयाधिकगुणवतो राजान्तरस्य महिषीत्वेनापि नास्ति मे प्रयोजनमिति भावः । / 80 / / __ व्याकरण-उदने उत् उद्गतम् अग्रं यस्य तत् (प्रादि ba0 vo0)| ईप्सितम् /आप+ सन् +क्तः ( कर्मणि ) / विधिस्सुता विधातुमिच्छुः इति वि+VdhA+सन्+डः, तस्य भावः त्त्ता। साधु यह सामान्य में नपुंसक है । अनुवाद-उस ( नल ) के दासीत्व-पद से उत्कृष्ट मेरा भनोरथ सम्पादन करने को तुम्हारी इच्छा कोई अच्छी बात है क्या ? अमृत की खान होते हुए भी चन्द्रमा का कमलिनो को क्या करना है, जो सूर्य से भिन्न है ? / / 80 / / टिप्पणी-यहा~ पूर्वार्ध और उत्तराधं वाक्यां का परस्पर बिम्ब-पतिबिम्ब भाव होने से दृष्टान्तालंकार है। सुधाकर शब्द के दो बार आने से पुनरुक्ति दोष की शंका नहीं होने चाहिए, क्योंकि पहला सुधाकर शब्द सुधायाः प्राकरः अथवा सुधा करेषु किरणेषु यस्य तथाभूतः इस तरह व्युत्पन्न प्रातिपदिक है जबकि दूसरा सुधाकर शब्द चन्द्रमा में rUr3ह शब्द है । शब्दालंकारों में 'सुधाक्रे। 'सुधाकरे' में यमक 'लिना' 'लिनी' में छेक और अन्यत्र वृत्त्यनुप्रास है। तदेकलुब्धे हृदि मेऽस्ति लधु चिन्ता न cintAmaNimapyanaya'ma / चित्ते ममैकः सकलत्रिलोकीसारो निधिः पप्रमुखः स एव ॥ 81 ॥ अन्वयः-तदेक-लुब्धे मे हृदि अनध्यम् चिन्तामणिम् अपि लब्धुम् चिन्ता न अस्ति । मम चित्ते सकलत्रिलोकीसारः पद्ममुखः स एव ( सकलत्रिलोकीसारः पद्ममुखः ) निधिः (अस्ति)| टीका-तस्मिन् नले एव एकस्मिन् लुग्धे अभिलाषुके (कर्मधा0 ) मे हृदि हृदये anaya'm अमूल्यं Page #132 -------------------------------------------------------------------------- ________________ 132 नैषधीयचरिते चिन्तामणिम् एतदाख्यमणिविशेष लब्धं प्राप्तुं चिन्ता विचार इच्छेति यावत् नास्ति । मम चित्ते मनसि सकळाश्च ते त्रयो लोकाः ( कर्मधा0 ) तेषां समाहारः इति त्रिलोकी ( समाहार द्विगु ) तस्यां सारः मेष्ठः ('सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः ) ( sa0 तत्पु0) पद्मवत मुखम् आननं ( उपमित तत्पु0 ) यस्य सः (ba0 vI0) नल एव सकलत्रिलोक्या सारः स्थिरशिः तत्त्वमिति यावत् (10 तत्पु0 ) पद्मो निधि-विशेषो मुखे आदौ यस्य तथाभूतः (ba0 vI0 ) निधिः पद्मादिनिधिः नवनिधि-रूप इत्यर्थः । चिन्तामणिना मे न कोऽयर्थ इति भावः । / 81 ॥ __ग्याकरण-अनध्यम् अर्घ मूल्यमहतीति अर्घ + यत् अयम् , न अयम् । निधिः निधोयते इव नि+Vghaa+किः। करने की चिन्ता न्हीं। मेरे मन में ( तो ) सभी तीनों लोकों में श्रेष्ठ कमल-जैसे मुखवाले, एकमात्र यही ( नक ) सभी तीनों लोकों के सारभूत पनादि निधि ( नवनिधि ) हैं । / 81 / / टिप्पणी-यहा~ नल पर निधित्वारोप होने से रूपक, पद्ममुख में लुप्तोपमा तथा श्लेष इन तीनों का सार्य है । चिन्ता' 'चिन्ता' में यमक, 'लब्धे' 'लन्धुम्' में छेक तथा अन्यत्र वृत्त्यनु पास है। श्रुतः स दृष्टश्च हरित्सु मोहाद् ध्यातश्च नीरन्ध्रितबुद्धिधारम् । ममाद्य तत्प्राप्तिरसुव्ययो वा हस्ते तवास्ते द्वयमेकशेषः ॥ 82 ॥ अन्वयः-स श्रुतः, हरित्सु मोहात दृष्टः च, स नीरन्धित-बुद्धिधारम् ध्यातः अद्य तत्प्राप्तिः वा असु-व्ययः ( एतत् ) द्वयम् तव हस्ते प्रास्ते ( किन्तु ) एक-शेषः ( स्थास्यति ) / टीका-स प्रसिद्धो नलः मया श्रुतः दूत-चारणादि-मुखात् श्रुतिगोचरीकृतः, हरिरसु दिक्षु ('दिशस्तु ककुमः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः) मोहात् भ्रान्तेः उन्मादादिति यावत् दृष्टः विलोकितश्च, तथा न नलः नीरन्ध्रिता रन्ध्ररहितीकृता ज्ञानान्तरेण व्यवहिता निरवच्छिन्नेति थावत् बुद्धि-धारा ( कर्मधा0 ) बुद्धेनलविषयक-शानस्य धारा प्रवाहः ( 10 तत्पु0 ) यस्मिन् कर्मणि (40 vI0) यथा स्यात्तथा ध्यातः ध्यानविषयीकृतश्च मया नवकामदशा भुक्ता इति भावः । अब इदानीं मम मत्कर्तृका तस्य नलरय प्राप्तिमः (10 तत्पु0 ) वा अथवा दशमकामदशारूपेण अदनां प्राणानां व्ययो नाशः ( pa0 तत्पु0 ) एतत् द्वयम् तव हंसस्य हस्ते करे आस्ते तिष्ठति, मम जीवनं मरणं चेति द्वयं त्व्द्धीन्मित्य्र्थ्ः। स्वरसाहाय्येन नलप्राप्तौ जीविष्यामि, तदप्राप्ती च म्रिस्स्यामि। किन्तु दये एकश्वासी शेषः ( कर्मधा0 ) स्थास्यतीति शेषः जीवन-मरणयोरेकतरस्य निश्चयामावात द्वयमिति, दयोर्युगपदमावाच्च एकशेष इत्युक्तम् । अत्र शब्द-शक्त्या अपरो दार्शनिकोऽर्थोऽप व्यज्यते तद् यथा-केनापि सुकृतिना 'श्रोतव्यः श्रुतिवाक्येभ्यो mntvyshcoppttimH| मत्या च सततं ध्येय एते दर्शन-हेतवः' इत्युक्त्यनुसारेण श्रुतस्य, दृष्टस्य, ध्यातस्य च ब्रह्मास्यतत्त्वस्य प्राप्ति: गुरोर धोना भवति । ब्रह्मापि जीवेश्वर रूपेण दयं प्रतीयमानमपि अन्तत: शुद्ध रूपेण एकशेष एवास्तीति । / 82 ॥ 1 द्वयमेव शेषः-इति पाठा0 / Page #133 -------------------------------------------------------------------------- ________________ . तृतीयसर्गः व्याकरण-नीरन्धित-निः निर्गतं रन्ध्र छिद्रं यस्मात् इति नीरन्ध्रम् , नौरन्ध्र करोतीति नीरन्ध्र+णिच् + क्तः कर्मणि ( नामधातु) / द्वयम् द्वौ अवयवो अस्येति द्वि+तयप्, तयप् को अयच् । अनुवाद-उन ( नल ) के सम्बन्ध में मैंने ( लोगों से ) सुना और मोह-वश दिशा दिशाओं में उन्हें देखा । निरन्तर ( एकतान ) शान-धारा से उनका ध्यान किया है अब उनको प्राप्ति या प्राणविसर्जन ये दोनों तुम्हारे हाथ में हैं, ( किन्तु इन दोनों में ) एक ही शेष रहेगा ( जिस तरह शास्त्रों द्वारा सुने सवत्र व्याप्त देखे तया निरन्तर ( एकतान ) ज्ञान धारा से ध्यान में लाये हुए ब्रह्म की प्राप्ति अथवा अप्राप्ति किमी गुरु के अधीन हुआ करतो है-वह ब्रह्म जो द्वैत दोखता हुआ मी अन्ततः शुद्ध रूप में एक ही शेष रह जाता है ॥ 82 ॥ ___ टिप्पणी-द्वयमेकशेषः मल्लिनाथ और नरहरि ने 'द्वयमेव शेषः' पाठ दिया है मल्लि0 ने 'द्वयमेव द्वयोरन्यतर एवेत्यर्थः । शेषः कार्यशेषः' और नरहरि ने 'तवैव हस्ते द्वयं शेष भास्ते । एतद् द्वितयमवशिष्टं त्वदधीनमित्यर्थः' व्याख्या की है। हम नारायण का पाठ हे रहे हैं । यहीं नल प्राप्ति प्रस्तुत अर्थ है । व्यज्यमान ब्रह्म प्राप्ति रूप अप्रस्तुत अर्थ को प्रस्तुत अर्थ से संगति बैठाने हेतु दोनों अर्थों में परस्पर सादृश्य-सम्बन्ध की कल्पना करनी par3a रही है इसलिये यहा~ उपमा ध्वनि है। विद्याधर ने समुच्चयालंकार माना है। यह वहा~ होता है जहा~ 'खले करीतन्याय' से अनेक कारकों, क्रियाओं अथवा गुणों का युगपत् अन्वय हो । 'यहा~ अनेक क्रियाओं का युगपत् अन्वय है । शब्दालंकार वृत्त्यनुपात है। सञ्चीयतामाश्रतपालनोत्थं मत्प्राणविश्राणनजं च पुण्यम् । निवार्यतामार्य वृथा विशङ्का मद्रेऽपि मुद्रेयमये भृशं का ॥ 83 ॥ अन्वय-आश्रुत-पालनोत्थम् मरमाणविनापनजं च पुण्यम् संचीयताम् हे आर्य, वृथा विशका निवार्यताम् अये, मद्रे अपि भृशम् इयम् मुद्रा का? टीका-आश्रुतस्य प्रतिज्ञातस्य अर्थस्य 'तदप्यवेहि स्व-शये शगलु' इति रूपेण कृतायाः प्रतिशाया इत्यर्थः यत् पालनं प्रणम् (10 तत्पु0 ) तस्मात् उत्तिष्ठति जायते इति तथोक्तम् । उपपद तत्पु0 ) मम प्रापानाम् अमूनाम् (10 तत्पु0 ) यत् विश्राणनं मह्यमेव प्रदानम् (10 तत्पु0 ) तस्मात् जायते उत्पद्यते इति तथोक्तम् ( उपपद तत्पु0) च पुण्यं धर्मः संचीयताम् उपायंताम् । प्रतिशा-पाउनेन तत्कृतमत्प्राणरक्षणेन च ते महान् धर्मो भविष्यात अन्यथा पापं त्वयि लगिष्यतीति भावः । हे आय श्रेष्ठ, वृथा मुधां विशङ्का 'अहं पत्यन्तरं संश्रयिष्ये' इति कल्पनेत्यर्थः निवार्यता स्वमनसोऽपसार्यताम् । अये हंस, मद्रे शुमे अपि वस्तुनि भृशम् अतिशयेन श्यम् एषा मुद्रा मन्त्रणम् मूकीभाव इत्यर्थः का ? शुभकायें न तूष्णीं भवितव्यमिति भावः । 83 / / ब्याकरण-पालनोस्थम् उत्तिष्ठतीति उत् + स्था+कः । विभाजनम् वि+VSaNa + पि+ल्युट भावे । जम् /जन्+डः । विशङ्का वि+Vzak +:+टाप् । / ___अनुवाद-प्रतिशत बात के पालन करने तथा मुझे प्राण-दान देन से होने वाला पुण्य बटोरिए; हे आर्य, व्यर्थ की शंका दूर कीजिए; हे हंस, अच्छे काम में भी ( तुम्हारी ) यह प्रति चुप्पी कैसी? Page #134 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ 'पाप' 'श्राप' 'वार्य' 'मार्य' में पादान्तगत अन्त्यानुपास और अन्यत्र वृत्त्यनुप्रास है। अलं विलय प्रियविज्ञ यानां कृत्वापि वाम्यं विविधं विधेये । यशःपयादाश्रवतापदोत्थात् खलु स्खलिरवास्तखलोक्तिखेलात् ॥ 84 ॥ अन्वयः-हे प्रिय-विज्ञ, यानां विलक्ष्य अलम् ; विधेये विविधम् वाम्यम् कृत्वा अपि अलम्, आप्रवतापदोत्यात् अस्त-खलोक्ति-खेलात् यशःपथात् स्खलित्वा खलु । टीका-हे प्रियश्चातौ विशो विशेषशश्च तत्सम्बुद्धौ ( कर्मधा0 ) याञा मत्प्रार्थनां विकध्य अतिक्रम्य अलम् नलप्राप्त्यर्थ मे प्रार्थना त्वया नोल्लङ्घनीयेत्यर्थः । विधेये विधातुं योग्ये कर्तव्य-कार्ये इति यावत् विविधम् विविधा विद्या प्रकारो यस्य तथाभूतम् (ba0 vI0 ) वाम्यम् वामस्य मावं वक्रत्वम् कृत्वा विधाय अपि अलम् न क्र्त्व्य्मित्य्र्थ्ः। आश्रवः वचने स्थितः ('वचने स्थित आश्रयः । श्त्यमरः) स्वप्रतिशपतिपालक इति यावत् तस्य भावस्तत्ता एव पदम् उत्तमं स्थानं (कर्मधा0) तस्माद उत्तिष्ठति उत्सयते इति तथोक्तात् ( उपपद तत्पु0 ) अस्ता निरस्ता खलोक्ति खेला ( कर्मधा0) खलानां दुर्जनानाम् उक्तीनां निन्दावचनानामित्यर्थः खेला विलासः ( उभयत्र 10 तत्पु0) येन तथाभूतात् ( va0 vro0 ) यशसः कीर्तेः पन्था मार्गः तस्मात् (pa0 तत्पु0 ) स्खलित्वा स्खलनं कृत्वा विचलतीभूयेति थावत् खलु न स्खलितव्यमित्यर्थः ('निषेध-वाक्यालंकारजिज्ञासानुनये खलु' इत्यमरः) प्रतिज्ञातं परिपाल्य खल-निन्दातीतं यशो लभस्वेति भावः । / 84 / / ___ व्याकरण-प्रियः प्रीपातीति /प्री+कः । विज्ञः विशेषेण जानातीति वि+VzA+कः । यामा-याच्+न+टाप । विधेयम् विधातु योग्यमिति वि+/धा+ यत् । खेला/खेल+ a+टाप् । पाश्रवः आशृणोतीति A+VS+अच् कर्तरि । अनुवाद-हे प्रिय विद्वान् , ( मेरा ) प्रार्थना मत ठुकरामो, जो काम करना है, उसमें तरहतरह की Ter3ही-mer3ही चाल मत चलो; वचन पर स्थिर बने रहने की प्रशस्य स्थिति से उत्पन्न होने वाले उस यशःपथ से मत विचलित होओ, जो नीच लोगों के मिथ्या प्रवादों की खिलवार्3a से परे रहता है । / 84 / / टिप्पणी- अलं विलय, खलु स्खलित्वा ऐसा लगता है मानो कवि ने वैयाकर पी झक में आकर पाणिनि के 'अलं-खल्वोः प्रतिषेधयोः प्राचां क्वा' 3.4 / 18 इस सूत्र के उदाहरण-समन्वय हेतु उक्त श्लोक र चा हो। यहा~ मल्लिनाथ ने शंका उठाई है कि 'न पदादौ खल्वादयः' इस नियम के अनुसार ख्लु शब्द पाद के आरम्भ में नहीं आना चाहिए था और समाधान भी कर गये 'नार्थस्य खलु-शब्दस्यानुद्वेजकत्व द नबदेव पादादौ न दूष्यते' अर्थात् निषेधार्थ से भिन्न अर्थों वाले खलु शब्द का ही पाद के आदि में निषेव है, किन्तु निषेधार्थक खलु शब्द न की तरह किसी तरह उद्वेजक न होने से दोषाधायक नहीं होता है। यहा~ 'विधं' 'विधे' में छक और ख एवं ल इन दो अक्षरों के व्यायाम में कवि वृत्त्यनुप्रास की अच्छी छटा दिखा गया है। स्वजीवमप्यातमुदे ददद्भ्यस्तव नपा नेदृशबद्धमुष्टेः । मह्यं मदीयान्यदसनदित्सोर्धमः कराद भ्रश्यति कीर्तिधौतः ॥ 85 ॥ Page #135 -------------------------------------------------------------------------- ________________ 135 तृतीयसर्गः . अन्वयः-ईदृश-बद्ध-मुष्टेः तव आर्त-मुदे स्व-जीवम् अपि ददद्भयः त्रपा न, यत् मदीयान् असून मह्यम् आदित्सोः तव कौति-धौत: धर्मः करात् bhrshyti॥ ___टीका-ईदृशश्चासौ बद्धमुष्टिश्च ( कर्मधा0 ) बद्धा मुष्टिः येन तथामूनः (ba0 vI0) कृष्णः तस्व तव हंसस्थ आतोनी दुःखापन्नानां मुदे हर्षाय (10 तत्पु0 ) स्वस्य भारमनः जीवं प्राणान् (10 तत्पु0) ददद्भयः वितरयः जीमूतवाहनादिभ्यः त्रपा लज्जा n। शिवि-दधीचि जीमूतवाहनादिमहापुरुषः परमाणार्थ स्वप्राणाः समर्पिताः, मत्प्राणान् अत्रावमाणेन त्वया तेभ्यो लज्जितम्यमिति माव्ः। यत् यस्मात् मदीयान् मामकान् असून् प्रायान् मह्यं मे अदित्सोः न दातुमिच्छोः तव कोआ यशसा धोतो धवलः (ta0 तत्पु0 ) धर्मः करात् हस्तात् भ्रश्यति च्य्व्ते। महात्मानो स्व-प्राणान् परार्थ ददति, त्वं तु मदीयान् एव प्राणान् नल-रूपान् न दित्तसि, किं पुनः स्व-प्राणान् । परकीयवम्वदाने यशोऽपि गलति, धर्मोऽपि गलति, तस्मात्तथा कुरु यथा ते यशोऽपि स्यात, धर्मश्चापि स्यादिति भावः । / 85 / / व्याकरण-आत A+/R+क्तः ( कर्तरि ) मुदे मुद् +विप् ( भावे ) / अपात्र + दित्सुः दातुमिच्छुरिति दा+सन्+उः 'असून' में 'न लोका.' 3366 से षष्ठो निषेध । धौत VdhAva+क्तः ऊठ वृद्धि । __ अनुवाद-तुम ऐसे मक्खी चूस हो कि दुख में par3e हुए लोगों के सुख हेतु अपने प्राणों तक को दे देने वालों ( जीमूतवाहन आदि ) से लाज नहीं खाते। तभी to mere (hI) प्राण मुझे न देना चाहते हुये तुम्हारा यशोधवल धर्म हाथ से जा रहा है ॥ 85 ॥ टिप्पणी-यहा~ कवि ने परोपकार हेतु निज प्राणों तक की आहुति देने वाले जिन महात्माओं की और संकेत किया है, वे ये हैं कर्णस्त्वर शिविर्मासं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि किमदेयं महात्मनाम् ॥ यहा~ नल को दमयन्ती ने अपना प्राण कहा है। इसलिये नल और दमयन्ती के प्राप्षों के मिन्नभिन्न होते हुये भो यहा~ उनका अमेदाध्यवसाय हो रहा है, इस कारण मेदे अभेदातिशयोक्ति है। मुट्ठी बंधी हुई है और हाथ से धर्म गिर रहा है, यह परस्पर-विरुद्ध बात है। बद्ध मुष्टि का कंजस अर्थ करने से विरोध-परिहार हो जाता है, अतः विरोधाभासालंकार है । वृत्यनुपास है। दत्वात्मजीवं त्वयि जीवदेऽपि शुध्यामि जीवाधिकदे तु केन । विधेहि तन्मां त्वदृणान्यशोधुममुद्रदारिद्र यसमुद्रमग्नाम् । / 86 ॥ अन्वयः-जोवदे त्वयि आत्म-जीवं दत्वा अपि शुध्यामि, जीवाधिकदे तु केन शुध्यामि ? तत् स्वद् ऋणानि अशोदधुम् भाम् अमुद्र.. मग्नाम् बिधेहि । टीका-जीवं प्राणान् ददातोति तथोक्ते ( उपपद तत्पु0 ) त्वयि आत्मनः स्वस्याः जीवं प्राणान् (50 तत्पु0) दत्वा वितीर्य अपि अहं शुध्यामि शुद्धा भवामि ऋणान्मुच्ये इत्यर्थः समस्य स्थाने समस्त दानात् । तु किन्तु जोवात् प्राणेभ्योऽधिकं (paM0 वरपु0) ददातोति तथोक्ते ( उपपद तत्पु0 ) केन Page #136 -------------------------------------------------------------------------- ________________ नैषधीयचरिते शुध्यामि अनुषीमवामि, नलो मे प्राणेभ्योऽप्यधिकः, तस्य दाने शोधनार्थ मत्पाश्वें प्राणाधिक वस्तु नास्तीति भाव्ः। तत् तस्मात् तव ऋणानि (10 तत्पु0 ) अशोधुम् अदातुम् आत्मानं ऋणमुक्तं न कर्तुम् , ऋपशब्दोऽत्रोपकारपरको बोध्यः तत्रोपकारे प्रत्युपकारमकर्तुमित्यर्थः, न मुद्रा नियमनं मर्यादेति यावत् यस्य तथामतः ( नम् va0 vI0 ) निमर्यादो यो दारिद्रयम् स्वरप्त्युपकारे देयवस्र समावः एव समुद्रः सागरः ( उमयत्र कर्मधा0 ) तस्मिन् मग्न बद्धिता मां विधेहि कुरु, ऋणं दातुमक्षमा यावज्जी तव ऋणिनी एव स्यामिति मावः । / 86 / / / व्याकरण-जीवदः-जीव+/दा+कः ( कर्तरि ) / शुध्यामि भविष्यदथें लट् । प्रशोधुम् न शोदधुम् । दारिद्रयम् दरिद्रस्य माव इति दरिद्र+व्यम् । अनुवाद-जीवन-दान देने वाले तुमसे मैं अपना जीवन देका मी ऋणमुक्त हो jAU~go, लेकिन जीवन से ( मी ) अधिक देनेवाले तुमसे मैं क्या देकर ऋण-मुक्त hoU~gI ? इसलिये तुम्हारे ऋणों से मुक्ति न पाने हेतु तुम मुझे दारिद्रय रूपी असीम समुद्र में डूबी रहने दो॥ 86 ॥ टिप्पणी-यहा~ दारिद्रय में समुद्रस्वारोप होने से रूपक है। अमुद्र समुद्र में विरोध है जो मुद्रा. राहत है वह मुद्रा सहित कैसे ? किन्तु समुद्र का सागर अर्थ करके उसका परिहार हो जाने से विरोधामास है। मुद्र, मुद्र में यमक के साथ अमुद्र. समुद्र की तुक मिल जाने से पदान्त-गत अन्त्यानुप्रास का सांकर्य है । अन्यत्र वृत्त्यनुप्रास है। करवान्यशोदधुम् यहा~ निषेध को प्रधानता है, किन्तु समास में न पर्युदास बन गया, प्रसज्य-प्रतिषेध नहीं र्हा। 'न शोधुम्' होना चाहिये था। इसलिये यह विधेयाविमर्श दोष के अन्तर्गत आ गया है। इसी कारण इस पर 'स्वदृष्यानि शोधुम्' (चाण्डू paM0 ) 'स्वदृणेष्वसोदुम् ( विद्या0 ) आदि पाठ मिलते हैं। क्रीणीष्व मज्जीवितमेव पण्यमन्यं न चेदस्ति तदस्तु पुण्यम् । जीवेशदातर्यदि ते न दातुं यशोऽपि तावत् प्रमवामि गातुम् । / 87 ॥ अन्वय-(हे हंस ) भज्जीवितम् एव पण्यं क्रीणीष्व, अन्यत् न अस्ति चेत् तत् पुष्पम् अस्तु । हे जीवितेशदातः ! यदि ते दातुम् न प्रभवामि, यशः अपि तावत् गातुम् न प्रभवामि ( किम् ) ? टोका-(हे हंस ) मम जीवितं जीवनम् ( 10 तत्पु0 ) एव पण्यं विक्रेयं वस्तु क्रीपीव भियतम दानमूल्येन गृहाणेत्यर्थः भन्थत् तत्तल्यं वस्त्वन्तरं चेत् यदि नास्ति, तत् तहिं पुण्यं धर्मः अस्तु तव अयो भविष्यतीत्यर्थः हे जीवस्य प्राणानाम् ईशस्य नाथस्य नलस्येति यावत् दाता तत्सम्बुद्धो ( उमयत्र 10 तत्पु0) यदि ते तुभ्यं जीवितादधिकमूल्यवस्तुनोऽभावे किमपि दातुं न प्रमवामि शक्नोमि तावत् तहिं तव यशः कीर्तिम् भपि गातुं गानविषयीकर्तुं न प्रभवामि ( किम् ) अपि तु प्रभवाम्यब । वं मह्यं मम जीवितेशं देहि, तदर्थ जीवनपर्यन्तं ऋणीभूय तव यशोगानं करिष्ये इति भावः । / 87 / / व्याकरण-जीवितम् जीव+क्तः ( भावे ) पण्यम् पणितुं योग्यमिति /पण् + यत् । अनुवाद-हे हस ) ( प्रियतम-दान मूल्य रूप में देकर ) तुम मेरे प्राणों का ही खरीद लो; ओर नहीं तो पुण्य ही sh। / हे प्राणनाथ के दाता! यदि तुम्हें मैं ( तत्मभान अन्य वस्तु ) नहीं दे सकती हू~ तो तुम्हारा यश-गान भी नहीं कर सकतो हूं क्या ? ॥ 87 ॥ Page #137 -------------------------------------------------------------------------- ________________ तृतीयसर्गः टिप्पणी-यहा~ जीवित पर पण्यत्वारोप में रूपक है । विद्याधर ने प्रतिशयोक्ति कहो है जो हम नहीं स्म्झे। 'पण्यं' 'पुण्यम्' 'जीवि' 'जीवे' में छेक, 'दातुं' 'गातुं' में पादगत अन्स्यानुपास और अन्यत्र वृत्त्यनुप्रास है। वराटिकोपक्रिययापि लभ्यान्नेभ्याः कृतज्ञानथवाद्रियन्ते । प्राणैः पणैः स्वं निपुणं मणन्तः क्रीणन्ति तानेव तु हन्त सन्तः ॥ 8 ॥ अन्वयः-अथवा इभ्याः वराटिकोपक्रियया अपि लभ्यान् कृतवान् न आद्रियन्ते हन्तः सन्तः तु स्वम् निपुणम् भणन्तः तान् प्राणः पर्षः क्रोणन्ति । टीका-अथवा इभ्याः धनिनः ( 'इभ्य आढ्यो धनी स्वामी' इत्यमरः) वराटिकया कपर्दिकया या उपक्रिया उपकारः ( tR0 तत्पु0 ) तया अपि लभ्यान् सुलभान् वराटिकामात्र-प्रदानेनापि वश्यानित्यर्थः कृतशान् कृतदिनो न आद्रियन्ते लोभित्वाद्धनादिना न स्म्मान्य्न्ति। हन्त आश्चय तु किन्तु सन्त: साधवः स्वम् आत्मानं निपुणं बुद्धिमन्तं भणन्तः कथयन्तः तान् वराटिकामात्रेण कृतशंमन्यमानान् एक प्राणैः असुभिः पणैः मूल्यैः क्रीणन्ति वश्योकुर्वन्ति । तेषां कृते जीवनमपि समर्पयन्तो मनसि विचारयन्ति तेषां क्रयणे अस्माभिः प्राणानां यत् मूल्यं दत्तं तत् स्वल्पमेव दत्तम् , ते तु प्राणेऽभ्योऽप्यधिक मूल्यमर्हन्ति, अतो वयं चतुगः स्म्ः। तस्मासमपि हंस ! साधुभूत्वा मह्य जीवन-दान कुर्विति मावः ॥ 88 ॥ ब्याकरण-इभ्यः ( सम्पन्नत्वात् आरोहपाथम् ) हस्तिनमहंतीति इम+यत् । कृतज्ञः कृतम् (उपकारम् ) जानातीति कृत+VzA+कः । पणः पण्यतेऽनेनेति पण् + अ ( क्र्न्ने)| अनुवाद-अथवा धनो लोग कौर्3I-मात्र का भी उपकार करके वश में आ जाने वाले कृतशों का आदर-मान नहीं करते हैं, लेकिन आश्चर्य की बात है कि साधु लोग उन्हीं को प्राण-पप से खरीद देते हैं अपने को यह कहते हुए कि हम बुद्धिमान निकले ( जो प्राण-पण के रूप में थोर्3A ही मूल्य चुका पाये हैं ) / 88 / / टिप्पणी-बहा~ प्रपों पर पणत्वारोप में रूपक है। विद्याधर ने वराटिकावत् उपक्रिया कौर्3ईबैसी मलाई अर्थ करके उमा मानी है। 0 उपक्रिययापि में अपि शब्द से यह अर्थान्तर निकलता है कि bar3e उपकारों की ता बात हो क्या, इस तरह अर्थापत्ति है । शब्दालंकारों में 'पणैः' 'पुर्ष' में छेक और अन्यत्र वृत्यनुप्रास है। स भूभृदष्टावपि लोकपालास्तै, तदेकाग्रधियः प्र्सेदे। न हीतरस्माद् घटते यदेत्य स्वयं तदाप्तिप्रतिभूर्ममाभूः ॥ 89 ॥ अन्वयः-स भूभृत् अष्टौ अपि लोकपालाः ( अस्ति ) / तत् तदेकाग्रषियः मे तैः प्र्सेदे। इतरस्मात् त्वम् हि एत्य स्वयम् मम तदाप्ति-प्रतिभूः यत् अभः, (तत् ) न घ्त्त्ते। टोका-स भूभृत् राजा नल: अष्टौ अष्ट-संख्यका अपि लोकपाला अस्ति, लोकपालानां अंशेभ्य उत्पन्नत्वात् , यथोक्तम्-'मष्टामिलोंकपालानां मात्रामिनिमितो नृपः । ' तत् तस्मात् तस्मिन् एवैकस्मिन् नक ( sa0 तत्पु0 ) एकामा एकताना धोः मनो (कर्मधा0 ) यस्याः तथाभूतायाः (10 तत्पु0 ) मे Page #138 -------------------------------------------------------------------------- ________________ नैषधीयचरिते '-मम, सम्बन्ध-विवक्षायो षष्ठी, तैः अष्टलोकपाले: प्रसेदे प्रसन्नीभूतम् । नलो हि लोकपालात्मकः तस्य ध्यानेन लोकपाला अपि ध्याता सन्तो मयि प्रसन्ना: जाताः ध्यानेन हि देवताः प्रसीदन्ति । इतरस्मात् अन्यथा यदि लोकपाला न प्रसन्नाः स्युरित्यर्थः तहिं त्वं हि एत्य आगत्य स्वयम् आत्मना मम सस्य नलस्य या आप्तिः प्राप्तिः (10 तत्प0 ) तस्याः प्रतिभूः लग्नको ( 10 तत्पु0 ) यत् अभूः जातः तत् न घटते सङ्गच्छते । स्वया यदुक्तम्-'तदप्यवेहि स्व-शये शयालु' तेन मे नल प्राप्ति-प्रातिमाच्यम् त्वया अङ्गीकृतम् । एतद् विना लोकपाल-प्रसादेन न संभवति; तस्मात् प्रतिमुदं खामेव नलं याचे ऽइति मावः ॥ 8 ॥ ग्याकरण-भूभृत् भुवं विमर्तीति भू+/भृ+ क्विप् ( कर्तरि ) तुगागमश्च । प्रसेदे प्र+ स+लिट् ( भाववाच्य ) / प्रतिभूः-प्रतिभवति = धनिकाधमर्णयोरन्तरे तिष्ठति विश्वासार्थम् इति प्रतिभू+क्विप् ( कर्तरि ) (भुवः संशान्तरयोः 3 / 2 / 176) / - अनवाद-वे राजा ( नल ) आठों लोकपाल-रूप हैं, इसलिए उन्हीं ( नल ) पर एकतान मन गाये मेरे ऊपर वे ( लोकपाल ) प्रसन्न हो गये हैं, नहीं तो यह बात नहीं घटतो कि तुम आकर स्वयं उन ( नल ) की प्राप्ति हेतु प्रतिभू ( जामिन ) बनते । / 86 / / __टिप्पणी-यहा~ हंस पर प्रतिभूत्व का आरोप होने से रूपक है। साथ हो अनुमानालंकार मी है, क्योंकि यहा~ हंस के स्वयमेव आकर प्रतिभूत्व ग्रहण करने से लोकपालों की प्रसन्नता का अनुमान किया गया है । शब्दालंकार वृत्त्यनुप्रास है । अकाण्डमेवात्मभुवार्जितस्य भूत्वापि मूलं मयि वीरणस्य । मवान्न मे किं नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् ॥ 10 ॥ अन्वयः-अकाण्डम् एव आत्मभुवा अजिंतस्य मयि रणस्य मूलं भूत्वा अपि विः भवान् नलदत्वम् एत्य मे हृदः चन्दन-लेप-कृत्यम् न कर्ता किम् ? टीका-अकाण्डम् असमये कौमारस्यावस्थायाम् एवेत्यर्थः यया स्यात्तथा आत्मभुवा आत्मा मनः मूरुत्पत्ति स्थानं यस्य (ba0 vI0 ) तथाभूतेन मनसिजेन कामेनेति यावत् मयि अजितस्य जनितस्य रप्पस्य संघर्षस्य अथवा रणरणकस्य. उत्कण्ठायाः मूलं कारणं भूत्वापि विः पक्षो ( 'वि-विष्किर-पतत्रिणः' इत्यमरः) हंसः इत्यर्थः हंसस्य कामोद्दीपकत्वात् भवान् त्वम् नलं ददातीति तथोक्तस्य (उपपद तत्पु0) मावः तत्वम् एव एत्य प्राप्य नलदो भूत्वेत्यर्थः मे मम हृदः हृदयस्य चन्दनस्य मलयजस्य लेपस्य लेपनस्य कृत्य कार्यम् ( उभयत्र 10 तत्पु0 ) न कर्ता किम् अपि कर्ता एवेति काकुः । वयःसन्धावेव मयि हंसवेन नलविषयकवर्षनेन च कामपीडा समुत्साथ मां नलं प्रापय्य मे कामतप्तं हृदयं शीतलीकुर्विति माव्ः। अथ च अकाण्डं अविद्यमानः काण्डो दण्डः ('काण्डोऽस्त्री दण्ड-वाणा0' इत्यमरः) यस्मिन् तथाभूतम् (ba0 vI0 ) एव भात्मना स्वयं भवतीति ( उपपद तत्पु0 ) आत्मभूः स्वयंभूः ब्रह्मेत्यर्थः तेन मयि निमित्तायें सप्तमी मन्निमित्तम् अर्जितस्य सृष्टस्य वीरप्पस्य वीरतरस्य शैत्यापादकपासविशेषस्येति यावत् मूलम् भूत्वा नलदत्वम् उशीरत्वम् ( 'मूलेऽस्योशीरमखियाम् । अमयं नवदं सेव्यम्' इत्यमरः ) एत्य प्राप्य मे हृदः संतप्तहृदयस्य चन्दनलेपेन यत्कृत्यम् (tR0 तत्पु0 ) शैत्या. Page #139 -------------------------------------------------------------------------- ________________ तृतीयसगः 1397 धानरूपम् तत् न कर्ता किम् ? अपि तु कतैवेति काकुः। संतप्तानां कृते ब्रह्मनिर्मित वीरषषासस्या मूलत्वम्-नलदत्वम्-प्राप्य त्वं चन्दनवत् मे हृदयं शोतलोकुविति भावः । / 90 ॥ व्याकरण-प्रात्मभूः आत्मन् ++विवप् ( कर्तरि ) / कृत्यम् V+क्यप् (विकल्प से), तुगागम । कृस्यं कर्ता 'न लोका.' 1966 से षष्ठी-निषेध । अनुवाद-असमय में ही काम द्वारा मेरे भीतर किये गये संघर्ष का कारण बनकर मी तुम पक्षी ( हंस ) नल देकर मेरे हृदय हेतु चन्दन-हेप का कार्य नहीं करोगे क्या ? तथा ब्रह्मा द्वारा मेरे निमित्त विना डंडी का रचित वीरण-घास की jar3a वन के नलद-खसखस का रूप अपनाकर तुम मेरे हृदय ( का संताप मिटाने ) के लिए चन्दन लेप का-सा काम नहीं करोगे क्या ? ॥ 90 ॥ टिप्पणी-यहा~ कवि ने श्लेष का अच्छा चमत्कार दिखाया है। अकाण्डम् यात्मभुवा मूलम् वीरप्पस्य, नलदत्वम् में शब्द-श्लेष है, वह भी कहीं सभंग है, कहीं अभंग है। अन्यत्र अर्थश्लेष है। दोनों अर्थ प्रस्तुत होने से यह शुद्ध श्लेषालंकार है। हंस पर नलदत्व के आरोप में रूपक होना चाहिए था, किन्तु हंस 'नलद' बनकर प्रकृत में चन्दनलेप के उपयोग में आने से रूपक परिपामालंकार बन गया है, जिसका श्लेष के साथ सांकर्य है। शब्दालंकार वृत्त्यनुप्रास है। नलदत्वम् नलद वीरण घास की jar3a को कहते हैं, जिसका उशीर अथवा हिन्दी में खसखस नाम है। खसखस की jar3ओं की चिक बनतो हैं जो ताप मिटाकर भीतर ठंडक pahu~cAtI है। पहले इसका लेप चन्दनलेप की तरह शरीर पर संताप मिटाने हेतु प्रयुक्त होता था। 'नलद' का दसरा अर्थ नल को देनेवाला है। भलं विलम्ब्य त्वरितुं हि वेला कार्य किल स्थैर्यसहे विचार । गुरूपदेश प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमतिः ॥ 11 ॥ अन्धयः-(हे हंस,) विलम्ब्य अलम् , हि त्वरितुम् वेला ( अस्ति); स्थैर्य-सहे कायें किस विचारः (क्रियत ): तीक्ष्णा प्रतिमा गुरूपनेशम् इव तीक्ष्णा अतिः न जातु कालं प्रतीक्षते । टीका-(हे हंस, ) विलम्ब्य विलम्बं कृत्वा अलम् विलम्बो न कार्य इत्यर्थः, हि यतः त्वरित विषयेऽस्मिन् वरा कर्तु वेला समयः अस्तीति शेषः । स्थिरस्य भावः स्थैर्य तस्य सहे क्षमे ( 10 तत्प) विलम्बसापेक्षे इति यावत् कायें किलेत अवधारणे विचारो विमर्शः क्रियते इति शेषः । तत्कालक्रियमाणे काय विचारस्य प्रश्न एव नोत्तिस्स्त्थ्तीत्य्र्थ्ः। तीक्ष्णां तीव्रा प्रतिमा नवनवोन्मेषशालिनी बुद्धिः गरो अध्यापकस्य उपदेशं शिक्षाम् (10 तत्पु0) व तीक्ष्णा अतिः पीडा विरह-पोडेत्यर्थः न जाताना कदापि कालं समयं प्रतीशते प्रतिपालयति, यथा गुरूपदेशकालात् पूर्वमेव तीक्ष्यप्रतिभा शास्त्रार्थ वेत्ति.. तथैव तीक्ष्णविरहपीडा विवाहकालाव पूर्वमेवात्यधिकं जायते इति भावः ॥ 11 ॥ ___ म्याकरण-प्रलं विलम्भ्य निषेधार्थ में अलम् से करवा, क्त्वा का ल्यप् । वरितम् वेला वेला के साथ Vvara को तुम् ( 'काल-समय-वेलासु तुमुन् 3 / 3 / 167) / 0सहः सहते इति /स+अचू! ( कर्तरि ) / अतिः अर्द+क्तिन् (मावे)| . अनुवाद-(हे हंस ) विलम्ब न करो, क्योंकि यह समय जल्दी करने का है; विलम्ब सहना Page #140 -------------------------------------------------------------------------- ________________ नैषधीयचरिते करने वाले कार्य पर ही सोच-विचार किया जा सकता है। गुरु के उपदेश ( के समय ) को प्रतीक्षा न करने वालो तीव्र प्रतिमा की तरह तोत्र (विरह-) pIr3A कमो समय को प्रतीक्षा नहीं करती ॥ 11 ॥ टिप्पणी-यहा~ अन्तिम पाद की सामान्य बात द्वारा पूर्वोक्त विशेष बात का समर्थन होने से अर्थान्तरन्यास अलंकार है जिसकी तीसरे पाद में स्थित उपमा के साथ संसृष्टि है। विद्याधर ने उपमा और काव्यलिंग माना है । "विल' 'वेला' में छेक और अन्यत्र वृत्त्यनुपास है। अभ्यर्थनीयः स गतेन राजा स्वया न शुद्धान्तगतो मदर्थम् । प्रियास्यदाक्षिण्यबलास्कृतो हि तदोदयेदन्यवधूनिषेधः ॥ 12 ॥ अन्वयः-गतेन त्वया शुद्धान्त-गतः राजा मदर्थम् न अभ्यर्थनीयः हि तदा प्रिया कृतः अन्य-वधू. निषेधः उदयेत् । टीका-गतेन इतः तत्र प्रस्थितेन स्वया शुद्धान्ते अन्तःपुरे ('शुद्धान्तश्चावरोधश्च' इत्यमरः ) गतः स्थितः अन्तःपुरमहिलामध्यवर्तीत्यर्थः ( sa0 तत्पु0) राजा नलः मदर्थम् मह्यम् ( च. तत्पु0) (अर्थेन सहास्मदो नित्यसमासः) न अभ्वर्थनीयः प्रार्थनीयः तं प्रति मत्मविषयक वार्ता न प्रवर्तनीयेत्यर्थः, हि यतः तदा तस्मिन् समये प्रियाणां प्रियतमानाम् यानि आस्यानि मुखानि (प. तत्पु. ) तेषु यत् दाक्षिण्यम् छन्दानुवर्तित्वम् समानानुरागशिष्टाचार भावनेति यावत् ( sa0 तत्पु0) कृतः प्रवर्तितः अन्याः ताभ्योऽतिरिक्ता मत्सदृश्यो वा वध्वः स्त्रियः ( कर्मधा0 ) तासां निषेषोऽनङ्गीकार उदयेत प्रादुर्भवेत् । अन्तःपुरस्त्री: प्रति प्रेमशिष्टाचारं प्रदर्शयन्नसौ मा ताव देताः सुन्दर्यः कुप्यन्तु इति कृत्वा स्वद्-द्वारा मत्प्रणयनिवेदनं प्रतिषेधेदिति भावः ॥ 92 ॥ व्याकरण-दाक्षिण्यम दक्षिणस्य माव इति दक्षिण+ध्यञ् । दक्षिण शब्द यहा~ एक पारिमाषिक अर्थ में प्रयुक्त हुआ है। दक्षिण नायक साहित्य में उसे कहते हैं जो एक से अधिक नायिकाये रखता है और शिष्टाचार के रूप में सभी के साथ समान प्रेम दिखाता है मले हो हृदय से वह किसी विशेष नायिका पर आकृष्ट क्यों न हो। वधू-उसने पितृगृहात् पति गृहम् इति/वह + अधुक् , ह को ध । उदयेव उत्+/अय् +लिङ ( आत्मनेपद-विधि अनित्य होने से परस्मै0) / अनुवाद-जब राजा ( नल ) अन्तःपुर की महिलाओं के मध्य गया हुआ हो, तो तुम मेरी तरफ से प्रार्थना मत करना, क्योंकि प्रियतमाओं के प्रति दाक्षिण्य-प्रेम का शिष्टाचार दिखाने के अनुरोध से वह उस समय अन्य स्त्री को ना कर दे ॥ 92 ॥ टिप्पणी-यहा~ अन्य नायिकाओं के समक्ष प्रणय निवेदन न करने का कारण बताया गया है, अतः काव्यलिंग है । 'गते 'गतो' में छेक और अन्यत्र वृत्त्यनुपास है। शुद्धान्तसंमोगनितान्तसुष्टे न नैषधे कार्यमिदं निगाद्यम् । अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा । / 13 ॥ अन्वय-शुद्धान्त 'तुष्टे नैषधे त्वया इदम् कार्यम् न निगाधम् ; हि अपाम् तृप्ताय स्वादुः, सुगन्धिः, तुषारा ( च ) वारि-धारा न स्वदते । / टीका-शुद्धान्तेन अवरोधेन अन्तःपुरवर्ति-स्त्रीजनेनेति यावत् सह ('शुद्धान्तश्चावरोधश्च' Page #141 -------------------------------------------------------------------------- ________________ हृतोयसर्गः 141 इत्यमरः) (ta0 ta0) यः संमोगः निधुवनं तेन नितान्तम् अत्यर्थ यथा स्यात्तथा तुष्टे तृप्ते शमितकामे इत्यर्थः ( तृ. तत्पु0) नैषधे न त्वया इदं मत्प्रणयनिवेदन-रूपं कार्य न निगाघम् न निगदितव्यम् , हि यतः अपाम् जरूस्य तृप्ताय जनाय स्वादुः सुरसा सुगन्धिः सुष्ठु गन्धो यस्यां तथाभूता (प्रादिक. no0) तुषारा शीतला च ( 'तुषारः शीतलो शीतः' इत्यमरः ) वारिण: जलस्य धारा न स्वदते रोच्ते। जलेन तृप्ति गप्ताय जनाय शीतलमपि सुगन्धितमपि जलं यथा न राचते तथैव स्त्रीसंमागेन भृशं तृप्ति प्राप्लाय जनाबापि सुन्दर्यप्यन्यस्त्री न राचते इति मावः । / 93 ॥ - व्याकरण-निगायम्-नि+/गद्+ण्यत् , अनुपसर्ग गद् से ही यत् का विधान है, न कि सोपसर्ग गद् से ( 'गद-मद चर-यमश्चानुरसगें' ( 3 / 1 / 110) / अपां तृप्ताय ( 'तृप्त्यर्याना करणे षष्ठी च' से) करण में षष्ठो । सुगन्धिः 20 bo0 में गन्ध को (गन्धस्येत्0 5 / 4 / 135) इकारान्तादेश । तृप्ताय स्वदते 'रुच्यर्थानाम्' 1.4.33 से च्तुथीं। अनवाद-अन्तःपुर की स्त्रियों के साथ संभोग से पूर्ण तृप्त हुए नल के प्रति यह ( मेरा प्रणवनिवेदन रूप ) कार्य मत कह बैठना, कारण यह कि जल से तृप्त हुये बैठे व्यक्ति को स्वादु, सुगन्धित और शीतल जलधारा नहीं रुचती । / 63 / / टिप्पणी-यहा~ श्लोक के पूर्वार्ध और उत्तरार्ध का परस्पर बिम्ब-प्रतिबिम्बमाव होने से दृष्टान्त अलंकार है, लेकिन विद्याधर अर्थान्तर-न्यास कह रहे हैं । शब्दालंकारों में 'स्वादुः' 'स्वद' में छेक, 'द्वान्न, 'तान्त' में पदानगत अन्त्यानुपास और अन्यत्र वृत्त्यनुपास है। स्वया निधेया न गिरो मदर्थाः क्रुधा कदुष्णे हृदि नैषधस्य । पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस ॥ 94 ॥ अन्वयः-हे हंसकुलावतंस ! नेषवस्य हृदि क्रुधा कदुष्णे सति मदर्थाः गिरः स्वया न निधेयाः, रित्तेन रतने दूने सति सिता अपि तिक्तायते । टीका-हंसानां मरालानां कुलं वंशः (10 तत्पु0) तस्मिन् अवतंतो मूषणम् (sa0 तत्पु0) तत्सम्बुद्धौ हे हंसकुलावतंस! नैषधस्य नलस्य हृदि हृदये ऋधा क्रोधेन कदुष्णे ईषदुष्णे किमपि तृप्ते इति यावत् सति मदर्थाः मह्यम् इमा इति ( 'अर्थेन नित्यसमासो विशेष्य-लिङ्गता चेति वक्तव्यम्') गिरः वचनानि त्वया न निघेया उपन्यसनीयाः, मद्विषये न किमपि वक्तव्यमित्यर्थः, पित्तेन पित्तदोषेण रखने बिहेन्द्रिये दूने दूषिते सति सिता शर्करा अपि तिक्तायते तिक्तवत् आ वरति । अहं सिकतावत् मधुरापि तदानी निम्बवत् तिक्ता स्थामिति भावः ॥ 94 ॥ व्याकरण-नैषधस्य निषधानाम् अयमिति निषध अण् । कदुष्णम्-ईषदुष्पमिति ईषदर्थ में उष्ण शब्द से पूर्व शब्द को विकल्प से कदादेश । रसनम् रस्यते आस्वायतेऽनेनेति रस+ल्युट् ( करणे ) / दून-/ +क्त, त को n। सिकायते तिक्त +व्यङ् ( आचाराथें)| भनुवाद-हे हंसकुलभूषण ! नल का हृदय जब क्रोष से कुछ गरमाया हुआ ho, to mere sambandha में उनसे बात मत करना, पित्त के कारण जिला के दूषित रहने पर चीनी मी kar3अवी जैसी रुगती है ॥ 94 ॥ Page #142 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ भी पिळले श्लोक की तरह दोनों श्लोकाधों का परस्पर विम्ब-प्रतिविम्वभाव होने से दृष्टान्त है, किन्तु विद्याधर यहा~ भी अर्थान्तरन्यास मान रहे हैं । दृष्टान्त और अर्थान्तरन्यास में bar3A भेद है । दृष्टान्त में दोनों वाक्य विशेष वाक्य रहते हैं जब कि अर्थान्तरन्यास में पूर्व वाक्य या तो सामान्य रहेगा या विशेष, सामान्य रहने की अवस्था में उत्तर समर्थक वाक्य विशेष वाक्य रहेगा और विशेष वाक्य-रहने की अवस्था में उत्तर समथक वाक्य सामान्य वाक्य र्हेगा। उक्त श्लोक में दोनों वाक्य विशेष वाक्य हैं, इसलिए यह दृष्टान्त का ही विषय है । तिक्तायते' में उपमा है क्योंकि आचारार्थ सादृश्य में ही पर्यवसित होता है । तिक्ता भवतीति क्यष् में उपमा नहीं होगी। शब्दालंकार वृत्त्यनुप्रास है। भरातुरासाहि मदर्थयाच्या कार्यान कार्यान्तरचुम्बिचित्त । तदार्थितस्यानवबोधनिद्रा बिमर्त्यवज्ञाचरणस्य मुद्राम् ॥ 95 ॥ अन्वयः-(हे हंस ) कार्यान्तर-चुम्बि चित्ते घरातुरासाहि मदर्थयाच्या न कार्या । तदा अथितस्य अनवबोधनिद्रा प्रवशाचरणस्य मुद्राम् विमति । टीका-(हे हंस ) अन्यत् कार्यम् इति कार्यान्तरम् ( निपातित समास ) तत् चुम्बतीत्येवंशीलम् ( उपपद तत्पु0 ) अन्यस्मिन् कार्य व्यासक्तमित्यर्थः चित्तम् मनः ( कर्मधा0 ) यस्य तथाभूते ( ब. bI0 ) धरायाः पृथिव्याः तुरासाहि इन्द्रे नृपनले इत्यर्थः मदथें मह्यमिति (अर्थेन चतुर्थ्यथै निस्यसमासः) याच्या प्रार्थना मत्प्रणयनिवेदनमिति यावत् न कायां विधेया । कार्यान्तरव्याप्तक्तमनस्कं तं प्रति मत्प्रेम-विषयो नोपन्यस्तव्य इति भावः । तदा तस्मिन् समये अर्थितस्य याचितस्य योऽनवबोधो'. शानम् अनाकर्णनमित्यर्थः एव निद्रा निद्रासदृशी मानसी स्थितिरित्यर्थः (कर्मधा0 ) अबशायाः तिरस्कारस्य आचरणस्य करणस्य ( Sa0 तत्पु0 ) मुद्राम् चिह्न बिमति धत्त । अन्यत्र व्यासक्तमना जन उपन्यस्त-विषये ध्यान न दत्त्वाऽवजानीते इति भावः ॥ 15 ॥ व्याकरण-कार्यान्तरम् मयूरव्रंसकादि के भीतर आने से यह अस्वपदावग्रही समास निपातन से सिद्ध होता है । तुराताहि-तुरं वरितं सहते शनिति 'तुरासाट् छन्दसि सहः' 2 3.63 सूत्र से ण्विन् प्रत्यय द्वारा निष्पन्न यह वैदिक प्रयोग कवि ने लौकिक भाषा में अयुक्तकर रखा है। इसे लौकिक रूप देने के लिये हम चुरादि के साहयति धातु से विप् प्रत्यय लाकर निष्पन्न कर सकते हैं। वैदिक प्रयोम में भी कोई दोष न्हीं। महाकवि वैदिक प्रयोग मी करते आते ही हैं। अनुवाद-(हे हंस ) जब धरा के इन्द्र ( नल ) का मन किसी और काम में लगा हुआ हो, तुम मेरी तरफ से प्रार्थना न करना, ( क्योंकि ) प्रार्थित विषय की ओर उस समय नींद में जैसे होने बाली अनवधानता तिरस्कार मरे व्यवहार की छाप लगा देती है । / 95 / / टिप्पणी-यहा~ अनवबोध पर निद्रात्व का आरोप होने से रूपक है, याच्या न करने का कारण बताने से काव्यलिङ्ग भी है । 'कार्या' 'कार्या' में यमक और अन्यत्र वृत्त्यनुप्रास है । विशेन विज्ञाप्यमिदं नरेन्द्रे तस्मारवयास्मिन् समयं समीक्ष्य । आत्यन्तिकासिद्धिविलम्बिसिद्धयोः कार्यस्य कार्यस्य शुमा विमाति ॥ 16 ॥ Page #143 -------------------------------------------------------------------------- ________________ तृतीयसर्गः 143 अन्वयः-हे हंस ) तस्मात् अस्मिन् नरेन्द्र विशेन वया समयम् समीक्ष्य इदम् विशाप्यम् , अस्व कार्यस्य भात्यन्तिकासिदि-विलम्बिसिद्धयोः आर्यस्य का शुमा विमाति ? टीका-(हे हंस ) तस्मात् कारणात् अस्मिन् नरेन्द्र नरेशे नछे नलं प्रतीत्यर्थः विशेन विवेकिना स्वया समयम् अवसरं समीक्ष्य दृष्ट्वा इदम् मत्प्रणयनिवेदनरूपं कार्य विशाप्यम् विज्ञापनीयम् । अत्र ईषद्-विलम्बो भवति चेत् मवतु नाम । अस्य मत्पपय-निवेदन-रूपस्य कार्यस्य आत्यन्तिकाप्तिद्धिश्च बिलम्बिसिद्धिश्च तयोः (इन्द्र ) आत्यन्तिको शाश्वतिको स्थायिनीति यावत् असिद्धिः (कर्मधा0 ) विल. म्बोऽस्यामस्तोति विलम्निनो सिद्धिः ( कर्मधा0 ) कार्यसिद्धेः सर्वथाऽभावः विलम्बेन च कार्यसिद्धिः एतयोमध्ये आर्यस्य माननीयस्य भवतः का शुमा समीचीना विभाति प्रतिभाति ? सर्वथाऽसिद्धयपेक्षया विलम्बित-सिद्धिः साधीयसीति भावः । यथोच्यते आंग्लभाषायाम्-Better then never // 96 // ___ व्याकरण-प्रात्यन्तिकी अत्यन्तं मवेति अत्यन्त+ठ+डीप् समास में पुंवद्भाव । आत्यन्तिकासिद्धि एवं बिलम्बिसिद्धि इन दोनों के द्वन्द्व में विलम्बिसिद्धि के अल्पाच् होने के कारण पूर्वनिपात होना चाहिये था, परनिपात नहीं, किन्तु 'अल्पाचतरम्' 212134 विधि के अनित्य होने से कोई दोष नहीं है। अनित्य होने का शापक स्वयं पाणिनि का 'लक्षणहेत्वोः क्रियायाः' 3,21126 यह सूत्र है। अनुवाद-इस कारण ( हे हंस ) इस नरेश (नल ) से तुम विवेकशील ने अवसर देखकर यह ( मेरा) कार्य निवेदन क्र्ना। काम का बिलकुल हो न बनना और देर से बनना-इन दोनों (विकल्पों ) में से आपको कौनसा अच्छा लगता है ? टिप्पणी-यहा~ 'कार्यस्य' 'कार्यस्य' में यमक 'विश' 'विशा' 'सम' 'समी' सिद्धि' सिद्धयोः' में छेक और अन्वत्र वृत्त्यनुप्रास है। इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश्चकास्तु । स्मरस्तु साक्षी तददोषतायामुन्माद्य यस्तत्तदवीवदत्ताम् ॥ 9 ॥ अन्वयः-इति उक्तवत्या (भैम्या ) यत् लज्जा अलोपि, सा अनौचिती न चेतसि चकास्तु, तु तददोषतायाः साक्षी काम: (अस्ति) यः ताम् उन्माद्य तत्तद् अवीवदत् । टोका-इति उक्तपकारेण *उक्तवत्या कथितवत्या भैम्या यत् लज्जा नपा अलोपि त्यक्ता सा अनौचिती अनौचित्यं नोऽस्माकं पठितृणां चेतसि मनसि चकास्तु माताम् , विवाहात्पूर्वमेव दमयन्त्याः कुमार्याः सत्या अपि लज्जात्यागोऽस्माकं दृष्टौ नोचितः प्रतीयेतेति भावः, तु किन्तु तस्या दमयन्त्या अदोषताया न दोषो यस्यास्तथाभूता ( नञ् ba0 bo0) तस्या मावस्तत्ता तस्या निर्दोषताया इत्यर्थः साक्षी साक्षाद् द्रष्टा कामो मदन: अस्तोति शेषः, यः कामः ताम् दमयन्तीम् उन्माद्य उन्मादं प्रापय्य उन्मत्तीकृत्येति यावत् तत्तत् 'विनामुना स्वात्मनि' इत्यादिकं पारहितम् अवीवदत् ताम् वदितुं प्रैर्य्त्। कामोद्रेकादेव तया तत्तदुचितानुचितं कथितं न स्वत इति भावः ॥ 17 ॥ व्याकरण-अनौचिती न औचिती उचित+व्यञ् + ङोप यकार-लोप । साक्षी साक्षाद् द्रष्टेति साक्षी ( 'साक्षाद् द्रष्टरि संशायाम्' 5 / 2 / 61) / अवीवदत् वद्+पिच्+लुङ ण्यन्त होने से द्विकमकता: आतिथिलि Page #144 -------------------------------------------------------------------------- ________________ 144 नैषधीयचरिते अनुवाद-इस तरह कहने वाली ( दमयन्ती) ने जो लज्जा का परित्याग किया, वह ( मले हो) हमारे मन में अनुचित लगे, किन्तु उसकी निर्दोषता का साक्षी काम है, जिसने उन्मत्त बनाकर उसके मुंह ) से वे-वे बात कहलवा दीं ॥ 17 ॥ टिप्पणी-विद्याधर यहा~ अतिशयोक्ति कहते हैं। उनका अभिप्राय यह हो कि ऐसी-ऐसी बातें कहने का सम्बन्ध न होने पर भी कवि ने अपनो कल्पना से सम्बन्ध बताया है। बोलने का कारण कामक्त उन्माद बताने से काव्यलिंग है । 'चिती' 'चेत' में छेक और अन्यत्र वृत्त्यनुपास है। उन्मत्तमासाथ हरः स्मरश्च द्वावायसीमां मुद्मुद्व्हेते। पूर्वः स्मरस्पर्धितया प्रसून नूनं द्वितीयो विरहाधिदूनम् ॥ 18 ॥ अन्वयः-हरः स्मरः च-द्वौ अपि उन्मत्तम् आसाद्य असीमाम् मुदम् उद्वहेते; पूर्वः परस्पर्षिया प्रसूनम् ( उन्मत्तम् ) द्वितीयः ( परस्पर्षितया ) विरहाधिदूनम् ( उन्मत्तम् ) (आसाथ ) ॥ टीका-हरः महादेवः स्मरः कामश्च दौ अपि उन्मत्तम् आसाथ प्राप्य न सीमा अन्तो यस्यास्तथामूताम् अपरिमितामित्यर्थः ( नञ् तत्पु0 ) मुदम् हर्षम् उदहेते द्धाते। पूर्वः हरः परेण शत्रुषा कामदेवेनेत्यर्थः स्पर्धते इति परस्पों ( उपपद तत्पु0 ) तस्य भावः तत्ता तया कामं प्रति प्रतिस्पर्धयेति यावत् प्रसूनम् उन्मत्तम् ( धत्तुरक-पुष्पम् ) आसाथ मुदमुदहते द्वितीयः कामदेवः ( अपि परस्पर्धितया) विरहेण वियोगेन य आधिः ( तृ. तत्पु0) मनोवेदना तेन दूनम् परितप्तं परिपीडितमिति यावत् (tR0 तत्पु0 ) उन्मत्तम् ( उन्मादयुक्त जनम् ) आसाद्य मुदमुबहते नूनमिव ( 'उन्मत्त उन्मादवति धत्तर-मुचुकुन्दयोः' इति विश्वः ) हर स्मरयोः परसरद्वेषिता प्र्सिद्ध्व्। हरं उन्मत्तम् आसाथ हृदि हृष्यन्तमवलोक्य स्मरेणापि मनसि कृतं मयापि उन्मत्तमासाद्य कथं न ह्र्स्सित्व्य्मिति। शत्रुवु परस्परम् आयुधादि-विषये प्रतिस्पर्धित्वं तदाप्तौ च हर्षनिर्भरत्वं प्रत्यक्षमेव लोके संदृश्यते ॥ 98 ॥ व्याकरण-मुदम् /मुद्+क्विप् ( मावे ) / दून/+क्तः ( कर्तरि ) त को न । अनुवाद-महादेव और कामदेव-दोनों उन्मत्त को प्राप्त करके असीम आनन्द लेते हैं-पहला अर्थात् महादेव शत्रु ( कामदेव ) के साथ स्पर्धा में प्रसून उन्मत्त ( धतूरे के फूल ) को प्राप्त करके, तो दूसरा अर्थात् कामदेव शत्र ( महादेव ) के साथ स्पर्धा में विरहव्यथा-pIr3इत उन्मत्त ( उन्मादयुक्त जन ) को प्राप्त करके ॥ 18 ॥ टिप्पणी-दोनों अर्थ प्रकृत होने से यहा~ उन्मत्त शब्द में श्लेष है। परस्पर प्रतिस्पर्धा में एकदूसरे की चीज प्राप्त करके प्रसन्न होने की कल्पना में उत्प्रेक्षा है जिसका वाचक शब्द 'नूनम्' है। मल्लि0 के शब्दों में- तेन हरवत् स्मरोऽप्युन्मत्तप्रिय इत्युपमा ग्म्य्ते'| 'मुद' 'मुद्' में छेक, 'सून' 'नूनं' 'दूनम्' में पदान्तगत अन्त्यानुपात और अन्यत्र वृत्त्यनुप्रास है । तयामिधात्रीमथ राजपुत्री निर्णीय तां नैषधबद्धरागाम् । अमोचि चञ्चपुटमौनमुद्रा विहायसा तेन विहस्य भूयः ॥ 99 ॥ अन्धयः-अथ तथा अभिधात्रोम् ताम् राजपत्रोम् नैषषः बद्ध-रागाम् निर्षीय तेन विहायसा विहस्य भूयः चञ्चपुट "मुद्रा अमोचि । Page #145 -------------------------------------------------------------------------- ________________ तृतीयसर्गा 115. टीका-अथ अनन्तस्म् तथा सेन प्रकारेष अमिधात्रीम् कषयन्तीम् वाम् राजपुरी राजकुमारी भैमी नैषधे नले बद्धः आसंजितः ( sa0 तरपु0 ) रागः प्रीतिः (कर्मधा) यया तथाभूताम् (ba0 vI0) अनुरक्तां निणीयं निश्चित्य तेन विहायता पक्षिषा हंसेन (विहंगम-विहायसः' इत्यमरः) विहस्य हसिस्वा मूयः पुनः चन्चूपुटस्य त्रोटिपुटस्य मौनस्य-तूष्णोम्भावस्य मुदा नियन्त्रणा (10 सत्पु0) अमोचि त्यक्ता, उक्त्मित्य्र्थ्ः। व्याकरण-अमिधात्रीम् अभि+VdhA+तृच् ( कर्तरि )+DI । मौनम् मुने भाव इति मुनि+मण । अमोचिमुच्+लुङ् ( कर्मवाच्य ) / अनुवाद-इसके बाद उस तरह कहती हुई उस राजकुमारी ( दमयन्ती ) को नल पर रागासक्त हुई निश्चित करके उस पक्षी ( हंस ) ने ha~sakara फिर चोंच को मौन मुदा खोल दो ॥ 99 ॥ रिपणी-'विहायसा' 'विहस्य' में छेक, अन्यत्र वृत्त्यनु गस है। विहस्य-ha~sanA केवलमात्र मनुष्यजाति का धर्म है। पशु-पक्षो नहीं ha~sA करते, इसलिए कवि का हंस को 'विहस्य' कहना प्रकृति-विरुद्धता दोष के अन्तर्गत आता है। यदि देवतांश होने के कारण मनुष्य-वाणी में बोलने को तरह मनुष्यों को तरह ha~sanA मान लिया जाय तो बात दूसरी है। इदं यदि क्षमापतिपुत्रि तत्वं पश्यामि तन्न स्वविधेयमस्मिन् । स्वामुच्चकैस्तापयता नृपं च पन्चेषुणवाजनि योजनेयम् ॥ 10 ॥ अन्वयः-हे मापतिपुत्रि ! यदि इदम् तत्त्वम् (अस्ति), तत् अस्मिन् स्व-विधेयं न पश्यामि त्वाम् नृपम् च उच्चकैः तापयना पञ्चेषुणा एव इयम् योजना अज्ञि। टीका-मायाः पृथिव्याः पतिः स्वामी मीमः तस्याः पुत्री कन्या तत्सम्बुद्धौ ( उभयत्र प. तत्पु0) हे भैमि, यदि चेत् इदम् स्वदुक्तं तत्वं सत्यमस्ति, तत् तर्हि अस्मिन् कायें तव नलेन सह सम्बन्वे इत्यर्थः स्वं स्वकीयं विधेयं करणीयम् ( कर्मधा0 ) अहं न पश्यामि विलोकये । साम् नृपं नलं च उच्चकैः भृशं यथा स्यात्तथा तापयता तापं प्रापयता पञ्च इषवो बाणाः यस्य तथाभन ( ba0 vI0) कामदेवनेत्यर्थः एव इय योजना घटना अजनि जनिता मम प्रयत्नस्य नास्त्यत्रावश्यकता, कामेनैव युवयोरेष सम्बन्धः सम्पादित इति मावः ॥ 10 ॥ व्याकरण-विधेयम् विधातुं योग्यमिति वि+व्धा+यत् । इन्चकैः उच्चैः पवेति उच्चैः+ कः ( स्वाथे) ! योजना युज्+णिच् +युच् +त्ताप्। अजनि जन्+पिच+G । अनुवाद-हे राजकुमारी! यदि यह बात ( जो तुमने कही) सच्ची है, तो इस विषय में मुझे अपने द्वारा करने योग्य ( कुछ ) नहीं दीखता । तुम्हें और राजा ( नल) को खूब तराते हुए कामदेव ने हो यह योजना बनाई है ॥ 100 ॥ ____ शिप्पणी-पश्चेषुणा-कामदेव जिन pA~ca फूलों को बाण के रूप में प्रयोग में लाता है, वे यह है-'अरविन्दमशोकं च चूतश्च नवमल्लिका । नीलोत्पलं च पञ्चते रुञ्चबापस्व सायका । वहा~ विवायर का कहना है कि 'योजना अजनि' में योजना-रूप कार्य अतीत में हो रहा है और 'तापयता' वर्तमानकारिक कारण बाद में हो रहा है, इस तरह कार्यकारष-पौर्वापर्य-विपर्यय-रूपा अतिशयोक्ति है। 'पति' 'पत्रि' 'ननि' 'जने' में छेक और अन्यत्र वृत्त्यनुप्रास है। Page #146 -------------------------------------------------------------------------- ________________ 16. नैषधीयचरिते त्वबद्धबुद्धेहिरिन्द्रियाणां तस्योपवासिवतिना तपोमिः । स्वामय लब्ध्वामृततृप्तिमानां स्वं देवभूयं चरितार्थमस्तु ॥ 101 ॥ अन्वयः-(हे भैमि ) स्वद्-बद्ध-बुद्धेः तस्य उपवास-वतिनाम् तपोभिः अद्य त्वां लब्ध्वा अमृततृप्ति-माजाम् बहिरिन्द्रियाणाम् स्वं देवभूयम् चरितार्थम् अस्तु । टीका-(हे भैमि ) त्वयि भैम्यां बद्धा सञ्जिता ( sa0 तत्पु0 ) बुद्धिः मनः ( कर्मधा0 ) येन तथाभूतस्य ( ba0 vI0 ) तस्यय नलर उपवासः मनःसंनिकर्षामावात् स्वस्वविषयग्रहणाभावरूपानशनम् एव व्रतं नियमः ( कर्मधा0 ) एषामस्तीति तथोक्तानाम् तपोमिः स्वव्यापारेषु प्रवृत्त्यभावरूपैः अद्य त्वां भैमीम् लब्ध्वा प्राप्य अमृतेन सुधया या तृप्तिः सौहित्यम् अमृतपानजनिततृप्तिसमा तृप्तिरित्यर्थः ( tR0 तत्पु0) ताम् भजन्ते सेवन्ते इति तथोक्तानाम् ( उपपद तत्पु0) बहिरिन्द्रियाणां चक्षुरादीनां स्वं निजं देवभूयं देवभावः देवत्वमिति यावत् चरितः अर्थः प्रयोजनं यस्य ( va0 bro0) तथाभूतं सफलमित्यर्थः अस्तु जायताम् । स्वद्गतमनसो मलस्य देवतास्वरूपाणि चक्षुरादीन्द्रियापि मद्-माध्यमेनाद्य त्वां लब्ध्वाऽमृतमास्वादयन्ति स्वदेवतात्वं सफलयन्त्विति माव्ः। अन्योऽपि कश्चित योगी ब्रह्मणि मनः समासज्य अनशनैः, व्रतैः, तपोभिश्च ब्रह्म लब्ध्वा ब्रह्मीभूतो मोक्षरूपमानन्दं भुक्त्वा स्वब्रह्मरूपदेवत्वं चरितार्थयतीत्यर्थोऽपि ध्वन्यते ॥ 101 ॥ व्याकरण-0माजाम् /मज्+विप् ( क्र्त्रि)| देवभूयम् देवस्य भाव इति देव+/ मू+क्यप् ( 'भुवो मावे' 3 / 1 / 107 ) / - अनुवाद-(हे भैमी!) तुम पर ही मन लगाये हुए उस ( नल ) की ( स्व-स्वविषयग्रहण न करके ) उपवासरूप व्रत में लगी, आज तप द्वारा तुम्हें प्राप्त करके अमृत (पान ) से तृप्त हुई बाहरी इन्द्रियों का देवतात्व सफल हो जाय [ जिस तरह ब्रह्म में मन लगाये हुए कोई योगा अनशनों, ब्रतों और तपों द्वारा ब्रह्म प्राप्त करके मोक्षरूप अमृत ( आनन्द ) से तृप्त हुआ अपना ब्रह्मत्व सफल कर देता है ] / / 101 ॥ टिप्पणी-इन्द्रिया~ देवता हैं-इसका प्रमाण शास्त्रों में मिलता है। 'आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्' इस श्रुति के अनुसार चक्षु सूर्य है। इसी तरह मन चन्द्रमा है। जल-रूप जिह्वा वरुप है। स्वक् वायु है इत्यादि । यदि विशेष रूप से नल को ही इन्द्रियों ली जाये तो वे देवता ही हैं, क्योंकि नल जब स्वयं लोकपाल-रूप हैं, देवतांश है, तो उसको इन्द्रिया~ मी स्वतः देवता-रूप ही सिद्ध हो जाती हैं । लेकिन अब तक वे नाममात्र की देवता थीं अमृतमोजित्व उनमें नहीं था, जो देवताओं का विशेष धर्म होता है। दमयन्ती के साक्षात्कार में आज अमृतमोजी भी बनकर उनका देवतात्व पूरी तरह से चरितार्थ हो जाएगा। दर्शनों के अनुसार मन का संनिकर्ष होने पर ही इन्द्रियों स्व-स्व विषय-ग्रहण करती हैं । नल का मन ही जब भैमी-गत है, तो उनका व्यापार रुक जाना स्वाभाविक ही है जिसे कवि ने उपवास का रूप दिया है। यहा~ इन्द्रियों का चेतनीकरण, चेतनों का सा व्यवहारसमारोप होने से समासोक्ति है। शब्द-शक्ति से प्रतीयमान दूसरे दार्शनिक अर्थ को उपमाध्वनि हो हम खेण्गे। शम्दालंकारों में 'बद्ध' 'बुद्धे' में छेक और अन्यत्र वृत्त्यनुप्रास है। Page #147 -------------------------------------------------------------------------- ________________ तृतीयसर्गः तुल्यावयोमूर्तिरभून्मदीया दग्धा परं सास्य न ताप्यतेऽपि । इत्यभ्यसूयन्निव देहतापं तस्याऽतनुस्त्वद्विरहाद्विधत्ते ॥ 102 ॥ अन्वयः-आवयोः मूर्तिः तुल्या अभूत् ; मदीया दग्धा; परम् अस्य सा ताप्यते अपि न, इति अभ्यसूयन् इव अतनुः स्वद्-विरहात् तस्य देह तापम् विधत्ते । टीका-आवयोः नलस्य मम च मूर्तिः शरीरम् तुल्या सौन्दयें समाना अभूत् आसीत् मदोया 'मामकोना मूर्तिः दग्धा मस्मीकृता महादेवेनेति शेषः, परं किन्तु अस्थ नलस्य सा मूर्तिः ताप्यते अपि न केनापि तापमपि न प्राप्यते दहनस्य तु वातव का, इति हेतोः अश्यसूयन् Iya'n इव अतनुः न तनुः शरीरं यस्य तथाभूतः ( नम् (ba0 bI0 ) अनङ्गः काम इति यावत् तव विरहः वियोगः त्वविरहः (paM0 तत्पु0 ) तस्मात् तस्य नलस्य देहस्य शरीरस्य तापं संतापं विधत्ते कुरुते । नले त्वन्मनोऽमिलषितं सिद्धमेवेति मावः । / 102 ॥ ग्याकरण-भावयोः नलस्य मम चेति एकशेष ( 'त्यदादीनां मिथः सहोक्तौ यत्परं त्च्छिध्य्ते')| मूति: मूर्छ +क्तिन् । मदीया ममेयमिति अस्मत् +छ, मदादेश । अभ्यसूयन् अमि+ असूय+या+शतृ ( क्न्न्द्द्वादि)| अनुवाद-हम दोनों की देह ( सौन्दर्य में ) एक-जैसी थी। मेरी ( तो) जल गई, परन्तु उसकी तपाई भी नहीं जा रही है-इस कारण खार खाता हुआ जैसा अनङ्ग तुम्हारे विरह के कारण उसको देह तपा रहा है । / 102 / / / टिप्पणी-यहा~ 'अभ्यसूयन्निव' में उत्प्रेक्षा है। 'ताप्यतेऽपि' में अर्यापत्ति है। 'ताप्य' 'तापं' में छेक और अन्यत्र वृत्त्यनुप्रास है। लिपि दृशा मित्तिविभूषणं स्वां नृपः पिबन्नादरनिनिमेषः । चक्षुरैरार्जितमात्मचक्षरागं स धत्ते रचितं त्वया नु ॥ 103 ॥ अन्वयः-(हे भैमि ) स नृपः दृशा मित्ति-विमूषणम् लिपिम् वाम् आदर-निनिमेषः सन् पिबन् चक्षुर्झरैः अपितम् त्वया रचितम् नु आत्म-चक्षुरागम् ध्त्ते। टीका-(हे भैमि, ) स नृपः राजा नलः दृशा दृष्टया भित्तः कुड्यस्य विभूषणम् अलङ्कार-भूता (10 तत्पु0 ) लिपि लिपिरूपाम् मालिखितां चित्रितामिति यावत् वाम् आदरेण औत्सुक्येनेत्यर्थः निनिमेषः (ta0 तत्पु0) निर्गतः निमेषः नेत्रसंकोचो यस्मात्तथाभूतः ( प्रादि ba0 vI0)सन् पिवन् पानविषयोकुर्वन् आलोकयन्निति यावत् आत्मनः स्वस्य चक्षुषोः नयनयोः निनिमेषत्वात् बायमानैः शरैः अश्रु-प्रवाहैः ( 10 तत्प0) अपितं चक्षुषोः रागं लालिमानम् ( 10 तत्पु0 ) त्वया रचितं निर्मितं नु इव चक्षुषोः रागम् अनुरागं नयन-प्रीतिमित्यर्थः धत्ते विमति । सोत्कण्ठं चित्रमयीं त्वां दर्श-दर्श निनिमेषस्व कारणाज्जायमानश्चक्षरागः ( लालिमा) वत्कृत-चक्षुरागः (अनुरागः ) इव प्रतीयते इति भावः । दशसु कामदशासु प्रथमदशा चक्षुरागः प्रोक्तः ॥ 103 ॥ . व्याकरण-शा दृश्यतेऽनयेति /दृश् +विप् ( करणे ) t0| चरागम् सन्धि में चक्षु के उ को ( 'ठूलोपे पूर्वस्य दोषोंडणः' (6 / 3 / 111 ) से दीर्घ हो रहा है। Page #148 -------------------------------------------------------------------------- ________________ 148 नैषधीयचरिते अनुवाद-दोवार को अलंकृत किये, चित्रमयो तुम्हें उत्कण्ठा-पर्वक एकतान दृष्टि से देखता हुमा वह राजा (नल) A~khoM के अश्रु-प्रवाहों से उत्पन्न चक्षु-राग ( A~khoM की लाली) अपने में रखता हुखा ऐसा लगता है मानो वह तुम्हारे द्वारा उत्पन्न चक्षुराग ( नयन-पोति ) रख रहा हो ॥ 103 ॥ टिप्पणी-यहा~ निनिमेषत्व कृत चक्षुराग ( A~khoM की लाली ) पर दमयन्ती-कृत चक्षुराग (नयनप्रीति ) की कल्पना करने से उत्प्रेक्षा अलंकार है जिसका वाचक 'नु' शब्द है । वह 'राग' सम्द को लेकर श्लेषानुप्राणित है। किन्तु मल्लि. यहा~ सन्देहालंकार मानते हैं, क्योंकि नु शब्द सन्देह-वाचक मी होता है अर्थात् नल में जो चक्षराग हुआ है, वह क्या एक टक देखने और प्रथप्रवाहों के कारण हुआ है या फिर भैमी का चित्र देखकर उसके प्रति प्रेम होने के कारण हुआ है। हमारे साहित्यिकों ने दश कामदशायें गिना रखी हैं जिनमें सब से पहली आती है नयन-प्रीति जिसे 'मा चार होना' अथवा 'A~khoM का टकराना' भी कहते हैं। यहा~ A~khoM का टकराव भैमी के चित्र के साथ ही समझ लीजिए, क्योंकि प्रत्यक्ष अभी दोनों का नहीं हुआ है । दश कामदशायें ये हैं: "नयनप्रीतिः प्रथम, चित्तासङ्गस्ततोऽथ sngklpH। निद्राच्छेदस्तनुता, vissynivRttinpaanaashH| उन्मादो भू. मृतिरित्येताः स्मरदशा दर्शव स्युः॥ उक्त श्लोक में 'चरागः' अर्थात् 'नयनप्रीति' बताई गई है। शब्दालंकारों में 'चक्षुर' 'चक्षू' में छेक और अन्यत्र वृत्त्यनुपास है। पातुर्दशालेख्यमयीं नृपस्य त्वामादरादस्तनिमीलयास्ते । ममेदमित्यश्रुणि नेत्रवृत्तेः प्रीतेनिमेषच्छिदया विवादः ॥ 104 ॥ अन्वयः-अस्त-निमीलया दृशा आलेख्यमयीम् त्वाम् आदरात् पातुः नृपस्य नेत्रवृत्तेः प्रीतेः निमेष-च्छिदया अश्रुणि 'मम इदम्' इति विवादः आस्ते । टीका-अस्तः मतः निमोलः निमीलनम् यस्यास्तथाभूतया (ba0 vI0 ) निनिमेषयेत्यर्थः दशा दृष्टया माळेख्यम् एवालेख्यमयीम् चित्रमयीं त्वाम् आदरात् सोत्कण्ठं पातुः द्रष्टुः नृपस्य राशो नलस्य नेत्रयोः नयनयोः वृत्तिः वतनं स्थितिरिति यावत् । sa0 तत्पु0 ) यस्याः तथाभूतायाः (ba0 vI0 ) प्रातः प्रम्पः निमेषस्य निमीलनस्य छिदया विच्छेदेन सह अणि प्रविषये 'मम इदम्' मत्कृतमिदम् इत्यहपूविकया विवादः कलहः बास्ते जायते इत्य्र्थ्ः। तव चित्रं विलोक्य नलस्य योऽश्रुपातो भवति तमधिकृत्य नयनप्रीतिः कथयति मज्जन्योऽयम् , निमेषच्छिदाऽपि कथयति मज्जन्योऽयम् इत्युमयं कलहायते इति मावः ॥ 104 ॥ म्याकरण-भालेख्यमयीम् अत्र स्वरूपा) मयट् । पातुः पा+तन् (प.) तृखन्त होने से 'स्वाम्' में षष्ठी-निषेध ( 'न लोका.' za69 ) / छिदा छिद्+ +टाप् । अनुवाद-निनिष दृष्टि से चित्र के रूप में तुम्हारा उत्कण्ठा के साथ पान करने वाले राजा (नल ) के अश्रुपात को देकर 'यह मैने कराया है। इस तरह राषा की 'नयनप्रीति' और निनिमेषता के बीच विवाद उठा रहता है ॥ 104 ॥ Page #149 -------------------------------------------------------------------------- ________________ तृतीयसर्गः टिप्पणी-यहा~ कवि शन्दान्तर में पूर्वश्लोक की बात दोहरा गया है । यह मी काम की प्रथम अवस्था नयनपीति ही है। नयनप्रीति और निमेष-च्छिदा का चेतनोकरण होने से समासोक्ति है। शब्दालंकार वृत्त्यनुप्राप्त है। त्वं हृद्गता भैमि बहिर्गतापि प्राणायिता नासिकयास्य ग्त्या। न चित्तमाक्रामति तत्र चित्रमेतन्मनो यद्भवदेकवृत्ति ॥ 05 ॥ अन्वयः-हे भैमि ! बहिः गता अपि हृद्-गता त्वम् कया गत्या अस्य प्राणायिता न अप्ति 1 ( अथ च नासिकपा, भास्यगत्या प्रापयिता असि ) / मवदेक-वृत्ति एतन्मनः यत् चित्रम् आक्रामति, तत्र न चित्रम् । टीका-हे भैमि ! मोमपुत्रि ! दमयन्तीत्यर्थः बहिः बाह्यदेशे गता स्थिता ( सुप्सुपेति समासः) अपि हृदि हृदये गता अन्तः स्थिता ( sa0 तत्पु0 ) अनुरागवशात् हृदये धारितेत्यर्थः अतएव विरोधपरिहारः, त्वम् कया गत्या केन प्रकारेण अस्य नलम्य प्राणायिता प्राणा इवाचरिता प्राप्प-समेत्यर्थः नासि ? अपि तु सर्वथापि गत्या प्राणायिते ति काकुः, प्राणा अपि नासिकया प्रायद्वारा आस्यस्य मुखस्य गत्या मार्गेण ( 10 तपु0 ) च द्वादशाङ्गुल-पर्यन्तं बहिर्गता अपि पुनरन्तर्गच्छन्ति । भवतो खम् एव एका केवला वृत्तिः जीवनोपायः ( सर्वत्र कर्मधा0 ) यस्य तथाभूतम् (ba0 vI0 ) एतस्य नलस्य मनश्चित्तम् ( 10 तत्पु0 ) यत् चित्रम् स्वदीयम् आलेख्यम् भाक्रामति व्याप्नोति सततभवहोकयतीति यावत् तत्र तस्मिन् विषये चित्रम् आश्चर्य न अस्तीति shessH। त्वद्-गत-मना नलस्त्वच्चित्रमेव विलोकयतीत्यत्र नास्त्याश्चर्यस्यावकाश इति भावः ॥ 105 ॥ व्याकरण-भैमी मोमस्यापत्यं स्त्रीति मीम्+अन्न्+की। प्राखायिता प्रापा इवाचरतीति प्राण+क्य+क्तः ( कर्तरि ) / भवदेकवृत्ति-सर्वनाम होने से भवती को वृत्तिमात्र में पुंवद्भाव । अनुवाद-हे भैमी, बाहर रहती हुई भी हृदय में स्थित हो तुम किस तरह उस ( नल ) के प्राणों-जैसी नहीं हो ? प्राण मी तो नासिका ( नाक ) और आस्य ( मुख) मार्ग द्वारा ( बारह अंगुल तक ) बाहर गये हुए भी फिर भीतर चले जाते हैं। एकमात्र केवल तुम पर ही आसक्त हुए इस ( नल ) के मन पर तुम्हारा चित्र ही छाया हुआ रहता है, तो इसमें आश्चर्य नहीं ॥ 105 / / टिप्पणी-यहां दमयन्ती पर नल के प्राणों की तुलना करने से उपमालंकार है जो श्लेषानुप्राणित है । 'वहिर्गतापि हृद्गता' में विरोध है, क्योंकि जो बाहर है, वह भीतर कैसे ? उसका परिहार 'शारीरिक रूप में बाहर होती हुई मो अनुरागवश भावना-रूप में अन्तःस्थ है' अर्थ करके हो जाता है । प्राणों का भी यही हाल है। इसलिए इसे हम विरोधामास और उपमा का संकर खेण्गे। शब्दालंकारों में 'चित्र' 'चित्र' में यमक, 'गता' 'गता' में छेक और अन्यत्र वृत्त्यनुप्रास है। इस श्लोक में कवि ने काम की दूसरी अवस्था चित्तासङ्ग बताई है, जो प्रियतम और प्रियतमा के मनों के परस्पर लगाव से बनती है। बहुत से टीकाकार 'न चित्रं' के स्थान में 'न चित्तं' पाठ दे रहे हैं । उस अवस्था में चित्त को कर्ता मान करके इस तरह अन्वय कीजिए-तत्र नलस्य त्वत्पाषायितत्वे लोकानां चित्तम् चित्रम् आश्चर्य नाकामति न प्राप्नोति यत् यतः एतन्मनो मवदेकवृत्ति अस्ति। Page #150 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अजनमारोहसि दूरदीघां सङ्कल्पसोपानततिं तदीयाम् । श्वासान् स वर्षस्यधिकं पुनर्यद्धयानात्तव स्वन्मयतां तदाप्य ॥ 106 ॥ . अन्वयः-(त्वम् ) दूर दार्शम् तदीयाम् संकल्प सोपान-ततिम् अजस्रम् आरोहसि, यत् पुनः सः अधिक श्वासान् वर्षति, तत् तव ध्यानात् त्वन्मयताम् प्राप्य ( एव ) ॥ टोका-त्वम् दरं यथा स्यात्तथा दीर्घाम् अतिलम्बोम् ( सुप्सुपेति समासः ) तदीयां नलसम्बन्धिनी संकल्पाः विविध-कल्पनाः स्वामवाप्याहमेतदेतत्करिष्ये, स्वमप्यतदेतत् करिष्यतीत्यादिरूपा मनोरथा इति यावत् एव सोपानानि आरोहणानि ( कर्मधा0 ) ( 'आरोहणं स्यात्सोपानम्' इत्यमरः ) तेषां तति परम्पराम् पंक्तिमिति यावत् ( 10 तत्पु0 ) अजस्रं निरन्तरम् भारोहसि आरोहणं करोषि, स्वामधिकृत्य विविधमानसविचारान् करोतीत्यर्थः; यत् पुनः किन्तु स नलोऽधिकं यथा स्यात्तथा श्वासान् निःश्वासान् वर्षति मुश्चति, यः खलु दूरदोर्चा सोपानततिमारोहति तस्य क्लम-कारपात् श्वास-मोचनं स्वामाविकमेव । त्यत्माप्त्युपायनचिन्तने, तदनवाप्तौ च दुःखीभूय श्वासमोचनमपि तस्य स्वामाविकमेव, तत् श्वासमोचनं तव ध्यानात् चिन्तनात् त्वमेवेति स्वन्मयः तस्य मावस्तत्ता ताम् आप्य, स्वम् आरोहसि, क्लान्तो भूत्वा च वासान् समुञ्चतीति कथमपि युवयोः सायुज्यं विना नोपपद्यते, तस्मात् त्वद्ध्यानात् त्वदूपता, त्वत्सायुज्यं गतोऽस्तीति भावः ॥ 106 ॥ ग्याकरण-तदीयाम् तस्येयमिति तत्+छ, छ को ईय । त्वन्मयताम् युष्मत् + मयट् ( स्वरूपाथ ) mdaadesh। प्राप्य A+आप+ल्यप् । विना आ उपसर्ग लगाये यहा~ क्त्वा को ल्यप् हो ही नहीं स्क्ता। अनुवाद-तुम उस ( नल ) की संकल्प-विकल्परूपी sIr3हियों की bar3I लंबी कतार पर लगातार car3हती रहती हो। किन्तु वह ( नल) (थककर ) जो खूब sA~seM छोर्3अता रहता है, वह तुम्हारे ध्यान के कारण त्वद्रुप होकर ( ही sA~seM छोर्3अता रहता है ) ॥ 106 ॥ टिप्पणी-यहा~ संकल्प पर सोपानत्व का आरोप होने से रूपक है। sIr3हियों पर car3ह रही तो दमयन्ती है और थककर सास नल छोर्3a रहा है-इस तरह कारण और कार्य के मिन्न-भिन्न स्थानों में होने से असंगति अलंकार है, जिसका रूपक से संकर है। 'तदी' 'तदा' में छेक और अन्यत्र वृत्त्यनुप्रास है । इस श्लोक में कवि ने तोसरी काम-दशा अर्थात् संकल्र बताया है । हृत्तस्य यन्मन्त्रयते रहस्त्वां तां व्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥ 10 ॥ अन्वयः तस्य हृत् रहः यत् त्वाम् मन्त्रयते, मुखम् तत् व्यक्तम् यत् आमन्त्रयते, सा तन्मुखस्य तरिचिती ख्लु। टीका-तस्य नलस्प हृत् हृदयं रह रहसि एकान्ते इत्यर्थः ( सप्तम्यर्थं रहोऽव्ययम्' इत्यमरः ) यत् स्वाम् दमयन्तीम् मन्त्रयते संमाषते स्वामवाप्य नल: 'आलिङ्गनादिकं प्रिये देहो' स्यादिरूपेण स्वया सह वार्तालापं करोतीत्यर्थः मुखं नलस्य बदनं तत् व्यक्तं स्पष्टं यथा स्यात्तथा यत् आमन्त्रयते भाषते प्रकाशयतीति यावत्, नलस्य हृदयं वद्वियोगदुःखेन यथा व्यथते, तथा विवर्षीभूतेन तन्मुखेन यत् स्पष्ट Page #151 -------------------------------------------------------------------------- ________________ तृतीयसर्गः 151 बहिः प्रकाशितं भवतीति भावः, सा विधेयीभूताया औचित्याः प्राधान्येनात्र खोजिमाता शेया तस्य नलस्य मुखस्य वदनस्य ( 10 तत्पु0 ) तस्य नलस्य वैरो रिपुः (10 तत्पु0 ) यः पुष्पायुधः पुष्पाणि आयुधानि शरा यस्य तथाभूतः (ba0 vI0 ) पुष्पशरः काम इत्यर्थः ( कर्मधा0 ) तस्य मित्रं वयस्यः । pa0 तत्पु.) चन्द्रः चन्द्रमाः ( कर्मधा0 ) तेन सह यत् ( मुखस्य ) सख्यं मैत्री (tR0 तरपु.] तस्य औचिती औचित्यं खलु इत्युत्प्रेक्षायाम् , अयं भावः नलस्य शत्रुः कामः तत्पीडकत्वात् कामस्य मित्रं चन्द्रः उद्दीपकत्वात् , चन्द्रस्य मित्रं नल-मुखं तत्तुल्यकान्तित्वात् । नलो विरहे व्यथमानो हृदि संकल्पकल्पितया दमयन्त्या सह गुप्त-संभाषणं करोति, नलशत्रुः कामश्च स्वमित्रस्य चन्द्रस्य मित्रस्य नलमुखस्य सहायतया तद्रहस्य-मेदनं करोति । मुखस्य पाण्डुतया कृशतया चावेद्यते नलो दमयन्तीमुपलक्ष्य हृदि व्यथते इति ॥ 107 ॥ व्याकरण-मन्त्रयते /मत्रि ( गुप्तभाषणे)+लट् । सख्यम् सख्युर्भाव इति सखिन्+ यत् । भोचिती उचितस्य माव इति उचित+व्य+कोप् , यकार-लोप । अनुवाद-उस ( नल ) का हृदय एकान्त में तुम्हारे साथ जो कुछ गुप्त बातें किया करता है, उसकी ( सारी ) पोल जो उस ( नल ) का मुख स्पष्ट रूप से खोल देता है वह उस ( नल ) के वैरी कामदेव के मित्र चन्द्रमा के साथ उस ( नल ) के मुख की मित्रता के लिए उचित (ही) है ॥ 10 ॥ टिप्पणी-यहा~ कवि मित्र के मित्र को सहायता लेकर शत्रु की गुप्त बातों का मेद लेने की नोति की ओर संकेत कर रहा है । नल कामदेव का शत्रु है। वह उसे फूक बो रहा है। वह अपने शत्रु नरु के हृदय की सारे मीतरी रहस्यों का पता लगाना चाहता है। इस हेतु वह अपने मित्र चन्द्रमा ( क्योंकि चन्द्रमा कामोद्दीपक होता है ) को कहता है कि यार, नल का मुख तुम्हारा मित्र है, मेरा नहीं, इसलिए उससे नल का रहस्य-मेद करवा दो। फलतः चन्द्रमा के मित्र ( सौन्दर्य में समान होने के कारण ) नल-मुख ने यह उचित ही किया कि नल के हृदय की सारी पोल खोल दी कि वहा~ क्या-क्या बात हो रही हैं। इसीलिए अंग्रेजो की एक कहावत hai 'Face is the index of mind' (चेहरा मन का दर्पण होता है। विद्याधर ने खलु को उत्प्रेक्षा-वाचक मानकर यहा~ उत्प्रेक्षा मानी है। हम यहा~ हृत् , मुख, पुष्पायुध, और चन्द्र का चेतनीकरण देखकर समासोक्ति खेण्गे। 'मन्त्रयते' 'मन्त्रयते' 'मुखं' 'मुखस्य' में छेक और अन्यत्र वृत्त्यनुप्रास है। इस श्लोक में मी कवि कामदशाओं में से पूर्वोक्त संकल्प को आर ही संकेत कर रहा है। स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ती । आलिङ्गय या चुम्बति लोचने सा निद्राधुना न त्वदृतेऽङ्गना वा ॥ 108 ॥ अन्वयः-रात्रौ शय्याम् अधिशय्य स्थितस्य तस्य मनः मोहे निमज्जयन्ती या आलिङ्गय लोचने चुम्बति, सा निद्रा स्वद् ऋते अङ्गना वा अधुना न ( अस्ति ) / टोका रात्री निशायां शय्यां शयनीयम् अधिशय्य शव्यायां शयित्वा स्थितस्य स्थिति कृतवतः तस्य नलस्य मनः मोहे वैचित्ये संशाकोपे इति यावत् अथ च महति आनन्दे निमज्जवन्ती तदशीकुर्वती सती या आलिङ्गय अङ्गानि शिथिलीकृत्य अथ च आश्लिष्पमेयने नेत्रे चुम्बति लोचनाभ्यां सम्बध्यते Page #152 -------------------------------------------------------------------------- ________________ 12 नैषधीयचरिते अथ च नेत्रचुम्बनं करोति सा निद्रा सुप्तिः स्वद् ऋते त्वां विना, स्वदतिरिक्ता अङ्गना नारी वा अधुना सम्प्रति नास्ति । विसंशोकतुं न तन्नेत्रयोः निद्रा आयाति, नापि स्वदतिरिक्ता तं मोहयन्ती काप्यन्या नारी तं रमयतीति मावः । एतेनास्य निद्रात्यागः विषयत्यागश्च सूच्येते ॥ 108 / / ग्याकरख-शख्याम् भधिशग्य-अधि उपसर्ग के योग से अधिकरण में कर्मता हो रही है (अधिशीड्स्थासा कर्म' 14.46 ) / खद ऋते 'ऋते' के योग में पञ्चमी है। अनुवाद-रात को शय्या पर लेटे हुए उस ( नल ) के मन को मोहित ( अचेत, आनन्दित ) करती हुई जो आलिङ्गन करके इसके नयनों को चूमती है, वह निद्रा अथवा तुम से मिन्न कोई नारी इस समय नहीं है ॥ 108 / / टिप्पणी-इस श्लोक में कवि निद्राच्छेद और विषय-निवृत्ति इन दो कामदशाओं का उल्लेख कर रहा है । वियोग में निद्राविच्छेद और विषय-निवृत्ति दोनों प्रस्तुत हैं। निद्रा तथा अन्य अङ्गना का यहा~ श्लेषमुखेन एकधर्माभिसम्बन्ध बताने से तुल्ययोगिता अलंकार है । विद्याधर विकल्प अलंकार बता रहे हैं। विकल्प वहा~ होता है, जहा~ तुल्वबल-विरोध हो अर्थात् एक ही समय में दो विरोधी वस्तुओं का विकल्प से वर्णन हो। शब्दालंकारों में 'शय्य' 'शय्यां' में छेक और अन्यत्र वृत्त्यनुपास है। स्मरेण निस्तक्ष्य वृथैव बाणइआवण्यशेषां कृशतामनायि । अनङ्गतामप्ययमाप्यमानः स्पर्धा न स्पर्ध विजहाति तेन ॥ 105 ॥ अन्वयः-अयम् स्मरेण बाणैः निस्तक्ष्य वृथा एव लावण्य-शेषाम् कृशताम् अनाथि, अनङ्गताम् आप्यमानः अपि ( अयम् ) तेन सार्धम् स्पर्धाम् न विझाति। टीका-प्रयम् प्ष नलः स्मरेण निजरूपसाम्यक्रन मदनेन बाणैः शरैः निस्तक्ष्य निर्मिद्य वृथा व्यर्थम् एव लावण्यं सौन्दयं ('मुक्ताफ्लेस्सुच्छायायास्त्र्ल्त्व्मिवान्त्रा। प्रतिभाति यदङ्गषु तल्लावण्यमिहेष्यते" ॥ शेषम् ( कर्मधा0 ) यस्यास्तथामृताम् ( 40 bI0) कृशताम् तनुताम् अनायि प्रापि, शरीरे काम-पोडया क्षीणेऽपि सति शारीरिक सौन्दर्यम् अक्षीणमेव स्थितमिति व्यर्थः क्षीणीकरणे स्मर-प्रयास इति भाव्ः। अनङ्गस्य न अङ्गानि (अनुदरा कन्येतिवत् ईषदथेपरोऽत्र नशब्दः) ईषदङ्गानि कृशीमूतान्यङ्गानीति यावत् अथ च न अङ्गं शरीरं यस्य ( न ba0 bI0) तस्य मावस्तत्ता ताम् भाप्यमानः नीयमानः अपि अयम् नलः तेन स्मरेण साध सह स्पर्धाम् प्रतिद्वन्द्विता रूपसाम्यमिति यावत् न विजहाति न त्यजति, शरीरतः क्षीणोऽपि सन् स्मरवत् सुन्दर एवास्तीति मावः ॥ 109 / / ___व्याकरण-निस्तचय निस्+VtakS +ल्यप् । अनायि नी+लुङ् कर्मवाच्य; नी धातु के द्विकर्मक होने से कर्मवाच्य में प्रधान कर्म में प्रथमा । प्राप्यमान: आप+पिच्+शानच (कर्मवाच्य ) यहा~ मी नी की तरह द्विकर्मक होने से प्रधान कर्म में प्र्थ्मा। अनवाद-बापों से छील कर व्यर्थ ही कामदेव द्वारा यह ( नल ) इतना पतका बना दिया गया है कि जिसमें सौन्दर्य ही शेष रहा हुआ है। अङ्गों में इतना पतला बना दिया जाता हुआ मी वह ( नल ) उस ( कामदेव ) के साथ ( सौन्दर्य में ) स्पर्धा करना नहीं छोर्3a रहा है । / 109 ॥ Page #153 -------------------------------------------------------------------------- ________________ तृतीयसर्गः टिप्पणी-यहा~ मल्लि0 के अनुसार स्पर्षा न करने के कारण के होते हुए भी स्पर्धा न करना कार्य नहीं हो रहा है, अतः विशेषोक्ति है, किन्तु विद्याधर अतिशयोक्ति मान रहे हैं। यहा~ स्मर की अनङ्गता ( शरीरामाव ) और है तथा नल की अनङ्गता ( कृशाङ्गता ) और है । वेदों का कवि ने अभेदाध्यवसाय कर दिया है। शम्दालंकार वृत्त्यनुप्रास है । पिछले श्लोक में कवि ने निद्राच्छेद और विषयनिवृत्ति दो कामदशायें एक साथ वर्णन कर दी। वास्तव में निद्राच्छेद के बाद क्रम तनुता का था, विषयनिवृत्ति का न्हीं। इस श्लोक में कवि विषयनिवृत्ति से mur3अकर फिर तनुता में माता हुआ अपनो भूल सुधार गया है । यह भी हो सकता है लाघव की दृष्टि से कवि एक ही श्लोक में दो दशायें बता गया हो। स्वत्प्रापकात् त्रस्यति नैनसोऽपि स्वय्येष दास्येऽपि न लजते यत् । स्मरेण वाणरतितक्ष्य तीक्ष्णेलनः स्वभावोऽपि कियान् किमस्य ॥ 11 ॥ अन्वयः-एष त्वत्-प्रापकात् एनसः अपि यत् न त्रस्यति, त्वयि दास्ये अपि यत् न लज्जते, (तत्) स्मरेण तीक्ष्णः बाणैः अतितक्ष्य अस्य कियान् स्वभावः अपि लूनः किम् ? टीका-एष नलः प्रापयति ददातीति तथोक्तम् तव प्रापकं तस्मात् (10 तत्पु0) एनप्तः पापात ( 'कलुषं वृजिनेनोधमंहः' इत्यमरः ) यत् न त्रस्यति बिभेति त्वां प्राप्तुं किमपि पापं कर्तुमुद्यतोऽस्तीति भावः त्वयि विषये त्वां प्रतीत्यर्थः दास्ये भृत्यत्वे अपि यत् न लज्जते अपनपते त्वद्दास्यं कर्तुमफि. लज्जां नानुमवतीति मावः, तत् स्मरेण कामेन तीक्ष्णः निशितैः बाप्पैः शरैः अतितक्ष्य अतिशयेन शरीरं तनूकृत्येत्यर्थः अस्य नलस्य कियान् स्वल्पः स्वमावः प्रकृतिः अपि खूनः छिन्नः तनूकृतः किम् ? तादृशो धर्मात्मा नलः स्वदेतोः पाप-कर्मयोऽपि व विभति, खदासीभवनादपि न लज्जते इति कामेन तच्छरीर-तनूकरप्पेन सहैव तस्य स्वभावोऽपि किमपि तनूकृत इति भावः । / 110 / / व्याकरण-प्रापक प्र+ आप+वु, वु को अक । एनसः 'भीत्रार्थानां-' 1 / 4 / 25 से प्ण्च्मी। दास्यम् दासस्य माव इति दास+प्यञ् । लुन/+क्त, त को न । अनुवाद-यह ( नल ) तुम्हें प्राप्त करा देने वाले पाप से मी जो नहीं डर रहा है, तुम्हारी दासता से मो जो लज्जा नहीं कर रहा है, तो ( इससे मालूम होता है कि ) कामदेव ने अपने तीक्ष्ण बाणों द्वारा इसे अत्यधिक छीलकर इसके स्वमाव को भी कुछ छील दिया है क्या ? ॥ 17 ॥ टिप्पणी-यहा~ जिस 'एनस' की ओर कवि का संकेत है, वह बलात् तुम्हारा अपहरण है जो 'राक्षस-विवाह' के अन्तर्गत है और पाप कहलाता है । यह तो आततायिओं का काम हुआ करता है न कि धर्मशोलों का, इससे नल की धर्मशोलता बदली दीखती है। नल राजा है, प्रभु है अत एव सेव्य है, किन्तु वह दास बनने को भी तय्यार है, जो राजकीय महिला को गिरा देने वाला अपकृत्य है। यह भी स्वभाव में परिवर्तन है। काम-दशाओं में यह सातवीं अर्थात् 'पानाश' है। 'किम्' शब्द उत्प्रेक्षा का वाचक होने से यहा~ उत्प्रेक्षालंकार हैं। 'तक्ष्य' 'तीक्ष्पैः' में छेक और अन्यत्र वृत्त्यनुप्रास है। स्मारं ज्वरं घोरमपत्रपिष्णोस्सिद्धागदकारचये चिकित्सौ । निदानमौनादविशद्विशाखा साक्रामिकी तस्य रुजेव लज्जा ॥ 11 ॥ Page #154 -------------------------------------------------------------------------- ________________ 154 नैषधीयचरिते अन्वयः-अपत्रपिष्योः तस्य विशाला लज्जा सांक्रामिकी रुवा इव धोरम् स्मारम् ज्वरम् चिकिरसौ सिद्धागदंकार-चये निदान-मौनात् अविशत् । टीका-अपत्रपिष्प्योः लज्जाशीलस्य ( 'lajjAzI'patrapiSNuH' इत्यमरः ) तस्य नकस्य विशाला महती उज्जा पा सांकामिकी सांसगिकी रुजा रुक् इव पोरं दारुणं स्मारम् कामजनितं ज्वरं तापं चिकिरसौ प्रतिकुर्वाणे चिकित्सा कुर्वाणे इत्यर्थः सिद्धा निपुणाः चिकित्सा करणे समर्था इति यावत् ये अगदंकाराः चिकित्सका वैद्या इत्यर्थः (कर्मवा0 ) तेषां चये समूहे (pa0 तत्पु0 ) निदाने रोगस्यादिकारणे (निदानं स्वादिकारणमित्यमरः ) मूलकारणप्रतिपादने इति यावत् । मातात् तूष्णीमावात ( sa0 तत्पु0 ) अविशत् । निपुषा अपि चिकित्सका नलज्वरकारणमविदित्वा तूष्णींमूताः सन्तो उज्जामवापुरिति मावः ॥ 111 / / ग्याकरण-अपत्रपिष्णुः अपत्रपते इति अप+/ +इष्णुच् ( कर्तरि ) सांक्रामिकोसक्रमादागतेति संक्रम+ठक, उमयपद-वृद्धि+डीप् । रुचारुच+विप् +टाप् । स्मारम् स्मरस्येमम् इति स्मर +अण । चिकित्सौ-/कित्+सन् +u सप्त0, 'न लोका0' 2 3 / 69 से षष्ठी-निषेष । अगदंकारः न गदो रोगो यस्य (नञ् va0 vro0 ) तयाभूतं करोतीति अगद+/+ अप, मुम् का आग्म्। / अनुवाद-सांक्रामिक व्याधि की तरह लज्जाशील उस ( नल ) की विशाल लज्जा उस निपष बैद्य समूह में संक्रमित हो गई जो ( नल के ) bar3e मारी काम-ज्वर की चिकित्सा कर रहे थे, किन्तु रोग के निदान पर चुप हुए बैठे थे ॥ 111 ॥ टिप्पणी-कवि ने लज्जा को तुलना सांकामिक बीमारी से की है अतः उपमा है । सांक्रामिक रोगों को इस तरह गिना रखा है-'अक्षिरोगों छपस्मारः क्षयः कुष्ठो म्सूरिका। दर्शनात् स्पर्शनाद् दानात् संक्रामन्ति नरान्नरम्' / / हमारे विचार से यह सम्मावना ही है कि मानो नल की उज्जा वैद्यों में स्थान्तरित हो गई हो। लज्जा के कारण हो लोग चुप हुए रहते हैं। इसलिए यहा~ गम्योत्प्रेक्षा मी है। यह त्रपा-नाश नाम की सातवीं काम-दशा बताई गई है, किन श्लोक में नल के त्रपा-नाश की प्रत्यक्ष रूप से कोई बात नहीं कहो गई है। इसलिए ऐसा लगता है कि चिकित्सक लोग जब रोग-निदान न कर सके, तो निर्लज्ज होकर नल ने ही स्वयं उन्हें बताया कि घर का निदान भैमो-विरह है अतः चिकित्सकों को लज्जा आ गई कि नल के बताने से हो वे निदान कर सके, स्वयं नहीं, इस तरह लज्जा नल को छोर्3अकर चिकित्सकों में संक्रमित हो गई । संक्रामक रोग मो पुराने रोगी को छोर्3अकर दूसरे में चला जाता है । 'विश' 'विश' में छेक और अन्वत्र वृत्त्यनुप्रास है। बिभेति रुष्टासि किलेत्यकस्मात् स स्वां किलोपेत्य हसत्यकाण्डे । यान्तीमिव त्वामनु यात्यहेतोरक्तस्त्वयेव प्रतिवक्ति मोघम् ॥ 112 ॥ अन्वयः स ( हे भैमि ) त्वं रुष्टा असि किल इति अकस्मात् बिमति; स्वाम् आप किल इति अकाण्डे हसति, यान्तीम् इव त्वाम् अनु अहेतोः याति; स्वया उक्तः इव मोघम् प्रतिवक्ति । Page #155 -------------------------------------------------------------------------- ________________ तृतीयसर्गः टीका-स नलः (हे भैमि !) त्वं रुष्टा कुपिता असि किलेति सम्भावनायाम् अकस्मात सहसा स्वरकोपं विनैवेत्यर्थः बिमेति भयं प्राप्नोति, त्वाम् आप प्राप्तवानस्ति किलेति सम्भावनायाम् अकाण्डे अनवसरे हसति हसितं करोति, यान्तीं गच्छन्तीम् इव त्वाम् अनु अहेतोः निष्कारणं याति गच्छति, त्वया उक्तः कथित इव मोघं पृथैव प्रतिवक्ति प्रतिवचनं ददाति ॥ 112 / / म्याकरण-अकस्मात् न कस्मात् इति ( नञ् तत्पु0 ) ( अव्य0 ) / आप आप + लिट् । अनुवाद-वह ( नल ) (हे भेमो, ) तुम कुपित हो गई हो, यह कल्पना करके अकस्मात् डर जाता है। 'तुम्हें प्राप्त कर लिया है' यह कल्पना करके असमय ha~sa देता है । 'तुम जा रही हो जैसे यह समझकर निष्कारण तुम्हारे पीछे-पीछे चल देता है। तुमने ( कुछ ) कहा हो-जैसे यह सोचकर यों ही उत्तर देता है ॥ 112 ॥ टिप्पणी-यहा~ संभावना को जाने पर उत्प्रेक्षालंकार है । एक ही कर्ता का अनेक क्रियाओं के. साथ सम्बन्ध होने से कारक-दीपक मी है। शब्दालंकारों में 'किले 'किला' में छेक और अन्यत्र वृत्त्यनुप्रास है । यहा~ कवि ने आठवी कामदशा अर्थात् नल को उन्मादावस्या का चित्र किया है। भवद्वियोगाच्छिदुरार्तिधारायमस्वसुमज्जति nishshrnnyH। मूर्छामयद्वीपमहान्ध्यपङ्के हाहा महीभृद्भटकुञ्जरोऽयम् ॥ 113 ॥ अन्वयः-मवद्वि.. स्वसुः मूर्छा...पके अयम् महीभृद्भटकुञ्जरः निःशरण्यः सन् मज्जति हाहा॥ टीका-मवत्या तव वियोगो विरहः (pa0 तत्पु0) वेन ( जनिता ) अच्छिदुरा अविच्छिन्ना निरन्तरेति यावत् या अतिधारा ( कर्मधा0 ) अतें: पोडाया धारा परम्परा ( 10 तत्पु0 ) सा एक यमस्वसा यमुना तस्याः ( कर्मधा0 ) मूर्छा एवेति मूर्छामयः दीपः जलमध्यस्थ-स्थलखण्डः (कर्मधा0) तस्मिन् महान्ध्यम् महाऽशानम् ( स. तत्प0 ) महांश्चासौ अन्धः ( कर्मधा0 ) तस्य मावः तद्रपे पङ्के कर्दमे ( कर्मधा0 ) तस्मिन् अयम् एष महीं पृथिवीं विमर्तीति तथोक्तः ( उपपद तत्पु0 ) राजेत्यर्थश्वासौ मटो वीर एव कुञ्जरो इस्ती निःशरण्यः निर्गतः शरण्यो रक्षको यस्मात् तथाभूतः ( प्रादि ba0 brI0 ) सन् मज्जति ब्रूडतीति हाहा! म्हाखेदोऽस्ति। वद्विरहपीडया राजवीरो नलो मूर्छामवाप्नोवीति भावः ॥ 113 ॥ व्याकरण--भवद्वियोग0-सर्वनामों के अन्तर्गत होने से 'मवती' को वृत्तिमात्र में पुवद्भाव । अच्छिदुरा न च्छिदुरेति /च्छिद्+कुरच ( कर्तरि ) / शरण्यः शरणे साधुः इति शरण+यत् ( रक्षक ) / द्वीपः द्विर्गता आपो यत्रेति द्वि+अप् , अप् को ईप । अनुवाद-आपके विरह से उत्पन्न अविच्छिन्न वेदनाधारा रूपी यमुना नदी के मू रूपी महामोह के कीचर्3a में यह राज-वीर ( नल) रूपी हाथी निस्सहाय हो डूब रहा है-यह bar3e दुःख की बात है ॥ 113 ॥ टिप्पणी-यहा~ बिना हाबीवान के नदी के कीचर्3a में डूबे जा रहे हाथी के अप्रस्तुत विधान से कवि नल की नवमी कामदशा अर्थात् मूर्छा का वर्षन कर रहा है। अतिधारा और यमुना का साम्य मल्लि0 ने इस प्रकार स्पष्ट किया है-'अतिधारायास्तमोविकारत्वेन रूपसाम्याद् य्मुनारूप्न्न्म्। Page #156 -------------------------------------------------------------------------- ________________ नैषधीयचरिते हायो डूबने की समी बातों का रूप होने से यह समस्तवस्तुविषयक रूपक है। शब्दालंकारों में 'महा' 'मही' में छेक और अन्यत्र वृत्त्यनुपास है। सव्यापसव्यत्यजनाद् द्विरुक्तः पन्चेषुवाणैः पृथमर्जितासु । दशासु शेषा खलु तद्दशा या तया नमः पुष्प्यतु कोरकेण ॥ 114 ॥ अन्वया-सव्यापसव्य-त्यजनात् द्विरुक्तः पञ्चेषु-बाणैः पृथक् भजितासु दशातु शेषा, तया कोरकेष नमः खलु पुष्प्यतु ॥ 114 ॥ टीका-सव्यो वामश्च अपसव्यो दक्षिणश्चेति सव्यापसव्यौ करौ इति शेषः ( कर्मधा0 ) ताभ्यां स्यजनात् मोचनात् ( tR0 तत्पु0 ) द्विः द्विवारमुक्तः कथितेः लक्षपया द्विगुणितैः पञ्चेषोः कामस्य वापः शरैः (10 तत्पु0 ) पृथक् प्रत्येकम् अजितासु जनितासु दशासु अवस्थासु शेषा अवशिष्टा या दशा मृतिरूपा तया अमंगलवाचकत्वात् तस्या नाम न गृहीवा तच्छब्देन प्रतिपादनम् कोरकेण तद्रपया कलिकयेत्यर्थः नम आकाशं पुष्प्यतु पुष्पितं भवतु साऽन्तिमा दशा खपुष्पायताम् , मा भवधित्यर्थः । / 114 ॥ व्याकरण-द्विः द्वि+सुच् ( क्रियाभ्यावृत्तिगणने ) / द्विरुक्तः यद्यपि यह शब्द दो बार कहे हुए अर्थ का प्रतिपादक है, किन्तु लक्षणा द्वारा यह अव दो बार को हुई क्रियामात्र का बोधक हो गया है। शेष शिष्यते इति /शिष् + अच्। यह शब्द विशेष्य और विशेषण दोनों बनता है। विशेषण-रूप में यह विशेष्यलिङ्गनिम्न होता है। पुष्प्यतु पुष्प +(विकसने ) लोट् । अनुवाद-बायें और दायें-दोनों हाथों द्वारा छोर्3अने से पचवाय ( काम ) के दुगुने अर्थात दस बाप्यों की पृथक्-पृथक् उत्पन्न की हुई दशाओं में से शेष बची उसको ( दसवीं) दशा ( मृति ) रूपी कली आकाश में खिल जाय (='खपुष्प' हो जाय ) / / 114 / टिप्पणी-यहा~ दशवी दशा पर कोरकत्वारोप होने से रूपक है। विद्याधर ने अर्थान्तर और ययासंख्य माने हैं । क्रमशः गिनाई हुई नयन-प्रीति आदि दशाओं का उक्त श्लोकों में क्रमशः अन्वय होने से यथासंख्य तो बन भो सकता है लेकिन उनका अर्थान्तरन्यास हमारी समझ में नहीं आ रहा है । 'पनेषु' शब्द के यहा~ सामिप्राय विशेष्य होने से परिकरार है। 'सव्या' 'सव्य' 'शासु' 'शेषः' (शषयोरमेदात् ) 'दशा' 'दशा' में छेक, अन्यत्र वृत्त्यनुप्रास है। ध्यान रहे कि दशवीं कामदशा, जिसे मृत्यु कहते हैं, वह वस्तुतः मृत्यु रूप से यहां अभिप्रेत नहीं है, क्योंकि मृत्यु शृङ्गार को समाप्त करके करुण को उत्पन्न कर देती है। मृत्यु से अभिप्राय कामदशा में मरणासन्नता से होता है, जिसे कवि चाहता तो बता सकता था, किन्तु उसे उसने खपुष्प बना दिया है, मरणासन्नता तक pahu~cane से पूर्व ही वह नल को दमयन्ती से मिला देगा। स्वयि स्मराधेः सततास्मितेन प्रस्थापितो भूमिभृतास्मि तेन । आगत्य भूतः सफलो भवस्या भावप्रतीस्या गुणनोमवस्याः ॥ 115 ॥ अन्धवः-स्मराधेः सत्तास्मितेन तेन भूमिभृता स्वयि अहं प्रस्थापितः अस्मि ( अहम् ) आगत्व गुष-छोमवत्या मवत्याः माव-प्रतीत्या सफलः भूतः ( अस्मि)| Page #157 -------------------------------------------------------------------------- ________________ तृतीयसगः 157 टोका-स्मरस्य कामस्य आधेः मानसिकव्ययाकारणात् ( 10 तत्पु0 ) निरन्तरं यथा स्यात्तथा अस्मितेन न स्मितं हास्यं यस्य तथामूतेन ( नम् (ba0 vI0 ) तेन भूमिभृता भूमि बिमतीति तयौन भूपालेन ( उपपद तत्पु0 )नलेन त्वयि त्वां प्रति अहम् प्रषयनिवेदनार्थ प्रस्थापितः प्रेषितोऽस्मि । अहम् आगत्य अत्र प्राप्य गुप्पेषु सौन्दर्य-शौर्यादिषु लोभोऽनुरागः ( sa0 तत्पु0) अस्या अस्तोति तथोक्ताया मवस्याः तव मावस्यामिप्रायस्य न प्रेम्ण इत्यर्थः प्रतोत्या परिशानेन ( 10 तत्पु0 ) सफलः कृतकृस्यः भूतः सजातोऽस्मि । गुणवती गुणानुरागिणी च स्वं गुणवति राशि नलेऽनुरक्तेति शास्वाऽहं कृतार्थीभूत इति भावः ॥ 115 / / व्याकरण-माधिः आधीयते इति A+VSA+कि । स्मितम् /स्मि+कः (मावे)| भूमिभृत् मूमि+/भृ+ क्विप् ( कर्तरि ) / प्रतीतिः प्रति+Vs+क्तिन् ( मावे ) / अनुवाद-काम-वेदना के कारण निरन्तर हास्य-रहित हुए उस भूपाल ( नल) ने मुझे तुम्हारे पास भेजा है। ( यहा~ आकर गुणों में अनुराग रखने वाली तुम्हारा ( हृदय गत ) माव जानकर कृतार्थ हो गया हू~ / / 115 ॥ टिप्पणी-यहा~ स्मितेन' 'स्मितेन' और 'लोम वत्याः' 'लोमवत्याः' में पादान्तगत यमक के साथ यादान्तगत अन्त्यानुप्रास एकवाचकानुप्रवेश संकर है, अन्यत्र वृत्त्यनुपास है। धन्यासि वैदर्मि गुरुदारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥ 116 ॥ अन्वयः-हे वैद मि ! त्वम् धन्या असि, यया उदारैः गुणः नैषधः अपि समाकृष्यत । खलु चन्द्रिकायाः इतः ( परा) का स्तुतिः यत् सा अग्धिम् अपि उत्तरलीकरोति ! टीका--हे वदमि विदर्भदेशोद्भवराजकन्यके ! त्वम् धन्या परमभाग्यशालिनी असि विबसे यया उदारैः उत्कृष्टः गुप्पैः सौन्दर्यादिभिः नैषधः नलाऽपि समाकृष्यत तरलीकृत्य आत्मवशेकृतः, खलु यतः चन्द्रिकाया ज्योत्स्नायाः इतः परा अधिकेत्यर्थः का स्तुतिः प्रशंसा न कापीति काकुः, यत् सा चन्द्रिका अब्धिम् समुद्रम् अपि उत्कर्षेण तरलः चन्चल: उत्तरलः तादृशं करोति । प्रतिगम्भीरः समुद्रो यथा चन्द्रिकया सरलीक्रियते तथा त्वयाऽपि नलसदृशो प्रतिगम्भीरो धीरश्च पुरुषोऽधीरीकृत्य वशं नोत इति तव धन्यतेति भावः । / 116 ॥ व्याकरण-धन्या धनं लब्ध्रोति धन+यत् ( 'धन-गवं लब्धा 44.84 )+सप् । वैदी विदर्माप्पामियमिति विदर्भ+अण+डोप । नैषधः निषधानामयमिति निषधः+अण् । भन्धिः भापो ( जलानि ) धीयन्तेऽत्रेति अप् + धा+कि । उत्सरलीकरोति उत् + तरल+V+चि ईत्व+ ल्त्त्। अनुवाद-हे वैदर्मी ! तुम धन्य हो, जिसने उत्कृष्ट ( सौन्दर्यादि ) गुणों द्वारा नल तक को मी आकृष्ट कर दिया है, क्योंकि cA~danI को इससे अधिक क्या प्रशंसा ( हो सकती है कि वह समुद्र तक को भी चन्चल कर देती है ? ॥ 116 / / टिप्पणी-इस श्लोक में मल्लिनाथ, नारायण आदि टोकाकार 'वैदमि', 'गुणैः' शब्दों में रोष Page #158 -------------------------------------------------------------------------- ________________ 150 नैषधीयचरिते मानकर कवि का अपनी वैदर्भी शैली की ओर संकेत मान रहे हैं अर्थात् धन्य है यह काव्य की वदमी शैली, जो अपने गुणों-प्रासाद, माधुर्य तथा श्लेषादि भलंकारों द्वारा समी को आकृष्ट किये हुए हैं। यहा~ मल्लिनाथ दृष्टान्तालंकार मान रहे हैं, क्योंकि पूर्वार्ध और उत्तरार्ध वाक्यों का परस्पर विम्बप्रतिबिम्ब भाव हो रहा है। लेकिन दर्पणकार ने इसे प्रतिवस्तूपमा का उदाहरण दे रखा है। दृष्टान्त और प्रतिवस्तूपमा के मध्य जो सूक्ष्म अन्तर है, उसे हम पोछे स्पष्ट कर आये हैं। हम दर्पणकार के साथ सहमत होकर यहा~ प्रतिवस्तूपमा ही मानेंगे, क्योंकि समाकर्षण और उत्तरलीकरण वास्तव में मिन्न-भिन्न धर्म नहीं हैं, एक ही धर्म के दो पर्याय शब्द हैं। 'अपि' शब्द द्वारा दोनों जगह 'औरों की तो बात ही क्या ?' इस अर्थान्तर की प्रतीति से अर्थापत्ति मी है। विद्याधर ने यहा~ प्रतीप माना है। प्रतीप वहा~ होता है, जहा~ उपमान को उपमेय बना दिया जाता है अथवा उपमान का तिरस्कार किया जाता है लेकिन ये दोनों बातें यहा~ हमारे देखने में नहीं आ रही हैं। कवि का व्यक्तिगत संकेत मानने को अवस्था में श्लेष यहा~ होगा ही। शब्दालंकार वृत्त्यनुप्रास है। नलेन मायाश्शशिना निशेव त्वया स मायान्निशया शशीव । पुनःपुनस्तद्युगयुग्विधाता स्वभ्यासमास्ते नु युवां युयुक्षुः । / 117 ॥ अन्धयः-(हे भैमि ) शशिना निशा इव नलेन ( त्वम् ) मायाः; निशया शशी इव त्वया स मायाव । पुनःपुनः तद्-युग-युग विधाता युवाम् युयुक्षः सन् योग्याम् उपास्ते न । टीका-(हे भैमि ) शशिना चन्द्रेष निशा रजनी इव नलेन त्वम् मायाः शोमस्व, निशया रजन्या शशी चन्द्र इव त्वया भैम्या स नलो मायात् शोमताम् , उमयोः समागमे उमावपि परस्परशोमानको भवतामित्यर्थः । पुनःपुनः मुहुर्मुहुः तयोः शशि निशयोः युगं युगलम् (10 तत्पु0) युनक्ति सम्बनातीति तथोक्तः ( उपपद तत्पु0 ) विधाता ब्रह्मा युवा नलं स्वच्चेति युयुक्षुः योक्तुमिच्छु: सन् अभ्यासम् योग्याम् ('योग्याभ्यासार्कयोषितोः' इति विश्वः) उपास्ते करोति नु किम् ? कस्याप्युत्कृष्टवस्तु-निर्मापार्थम् पूर्वाभ्यासं कुर्वन् कलाकार इव ब्रह्मापि युवयोः समागमार्थ पुनःपुनः शशिनिशासमागमनिर्माणरूपेण पूर्वाभ्यासं करोतोति मावः ॥ 117 ॥ व्याकरण-भायाः भा+आशोलिंङ् मध्यपु0 / युनाम् नलं त्वां चेति एकशेष ('त्यदादीनां मिथः सहोलौ यत् परं तच्छिष्यते । ) 0युक युज्+विप् ( कर्तरि ) / युयुक्षुः योक्तुमिच्छुरिति युज्+सन्+3, 'न लोका0' (2 / 3 / 69 ) से स्स्स्स्त्थी-निस्सेध्। अनवाद-(हे भैमी ! ) जिस तरह चन्द्र से निशा की शोमा होती है, उसी तरह नल से तुम्हारी शोमा होवे ( तथा ) जिस तरह निशा से चन्द्र शोमित होता है, उसी तरह तुमसे वह (नल ) शोभित होवे। ऐसा लगता है कि बार-बार उस ( शशि-निशा के ) युगल का संयोग करने वाला विधाता मानो तुम दोनों का संयोग करना चाहता हुमा पूर्वाभ्यास कर रहा हो। 117 / / टिप्पणी-यहा~ 'निशेव' शशीव' में दो उपमाय है; अन्योन्य के शोमा-जनक होने से अन्योन्यालंकार है; आशीर्वाद होने से आशीरलंकार है; नु शब्द के उत्प्रेक्षा-वाचक होने से उत्प्रेक्षा भी है, इस तरह इन सभी का सांकयं है। शब्दालंकारों में से 'भायाः' 'भायात्', 'शशि' 'शशी' 'निशे' 'निश', 'युग' 'युग' में छेक और अन्यत्र वृत्यनुप्रास है। Page #159 -------------------------------------------------------------------------- ________________ तृतायसर्गः स्तनद्वये तन्वि परं तवैव पृथो यदि प्राप्स्यति नैषधस्य । अनल्पवैदग्ध्यविवर्धिनीनां पत्रावलीनां वलना समाप्तिम् ॥ 118 ॥ अन्वयः-हे तन्त्रि ! नैषधस्य अनल्पवैदग्ध्यविवर्धनीनाम् पत्रावलीनाम् वलना यदि समाप्तिम् प्राप्स्यति ( तहिं ) परम् पृथौ तव एव स्तन-द्वये । टीका-हे तन्वि तन्वङ्गि ! नैषधस्य निषधाधिपतेः नलस्य अनल्पं न अल्पम् ( नञ्तत्पु0 ) महत यत् वैदग्ध्यं विदग्धस्य मात्रः नैपुष्पोत्यर्थः ( कर्मधा0 ) तस्य विवर्धनीनां विवधिकानां शापिकानामित्यर्थः ( 10 तत्पु0 ) पत्राणां पत्रलतादि चित्राणाम् आवलीनाम् पंक्तीनाम् ( ष. तत्पु0 ) वलना रचना यदि चेत् समाप्तिम् परिपूर्णताम् प्राप्स्यति गमिष्यति पूर्णतया समाप्ता भविष्यतोति यावत् , तर्हि पृथौ विशाले तव एव स्तनयाः कुचयोः द्वये युगले ( 10 तत्प0 ) एत्र, न तु प्रन्यासाम् , तासाम् अल्प. कुचत्वादिति भावः । / 118 / / व्याकरण-वैदग्ध्यम् विदग्ध+व्यत्र । चलना Vval +णिच् +युच् ( मावे )+टाप् । पृथौ नपुं0 सनद्वयं का वशेषण होने से पृथुनि प्राप्त था, किन्तु पृथु शब्द क भाषित-पुंस्क होने के कारण विकल्प से पुंस्त्र हुआ है । द्वयम् द्वौ अवयवावत्रेति द्वि+तयप् , तयप् को विकल्प से अयच । अनुवाद-हे कृशाङ्गी ! नल के विपुल नैपुण्य को दिखाने वाली पत्रलतादि की चित्रकारी की पंक्तियों की रचना यदि परपूर्णता को pahu~cegI, तो केवल तुम्हारे विपुल कुच-युगल पर ही ( अन्यत्र नहीं) ॥ 118 ॥ टिप्पणी-यहा~ समालंकार है, जो योग्य-योग्यों के योग में होता है । नल की फूल-पत्तियों की विविध चित्रकारा बनाने की योग्यता के योग्य भैमी का विपुल कुचयुगल बताया गया है। प्राचीन काल में कुचों ओर मुख आदि पर 'पत्रावली' को चित्रकारी-कला प्रचलित थी, जो विवाहों में थोर्3ईबहुत अब भी मिलती है । शम्दालंकार वृत्त्यनुपास है। एकः सुधांशुर्न कथञ्चन स्यात् तृप्तिक्षमस्त्वन्नयनद्वयस्य । स्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युतिसद्वितीयः ॥ 119 ॥ अन्वयः-एकः सुगंशुः बन्न पन द्वयस्य कयञ्चन तृप्ति क्षम: न स्यात; तत् ( सः ) नलास्य शीत. द्युति-सदितायः सन् स्वल्लोचनासेचनकः अस्तु । टीका-एकः केवलः सुधा अमृतम् अंशुषु किरणेषु यस्य तथाभूतः (ba0 bI0 / चन्द्रमा इत्यर्थः तव नयनयोः नेत्रयोः द्वयस्य युगलस्य ( उभयत्र pa0 तत्पु0 ) कथन केनापि प्रकारेण तप्तौ संतपणे प्रोषने इति यावत् क्षमः समथः ( sa0 तत्पु0 ) न स्यात् न भवेत् अर्थात् गगन गतश्चन्द्रस्तु एक एव, तव च नयने द्वे स्त इति एकेन द्वयोः तृप्तिः कथमपि न सम्भवतीत्यर्थः; तत् तस्मात् स चन्द्रः नलस्य आस्यं मुखम् (pa0 तत्पु0) एव शीता शीतला द्युतिः कान्तिर्यस्य तथाभूतः (ba0 vI0 ) चन्द्र इत्यर्थः ( कर्मधा0 ) तेन सद्वितीयः ससहायः (त. तत्पु0 ) द्वितीयेन सह वर्तमान इति सद्वितीयः (40 bI0 ) सन् तव लोचनयोः नयनयोः स्वल्लोचनयोः आसेचकः तृप्तिकरः ('तदासेचनकं तृप्ते Page #160 -------------------------------------------------------------------------- ________________ नैषधीयचरिते नास्त्यन्तो यस्य दर्शने' इत्य्म्र्ः। अस्तु जायताम् दयालोंचनयोः तृप्तिकृते चन्द्रयोर पि दयेन भाव्यम् , द्वितीयश्चन्द्रश्च नलास्यं भवस्विति भावः । एतेन लोचनयोश्च कोग्त्वं गम्यते ॥ 119 / / ___ व्याकरणा--क्षमः क्षमते इति /क्षम् + अच् ( कर्तरि ) / द्वितीयः द्वयोः पूरण इति द्वि+ तीय्। श्रासेचनकः आ = समन्तात् सिच्यतेऽनेनेति A+सिच्+ल्युट् ( करणे ) आसेचनम् एवेति आसेचन+कः ( स्वार्थे ) / अनवाद-एक चन्द्रमा तुम्हारे दो नयनों की तप्ति किसी तरह भी नहीं कर सकता है, इस. लिए वह नल के मुख-रूपी दूसरा चन्द्रमा अपने साथ लिये हो तुम्हारे दो नयनों की तप्ति करने वाला बने । / 119 / / टिप्पणी-यहा~ नल के आस्य पर चन्द्रत्वारोप होने से रूआकालंकार है, जिसके साथ आशीरलंकार का संकर है । शब्दालंकारों में 'चना' 'चन' में छेक और अन्यत्र वृत्त्यनुप्रास है । अहो तपःकल्पतरुनलीयस्त्वत्पाणिजाङ्गस्फुरदङकुरश्रीः । स्वद्ध्युगं यस्य खलु द्विपत्री तवाधरो रज्यति यत्कलम्बः ॥ 120 ॥ यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते । अङ्गम्रदिना तव पुष्पितो यः स्तनश्रिया यः फलितस्तवैव ॥ 121 ॥ (युग्मकम्) अन्धयः-नलीयः तपः-कल्पतरुः अहो !, यः त्वत्पाणिजाग्रज-स्फुर दङ्करश्रीः, ( अस्ति ) यस्य त्वद्-भ्रयुगम् द्विपत्री खलु; तव अधरः यत्कलम्बः रज्यति, यः ते कराभ्याम् नवः पल्लवितः, यः तव स्मितेन कोरकित: आस्ते, यः तव अङ्ग-म्रदिम्ना पुष्पितः, य: तव एव स्तन-श्रिया फलितः ॥ टीका नलस्यायं क्लीयः नल-सम्बन्धी तपः स्वत्याप्ति कृते कृतं तपः तपस्या एव कल्पतरुः कल्पवृक्षः (कर्मधा0 ) अहो आश्चर्यकर इत्यर्थः, यः कल्पतरुः तब ये पाणिजाः पाणिभ्यां जायन्ते इति तथोक्ताः ( कर्मधा0 ) करजा नखा इति यावत् तेषां यानि अग्राणि अग्रभागाः (10 तत्पु0 ) तानि एव स्फुरन्ती विभासमाना प्रङ्करश्रोः ( उभयत्र कर्मधा0) अङ्क राणा प्ररोहापां श्रीः शोभा (Sa0 तत्पु0) यस्य तथाभूतः (ba0 bI0) अस्तीति शेषः; यस्य कल्पतरोः तव भ्रवोः युगं युगलम् (उभयत्र pa0 तत्पु0) द्वयोः पत्रयोः समाहार इति ( समाहारद्विगु ) प्रथमोत्सन्नं पत्रद्वयम् खलु निश्चयेन, तव अधरः अधरोष्ठः यरय कल्पतरोः कलम्बो मध्यमाङ्कुरः ( 'कलम्बो मध्यमाङ्कुरः' इत्यमरः) नालमिति यावत् रज्यति रक्तवणों भवति, यः कल्पतरुः ते तव कराभ्यां हस्ताभ्या नवः नूतनः पल्लवितः पल्लवयुक्त: अर्थात् तव करावेव यस्य नवपल्लवी स्तः, यः कल्पतरुः तव स्मितेल मन्दहास्येन कोरकित: सात-कोरकः यस्य स्मितमेव कोरकमस्तीति भावः, यः कल्पतरुः तव अङ्गानाम् अवयवानां म्रदिम्ना मृदुतया (10 तत्पु. ) पुष्पिनः सात-पुष्पा, तव मृदूनि अङ्गानि यस्य पुष्पाणीत्यर्थः, यः कल्पतरुश्च तव एव स्तनयोः कुचयोः प्रिया शोमया (प. तत्पु0 ) फलितः सातफलः तव स्तनावेव यस्य कल्पतरोः फलद्यमित्यर्थः । अन्येषां तरूपाम् अङकुर-द्विपत्रादयस्तु क्रमशः एव जायन्ते, नलतपस्तरोस्तु समकालमेवैते जाता अत एवायमाश्चर्यकर इति भावः ॥ 120-121 ॥ ज्याकरण-नलीयः-नल+छ, छ को ईय्। द्विपत्री द्विपत्र+ङीप् । पल्लवितः पल्लव+ Page #161 -------------------------------------------------------------------------- ________________ तृतीयसर्गः 10 इतच् । कोरकितः कोरक+इतच । म्रदिमा मृदु+इमनिच , ऋकार को रकार । पुल्पितः, फखितः VpuSpa, Vphala+क्त ( कर्तरि ) / अनुवाद-नल का तप-रूपी कल्प-वृक्ष आश्चर्यजनक है-वह कल्पवृक्ष, जिसके अड्कुर की शोमा तुम्हारे हाथों के नाखूनों के अग्रभागों के रूप में चमक रही है, जिसको दो-पत्तिया~ तुम्हारी A~khoM की दो भौंह-रूप हैं; जिसका ( डंडो वाला ) बीच का अङ्कुर तुम्हारा अधरोष्ठ है, जो तुम्हारे हाथों के रूप में नये पल्लव वाला बना हुआ है, जिसमें तुम्हारी अङ्गों की मृदुता के रूप में पुष्प लगे हुए हैं, और जो तुम्हारे स्तनों की शोभा के रूप में फलयुक्त हुआ है ॥ 120-121 ॥ टिप्पणो-यहा~ दमयन्ती प्राप्ति हेतु नल ने जो तप किया, उसे कल्पवृक्ष का रूप दे दिया गया है, जिसके अंकुर से लेकर फल तक का 'रूपण' दमयन्ती के तत्तत् अंगों के रूप में कवि ने चित्रित कर रखा है, अतः सभी 'रूपयों' का अङ्गाङ्गिभाव होने से साङ्गरूपक है। तप नल ने किया है, तपरूप कल्पतरु उसी के पास है, किन्तु उसके अंकुर आदि कार्य दूसरी जगह अर्थात् दमयन्ती में दिखाये गए हैं, इसलिए कार्य कारणों के भिन्न-भिन्न स्थानों में होने से असंगति अलंकार भी है, जिसका साङ्गरूपक के साथ सांकर्य है । शब्दालंकार वृत्त्यनुपास है । एक ही वाक्य के दो श्लोक तक जाने के कारण यह युग्मक है। कांसीकृतासीत् खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण । तुला च नाराचलता निजैव मिथोऽनुरागस्य समीकृतौ वाम् ॥ 122 ॥ अन्वयः-(हे भैमि, ) वाम् मियः अनुरागस्य समोकृतो स्मरेण संसक्त-रश्मिप्रकरा इन्दोः मण्डली कांसीकृता, निजा एव च नाराच-लता तुला ( कृता ) आसीत् । टीका-(हे भैमि,) वाम् नलस्य तव च युवयोरित्यर्थः भियः परस्परम् अनुरागस्य प्रोतेः समी. कृतौ समीकरणे यावान् अनुरागा नलस्य स्वयि, तावानेवानुरागस्तत्र तस्मिन्निति द्वयोर्युवयोरनुराग परस्परं संतुलितं कतुमित्यर्थः स्मरेण कामेन संसक्तः सम्बद्धः ( कर्मधा0 ) रश्मोना किरणानां प्रकरः समूह एव रश्मीनां रज्जूनां प्रकरः समूहः (10 तत्पु0 ) यस्यां तयाभूता ( ba0 vA0) इन्दोः चन्द्रस्य मण्डली बिम्बम् कांसोकृता कांस्यपात्रोकृता परिमेयवस्तुधारणयार्थ कंस-धातुनिर्मित-गोलाकारपात्रत्वं. नोवेति यावत् निजा स्त्रीया नारा वो बाप्पः लता वल्लीन ( उअमित तरसु0 ) तुठा तौनदण्डश्च कृता आसीत् , ख वति कल्पनायाम् ॥ 122 ॥ व्याकरण-वाम् नलस्य तत्र चेति युवयोः ('त्यदादीनां मिथः सहोक्तो यत् परं तच्छिष्यते') युवयोः को विकल्प से वाम् आदेश । समीकृतौ असमं समं करोतीति सम+चि, इत्वम् +/+ क्तिन् ( मावे ) स्प्त्। कांसाकृता अकास्यं कांस्यं सम्पन्नं कृतमिति । कंसाय हितम् इति कंत+ चकंसोयम् तस्य विकारः इति कसोय+यञ् , छस्य लोपे कास्त्रम् , कांस्यं+binam , ya kaarlopH| अनुवाद-(हे भेमी ! ) ऐसा प्रतीत होता है कि मानो तुप दोनों के पारस्परिक प्रेम को सन्तुलित करने में कामदेव ने चन्द्र-मण्डल को रश्मि ( किरण ) समूह रूपमा रश्मि ( डोरी) समूह se ba~dhA kA~sI kA palar3A तथा अपने ही लता जैसे (लंबे) बाणको ( राजू का) डडो बनाई हो ॥ 122 / / Page #162 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ चन्द्रमण्डल पर कओण्सी के पलर्3e, रश्मियों पर डोरियों तथा नाराच पर तुलादण्डत्व का आरोप होने से रूपकालंकार है जो रश्मि शब्द में श्लिष्ट है । स्मर पर वषिक्त्वारोप म होने से रूपक एकदेश विवर्ती ही है। उसका खलु-शब्दवाच्य उत्प्रेक्षा के साथ सांकर्य है। किन्तु कवि को इस कल्पना में हमें एक त्रुटि दिखाई दे रही है और वह यह कि उसने यहा~ चन्द्रमा के रूप में एक ही कोसी का पलर्3A बनाया है जबकि तराजू के हमेशा दो पलर्3e हुआ करते हैं । दूसरे पलर्3e के सम्बन्ध में कवि चुप है। चाहता तो वह सूर्यमण्डल को दूसरा पलर्3A बना सकता था। नाराचछता में छुप्तोपमा है । शब्दालंकार वृत्त्यनुपास है। सत्त्वस्नुतस्वेदमधूत्थसान्द्रे तत्पाणिपर्दो मदनोत्सवेषु । लग्नोस्थितास्त्वत्कुचपत्ररेखास्तन्निर्गतास्तं प्रविशन्तु भूयः । / 123 ॥ अन्वयः-(हे भैमि ) मदनोत्सवेषु सत्त्व नुत-स्वेद-मधूत्थ-सान्द्रे तत-पाणि पझे लग्नोस्थिताः स्वत्कुच-पत्र लेखाः तन्निर्गताः भूयः तम् प्रविशन्तु । टीका-(हे भैमी ) मदनग्य कामस्य उत्सवेषु आनन्देषु रति-केलिश्वित्यर्थः (10 तत्पु0 ) सत्त्वं सात्त्विको मावः तेन सूतः द्रुत उत्पन्न इति यावत ( tR0 तत्पु0 ) यः स्वेदः धर्मजलम् एव मधूत्थं सिक्थं मधूच्छिष्टमिति यावत् ('मधूच्छिष्टं तु सिक्थकम्' इत्यमरः ) ( उभयत्र कर्मधा0 ) तेन सान्द्रे निबिडे तस्य नलस्य पाणिः हस्तः (10 तत्पु0 ) पद्मं कमलमिव तस्मिन् ( उपमित तत्पु0 ) लग्नाः पूर्वसंक्रान्ताः हस्ते स्थानान्तरिता इति यावत् पश्चात् उत्थिताः स्तनप्रदेशाद् विश्लिष्टा इत्यर्थः (कर्मधा0 ) तव कुचयोः स्तन्योः ( 10 तत्पु0 ) पत्राणां ( sa0 तत्पु0 ) लेखाः चित्राणि (Sa0तत्पु0) तस्मात नलस्य-पायिपद्माव निर्गतः समुत्पन्नाः नलहस्तर चिता इत्यर्थः (10 तत्पु0 ) भूयः पुनः तम् नलपापिपमम् प्रविशन्तु लयं गच्छन्तु, कार्यस्य कारणलयांनयमात् । नलहस्तेन भैम्याः स्तनयोः पूर्व यानि पत्राणि चित्रितानि स्युः, तानि पश्चात् रतिकाले तत्र स्थापिते साविकमावरूपेण स्विन्ने नक हस्ते मधूत्थे इव संक्रम्य स्तनाभ्यां लुप्तानि भवन्त्विति भावः । / 123 / / म्याकरण-मधूरथम् मधुन उत्तिष्ठतौति म्धु+/स्था+क्ः। सान्द्र अन्द्रेण सह वर्तमान शति sh+अन्द्र्। भनुवाद-(हे भेमो) रति-केलियों में सात्विक भाव के कारण बहने वाले पसीने-रूपी मोम से खूब मरे हुये उस ( नल ) के कमल जैसे हाथ पर लगे और ( कुचों से ) मिटे तुम्हारे कुचों पर को पत्तों की चित्रकारी उस ( नल के हाथ ) से बनी हुई फिर उसी ( नल के हाथ ) में विलीन हो बाय । / 123 ॥ टिप्पणी-यहा~ सात्विक माव स्वेद पर मोम का आरोप होने से रूपक है। मोम की विशेषता वह है कि वह लिखे हुए चित्र लिपि आदि को अपने भीतर खींच लेता है। पसीने का भी यही हाल है। स्याही-चूस की तरह वह लिखावट को अपने मीतर ले लेता है । इसी साम्य से कवि ने स्वेद पर मोम का आरोप किया है । इस रूपक के साथ आशीरलंकार का सांकर्य है । 'पाणि-पद्म' में लुप्तोपमा Page #163 -------------------------------------------------------------------------- ________________ तृतीयसगः पद्मम्' कहकर पद्म को पुल्लिङ्ग मो माना गया है तथापि कवि जगत् में वह सदा नपुंसक ही प्रयुक्त होता चला आ रहा है। इसीलिए दर्पणकार ने 'माति पद्मः सरोवरे' उदाहरण देकर पद्म की पुल्लिगता में अप्रयुक्तत्व दोष कहा है। इस पद्य में कवि ने दर्शनों और पुराणों के इस सिद्धान्त की भोर संकेत किया है कि जिस कारण से कार्य को उत्पत्ति होती है, अन्त में उसी में उसका लय होता है। परमात्मा से निकला यह विश्व अन्त में उसी में लीन हो जाता है। बन्धाढ्यनानारतमल्लयुद्धप्रमोदितैः केलिवने म्रुद्भिः। __ प्रसूनवृष्टिं पुनरुक्तमुक्तां प्रतीच्छतं मैमि ! युवां युवानौ ॥ 124 / / अन्वयः-हे भैमि ! युवानौ युवाम् केलि-वने बन्धा...मोदितैः मरुद्भिः पुनरु कमुकाम् प्रसूनवृष्टिम् प्रतीच्छतम् । टीका-हे भैमि, युवा च युवतिश्चेति तौ ( एकशेष sa0 ) युवा नलश्व त्वं च केलये वनम् (च. तत्पु0 ) विलास-काननं तस्मिन् बन्धाः कामशास्त्र पोक्तानि पद्माद्यानि संभोगासनानि तै पाढ्यं सम्पन्नम् ( tR0 तत्पु0 ) यत् नाना विविधं रतं संभोगः एव मल्लयुद्धं द्वन्द-युद्धम् ( कर्मवा0 ) मल्लयोः युद्धम् ( 10 तत्पु0 ) तेन प्रमोदितैः सुरभितैः अथ च प्रमोद प्रापितैः ( tR0 तत्पु0 ) मरुद्भिः वायुभिः एव मरुद्भिः देवैः ( 'मरुतौ पवनामरौ' इत्यमरः) पुनरुक्तं पुनः पुनः निबिडमित्यर्थः यथा स्यात्तथा मुक्तां त्यक्तां कृतामिति यावत् प्रसुनानां पुष्पाणां वृष्टिं वर्षम् (10 तत्पु0 ) प्रतीच्छा मृलोतम् । देवा हि शौर्य-पूर्ण मल्लयुद्धं दृष्ट्वा गगनात् पुष्पाणि वर्षन्ति । एवं वायवोऽपि वृक्षान् कम्पयित्वा केलिवने युवयोरुपरि पुष्पवृष्टिं करिष्यन्तीति भावः । / 124 ॥ व्याकरण-रतम् रम्+क्तः ( भावे ) / युद्धम् युध्+क्तः (मावे) / प्रमोदितः प्रकृष्टः मोदः सौरभं सजात एषामिति प्र+मोद+इनच् , अय च प्र+/मुद्+णि+क्तः ( कर्मणि) पुनरुक्तम् इसके सम्बन्ध में श्लोक 114 को टिप्पणी देखिये। अनुवाद-हे भैमी, तुम दोनों नौ नवान ( उत्तानादि ) आसनों से सम्पन्न अनेक प्रकार के संमोग रूरी मल्लयुद्ध से सुगन्धित बने वायुनों के रूप में प्रसन्न हुर देवताओं द्वारा बार-बार फेंका हुई पुष्प-वृष्टि ग्रहण करो । / 124 / / टिप्पणी-यहा~ रत पर मल्लयुद्धत्व का तथा मरुतां ( वायुओं ) पर मरुती ( देवताओं ) का अध्यारोप होने से रूपकालंकार है जो 'मरुतों' और 'प्रमोदित' शब्दों में श्लेषानुप्राणित है। आशीरलंकार चठा ही आ रहा है। विद्याधर ने यहा~ प्रतीयमानोत्प्रेक्षा मो मान रखी है। शब्दालंकारों में 'मोदि' 'मरुद्' तथा 'युवा' 'युवा' में छेक ओर अन्यत्र वृत्त्यनु पास है। वर्षन में अश्लीलता आ जाने से यहा~ अश्लीलत्व दोष बन रहा है । अन्योन्यसङ्गमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसद्विलासे । स्रष्टु पुनर्मनसिजस्य तनुं प्रवृत्तमादाविव द्वयणुककृत् परमाणुयुग्मम् ॥ 125 ॥ Page #164 -------------------------------------------------------------------------- ________________ 164 नैषधीयचरिते अन्वयः-अधुना अन्योन्य-संगमवशात् विलसद्-विलासे तस्य अपि ते अपि च मनसी मनसिनस्य तनम् पुनः स्रष्टुम् प्रवृत्तम् आदी व्यणुककृत् परमाणुयुग्मम् इव विमाताम् ॥ 125 / / टीका-अधुना इदानीं युवयोविवाहानन्तरमित्यर्थः अन्योन्यम् परस्परं यथा स्यात्तथा यः संगमः समागम: तस्य वशात् कारणात् ( pa0 तत्पु0) विलमन् विकसन् विलास लल्लासः हर्ष इति यावत् (कर्मधा0 ) ययोस्ते ( va0 vI0 ) तस्य नलस्य अपि ते तव अपि च मनसी मनोद्वयम् मनसिजस्य दाहानन्तरं केवलं मनोजन्यस्य कामस्य तनुं शरीरं पुनः स्रष्टुं निर्मातुं प्रवृत्तं व्यापृतम् आदी आरम्मावस्थायां व्यणुकं करोतीति तथोक्तम् ( उपपद तत्पु0 ) परमायोः परमाणुद्वयस्य युग्मं युगलम् ( 50 तत्पु0 ) इव विमाता शोभेताम् । युवयोः परमाणुरूपं मनोदयं मिलित्वा द्वयणुकमुत्राध क्रमशः व्यणु. कादि-रूपेण मनसिजस्य स्थूलं मौतिक शरीरं सृजत्विति मावः ॥ 126 ॥ ___ व्याकरण-अन्योऽन्यम् अन्यम् अन्यं प्रतीति कर्म-व्यतिहार में द्विरुक्ति और पूर्वपद को सु प्रत्यय । मनसिजस्य मनसि जायते इति मनस् + जन्+ड, विकल्प से सप्तमी विभक्ति का छोपामाव ( लोप में मनोज ) / अनुवाद-अब परस्पर समागम से तुम्हारे भी और उस ( नल ) के भी दोनों के मन मनोज ( काम ) के शरीर को फिर से उत्पन्न करने में लगे, आरम्भ में इयणुक बनाने वाले दो परमाणुओं की जैसी शोभा धारण क्रें। टिप्पणी-यहा~ दो मनों में दो परमाणुओं की कल्पना करने से उत्प्रेक्षा है । आशीरलंकार चला ही मा रहा है । मनसिन के साभिप्राय होने से परिकरांकुर है। अन्योन्य तथा 'मनसी' 'मनसि' में लेक और अन्यत्र वृत्त्यनुप्रास है। उपरोक्त पद्य में कवि वैशेषिक दर्शन के परमाणुवाद की ओर संकेत कर रहा है। उसके अनुसार सारी सृष्टि परमाणुओं से बनती है। परमाणु पृथिवी आदि भूतों के परम सूक्ष्म तत्त्वों को कहते हैं, जो नित्य हुआ करते हैं। प्राणियों के पूर्वजन्म-कृत कर्म-रूप निमित्त कारणवश दो परमाणुओं में क्रिया होती है, जिससे परस्पर मिलकर वे पहले दयणक को उत्पन्न करते हैं। बादको तीन घणको के संयोग से त्र्यणुक और फिर क्रमशः उनके संयोग से स्थूल, स्थूलतर और स्थूलतम सृष्टि बनती है । न्यायशास्त्र वाल मन को परमाणु-रूप मानते हैं, अत: नल और दमयन्ती के परमाणु रूप दोनों मनों के संयोग से मनसिज को उत्पन्न करने वाला द्वयणुक बनेगा, फिर उसी क्रम से मनसिज के स्थूल देहकी उत्पत्ति हो जाएगी और वह साकार-शरीरी हो जाएगा। सर्ग के अन्त में छन्द बदल जाने के नियमानुसार उक्त पद्य में कवि ने वसन्ततिलका वृत्त का प्रयोग किया है जिसका लक्षण यह है-'उक्ता वसन्ततिलका त-भ-जा जगो गः' अर्थात् तगण, भगण, जगण, जगण और दो गुरु । कामः कौसुमचापदुर्जयममुं जेतुं नृपं त्वां धनु वल्लीमव्रणवंशजामधिगुणामासाथ माद्य्त्य्सो। ग्रीवालकृतिपट्टसूत्रलतया पृष्ठे कियल्लम्बया भ्राजिष्णुं कषरेखयेव निवसस्सिन्दूरसौन्दर्यया ॥ 126 ॥ Page #165 -------------------------------------------------------------------------- ________________ तृतोयसर्गः 15 अन्वय-असौ कामः कौसुमेन चापेन दुर्जयम् नृपम् जेतुम् अव्रणवंशजाम् , अधिगुणाम् , निवसासिन्दूर-सौन्दर्यया कष-रेखया इव पृष्ठे कियल्लम्बया ग्रोवालकृति-पट्टसूत्र-लतया भ्राजिष्णुं स्वाम् अव्रगवंशजाम अधिगुणाम् पृष्ठे कियल्लम्बया निवस सिन्दूर सौन्दर्यया कषरेखया ग्रीवा.. लतया इव भ्राजिष्णम् धनुवल्लाम् आसाद्य अद्य माद्यति । टीका-असौ कामः मदनः कौसुमेन पौष्पेण चापेन धनुषा दुर्जयं जेतुमशक्यन् अमुम् नृपं गजान नलम् जेतुम् पराभवितुम् न व्रणः क्षतिः दोष इति यावत् यस्मिन् तथाभूतः ( नञ् ba0 vro0) यो वंशः कुलं तस्मिन् जायते इति तथोक्ताम् ( उपपद तत्पु0 ) सत्कुलोत्पन्नमित्यर्थः अधि अधिका गुषाः सौन्दर्यादयः यस्यां तथानाम् (प्रादि ba0 vro0), निवसत् वर्तमानं सिन्दूरस्य नागसम्भवस्येव सौन्दर्यम् [ उपमान तत्पु0 ] यस्यां तयाभूताम् (ba0 vI0) सिन्दूरवद् रक्तवर्णामित्यर्थः कषस्य कषणस्य निकषोपले सुवर्ण-घर्षणस्येति यावद या रेखा लेखा (pa0 तत्पु0) तया इव पृष्ठे ग्रोवायाम् पश्चाद्-मागे इत्यर्थः कियत् किमपि यथा स्यात्तथा लम्बया पायतया ग्रोवालङ्कृतिः कण्ठाभरणं तस्मिन् पट्ट-सूत्रं ( ma0 तरपु0 ) लता इवेति ( उपमित तत्पु0 ) तया पट्टस्य कौशेयस्य सूत्रं तन्तुः (10 तत्पु0) भ्राजिष्णुं शोभमानाम् त्वाम् दमयन्तीम् अव्रणः घुणादिकोट कृतक्षतरहितो यो वंशः वेणुः ( 'द्वौ वंशी कुल-मस्करो' इत्यमरः) तस्मात् जातां निर्मितां दृढवंशरचितामिति यावत् गुणं ज्याम् अधिरूढामिति अधिगुणाम् ( प्रादि तत्पु0 ) अधिज्यामित्यर्थः पृष्ठे पृष्ठभागे धनुष इति शेषः कियल्लम्बया किमपि दोधया निवसत् सिन्दूरस्थ सौन्दर्य यस्यां तथाभूतया (ba0 वो.) कषरेखया परीक्षा-रेखया धनुर्निर्माणात् पूर्व वेशस्य दृढत्व परीक्षार्य तत्पृष्ठभागे सिन्दूरं घृष्यते । यदि सिन्दूरं लगति तर्हि वंशस्य परिपाकः सिद्धयति, तस्य च धनुर्योग्यता nishciiyte। ग्रोवा. 'लतया इव भ्राजिष्णुं धनुः लम्बाकारत्वेन वल्लीलतेव ( उपमित त-pu0 ) ताम् प्रासाद्य प्राप्य अद्य माद्यति अत्यर्थ हृष्यति नलस्य वशीकरणे त्वद् ऋते कामस्य पाश्र्वे किमप्यन्यत् साधनं नाम्तोति भावः । व्याकरण-कौसुमः कुसुमस्यायमिति कुसुम + अण् । भ्राजिष्णुम् भ्राजितुं शोलमस्येति VbhrAj+णुन् (ताच्छोल्ये ) / अनुवाद-वह कामदेव फूल के धनुष से न जीते जा सकने वाले उन राजा ( नल ) को जीतने हेतु तुम्हें जो अक्षय वंश ( कुल ) में जन्मी हो, अतिशय ( सौन्दर्य ) गुणवाली हो और पीठ के पीछे कुछ लंबी लटकी, सिन्दूर के सौन्दर्य वाली, कण्ठहार की कसौटी पर की ( सुवर्ण ) रेखा जैसी रेशमो डोरी द्वारा शोमित हो रही हो-ऐसी धनुलता के रूप में पाकर जो अक्षत वंश ( बोस ) को बनी है, गुण ( प्रत्यश्चा ) पर car3ही हुई है और मध्य भाग में कण्ठहार को रेशमी डोरी के समान कुछ लम्बी, सिन्दूर का सौन्दर्य रखने वाली परीक्षा-रेखा से शोभित होती है, आज हर्ष में फूला नहीं समा रहा है । / 126 ॥ टिप्पणी-यहा~ कवि ने दमयन्ती पर ही धनुलता का आरोप कर रखा है । इस अपस्तुत विधान में उसे श्लेष से bar3I सहायता लेनी pdd'ii। दमयन्ती और धनुर्लता दोनों 'अक्षतवंशज' और 'अधि. गुण' है । दमयन्ती अपने कण्ठहार की पीछे लटकी, सिन्दूरी रंग की रेशमी डोरी se zobhita hai, to Page #166 -------------------------------------------------------------------------- ________________ 166 नैषधीयचरिते धनुर्लना भी परीक्षा हेतु सिन्दूर की रेखा से शोभित होती है। धनुर्धर लोग धनुष बनाने से पूर्व bA~sa की परीक्षा उसके पृष्ठभाग पर सिन्दूर की रेखा से लेते हैं। यदि रेखा टिकी रहे फिमले नहीं तो बोस धनुषयोग्य समझा जाता है, अन्यथा न्हीं। इस तरह यह रूपक है; वह भी श्लेषानुपाणित और उसके माथ उपमा की संसृष्टि है । 'सिन्दू' 'सौन्द' में छेक और अन्यत्र वृत्त्यनुपास है । छन्द कवि ने यहा~ शार्दूलविक्रीडित रखा है, जिसका लक्षण है --'सूर्याश्वैर्यदि मः सजो सततगाः शार्दूलविक्रीडितम्' अर्थात् मगण, मगण, जगण, सगण, तगण, तगण और गुरु । स्वद्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभो. बेध्यं विद्धि मनोभुवः स्वमपि तां मन्जु धनुर्मजरीम् । यन्नित्यानिवासलालिततमज्याभुज्यमानं लस न्नामीमध्यबिना विलासमखिलं रोमालिरालम्बते ॥ 127 ॥ अन्वयः-(हे भैमि ) विभोः मनोभुवः त्वद् गुच्छावलि-मौक्तिकानि गुलिकाः ( त्वम् । विद्धि, तम् राजहंसम् वेध्यम् ( विद्धि ), स्वम् अपि न ताम् मन्जुम् धनुर्म जरीम् (विद्धि) यन्नित्या... मानम् अखिलम् विलासम् लसन्नामी-मध्यविला (तव ) रोमालि: आलम्बते । / टीका-(हे भैमि ) विमोः समर्थस्य मनोभुवः कामस्य तव या गुच्छावलिः हार-विशेषस्य ('हारमेदा यष्टिभेदा गुच्छगुच्छार्धगोस्तनाः' इत्यमरः ) (10 तत्पु0 ) तस्या मौक्तिकानि मुक्ता ( 10 तत्पु0) एव गुलिकाः लघून मृत्तिका-गोलकान् त्वम् विद्धि जानीहि; तम् राजहंसं श्रेष्ठं राजानम् नलम् ('स्युरुत्तरपदे व्याघ्र-पुङ्गवर्षभ-कुब्जराः । सिंह-शार्दूलनागाद्याः पुंसि श्रेष्ठार्थ-वाचकाः' इत्यमरः) एव राजहंस हंसजातिविशेषम् ( 'राजहंसास्तु ते चन्चु चरणलोहितैः सिताः' इत्यमरः) वेध्यं गुलिकालक्ष्यं विडि जानीहि स्त्रम् आरमानं च ताम् मन्जु मनोशा धनुः चापं मन्जरीम् इवेति ( उपमित तत्पु0 ) धनुलतामित्यर्थः गुलिकाधनुरिति यावत् विद्धि, यस्या धनुर्लनाया नित्यं अङ्कनिवासः ( 10 तत्पु0 ) अङ्के मध्ये निवासः वसतिः स्थितिरित्यर्थः ( sa0 तत्पु0 ) तेन लालिततमा अतिशयेन लालिता नतिता अत्यादृतेति यावत् ( tR0 तस्पु0 ) या ज्याप्रत्यञ्चा ( कर्मधा0 ) तया भज्यमानं सेव्यमानं ( tR0 तरपु0 ) अखिलं समस्तं विलासं लीलाम् , लसन्ती शोभमाना नामी तुन्दी एव मध्य बिलम् ( उभयत्र कर्मधा0 ) मध्ये बिलम् गुलिकाधारणार्थ छिद्रम् ( sa0 तत्पु0 ) यस्याः तथाभूता (ba0 vI0 ) रोमालिः तव शरीरस्य लोमपंक्तिः आलम्बते मजति लीला आदत्ते इत्यर्थः । अर्थात् तव रोमावलिः धनुआलीलां धत्ते । अयं भावः त्वं कामस्थ पौष्पं गुलिकाधनुः खद्धारमौक्तिकानि गुलिकाः, स्वद्रोमपक्तिः ज्या, स्वन्नाभी धनुर्त्या मध्यस्थं गुलिकाधारणच्छिद्रम् , वेध्यः पक्षी राजहंसः, वेधकश्च कामः । / 127 ॥ न्याकरण-मौक्तिकानि मुक्ता एवेति मुक्ता+ठक स्वार्थे (विनयादित्वात् ) विभुः विशेषेष मवतीति वि+/भ+डु । वेध्यम वेधितुं योग्यमिति/विध +ण्यत् । विदि/विध् + लोट् मध्य. e0 / मनोभूः मनः भूः उत्पत्तिस्थानं यस्य सः । मन्जुम् विकल्प से डीए का प्रमाव ( अन्यथा मजीम् ) / भज्यमानम् म+शानच् ( कर्मवाच्य ) / Page #167 -------------------------------------------------------------------------- ________________ तृतीयसगः अनुवाद-(हे दमयन्ती), अपने हार में लगे मोतियों को तुम ( मार करने वाली मिट्टी को) गोलियो, उस राजहंस ( नृपश्रेष्ठ नल ), रूपी राजहंस ( हंस जाति विशेष ) को शिकार (का पक्षो) और स्वयं को भी सबल काम को वह सुन्दर धनुर्मजरो समझो, जिसकी गोद में निरन्तर रहते रहने से खूब नचाई प्रत्यचा दारा धारण की हुई सारी लीला को (तुम्हारी) वह रोमराजि अपना रही है, जिसमें तुम्हारी चमकती हुई नाभि (डोरी के ) मध्य-च्छिद्र का काम दे रही है । / 127 ॥ टिप्पणी-इस श्लोक में भो कवि ने पिछले श्लोक की ही बात दोहराई है । भेद इतना है कि वहा~ दमयन्ती बाण छोर्3अने वाली धनुर्लता बताई गई है, यहा~ गोली छोर्3अने वाली धनुमंजरी, जिसे गुलेल कहते हैं। मोतियों के दाने गोलिया~. नल शिकार का पक्षी और शरीर की रोमावली ज्या ब्नी। सर्वाङ्गीण रूपयों में कामदेव पर शिकारी का आरोप रह जाने से सर्वाङ्ग-रूपक एकदेशविवतीं बन बैठा है। राजहंस में श्लेष ह । ज्या का विलास ज्या में हो रहता है, रोमालि में नहीं; इसलिए बिम्बप्रतिबिम्बमाव होने से निदर्शना है अर्थात् विलास जैसा विलास रखती है। 'विला' 'विला' में (ब-वयोरमेदात् ) यमक, 'मन्जु' 'मन' में छेक और अन्यत्र वृत्त्यनु पाप्त है। वृत्त शार्दूलविक्रीडित है, जो पिछले श्लोक में th॥ पुष्पेषुश्चिकुरेषु ते शरचयं स्वद्भालमूले धनू रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्ट्र च यश्चिक्षिपे । निर्विद्याश्रयदाश्रयं स वितनुस्त्वां तज्जयायाधुना पत्रालिस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥ 128 ॥ अन्वयः-तज्जितः ( अतएव ) निविंद्य यः पुष्पेषुः ते चिकुरेषु शर-चयम् , त्वद्-भाल-मूले धनु:, रौद्रे चक्षुषि अनुभ्राष्ट्रम् च तनुम् चिक्षेप, सः अधुना वितनुः सन् तज्जयाय त्वाम् आश्रयम् आश्रयत् ( तथा ) स्वदुरोज-शैल निलया पत्राली ttpryshaalaayte| टीका-तेन नलेन जितः सौन्दर्यद्वारा पराभूतः अतएव निविद्य निवेदम् आत्म-ग्लानिमित्यर्थः पाप्य यः पुष्पेषुः पुष्पाणि इषवो बाणा यस्य तथाभूतः ( ba0 vI0 ) कामः ते चिकुरेषु केशपाशेषु शराणां पौष्प बाणानां चयम् समूहम् ( 10 तत्पु0 ) चिक्षेप । अत्र दमयन्त्याः निजकेशबद्धानि पुष्पाणि कामेन प्रक्षिप्तैः निजपौष्पशरैरमे देनोपचर्यन्ते, तब यद् मालं ललाटं तस्य मूले अधोमागे धनुः चापं चिक्षेप, अत्रापि दमयन्त्या भ्रवी कामस्य धनुष्ट्वेनोपचयेंते, रौद्रे रुद्रसम्बन्धिनि रुद्रस्येत्यर्थः चक्षुषि तृतीयनयने अनुभ्राष्ट्रम् भ्राष्ट्र इति ( अव्ययीभाव ) मर्जनपात्रे इत्यर्थः च तनुं शरीरं चिक्षेप झिवाऽऽत्मघातमकरोदित्यर्थः, स कामोऽधुना सम्प्रति वितनुः वि विगतं तनुः शरीरं यस्य तथाभूतः ( प्रादि ba0 vI0) अनङ्गः सन् तस्य नलस्य जयाय विजयार्थम् ( 10 तत्पु0 ) वो दमयन्तीम् आश्रयम् आश्रयस्थानम् आश्रयत् आश्रितवान् तथा तव उरोजो कुचौ ( 10 तत्पु0 ) एव शैलौ पर्वतौ निलयः स्थानं ( उभयत्र कर्मधा0 ) यस्याः तथाभूता ( ba0 vI0 ) तत्र विद्यमानेत्यर्थः पत्राणां चित्रित-पत्रभंगानाम् आली पङ्क्तिः, अत्र चित्रित-वल्लो-पत्राणां वास्तविक वल्ली पत्रैः सहौपम्यमावो न त्वमेदाध्ययसायः, अतएव तस्य कामस्य पत्राणां शाला (10 तत्पु0 ) पर्णकुटी व आचरति, पर्णकुटयाः कार्य करोतोति यावत् । दमयन्त्याः कचबद्धपुष्पापां कामोद्दीपकत्वात् कामबाणत्वम् , भ्रुवोरपि कामोद्दीपकत्वाद Page #168 -------------------------------------------------------------------------- ________________ 168 नैषधीयचरिते कामधनुष्टुम् , उरोजचित्रितपत्रभङ्गेष्वपि काम-निवासात् तदुद्दोपकत्वम् । स्वामन्तरेण नल-जयाय कामस्य पावें किमपि साधनान्तरं नास्तीति भावः ॥ 128 ॥ ___ व्याकरण-रौद्रे रुद्रस्येदमिति रुद्र+अण । निर्विध निर्+/विद + ल्यप् । उरोजौ उरसि माताविति उरत् +/जन्+ड । पर्णशालायते पर्णशाला+क्यङ् ( आचाराथें ) / अनुवाद-(सौन्दर्य में ) उस ( नल ) से हार खाये, ( अतएक ) आत्मग्लानि अनुभव करके जिस कामदेव ने तुम्हारे केशपाश पर ( निज ) बाणसमूह, तुम्हारे माथे के नीचे धनुष और महादेव की ( तीसरी) A~kha की भार्3a में देह फेंक दो, वह अब अनङ्ग बना हुआ तुम्हारी शरण आ गया है, तथा तुम्हारे कुछ-रूपी शैल की पत्रभंग-पंक्ति उसकी पर्णकुटी-जैसी बन रही है । / 128 ॥ टिप्पणी-भाव यह है कि हार खाये हुए किसी भी व्यक्ति की तरह काम भी आत्मग्लानि के कारण अपना सब कुछ फेक-फोक कर अग्नि में आत्मघात कर बैठा है और नल से बदला चुकाने के लिये अब दमयन्ती को अपना आश्रय बनाये हुए है। उसके स्तनपर्वत को पत्रावली उसने अपनी कुटिया बना ली और वहा~ तप लीन हो गया है। यहा~ कवि द्वारा दमयन्तो के केशगश-बद्ध पुष्पों के साथ काम के पुष्पमय बाप्यों उसकी मौह के साथ काम के धनुष का अमेदाध्यवसाय किये जाने से मेदे अमेदातिशयोक्ति, रुद्र के नेत्र पर भ्राष्ट्रवारोप, दमयन्ती पर प्राश्रयस्थानत्वारोप और स्तन पर शैलत्वारोप में रूपक और पत्र-भंग से पर्षशाला का सादृश्य बताने में उपमा-इस तरह यहा~ इन सबका संकर है । शब्दालंकारों में 'चक्ष' 'चिक्षे 'श्रय' 'श्रय' 'शैल' 'शाला' तथा 'लया' 'लाय' में . छेक और अन्यत्र वृत्त्यनुप्रास है। छन्द शार्दूलविक्रीडित ही चला आ रहा है। . साहित्यिक दृष्टि से स्तन पर शैलत्वारोप में अनुचितार्थता दोष बन रहा है, क्योंकि स्तन और शल के परिमाण में आकाश-पाताल का अन्तर है। इस सम्बन्ध में मम्मटाचार्य ने स्पष्ट कर रखा हइऽउपमाया उपमानस्य जातिप्रमाणगतं न्यूनत्वमधिकता वा सादृश्यानुचितार्थत्वं दोषः । यथा-'पाता. कमिव नाभिः स्तनौ क्षितिधरोपमौ' / विद्याधर ने इस अनौचित्य का यह समाधान किया हैऽकिन्वत्र निर्मिन्न पुरुषव्यापारवर्त्मने क्रियमाणम् एतद् रूपकं गुणातिशयतामेवाश्रयति, न तु दोष. ताम् , तथा 'पर्यशालायते' इत्युपमाया एतद् रूपकमङ्गम् । यदि चैतन्न क्रियेत, तदा कवेरनौचित्यं स्यात् , अधुना खलंकारातिशयमतिपादनादौचित्यमेव' / इत्यालपत्यथ पतत्रिणि तत्र भैमी सख्यश्चिरात्तदनुसन्धिपराः परीयुः । शर्मास्तु ते विसृज मामिति सोऽप्युदीर्य वेगाज्जगाम निषधाधिपराजधानीम् । / 129 ॥ अन्वयः-तत्र पतत्त्रिणि इति आलपति सति अथ तदनुसन्धानगराः सख्यः चिरात् भैमीम् परीयुः । सः अपि ते शर्म अस्तु, माम् विसृज' इति उदीर्य वेगात् निषधाधिप-राजधानीम् जगाम । टीका-तत्र तस्मिन् पतत्त्रिणि पक्षिणि हंसे इत्यर्थः इति उक्त-कारेण आलपति कथयति सति अथ तत्पश्चात् तस्या दमयन्त्या अनुसन्धानम् अन्वेषणम् ( 10 तत्पु0) परं प्रधानम् ( कर्मधा0 ) यासां तथाभूताः (ba0 vI0 ) सख्यः आलयः चिरात् बहुकालानन्तरं भैमी दमयन्तीम् परीयुः परागताः परितः आगत्य वेस्स्त्त्यामास्रित्य्र्थ्ः। स हंसः अपि 'ते तभ्यं शर्म कल्याणम् अस्तु जायताम् . माम् हंसं विसृज गन्तुमनुमन्यस्व' इति उदीर्य कथयित्वा वेगात् जवात् शीघ्रमेवेति यावत् निषधानाम् एत Page #169 -------------------------------------------------------------------------- ________________ तृतीयसर्गः 169 दाख्यदेशविशेषस्य अधिपस्य नलस्येत्यर्थः राजधानी नगरीम् ( उभयत्र 10 तत्पु0 ) जगाम अगात् । / 126 ॥ ग्याकरण-पतस्त्रिन् पतत्त्रम् अस्थास्तीति पतत्त्र+n ( मतुबर्थीय ) / अनुसन्धिः अनु+ सम् +VdhA+किः । परोयुः-परि+Vs+लिट् । उदीय उत् +व्स्+ल्यप् । अनुवाद-उस पक्षी ( हंस ) के इस प्रकार कहते हुए (ही ) बाद को उस ( दमयन्तो) को खोज में लगी हुई मखियों बहुत देर बाद अआकर उसे चारों ओर से घेर बैठी । वह ( हंस ) भी 'तुम्हारा कल्याण हो, मुझे जाने की आज्ञा दो' यह कहकर वेग के साथ निषधनरेश की राजधानी को चल दिया । / 129 / / / टिप्पणी-यहा~ आशोरल कार, 'परा:' 'परी' में छेक और अन्यत्र वृत्त्यनुप्रास है। छन्द वसन्ततिलका है जिसके लक्षण के लिए इसी सर्ग का श्लोक 125 देखिये । चेतोजन्मशरप्रसूनमधुमिआमिश्रतामाश्रयत् प्रेयोदतपतङ्गपुङ्गवगवीहइयङ्गवीन रसात् । स्वादं स्वादमसीममिष्टसुरभि प्राप्तापि तृप्ति न सा तापं प्राप नितान्तमन्तरतुलामानछे मूर्छामपि । / 130 ॥ अन्वयः-सा चेतोजन्म शर-प्रसून-मधुभिः व्यामिश्रताम् आश्रयत् ,असीममिष्टसुरमि, प्रेयो.. वीनम् रसात् स्वादं स्वादम् अपि न तृप्ति प्राप्ता, नितान्तम् तापम् पाप, अन्तः अतुलाम् मूर्खाम् अपि आनर्छ । टोका-सा दमयन्ती चेतसि मनसि जन्म उत्पत्तिर्यस्य तथा भूतस्य (ba0 vI0) मनसिजस्य कामस्येति यावत् ये शरबाणभूतानि (10 तत्पु0) प्रसूनानि पुष्पाणि ( कर्मधा0 ) तेषां मधुभिः रसैः मकरन्दैरित्यर्थः अथ च माक्षिकः ( 10 तत्पु0 ) व्यामिश्रता सम्मिश्रप्यम् आश्रयत् प्राप्नुवत् सम्मिश्रितमित्यर्थः न सीमा अन्तः यस्मिन् कर्मणि यथा स्यात्तथा (ba0 vI0) मिष्टं मधुरं सुरमि सुगन्धितं च (कर्मधा0 ) प्रेयसः प्रियतमस्य नलस्य दूतः सन्देशवाहकः (10 तत्पु0 ) यः पनङ्ग-पुङ्गवः श्रेष्ठ-पक्षी हंस इत्यर्थः ( कर्मधा0 ) ( स्युरुत्तरपदे व्याघ्र्-पुन्ग्ग्व्र्स्स्भ्-कुन्य्ज्राः। सिंह शार्दूल नागाद्याः पुसिश्रेष्ठार्थ गोचराः) पुङ्गवशब्दस्य श्रेष्ठार्थे रूढत्वात् मल्लिनाथस्य पतङ्गः पुङ्गव इवेति सादृश्यमूला लग्नषा चिन्त्या, तस्य गोः व पी ( 10 तत्पु0 ) एव हैयङ्गवीनं ह्योगोदोहोद्भवं घृतम् ( 'तत्त हैयंगतीनं यद्ध्योगोदोहोद्भवं घृतम्' इत्यमरः ) (कर्मधा0 ) रसात् प्रीत्या स्वाद-स्वादम् आस्वाद्यास्वाद्यापि न तृप्ति सन्तोषं प्राप्ता प्राप, नितान्तम् अतिशयितं तापं सन्तापं प्राप, अन्तः हृदये अतुलाम् न तुला परिमाणं यस्याः तथाभूताम् ( ना ba0 vI0 ) अमितामित्यर्थः मूळ मोहम् अपि आनर्छ प्राप । हंसात् प्रियतमगुणनिचयं निशम्य प्रणयातिशयात् तापं मोहब्चापि भैमी प्राप्तवतीति भावः । / 130 / / ग्याकरण-प्रेयान् अतिशयेन प्रिय इति प्रिय्+ईय्सुन्। पुङ्गवगवी-पुङ्गवस्य गौः इति पुङ्गव+ गो+टच् टिस्वात् DI । हैयनवीनम् दुह्यते इति दोहः = क्षारम् ह्यो गोदोहस्य विकार इति,यागोदोह को हियङ्ग आदेश और खञ् ( निपातनात् ) ( 'हैयङ्गवीन संज्ञायाम्' 5 / 2 / 23) / स्वाद-स्वादम स्वाद् + णमुल ( आमीक्ष्ये ) / भामर्छ ऋच्छ् + लिट् । अनुवाद-वह ( दमयन्ती ) कामदेव के बाप-रूप पुष्पों के मधु ( मकरन्द शहद ) से मिश्रित Page #170 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अत्यन्त मीठे और सुगन्धित, प्रियतम के दून श्रेष्ठ पक्षी (हंम ) की वाणो रूपोन को प्रेम के साम चख-चख कर भी तृप्ति को प्राप्त नहीं हुई, ताप को प्राप्त हुई और लंबी मूर्छा भी खा बैठो ॥ 130 ॥ टिप्पणी-प्राप्तापि तृप्तिम् न-ममो टोका कार 'तृप्ति प्राप्तापि न तापं प्राप, न मूर्छामपि आनर्छ' इस तरह अन्बय करके यह अर्थ कर गये हैं कि मधु-मिश्रित घृत खाकर मी उसे न ताप हो हुआ, न ही मूर्छा AI-यह आश्चर्य की बात है। वास्तव में 'मधुनो विषरूपत्वं तुल्यांशे मधुसपिषो' ( वाग्मट ) इस आयुर्वेद-सिद्धान्त के अनुसार मधु मिश्रित घृत का विष न बन जाने में कोई कारण न्हीं। इसलिए नारायण ने आयुर्वेद के उक्त सिद्धान्त के आधार पर वैकल्पिक रूप में जो दूसरा अर्थ किया है, हमने उसी का अनुसरण किया है । मधुमिश्रित पो खाकर दमयन्ती को ताप भी हुआ और मूळ मी आई। विद्याधर ने यहा~ अतिशयोक्ति, समामोक्ति और विषम का संकर माना है। अतिशयोक्ति मधु-मधु में मेद होते हुए भो दोनों के अमेदाध्यवसाय में है। समासोक्ति jar3a के चेतनीकरण-रूप में तो नहीं है, किन्तु प्रेम की सारी घटना पर वैद्यकशास्त्र के व्यवहार-समारोप में है। विषम अपने उस मेद में है जहा~ अभीष्ट प्राप्ति को चाह में अनिष्ट-प्राप्ति हो उठती है । दमयन्ती मन-शान्ति हेतु हंस से प्रिय. तम की कहानी सुन रही थी, सुनकर उसे उल्टा ताप और मूर्जा आ गई । 'गये थे चौबे छब्बे बनने, दुम्बे होकर आए'-वाली बात समझिए । हमारे विचार से इन अलंकारों को संकर में पतङ्गपुङ्गवगवी पर हैयङ्गवीनत्व के आरोप से रूपक भी jur3a जाना चाहिए था। शब्दालंकारों में 'गवी' 'गवी' में यमक, 'मित्र' 'मा' 'स्वादं 'स्वाद' में छक और अन्यत्र वृत्यनुपास है। छन्द शार्दूल विक्रीडित है । लक्षण के लिए पीछे श्लोक 126 देखें। तस्या दृशो नृपति बन्धुमनुव्रजन्त्यास्तं वाष्पवारि न चिरादवधिर्बभूव । पाश्र्वेऽपि विप्रचकृषे तदनेन दृष्टेरारादपि व्यवदधे न तु चित्तवृत्तेः ॥ 13 ॥ अन्वयः-तम् नृपति-बन्धुम् अनुव्रजन्त्याः तस्याः दृशः बाष्प-वारि नचिरात् अवधोबभूवः तत् अनेन पावै अपि दृष्टेः विपचकृष, तु चित्त वृत्तेः आरात् अपि न व्यवदधे । ___टीका-तम् नृपतेः राशा नलस्य बन्धुम् सखायं हसमित्यर्थः अनुव्रजन्त्या अनुगच्छन्त्याः तस्या दमयन्त्या दृशः दृष्टे: वाष्प-रूपं वारि जलम् अश्रुजलमित्यर्थः ( कर्मधा0 ) न चिरात् शाघ्रमेव अवधीबभूव सीमाऽभूत् , 'औदकान्तात् प्रियं पान्थमनुव्रजेत' इति शास्त्रवचनात् वारि-पर्यन्तं पथिकस्यानुगमनं कर्तव्यं भवति, हंसस्य गमनेनोत्पन्नमश्रुजलं तं द्रष्टु न ददाविति भावः; तत् तस्मात् अनेन हंसेन पारवें समीपे आप इष्टः दृशः सकाशात् विपचकृषे विप्रकृष्टीभूतम् व्यवहितमिति यावत् , तु किन्तु व्यवदधे विप्रवकृषे नयनपथात् दूरीमतोऽपि सन् हंसो दमयन्त्या मानसपथान्न दूरोभत इति भाव्ः॥131॥ व्याकरण-अवधीबभूव अनवधिः अवधिः सम्पद्यमानम् बभूवेति अवधि+चि ईव++ लिट् । विप्रचकृषे वि++/कृष+लिट् ( भाव्वाच्य्)| व्यवदधे वि+अब+VA+लिट् । अनुवाद-राजा ( नल ) के उस मित्र ( हंस ) के पीछे पीछे जाती हुई उस ( दमयन्तो ) को दृष्टि का अश्रु-जल (अनुगमन की ) अवधि बन बैठा, अतएव समोप में होता हुबा भी वह ( हंस ) Page #171 -------------------------------------------------------------------------- ________________ तृतीयसर्गः उस (दमयन्ती ) की दृष्टि से दूर हो गया, लेकिन ( दृष्टि से ) दूर होता हुआ भी मन से दूर नहीं हुआ ॥ 131 ॥ टिप्पणी-'समीप होता हुआ मी दूर और दूर होता हुआ भी समीप' में विरोधाभास है, जिसका समाधान अश्रुजल द्वारा व्यवधान और स्मृति में हो जाता है। शब्दालंकार वृत्त्यनुप्रास है। साहित्यिक दृष्टि से कवि को 'विप्रचकृषे' से किये हुए निर्देश का प्रतिनिर्देश 'विपचकृष' शब्द से ही करना चाहिए था न कि 'व्यवदधे शब्द से। अतः यह दोष-कोटि में भा रहा है। छन्द यहा~ 'वसन्ततिलका' है जिसके लक्षण के लिए पीछे का श्लोक 125 देखिए। अस्तित्वं कार्यसिद्धः स्फुटमथ कथयन् पक्षतेः कम्पभेदै राख्यातुं वृत्तमेतनिषधनरपतौ सर्वमेकः प्रतस्थे । कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किन्नु मुग्धे ! मा रंदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः ॥ 132 ॥ अन्वयः-अथ पकः पक्षतेः कम्प-मेदैः कार्य-सिद्धः अस्तित्वं स्फुटं कथयन् वृत्तम् एतत् सर्वम् निषधनरपती आख्यातुम् प्रतस्थे; अन्याम् 'प्रियताख, ( त्वम् ) कान्तारे निर्गता असि, ( अयि) मुग्धे ! पदवी विस्मृता किं नु ? मा रोदीः, एहि, याम' इति उपहृत-वचसः वयस्याः निन्युः। टीका-अथ एतदनन्तरम् एको हंसदमयन्त्योमध्ये अन्यतरो हंस इत्यर्थः पक्षतेः पक्षयोः कम्पस्य कम्पनस्य मेदैः विशेषः ( उभयत्र तत्पु0 ) पक्षयोः विशेष प्रकारस्य कम्पनैः, यथा कश्चित् स्वीकृतिरूपे हस्तयोः चालन-विशेष कराति तद्वदित्यर्थः कार्यस्य दमयन्तीप्राप्तिरूपस्य सिद्धेः सफलतायाः (10 तत्पु0 ) अस्तित्वं सद्भावम् स्फुटमिति संभावनायां कथयन् वदन वृत्तम् निष्पन्नम् एतत् सर्वम् घटनाचक्रमिति शेषः निषधानां एतदाख्यदेशविशेषस्य नराणां लोकान पत्यो स्वामिनि ( उभयत्र pa0 तत्पु0 ) आख्यातुं कथयितुं प्रतस्थे प्रस्थानमकरोत्, अन्यां द्वितीयां दमयन्तीमित्यर्थः 'प्रिया चासौ सखी बाली तत्सम्बुद्धौ स्वम् कान्तारे दुर्गमे वर्त्मनि ( 'कान्तारं वम दुर्गमम् इत्यमरः ) निर्गता प्रस्थिता असि, अयि मुग्धे सरलचित्ते ! पदवी मार्गः ( 'अयनं वम मार्गाव-पन्थान: पदवी सृतिः' इत्यमरः) विस्मृता बिस्मृति नीता कि नु इति विकल्पे ( 'नु पृच्छायां विकल्पे च' इत्यमरः ) त्वयेति शेषः मा रोदीः रोदनं न कुरु, एहि आगच्छ; याम गच्छाम' इति एवं प्रकारेण उपहृतं दत्तं वचः वचन याभिस्तथाभताः ( ba0 vro0 ) वयस्याः सख्यो निन्युः गृहं प्रापयामासुः ॥ 132 ॥ म्याकरण--अस्तित्वम् 'अस्ति' सद्भाव अर्थ में अध्यय है ( 'अस्ति सत्त्वे' इत्यमरः ) उससे माव-अर्थ में स्व प्रत्यय है। वृत्तम् /वृत्+क्तः ( कर्तरि ) / याम /या+लोट् उत्त0 20 / वयस्याः वयता तुल्या इति वयस्+यत् +टाप् ( 'नौ-वयो0' 4 / 4,91 ) / अनुवाद-तत्पश्चात् ( उन दोनों में से ) एक ( हंस ) पंखों के विशेष प्रकार के संचालनों द्वारा कार्य सफलता को सत्ता को कहता हुआ-जैसा, जो कुछ हुआ, वह सब निषध-नरेश ( नल ) को कहने हेतु चल दिया; दूसरी ( दमयन्ती ) की सहेलियो-'प्रिय सखो, तुम दुर्गम मार्ग में निकल par3I हो; अथवा अरी मोली-भाली, तुम राह भूल गयी हो क्या ? रोओ मत, आओ चलें' यह कहती हुई (घर) ले गई ॥ 132 ॥ Page #172 -------------------------------------------------------------------------- ________________ 172 नैषधीयचरिते टिप्पणी-यहा~ पंखों के विशेष प्रकार के संचालनों पर कहने की कल्पना की जाने से उत्प्रेक्षा है। शब्दालंकार वृत्त्यनुप्रास है। छन्द स्रग्धरा है, जिसका लक्षण यह है-'नम्नैर्यानां त्रण त्रिमुनितियुता स्रग्धरा कीर्तितेयम्' अर्थात् म, र, म, न, य, य, य, और सात-सात में यति । सरसि नृपमपश्यद्यत्र तत्तीरभाजः स्मरतरलमशोकानोकहस्योपमूलम् । किसलयदलतल्पम्नायिनं प्राप तं स ज्वलदसमशरेषुस्पर्धिपुष्पर्धिमौलेः ॥ 133 ॥ अन्वयः- स यत्र सरसि नृपम् अपश्यत् तत्तोर-माज: ज्वल.."मौलेः, अशोकानोकहस्य उपमूलम् स्मर-तरलम् किमलय-दल-तल्प-ग्लापिनम् तम् प्राप्। टीका-स हंसः यत्र यस्मिन् सरसि तटाके नृपम् राजानं नलम् अपश्यत् दृष्टवान् आसीत् तस्य सरसः तीरं तट (10 तत्पु0 ) मजति अधितिष्ठतीति तथोक्तस्य ( उपपद तत्पु0 ) ज्वलन्ती दोप्यमाना ये असम-शरेषवः ( कर्मधा0) असमा विषमाः पन्चेत्यर्थः शरा बाणा यस्य तथाभूतस्य (ba0 vI0) तस्य कामस्येत्यर्थः इषवः बापाः ( 10 तत्पु0 ) तैः सह स्पर्धन्ते स्पर्धा कुर्वन्तीति तथोक्तानि ( उपपद तत्पु0) यानि पुष्पाणि कुसुमानि ( कर्मधा0 ) तेषाम् ऋद्धिः समृद्धिः प्राचुर्यमित्यर्थः ( 10 तत्पु0 ) यस्मिन् तथाभूतः (ba0 vI0) मौलिः शिरः अग्रभाग इति यावत् यस्य तथाभूतस्य (ba0 vro0 ) अशोकस्य अनोकहस्य वृक्षस्य ( 10 तत्पु0 ) अथवा अशोकाभिन्नोऽनोकह इति आम्रवृक्षवत् समासः (कर्मधा0 ) तस्य मूले अथवा मूलस्य समीपे इत्युपमूलम् ( अव्ययीभाव sa0 ) स्मरेण कामेन तरलं चन्चलम् ( tR0 तत्पु0 ) किसलयानां पल्लवानां यानि दलानि कोमलाङ्कुराः तेषां पल्यं शयनम् ( उभयत्र 10 तत्पु0 ) कामज्वरेण म्लापयति ग्लानि नयति तथोक्तम् (उपपद तत्पु0) तम् नृपम् नलम् 'प्राप प्राप्तवान् ॥ 133 ॥ व्याकरण-माजः कर्तरि विप् ऋद्धिः R+क्तिन् म्लापिनम्, पधि-ताच्छोल्ये पिन् । (भावे ) माप प्र+ आप+लिट् । अनुवाद-उस ( हस ) ने जिस सरोवर पर राजा ( नल ) को देखा था, उसी के तौर पर स्थित, कामदेव के जलते हुए बाणों के साथ स्पर्धा करने वाला, पुष्यों का प्राचुर्य अग्रभाग में रखे अशोक वृक्षकी jar3a के पास काम ( -por3A ) से छटपटाते हुए और किसलयों की पंखुर्3इयों की शय्या को ( काम-ताप से ) मुझा देने वाले उस (नल ) को देखा ॥ 133 / / टिप्पणी-यहा~ अशोक के पुष्पों की काम के बाणों के साथ समता बताने में उपमा है । कामदेव के जलते हुए बाण लाल होत हैं, तो अशोक के फूल भी लाल होते हैं। यही दोनों में साधर्म्य है । शरेषु (शर+हषु ) में आपाततः पुनरुक्ति दोखने से पुनरुक्तबदाभास है, किन्तु अन्वय-भेद होने से कोई पनरुक्ति न्हीं। 'स्पर्षि पद्धि' में छेक और अन्यत्र वृत्त्यनुप्रास है । श्लोक में छन्द मालिनी है, जिसका लक्षण है-ननमयययुतेयं मालिनी भोगिलोकैः । अर्थात् न, न, म, य, य (8, 7 में यति ) / परवति ! दमयन्ति ! त्वां न किञ्चिद्वदामि द्रुतमुग्नम कि मामाह सा शंस हंस ! / इति वदति नलेऽसौ तच्छशंसोपनम्रः प्रियमनु सुकृतां हि स्व्स्पृहाया:vilmbH॥134॥ अन्वयः-हे परवति दमयन्ति, ( अहम् ) वाम् किश्चित् न वदामि । हे हंस, ( त्वम् ) द्रुतम् Page #173 -------------------------------------------------------------------------- ________________ तृतीयपर्गः उपनम । सा माम् किम् आह ? ( इति ) शंस, नले वदति (सति) असौ उपनम्रः ( सन् ) तत् शंस । हि सुकृताम् प्रियम् अनु स्व-स्पृहायाः विलम्बः ( भवति ): टोका--"परवति पराधीनो पितुरधीनत्वात् पर-तन्त्रे इत्यर्थः दमवन्ति ! अहं त्वाम् त्वां प्रति किञ्चित् न वदामि कथयामि कस्मात् त्वं न मामङ्गीकरोषीति पराधीनत्वात् । हे हंस, त्वम् द्रुतं शीघ्रम् उपनम मस्समोपे आगच्छ, सा दमयन्ती माम् उद्दिश्य किम् आह कथयामासेति भूतार्थे लट् इति शंस कथय" इति एवं प्रकारेण नले उन्मादावस्थायां वदति कथयति सति असौ हंस उपनम्रः समीपे आगतः सन् तत् यत् दमयन्त्या नलविषये कथितं शशंस नलाय अब्रवीत् । हि यतः सु सुष्ठु कुर्वन्तीति सुकृतः तेषां धर्मात्मनाम् ( प्रादि तत्पु0 ) प्रियम् अभिलषितार्थ प्रति स्वस्य आत्ममः स्पृहाया इच्छाया एव विलम्बो भवति न वन्यस्य अर्थात् सुकृतिनः यदेवेच्छन्ति तदेव स्वप्रणयातिशयप्रभावाद् विना विलम्बन प्राप्नुवन्ति । / 134 ॥ व्याकरण-आह-/+लट् आह आदेश (विकल्प से ) / उपनम्रः उपनमतीति उप+ नम् +र ( कर्तरि ) / सुकृताम्-सु+/+विवप् ( कर्तरि ) / भनुवाद-o पराधीन दमयन्ती ! तुम्हारे लिए मैं कुछ नहीं कहता ( कि क्यों मुझे नहीं अपना रहो हो ? ) हे हंस ! तू शीघ्र मेरे पास आ वह ( दमयन्ती) मेरे विषय में क्या बोलो ?यह कह । इस तरह ( उन्माद में ) नछ के कहते-कहते ही वह ( हंस ) समीप में आ गया और वह ( सब कुछ ) कह ग्या। कारण यह कि पुण्यात्माओं की प्रिय वस्तु के प्रति अपनी इच्छा-मात्र को देरी होती है ( उसकी माप्ति की नहीं ) / / 134 / / टिप्पणी-यहा~ चतर्थ पाद-गत सामान्य बात से पूर्वोक्त विशेष बात का समर्थन किया गया है, इसलिए अर्थान्तरन्यास अलकार है। शब्दालंकारों में 'वदा', 'पद' में छेक, 'शंस, हंस' में पदान्तगत अन्त्यानुप्रास, और अन्यत्र वृत्त्यनुप्राप्त है । छन्द पूर्ववत् मालिनी ही है। कथितमपि नरेन्द्रः शंसयामास हंसं किमिति किमिति पृच्छन् भाषितं स प्रियायाः। अधिगतमथ सान्द्रानन्दमाध्वोकमत्तः स्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे ॥ 13 ॥ / अन्वयः-स नरेन्द्रः कथितम् अपि प्रियायाः माषितम् 'किम्' इति 'किम्' इति पच्छम् हंसम् सयामास । अथ सान्द्रानन्द-माध्वीक-मत्त: (सन् ) अधिगतं स्वयम् अपि शत-कृत्वः तथा अन्वा. vcksse। टीका-स नराणाम् इन्द्रो नरेशो नलः कथितं हंसेनोक्तम् अपि प्रियायाः प्रेयस्या दमयन्त्या जाषितं वचनम् 'किम्' 'किम्' 'कोदृशं कीदृशम्' इति पृच्छन् अनुयुजानो हंसं शंसयामास शंसितुम् रियामास । अथ तत्पश्चात् सान्द्रो घनो य आनन्दो हर्षः एव माध्वीकं मघम् ( मधु माधोक-मषयोः' स्यमरः) ( उभयत्र कर्मधा0 ) तेन मत्तो जातमदः (त. तत्पु0 ) सन् अधिगतं हम-सकाशात् ज्ञातर्थ दमयन्त्याः तद् भाषितमित्यर्थः स्वयम् आत्मना अपि शतकृत्वः शतवारं तथा तेनैव प्रकारेण अर्थात् Page #174 -------------------------------------------------------------------------- ________________ 174 नैषधीयचरिते वथा दमयन्त्या उक्तम् हंसेन चानूदितम् तथैव अन्नाच चक्षे अनूदितवान् । मत्तोऽप उक्तं पुनः पुनर्वक्ति । / 135 ॥ व्याकरण-भाषितम /माष् +क्तः ( भावे) / शंसयामास शिस्+णि+लिट् द्विक्र्म्ता। माध्वीकम् मधुना=मधूकपुष्पेण निवृत्तमिति मधु+ईकक । शतकृरवः शतवारमिति sht+कृत्व्सुच्। अनुवाद-वह नरेश ( नल ) प्रियतमा द्वारा कही बात का 'क्या कहा~ ?' 'क्या कहा ? इस तरह पूछता हुआ हंस से कहलवाता ग्या। बाद को घने आनन्द-रूपी मदिरा से मत हुआ अपने आप मी सैकर्3ओं बार उसी तरह दोहराता गया । / 135 ॥ टिप्पणी-यहा~ आनन्द पर माध्वीकत्व का आरोप होने से रूक है । विद्याधर ने स्वमावोक्ति भलंकार कहा है। शम्दालंकारों में किमिति, किमिति में वीप्ता और अन्यत्र वृत्त्यनुप्रास है। छन्द पूर्ववत् मालिनी है। श्रीहर्ष कविराजराजिमुकुटालकारहीरस्सुतं ___ श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तार्तीयीकतया मितोऽयमगमत् तस्य प्रबन्धे महा काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ 136 ॥ अन्वयः-प्रथम-द्वितीयसर्गवत् । टीका-तस्य महाकाव्ये तार्तीयीकतया तृतीयत्वेन मितः तृतीयः सर्गः शिष्टं पूर्ववत् । / 136 / / ज्याकरण-तार्तीयीकतया--त्रयाणां पूरण इति त्रि+तोयः, ततीय एवेति तृतीय+ईका (स्वार्थ ) तार्तीयीकः तस्य भाव इति तातीयीक+तल्+टाप् । टिहरी पुरिजनिमवाप्य, साम्प्रतं देहरादूने कृतवसतिः । सीतागोद्भूतः पंडितवर-श्रीजयदेव-तनू-जन्मा । / 1 / / महामहोपाध्यायात्, गुरुवरोगिरिधर शर्मचतुर्वेदात् । लवपुर - जयपुर- पुर्योर धिगत - तत्तद्विषयक - शिक्षादीक्षः । / 2 / / भूतपूर्व-प्राचार्योऽम्बाला esa0 DI0 संस्कृत-कालेजस्य । मोहनदेवः पन्तः, मेघदूतप्रभृतिकाव्यटीकाकारः । / 3 / / षट्सप्तत्यधिकैकोनविंशशतखोष्टाब्दस्य परे भागे। निरमात् 'छात्रतोषिणीम्', श्रीहर्षरचितनैषधीयचरितस्य । / 4 / / मानवज्ञानमपूर्ण त्रुटयः स्वमावतः समापतन्त्येव । समापरा विद्वांसः, क्षमिष्यन्तीति तान् नतशिरसा प्रणुमः । / 5 / / अनुवाद-कविराज "महाकाव्य में तीसरा सर्ग समाप्त हुआ। नैषधीयचरित के तृतीय सर्ग का हिन्दी अनुवाद समाप्त । Page #175 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 भूपः कोऽपि नलोऽनलद्युतिरभूत्तत्रानुरागं दधे, वैदर्मी दमयन्तिका गुणरुचिः सोऽप्यास तस्यां स्पृही। जातु स्वान्तविनोदनाय विरही लीलाटवीं पर्यटन्, हैमं हंसमसौ निगृह्य तरसा दूनं दयालु हो । 'राजस्तां दमयन्तिकां त्वयि तथा कर्तास्मि रक्तां यथा, शक्रादीनपि हास्यतीति नृपतिं हंसः कृतज्ञोऽभ्यधात् । "एवं चेत्खग साधयेप्सित मिति प्रोक्तः स राज्ञ मुदा, दागुड्डीय ददर्श कुण्डिनगतो भैमीमटन् निष्कुटे ॥ मामुद्दिश्य किमेषि भैमि, चटुविद् ! नालोऽस्मि विस्तेरुचीचेन्मय्यस्ति नवं वृणीष्व' बत तामुक्त्वा ग्यरंसीद "व्य्ः। 'तस्मै ब्रूहि तथा यथा स * नृपतिर्मामुद्वहेदित्युपादिष्टो भीमजया खगो द्रुतगतिः सिद्धिं नलायालपत् ॥ 1-गृहारामे । 2-त्थ्स्म्ब्न्धी। 3-4-प्क्स्सी। Page #176 -------------------------------------------------------------------------- ________________ परिशिष्टम्-2 तुलनात्मकाध्ययनार्थ महाभारतीयनलोपाख्यानान्तर्गतस्वयं घरपर्यन्तः मूल-कथाभागः । आसीद राजा नलो नाम वीरसेनसुतो ब्ली। उपपन्नो गुणेरिष्ट रूपवानश्वकोविदः ॥ 1 ॥ अतिष्ठन्मनुजेन्द्राणां मूनि देवपतियथा । उपयुपरि सर्वेषामादित्य इव तेजसा ॥ 2 ॥ ब्रह्मण्यो वेदविच्छूरो निषधेषु म्हीप्तिः। अक्षप्रियः सत्यवादी महानक्षौहिषीपतिः ॥ 3 ॥ ईप्सितो वरनारीपामुदारः स्ण्प्तेन्द्रिय्ः। रक्षिता धन्विना भेष्ठः साक्षादिव मनुः स्वयम् ॥ 4 ॥ तथैवासीद् विदभेषु मीमो मीमपराक्रमः । शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥ 5 ॥ स प्रनाथे परं यत्नमकरोत् सुस्माहित्ः॥ तमभ्यगच्छद् ब्रह्मषिमनो नाम मारत ? ॥ 6 ॥ तं स मीमः प्रजाकामस्तोषयामास धर्मवित् । महिष्या सह राजेन्द्रः सत्कारेण सुवर्चसम् ॥ 7 ॥ तस्मै प्रसन्नो दमनः सभार्याय वरं द्दौ। कन्यारत्नं कुमासंश्च त्रीनुदारान् mhaayshaaH॥8॥ दमयन्ती दमं दान्तं दमनं च सुवर्चसम् । उपपन्नान् गुपः सवर्मीमान् भीमपराक्रमान् ॥ 9 ॥ दमयन्ती तु रूपेण तेजसा यशसा मिया । सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥ 10 ॥ अथ तो वयसि प्राप्ते दासीनां स्म्ल्ण्कृताम्। शतं शतं सखीनां च पर्युपासच्छचीमिव ॥ 11 ॥ तत्र स्म राजते भैमी स्र्वाभ्र्न्न्भूस्सिता। सखीमध्येऽनवचाङ्गो विधत्सोदामनी यथा ॥ 12 ॥ Page #177 -------------------------------------------------------------------------- ________________ परिशिष्टम्-2 अतीव रूपसम्पन्ना पीरिवायतलोचना । न देवेषु न यक्षेषु तादृग् रूपवती कचित् ॥ 13 ॥ मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा shrutaa। चित्तप्रसादनी वाला देवानामपि सुन्दरी ॥ 14 ॥ नलश्च नरशार्दूको लोकेष्वप्रतिमो भुवि । कन्दर्प इव रूपेण मूर्तिमानमवत् स्वयम् ॥ 15 ॥ तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् । नैषधस्य समीपे तु दमयन्ती पुनः पुनः । / 16 / / तयोरदृष्टः कामोऽभूच्छण्वतोः सततं गुणान् । अन्योऽन्यं प्रति कौन्तेय ! स व्यवर्धत हृच्छयः ॥ 17 ॥ अशक्नुवन्नलः कामं तदा धारयितुं हृदा । अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥ 18 ॥ स ददर्श ततो हंसान् जातरूपपरिष्कृतान् । वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥ 16 ॥ ततोऽन्तरिक्षगो वाणं व्याजहार नलं तदा । हन्तव्योऽस्मिन् न तेराजन् ! करिष्यामि तव प्रियम् ॥ 20 ॥ दमयन्तीसकाशे त्वां कथयिष्यामि नैषध । यथा त्वदन्यं पुरुषं न सा मंस्यति कहिंचित् । / 21 ॥ एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः । ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥ 22 ॥ विदर्भनगरी गवा द्म्य्न्त्यास्त्दान्तिके। निपेतुस्ते गरुत्मन्तः सा ददर्श च तान् खगान् ॥ 23 ॥ सा तानद्भुतरूपान् वै दृष्ट्वा स्खिग्न्नान्विता। हृष्टा ग्रहीतुं खगास्त्वरमाषोपचक्रमे ॥ 24 ॥ अय हंसा विसस्पुः सर्वतः प्रमदावने । एकैकशस्तदा कन्यास्तान् हंसान् समुपाद्रवन् । / 25 ॥ दमयन्ती तु यं हसं समुपाधावदन्तिके । स मानुषी गिरं कृत्वा दमयन्तीमथाब्रवीत् । / 26 ॥ "दमयन्ति ! नलो नाम निषधेषु महीपतिः । अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥ 27 ॥ कंदर्प इव रूपेष मूर्तिमानमवत् स्वयम् । तस्य वै यदि भार्या त्वं मवेथा वरवर्षिनि । / 28 ॥ Page #178 -------------------------------------------------------------------------- ________________ नैषधीयचरिते सफलं ते - मवेज्जन्म रूपं चेदं मुमध्यमे । वयं हि देवगन्धर्वमनुष्योरगराक्षसान् ॥ 29 ॥ दृष्टवन्तो न चास्मामिदृष्टपूर्वस्तयाविषः । त्वं चापि रत्नं नारीणां नरेषु च नको वरः ॥ 30 ॥ विशिष्टया विशिष्टेन संगमो गुणवान् मदेत् । एवमुक्ता तु हंसेन दमयन्ती विशांपते ! ॥ 31 / / अब्रवीत् तत्र तं हसं त्वमप्येवं नले व्द्'| तथेत्युक्त्वाण्डजः कन्या विद्र्भ्स्य्। विशांपते । पुनरागम्य निषधान् नले सर्व न्यवेदयत् । / 32 / / दमयन्ती तु तच्छ्रुत्वा वचो. हंसस्य भारत ! / ततः प्रभृति न स्वस्था नलं प्रति बभूव सा । / 33 ॥ ततश्चिन्तापरा दोना विवर्षवदना kRshaa। बभूव दमयन्ती तु निःश्वासपरमा तदा ॥ 34 ॥ ऊर्ध्वदृष्टिआनपरा बभूवोन्मत्तदर्शना । पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना । / 35 ॥ न शय्यासनमोगेषु रति विन्दति कहिंचित् । न नक्तं न दिवा शेते हाहेति रुदती पुनः । / 36 / / तामस्वस्थां तदाकारां सख्यस्ता जशुरिङ्गितैः । ततो विदर्भपतये दमयन्त्याः सखीजनः । / 37 / / न्यवेदयत् तामस्वस्थां दमयन्ती नरेश्वरे । तच्छ्रत्वा नृपतिमीमो दमयन्ती सखीगणात् ॥ 38 / / चिन्तयामास तत् कार्य सुमहत् स्वां सुता प्रति । किमर्थ दुहिता मेऽद्य नातिस्वस्थेत्र लक्ष्यते । / 39 / / स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् । अपश्यदात्मना कार्य दमयन्त्याः स्वयंवरम् । / 40 / / स संनिमन्त्रयामास महीपालान् विशापतिः । एषोनुभूयतां वाराः स्वयंवर इति प्रभो । / 41 / / श्रुत्वा नु पार्थिवाः सवें दमयन्त्याः स्वयंवरम् । अमिजग्मुस्ततो भीमं राजानो मीमशासनात् ॥ 42 ॥ हस्त्यश्वरथपोषेण पूरयन्तो वसुन्धराम् । विचित्रमाल्याभरपइबलदृश्यः स्वलंकृतैः । / 43 ॥ तेषां मीमो महाबाहुः पार्थिवानां महात्मनाम् । यथार्हमकरोत् पूजां तेऽवसंस्तत्र पूजिताः ॥ 44 ॥ Page #179 -------------------------------------------------------------------------- ________________ परिशिष्टम्-2 एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ । अटमानौ महात्मानाविन्द्रलोकमितो -- गतौ ॥ 45 ॥ नारदः पर्वतश्चैव महापाशौ म्हान्ती। देवराजस्य मवनं विविशाते सुपूजितौ । / 46 / / तावर्चयित्वा मघवा ततः कुशलमव्ययम् । पप्रच्छानामयं चापि तयोः सर्वगतं विभुः । / 47 / / नारद उवाच आवयोः कुशलं देव सर्वत्रगतमीश्वरः । लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो ॥ 4 ॥ नारदस्य वचः श्रुत्वा पप्रच्छ ब्ल्-वृत्र्हा। धर्मज्ञाः पृथिवीपालारत्यक्तजीवितयोधिनः ॥ 49 / / शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः । अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ॥ 50 ॥ क्व नु ते क्षत्रियाः शूराः न हि पश्यामि तानहम् । मागच्छतो महीपालान् दयितानतिथीन् मम ॥ 51 ॥ नारद उवाच एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत । 'शृणु मे मगवन् येन न दृश्यन्ते महीक्षितः । / 52 ॥ विदर्भराशो दुहिता दमयन्तीति विक्षता । रूपेष समतिक्रान्ता पृथियां सर्वयोषितः । / 53 ॥ तस्याः स्वयंवरं शक ! मविता न चिरादिव । तत्र गच्छन्ति राजानो राजपुत्राश्च srvshH॥ 54 ॥ तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः । कांक्षन्ति स्म विशेषेण बल-वृत्रनिषूदन । / 55 / / एतस्मिन् कथ्यमाने तु लोकपालाश्च साग्निकाः। आजग्मुर्देवराजस्य स्मीप्म्म्रोत्त्माः॥56॥ ततस्ते शुभवुः सर्वे नारदस्य वचो महत् । / अत्वेव चाब्रुवन् हृष्टा गच्छामो वयमप्युत ॥ 57 ॥ ततः सर्वे महाराशे सगणाः shvaahnaaH। विदर्माननुजग्मुस्ते यतः सवें महीक्षितः । / 58 / / नकोऽपि राजा कौन्तेय अत्वा राशं समागमम् । अभ्यगच्छददीनारमा दमयन्तीमनुव्रतः । / 59 / / Page #180 -------------------------------------------------------------------------- ________________ 6 . नैषधीयचरिते अथ देवाः पथि नलं ददृशुर्मूतले स्थितम् । साखादिव स्थितं मूल् मन्मथं रूपसम्पदा । / 60 ॥ तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् । तस्थुविंगतसंकल्पा विस्मिता रूपसम्पदा ॥ 1 ॥ ततोऽन्तरिक्ष विष्टभ्य विमानानि divauksH। abruvan नैषधं राजन् अवतीर्य नमस्तलात् । / 62 ॥ भो भो निषघराजेन्द्र नल सत्यव्रतो मवान् । अस्माकं कुरु साहाय्यं दूतो मव नराधिपः ॥ 63 ॥ तेभ्यः प्रतिशाय नलः 'करिष्य' इति मारत । अर्थतान् परिपप्रच्छ कृताञ्जलिरुपस्थितः । / 64 ॥ के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः । किं च तद् वो मया कार्य कथयध्वं यथातथम् ॥ 15 ॥ एवमुक्तो नैषधेन म्घ्वान्भ्य्मास्स्त्। अमरान् वै निवोधास्मान् दमयन्त्यर्थमागतान् ॥ 6 ॥ अहमिन्द्रोऽहमग्निश्च तथैवायमा पतिः । शरीरान्तकरो नषां यमोऽयमपि पार्थिव ॥ 67 ॥ त्वं वै समागतानस्मान् दमयन्त्ये निवेदय । लोकपाला महेन्द्राधाः समायान्ति दिदृक्षवः ॥ 68 ॥ प्राप्तुमिच्छन्ति देवास्वा शक्रोऽग्निवरुणो य्म्ः। तेषामन्यतमं देवं पतित्वे वरयस्त्र ह ॥ 69 ॥ एवमुक्तः स शक्रेण नलः प्रजालिरब्रवीत् । "एकार्थ समुपेतं मां न. प्रेषयितुमर्हथ ॥ 70 ॥ कथं तु जातसंकल्पः खियमुत्सृजते पुमान् । परार्थमीदृशं वक्तुं तत् क्षमन्तु महेश्वराः' ॥ 71 ॥ देवा ऊचुः 'करिष्य' इति संश्रुत्य पूर्वमस्मासु नैषध । न करिष्यसि कस्मात् त्वं व्रज नैषध मा चिरम्" ॥ 72 ॥ एवमुक्तः स देवैस्तै षषः पुनरब्रवीत् । 'सुरक्षितानि वेश्मानि प्रवेष्टु कथमुत्सहे ॥ 73 ॥ 'प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत । जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥ 74 ॥ ददर्श तत्र वैदमी सखोगपसमावृताम् । देदीप्यमानां वपुषा भिवा च वरवर्षिनीम् ॥ 75 ॥ Page #181 -------------------------------------------------------------------------- ________________ परिशिष्टम्-2 अतीव सुकुमारानी तनुमध्यां सुलोचनाम् । पाक्षिपन्तीमिव प्रमा शशिनः स्वेन तेजसा ॥ 79 ॥ तस्य दृष्ट्रव ववृधे कामस्तां चारहासिनीम् । सत्यं चिकोर्षमापस्तु धारयामास हृच्छयम् ॥ 77 ॥ ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः प्र्मान्नाः॥ आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥ 8 ॥ प्रशशंमुश्च सुप्रीता नलं ता विस्म्यान्विताः। न चैनमभ्यमाषन्त मनोमिस्त्वन्यपूजयन् ॥ 7 ॥ अहो रूपमहो कान्तिरहो धैर्य महात्मनः । कोऽयं देवोऽथवा यक्षो गन्धवों वा भविष्यति ॥ 80 ॥ न तास्तं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन । तेजसा धर्षितास्तस्य लज्जावत्यो वराङ्गनाः ॥ 1 ॥ अथैनं स्मयमानं तु स्मित्पूर्वामिभास्सिस्सो। दमयन्तो नलं वीरमभ्यमाषत विस्मिता ॥ 82 ॥ "कस्त्वं सर्वानवधान मम हृच्छयवर्धन । प्राप्तोऽस्यमरवद् वीर शातुमिच्छामि तेऽनष ॥ 3 ॥ कथमागमनं चेह कथं चासि न ल्क्स्सित्ः। सुरक्षितं हि मे वेश्म राजा चैवोप्रशासनः" ॥ 4 ॥ एवमुक्तस्तु वैदा नलस्तां प्रत्युवाच h। "नलं मां विद्धि कल्याणि देवदूतमिहागतम् ॥ 85 ॥ नव उवाच देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निवरुषो यमः । तेषामन्यतमं देवं पति वरय शोमने ॥ 6 ॥ तेषामेव प्रभावेण प्र्विस्स्त्तोऽह्म्ल्क्स्सित्ः। . प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत् ॥ 8 ॥ एतदर्थमहं मद्रे प्रेषितः मुरसत्तमैः । एतच्छ्रुत्वा शुमे बुद्धि प्रकुरुष्व यथेच्छसि" ॥ 88 ॥ सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् । "प्रपयस्व यथाश्रद्धं राजन् किं करवाणि ते ॥ 8 ॥ अहं चैव हि यच्चान्यन्ममास्ति वसु किश्चन । तत् सर्व तव विश्रब्धं कुरु प्रषयमीश्वर ॥ 9 ॥ हंसानां वचनं यत्तु तन्मां दहति पार्थिव । स्वरकते हि मया वीर राजाना संनिपातिताः । / 91 ॥ Page #182 -------------------------------------------------------------------------- ________________ नैषधीयचरित यदि त्वं मजमाना मां प्रत्याख्यास्यसि मानद । विषमग्नि जलं रज्जुमास्थास्ये तव कारणात्" / / 12 ॥ एवमुक्तस्तु वेदा नलस्तां प्रत्युवाच h। "तिष्ठरसु लोकपालेषु कथं मानुषमिच्छसि ॥ 13 ॥ न पादरजसस्तुल्यो मनस्तेषु प्रवर्तताम् । / 94 ॥ विप्रियं याचरन् मत्यों देवानां मृत्युमिच्छति । त्राहि मामनववाङ्गि वरयस्व सुरोत्तमान् । / 15 / / विरजांसि च वासांसि दिव्याश्चित्राः सनस्तथा । मूषणानि तु मुख्यानि देवान् प्राप्य तु भुव वे । / 9 / / / य इमां पृथिवीं कृत्स्ना संक्षिप्य असते पुन्ः। हुताशमीशं देवानां का तं न वरयेत् पतिम् । / 67 ॥ यस्य दण्डमयात् सर्व मूतग्रामाः स्माग्ताः। धर्ममेवानुरुध्यन्ति का तं न वरयेत् पतिम् । / 98 ॥ धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् । महेन्द्रं सर्वदेवानां का तं न वरयेत् पतिम् ॥ 99 / / क्रियतामविशकेन मनसा यदि मन्यसे । वरुणं लोकपालानां सुहृद्-वाक्यमिदं shRnnu"॥10॥ नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवोत् । समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिपा ॥ 10 ॥ "देवेभ्योऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते । वृषे वामेव मर्तारं सत्यमेतद् ब्रवीमि ते" ॥ 102 ॥ तामुवाच ततो राजा वेपमानां कृतालिम् । "दौत्येनागत्य कल्याषि तथा मद्रे विधीयताम् । / 103 ॥ कथमहं प्रतिश्रुत्य देवतानां विशेषतः । परायें यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥ 10 ॥ एष धर्मों यदि स्वाथों ममापि मविता ततः । एवं स्वार्थ करिष्यामि तथा मद्रे विधीयताम्" ॥ 10 ॥ ततो वाष्पाकुलां वाचं दमयन्ती shucismitaa। प्रत्याहरन्ती शनकेनलं राबानमब्रवीत् । / 10 / / "उपायोऽयं मया दृष्टों निरपायो नरेश्वर । येने दोषो न भविता तव रामन् कानन ॥ 107 ॥ Page #183 -------------------------------------------------------------------------- ________________ परिशिष्टम्-2 स्वं चैव हि नरश्रेष्ठ devaashcndrpurogmaaH| आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः । / 10 / / ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर । वरयिष्ये नरव्याघ्र नैवं दोषो मविष्यति" ॥ 10 ॥ एवमुक्तस्तु वेदा नलो राजा विशांपते । भाजगाम पुनस्तत्र यत्र देवाः स्माग्ताः॥110॥ तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः । दृष्ट्वा चैनं ततोऽपृच्छन् वृत्तान्तं सर्वमेव तम् ॥ 111 ॥ "कच्चित् दृष्टा त्वया राजन् दमयन्ती shucismitaa। किमब्रवीच्च नः सर्वान् वद भूमिप तेऽनघ" ॥ 112 / / नक उवाच मवद्भिरहमादिष्टो दमयन्त्या निवेशनम् । प्रविष्टः सुमहाकक्षं दण्डिमिः स्थविरैर्वृतम् । / 19 / / प्रविशन्तं च मां तत्र न कश्चिद् दृष्टवान् न्र्ः। ऋते ता पार्थिवसुतां मवतामेव तेजसा ॥ 114 ॥ सख्यश्चास्य मया dRssttaastaamishcaapyuplkssitH| विस्मिताश्चामवन् सर्वा दृष्ट्वा मां विबुधेश्वराः ॥ 115 / / वण्यमानेषु च मया मवत्सु रुचिरान्ना। मायेव गतसंकल्पा वृणीते सा सुरोत्तमाः । / 11 / / अब्रवीच्चैव मां वाला "आयान्तु सहिताः सुरा॥ स्वया सह नरव्याघ्र मम यत्र स्वयंवरः । / 117 ॥ वेषामहं संनिधौ त्वा वरयिष्यामि नैषध । एवं तव महाबाहो दोषो न मवितेवि ह" ॥ 11 ॥ एतावदेव विबुधा यथावृत्तमुपाहृतम् । मयाऽशेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥ 119 / / अथ काले शुमे प्राप्ते तिथौ पुण्ये क्षणे तथा । माजुहाव महीपालान् मीमो राजा स्वयंवरे ॥ 120 / / तच्छ्र त्वा पृथिवीपालाः सर्वे हृच्छ्य्पोद्दिताः। त्वरिताः समुपाजग्मुर्दमयन्तीममीप्सवः ॥ 121 / / कनकस्तम्भरुचिरं तोरणेन विराजितम् । विविशुस्ते नृपा रहं महासिंहा... इवाचलम् । / 122 ॥ तत्रासनेषु विविषेष्वासीनाः पृथिवीक्स्सित्ः। सुरमिस्रग्धराः सवें प्रमृष्टमणिकुण्डलाः ॥ 123 / / Page #184 -------------------------------------------------------------------------- ________________ नैषधीयचरिते तां राजसमिति पुण्यां नागैमोंगवतीमिव । सम्पूर्ण पुरुषव्याघाघ्र गिरिगुहामिव । / 124 ॥ तत्र स्म पीना दृश्यन्ते वाहवः प्रिस्सोप्माः। आकारवर्णमुश्वक्ष्याः पञ्चशीर्षा वोरगाः ॥ 125 ॥ मुकेशान्तानि चारूपि सुनासाक्षिभ्रवाणि c। मुखानि राशी शोमन्ते नक्षत्राणि यथा दिवि ॥ 126 ॥ दमयन्ती ततो रज प्रविवेश shubhaannaa। मुष्णन्ती प्रमया राश चक्षुषि च मनांसि च ॥ 127 / / तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् । तत्र तत्रैव सत्तामून चचाल च पश्यताम् ॥ 128 / / ततः संकीर्त्यमानेषु राशी नामसु भारत । ददर्श भैमी पुरुषान् पञ्चतुल्याकृतीनिह । / 126 / / तान् समीक्ष्य ततः सर्वान् निविशेषकृतीन् स्थितान् । संदेहादय वेदमी नाभ्यजानान्नलं नृपम् । / 130 ॥ यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् । सा चिन्तयन्ती बुद्धयाथ तयामास मामिनी ॥ 13 ॥ कथं हि देवाजानीयां कथं विद्या नलं नृपम् । एवं संचिन्तयन्ती सा वैदी भृशदुःखिता ॥ 132 / / अतानि देवलिङ्गानि तयामास मारत । देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे ॥ 133 / / तानीह तिष्ठतां भूमावेकस्यापि च उक्षये । सा विनिश्चित्य बहुधा विचार्य च पुनः पुन्ः॥134॥ शरणं प्रति देवानां प्राप्तकालममन्यत । वाचा च मनसा चैव नमस्कारं प्रयुज्य सा । / 135 / / देवेभ्यः प्राजलिभूत्वा वेपमानेदमब्रवीत् । "हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः । पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥ 136 / / मनसा वचसा चैव यथा नामिचराम्यहम् । तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥ 137 / / यथा देवैः स मे मर्ता विहितो निषधाधिपः । तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ 138 / / ययेदं व्रतमारग्धं नठस्यारापने म्या। वेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ 16 ॥ Page #185 -------------------------------------------------------------------------- ________________ परिशिष्टम्-2 स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः । यथाहममिजानीयां पुण्यश्लोकं नराधिपम्" ॥ 140 ॥ निशम्य दमयन्त्यास्तत् करणं प्रतिदेवितम् । निश्चयं परमं तथ्यमनुरागं च नषधे ॥ 14 ॥ मनोविशुर्यि बुद्धिं च मक्तिं रागं च नैषधे । ययोक्तं चक्रिरे देवाः सामर्थ्य लिङ्गधारणे ॥ 142 ॥ सापश्यद् विबुधान् सर्वानस्वेदान् स्तब्धकोचनान् । हृषितस्रग्रजोहोनास्थितानस्पृशतः क्षितिम् ॥ 143 ॥ छायाद्वितोयो म्लान्स्र्ग्र्ज्ःस्वेद्स्म्न्वित्ः। भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥ 144 / / सा समोक्ष्य तु तान् देवान् पुण्यश्लोकं च भारत । नैषधं . वरयामास भैमी धर्मेण पाण्डव ॥ 145 / / विलज्जमाना वस्त्रान्तं न्ग्राहाय्त्लोच्ना। स्कन्धदेशेऽसजत् तस्य स्रजं परमशोमनाम् ॥ 146 / / वरयामास चैवैनं पतित्वे व्र्व्र्स्सिनी। ततो हाहेति सहसा मुक्तः शब्दो नराधिपः । / 147 ॥ देवमहर्षिमिस्तत्र साधु साध्विति मारत । विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् । / 148 / / दमयन्ती तु कौरव्य वीरसेनसुतो नृपः । पाश्वासयद् वरारोहां प्रहृष्टेनान्तरात्मना ॥ 146 ॥ "यत् त्वं मजसि कल्याणि पुमांसं देव्स्ण्निधौ। तस्मान्मा विद्धि मरिमेवं ते वचने रतम् ॥ 150 / / यावच्च मे धरिष्यन्ति प्रापा देहे शुचिस्मिते । तावत् त्वयि मविष्यामि सत्यमेतद् ब्रवीमि ते ॥ 15 ॥ दमयन्ती तथा वाग्मिरमिनन्ध कृताञ्जलिः । तो परस्परतः प्रीतौ दृष्ट्वा चाग्निपुरोगमान् ॥ 152 / / तानेव . शरणं देवाजग्मतुर्मनसा तदा । वृते तु नैषधे भैम्या लोकपाला महौजसः । / 153 ॥ प्रहृष्टमनसः सवें नलायाष्टौ वरान् ददुः । प्रत्यक्षदर्शनं यशे गति चानुत्तमां शुमाम् ॥ 154 ॥ नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः । अग्निरात्ममवं प्रादाद् पत्र वाग्छति नैषषः ॥ 15 ॥ Page #186 -------------------------------------------------------------------------- ________________ नैषधीयचरिते लोकानात्मप्रमांश्चैव ददौ तस्मै हुताशनः । यमस्वन्नरसं प्रादाद् धर्म च परमां स्थितिम् ॥ 15 ॥ अपां पतिरपा मावं यत्र वाग्छति नैवषः । सजश्चोत्तमगन्धाढ्याः सर्वे च मिथुनं ददुः । / 157 ॥ वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः । पार्थिवाश्चानुभूयास्य विवाह विस्मयान्विताः ॥ 158 / / दमयन्त्याश्च मुदिताः प्रतिजम्मुर्ययागतम् । गतेषु पार्थिवेन्द्रेषु मीमा प्रीतो महाममाः ॥ 159 ॥ विवाह कारयामास दमयन्त्या नलस्य च । उष्य तत्र यथाकामं नैषधो द्विपदा वरः ॥ 10 ॥ भीमेन समनुशातो जगाम नगरं स्वकम् । अवाप्य नारीरत्नं तु पुण्यश्लोकोऽपि पार्थिवः ॥ 11 ॥ रेमे सह तया राजन्छच्येव ब्ल्वृत्र्हा। अतीव मुदितो राजा bhrAjamAnoM'zumAniva // 12 // Page #187 -------------------------------------------------------------------------- ________________ नैषधीयचरिते चतुर्थसर्गः अथ नलस्य गुणं गुणमात्मभूः सुरमि तस्य यशःकुसुमं धनुः । श्रुतिपथोपगतं सुमनस्तया तमिषमाशु विधाय जिगाय ताम् ॥ 1 ॥ अन्वयः-अथ आत्मभूः नलस्य गुप्पम् गुणम् तस्य सुरमि यश:कुसुमम् धनुः (तथा ) su'manastayA श्रुतिपथोपगतम् तम् इषुम् विधाय आशु ताम् जिगाय । टीका-अथ हंसस्य गमनानन्तरम् आत्मभूः पारमा मन: तस्मात् भवतीति ( उपपद तत्पु0 ) अथवा आत्मा मनः भू उत्पत्तिस्थानं यस्येति तथाभूतः (ba0 vI0) मनसिनः काम इत्यर्थः नलस्य गुणम् सौन्दर्य-शौर्यादिकं गुणं मौर्वीम् (मौव्या द्रव्याश्रिते सत्त्व-शौर्य-सन्ध्यादिके गुणः' इत्यमरः) (विधाय) तस्य नलस्य सुरमि मनोशम् अथ च सुगन्धितम् ('सुगन्धौ च मनोशे च वाच्यवत् सरभिः स्मृतः' इति विश्वः ? यशः कोतिं एव धनः चापं (विधाय ) सुमनस्तया मुसुष्ठु मनो यस्येति सुमनाः प्रादि (ba0 vro0) तस्य मावस्तत्ता सौमनस्यम् एव सुमनस्ता पुष्पत्वम् (त्रियः सुमनसः पुष्पम्' इत्यमरः) तथा श्रुतिः श्रवणं तस्याः पन्थानं मार्गम् (10 तत्पु0) उपगतम् प्राप्तम् (dvi0 तत्पु0) कर्णगोचरीभूतम् अथ च कर्णपर्यन्तमाकृष्टम् तम् नलम् इषुम् वाणं विधाय कृत्वा माशु शीघ्रं ताम् दमयन्ती जिगाय जित्वान्। हंस मुखात् नलस्य गुपान् यशश्च श्रुत्वा दमयन्ती तस्मिन् कामासक्ताऽभूदिति भावः ॥ 1 ॥ , व्याकरण-भात्मभूः पास्मन् /भू+विप् (कर्तरि ) / श्रुति अयतेऽनयेति/+क्तिन् ( करणे ) इषुः इष्यते क्षिप्यते iti /iS +u । जिगाय/जि+लिट् कुत्वम् । / अनुवाद-तदनन्तर कामदेव नल के ( सौन्दर्यादि गुण को गुण ( धनुष की डोरी), उस के सुरमि ( सुन्दर ) यश को सुरमि ( सुगन्ध-मरा ) धनुष तथा सुमनस्ता ( सौमनस्य ) रूप पुष्पत्व के कारण ( हंस के मुख से ) कर्णगोचरभत उस ( नल ) को कर्णपर्यन्त खींचा हुआ बाण बनाकर उस (दमयन्ती) को परास्त कर बैठा । / 1 / / टिप्पणी-हंस से नल के गुण और यश को सुनकर दमयन्तो उस पर कामासक्त हो बैठी । इस सीधी-सी बातको कवि आलंकारिक भाषा में व्यक्त कर रहा है। शत्र धनुषबाण से जीता जाता है। कामदेव ने नल को तो बाप बनाया, उसके यश को धनुष और गुण को द्दोरी। कसकर छोर्3A बाण दमयन्ती को बींध गया । इस सर्ग में कवि दमयन्ती के सस्कट विपकम्म शृंगार का चित्र खींचकर उसके स्वयंवरकी पृष्ठभूमि बना रहा है। नक के गुण पर गुषत्वारोप, यश पर कुसुमधनुष्ठारोप सुमनस्ता पर सुमनस्तारोप और स्वयं नरूपर मुत्वारोप होने से रूपक है, वह भी saanggruupk। murami, muma Page #188 -------------------------------------------------------------------------- ________________ 188 नैषधीयचरिते नस्ता और भुतिपयोपगतम् शिछष्ट शब्द है, उपमेय यश और उपमान कुसुम को सुरमित्व और उपमेय न का उपमान-भूत इषुके साथ सुमनस्ता और श्रुतिपथोपगतत्व-रूप एकधर्मामिसम्बन्ध होने से दीपक का शिलष्ट रूपक से संकर है। 'गुण' 'गुण' तथा 'मिषु' 'माशु' (षशयोरमेदात् ) में छेक और अन्यत्र वृत्त्यनुप्रास है। इस सर्ग में 'द्रुतविलम्बित' छन्द है, जिसका लक्षण यह है-द्रतविलम्बितमाह नमो मरौ' अर्थात् इसके प्रत्येक पाद में नगप, भगण, मगण और रगण बारह वर्ष होते हैं। यदतनुज्वरमाक्तनुते स्म सा प्रियकथासरसीरसमजनम् । सपदि तस्य चिरान्तरतापिनी परिणतिर्विषमा समपद्यत ॥ 2 ॥ अन्वयः यत् अतनुज्वरमाक् सा प्रिय...जनम् तनुते स्म, तस्य सपदि चिरान्तरतापिनो परिपतिः विषमा smpct। टीका-यत् यतः न तनुः शरीरं यस्य तथाभतः ( ना ba0 vI0 ) अनङ्गः तस्य ज्वरः तापः (pa0 तत्पु0) कामजनितसंताप इत्यर्थः तं मजतीति तथोक्ता । उपपद तत्प0 ) सा दमयन्ती प्रियस्य प्रपयिनो नलस्य कथा वृन्तान्तः (10 तत्पु0 ) एव सरसी सरोवरः (कर्मधा0 ) तस्याः रसः विप्रलम्भाख्यः शृङ्गारः एव रसो जलम् ( कर्मधा0 ) तस्मिन् मज्जनम् आसक्तिः ( sa0 तत्पु0) एव मज्जनम् अवगाहनम् ( कर्मधा0) तनुते स्म चकार, तस्य मज्जनस्य सपदि शोघं चिरं दीर्घकालम् अन्वरं मनः तापयतीत्येवंशीला ( उपपद तत्पु0) चिरमनस्तापकरीत्यर्थः परिणतिः परिणामः विषमा कठोरा दुःसहेतियावत् भय च विषमत्वरूपा समपचत स्ण्जाता। मनःशान्त्यर्थ दमयन्त्या हंसात् नलस्य कथा अता किन्तु कामोद्दीपकत्वात् सा तन्मनसि पूर्वापेक्षयाऽधिकतरामशान्तिमननयदिति मावः ॥ 2 ॥ व्याकरण-अतनुज्वरभाक् ज्वर+/मज्+क्विप् ( कर्तरि ), सरसी सरस+गेप् । रसः रस्यते इति/रस्+अच् ( भावे ) / तापिनी ताच्छील्ये पिन् +ङीप् । परिणतिः परि+/ नम् +क्तिन् ( मावे)| अनुवाद-कामज्वर रखे उस ( दमयन्ती) ने प्रियतम की कथा-रूपो सरोवर के रस ( शृंगार) रूपी रस ( जल ) में जो मज्जन ( लगाव ) रूपी मज्जन ( स्नान ) किया, तो उसका शीघ्र ही चिरकाळ तक उसके मोतर ताप ( pIr3A ) रूपी ताप ( ज्वर ) उत्पन्न कर देनेवाला परिणाम विषम (मीषण; संतत) हो उठा ॥ 2 ॥ टिप्पणी-कामशमन हेतु दमयन्तो ने प्रियतम की कहानी सुनी, तो काम और मी mar3अक उत्था। इस बात को कवि अपनी अलंकृत शैली से व्यक्त कर रहा है। साधारण ज्वर वाले व्यक्ति को बंधक के अनुसार जल स्नानही वर्जित है, लेकिन यदि वह किसी सरोवर या नदी में स्नान करले, तो उसका साधारण सा ज्वर एकदम विषम (संतत ) ज्वर में बदल जाता है। इस अप्रस्तुत-विधान को कवि ने रूपक द्वारा दमयन्ती पर लागू किया है। कवा पर सरसीत्वारोप, रस (शृंगार ) पर रसव ( जलत्व ) का आरोप, मज्जन ( आसक्ति, लगाव ) पर मजनस्त्र (स्नानत्व ) का आरोप और विषम Page #189 -------------------------------------------------------------------------- ________________ चतुर्थसगः (मोषण, असघ) पर विषमत्व ( संततत्व ) का आरोप होनेसे रूपकालंकार है, वह मी साग और रस, मज्जन तथा विषम शब्दों में श्लिष्ट है। उसके साथ विषमालंकार का संकर है। किसी मळे काम के लिए कोई व्यक्ति जावे और फल उसका बुरा mile, to yaha bhI viSamAlaMkAra kA eka meda hai| 'gaye the caune chambe banane, dubbe hokara Ae' वालो बात स्म्झे। 'तनु' 'तनु' में यमक 'रसो' 'रस' और पदि' 'पद्य' में छेक और अन्यत्र वृन्त्यनुप्रास शब्दालंकार हैं। ध्रुवमधीतवतीयमधीरतां द्यित्दूत्प्त्द्ग्तिवेग्त्ः। स्थितिविरोधकरी द्वयणुकोदरी तदुदितः स हि यो यदनन्तरः ॥ 3 ॥ अन्धयः-द्वयणुकोदरी इयम् स्थिति-विरोधकरीम् अधीरताम् दयित...वेगत; अधोतवतो ध्रुवम् ; हि य: यदनन्तरः स तदुदितः ( मवति ) / रोका-द्वयणकम् परमाणुद्वयनिर्मितं प्रथमकार्य तद्वत् अर्थात् सूक्ष्मम् उदरं मध्यम् ( उपमानतत्पु0 ) यस्यास्तथाभूता (ba0 vI0 ) कृशोदरी इयं दमयन्ती स्थितेः ( स्युचितायाः) मर्यादाया विरोधकरीम् ( 10 तत्पु0 ) विरोधं करोत्येवंशीलाम् ( उपपद तत्पु0 ) विरोधिनीमित्यर्थः अधीरता धैर्यामावं चान्चल्यमिति यावत् दयितस्य प्रियतमस्य नलस्य यो दूतः सन्देशवाहकः ( pa0 तत्पु0 ) पतन् पक्षी हंस इत्यर्थः ( कर्मधा0 ) ( 'पतत् पत्ररथाण्डजः' इत्यमरः ) तस्य गतस्य गमनस्य वेगात रयात् ( उभयत्र Sa0 तत्पु0 ) अधीतवती पठितवती प्राप्तवतीत्यर्थः ध्रुवम् इत्युत्प्रेक्षायाम् । दमयन्त्या हंसगतिवेगात् चान्चल्यं गृहीतमिति भावः, हि यतः यः पदार्थः यस्मात् अनन्तरः (paM0 तत्पु0 ) भनन्तरः अनन्तरं यस्मिन् तथाभूतः (ba0 bI0) अव्यवहितः अभ्यहितपरवर्तीत्यर्थः स तस्मात् अदितः उत्पन्नो मवतीति शेषः । हंसतो नलकथामाकर्ण्य तद्गमनसमनन्तरमेव दमयन्त्या मनसि चान्चल्यममदिति भावः । / 3 ॥ व्याकरण-विरोधकरीम् विरोध+ +ट+डीप् । गतम्/गम् +क्त (भावे ) / वेगतः 'आख्यातोपयोगे (1 / 4 / 29 ) से पन्चमी, और पन्चम्यर्थ में तसिल । उदितः उत् + +क्तः ( कर्तरि ) / अन्तिम पाद में सामान्य बात का प्रतिपादन होने से 'सामान्ये नपुंसकम्' इस नियमानुसार 'स, 'यो' में नपुंसकलिग चाहिए था। अनुवाद-द्वयणुक-जैसे उदर वाली यह ( दमयन्ती ) प्रियतम के दूत पक्षी हंसकी गति के वेग से मानो ( स्त्रियोचित ) मर्यादा के विरुद्ध चञ्चलता सीख बैठी; कारण यह कि जो जिसके अव्यवहित परवती होता है, वह उसीसे उत्पन्न ( समझा जाता) है । / 3 / / टिप्पणी-हंस के चल par3अते हो दमयन्ती हृदय में अधोर-चञ्चल हो च्ली। इस पर कविकल्पना यह है कि मानो हंस की गति-चन्चलता ही उसे चञ्चलता सिखा गई हो। इस बात के. समर्थन हेतु कवि न्याय सिद्धान्त का यह नियम दे रहा है-'यदनन्तरमेव यद्श्य ते, वत् तस्य कायम् । कल्पना होने से उत्प्रेक्षा है, जिसका वाचक 'ध्रुवम्' शब्द है। उसके साथ अर्थान्तरन्यास का अङ्गाङ्गिमाव संकर है । घणुकोदरी में लुप्तोपमा है। शब्दालंकारों में 'मधी' 'मधी' में यमक और अन्यत्र वृत्त्यनु पास है। Page #190 -------------------------------------------------------------------------- ________________ 19. नैषधीयचरिते अतितमा समपादि जडाशयं स्मितलवस्मरणेऽपि तदाननम् । अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपि तदीक्षणखानः ॥ 4 ॥ अन्वयः-तदाननम् स्मिव-कव-स्मरणे अपि अतितमाम् जडाशयम् समपादि । तदीक्षप-खजनः अपाङ्ग' 'कणे अपि पङ्गुः अननि । टीका-तस्या दमयन्त्या माननं मुखम् (pa0 तत्पु0 ) स्मितस्य मन्दहास्यस्य खवस्थ देशस्य स्मरणे स्मृतिविषये अपि ( उमयत्र pa0 तत्पु0 ) अतितमाम् अत्यन्तं जडो मन्द भाशयोऽमिप्रायो यस्य तथाभूतम् (ba0vI0) निश्चेष्टीभूतमित्यर्थः समपादि जातम् अर्थात् कामज्वराक्रान्ता दमयन्ती स्वमुखे स्मितलेशमपि नाचिन्तयत् किं पुनः तत् करपम् तस्या दमयन्त्या ईचणं नयनम् (10 तत्पु0 ) एव खञ्जनः पक्षिविशेष: अपाङ्गो नेत्रप्रान्त एव निजम् अङ्गणं प्राङ्गणम् ( उमयत्र (कर्मधा0 ) तस्मिन् भ्रमिकणे ( sa0 तरपु0) भ्रमेः भ्रमणस्य कणे लेशे (10 तत्पु0 ) अपि पङ्गुः खलः असमर्थ इति यावत् अजनि जातः कामज्वरकारणात् तयाऽपाणावलोकनमपि परित्यत्तमिति मावः ॥ 4 ॥ व्याकरण-स्मितम् /स्मि+क्तः ( मावे ) / अतितमाम् अति एवेति अति+तमप् ( स्वाथें ) +आम्। समपादि सम् +/पद्+लुङ् चिण ( कर्तरि ) ईक्षणम् ईक्ष्यतेऽनेनेति । + ल्युट् ( करणे ) / मजनि /जन्+लुङ् चिण ( कर्तरि ) / अनुवाद-उस ( दमयन्ती ) का चेहरा थोर्3I-सी मुस्कान याद करने में मो jar3a-चित्त-संशाहीन हो बैठा । उसका नयनरूपी खजरीट पक्षी अपनी कनखी-रूपी A~gana में थोर्3A-सा घूमने-फिरने में भी लूला-लंगर्3A हो गया ॥ 4 ॥ टिप्पणो कामज्वर ने अपनी प्रतिक्रिया दमयन्ती में यह दिखाई कि वह मुस्कराना तक भल बैठी और कनखियों से देखना तक छोर्3a बेत्थी। यों तो अपने आंगन में सुगमता से दो-चार पग समो घूम ही सकते हैं, लेकिन उस बेचारी का नयन-रूपी खञ्जन उससे मी रह ग्या। दृष्टिपात मात्र से खजयति = पंगुकरोति लोगों को लूला बना देने वाला उसका नयन खजन आज स्वयं लूला बन गया है-कितनी हैरानी की बात है। यहा~ आनन का चेतनीकरण होने से समासोक्ति है, ईक्षण पर खंजनत्व और अपाङ्ग पर प्राङ्गणत्व का आरोप होने से रूपक है जो परस्पर कार्यकारण माव होने से परम्परित है, 'स्मरणेऽपि', 'भ्रमिकणेऽपि' में अपि शब्द से कैमुतिक न्याय se anya kA to कहना ही क्या है-यह अर्थ आपन्न होने से अर्यापत्ति है; इस तरह इन सबकी यहा~ संसष्टि समझिए । किन्तु विद्याधर ने 'अत्र विशेषोक्तिः, रूपकं च' कहा है। विशेषोक्ति सम्भवतः इस रूप में होगो कि घूमने का हेतु A~gana सुगम होने पर भी घूमना कार्य नहीं हो रहा है। शब्दालंकारों में 'पङ्गु 'पाङ्ग' में छेक-और अन्यत्र वृत्त्यनुप्रास है। किमु तदन्तरुमौ मिषजौ दिवः स्मरनलौ विशतः स्म विगाहितुम् । तदमिकेन चिकित्सितुमाशु तां मखभुजामधिपेन नियोजितौ ॥ 5 ॥ Page #191 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 19 ॥ अन्वयः-स्मर नलौ तदमिकेन मखभुजाम् अधिपेन आर तां चिकित्सितुम् नियोजिती, दिवः उभौ मिषनौ तदन्तः विगाहितुम् विशतः स्म किमु ? टीका-स्मरः कामश्च नलश्चेति (द्वन्द्व ) तस्या दमयन्त्या अमिकेन कामुकेन ('कम्रः कामयिताऽमीकः' इत्यमरः ) ( 10 तत्पु0 ) मखं यज्ञं भुजते इति तथोक्तानाम् ( उपपद तत्पु0) देवानामित्यर्थः अधिपेन स्वामिना इन्द्रेण भाशु शीघ्र यथा स्यात्तथा तां दमयन्तीम् चिकित्सितुम् उपचरितुं नौरोगीकर्तुमित्यर्थः नियोजितौ आदिष्टौ दिवः स्वर्गस्य समौ नौ मिषजौ वैद्यौ अश्विनीकुमारौ तस्याः अन्तः हृदयं विगाहितुम् आलोडयितुं रोगस्य निदानं कर्तुमिति यावत् विशतः स्म प्रविष्टौ किमु ? दमयन्त्याः हृदये कृताधिष्ठानौ स्मर-नलौ रोगनिदानार्थम् इन्द्रेण प्रेषितौ स्ववैद्यौ आश्विनेयौ व प्रतीयेते स्मेति भावः ॥ 5 / / व्याकरण-अमिकः अभि कामयते ति अमि+कन् ('अनुकामिकामीकः कमिता' 5:2.74 से निपातित, अमि को विकल्प से दीर्घ । मखभुजाम् मख+/भुज् + क्विप् (कर्तरि ) अधिपः अधिकं पातीति अधि+/पा+क्ः। चिकिरिसतुम्-/कित्+सन्+तुम् । नियोजितो बह निष्ठा-रूप चौरादिक /युज् से समझिए, रुधादि के Vyujir से नहीं, अन्यथा नियुक्ती ब्नेगा। मिषजौ बिभेत्यस्मात् रोग इति/भी+बुक् हस्वश्च । / अनुवाद-( दमयन्ती के हृदय में स्थित ) काम और नल ऐसे प्रतीत होते थे जैसे उस (दमयन्ती ) को चाहने वाले देवताओं के स्वामी इन्द्र द्वारा शीघ्र उस ( दमयन्ती) की चिकित्सा करने हेतु मेजे हुए स्वर्ग के दोनों वैद्य ( अश्विनीकुमार ) उस ( दमयन्ती) का हृदय टटोलने के लिए मीतर प्रवेश किये बैठे हों । / 5 / / टिप्पणी-दमयन्ती के हृदय में नल और नलविषयक काम विद्यमान थे। उनपर कवि ने अश्विनीकुमारों को कल्पना की है, अतः उत्प्रेक्षालंकार है। जिसका वाचक 'किमु' शब्द है। इससे नल का सौन्दर्य कामदेव और अश्विनीकुमारों जैसा था-यह उपमाध्वनि निकल रही है। शब्दालंकार वृत्त्यनुपास है। मल्लिनाथ के अनुसार कवि ने यहा~ दमयन्ती का चिन्ता-नामक संचारी माव व्यक्त किया है, जिसका लक्षण है-'ध्यानं चिन्तेक्षिता नापि shuunytaa'| कुसुमचापजतापसमाकुलं कमलकोमलमैक्ष्यत तन्मुखम् । __ अहरहर्वहदभ्यधिकाधिका रविरुचिग्लपितस्य विधोविधाम् ॥ 6 ॥ अन्वयः-कमल-कोमलम् तन्मुखम् कुसुमचापज-साप-समाकुलम् सत् रविरुचि-ग्लपितस्य विधोः अहरहः अभ्यधिकाधिकाम् विधाम् वहन् ऐक्ष्यत । टीका-कमलवत् कोमलं मृदु ( उपमान तत्पु0 ) तस्या दमयन्त्या मुखम् आननम् कसम चापः धनुः यस्य तथाभूतः ( ba0 vI0) काम इत्यर्थः तस्मात् जायत इति तथोक्तः ( उपपद-तत्पु0 / तदुत्पन्नः यस्तापः संतापो ज्वर इति यावत् (कर्मधा0 ) तेन समाकुलम् आक्रान्तं म्लानमित्यर्थः सत् रवेः सूर्यस्य हच्या दीप्त्या किररित्यर्थः ( pa0 तत्पु0 ) ग्लपितस्य ग्लानि प्रापितस्य म्लानस्येति यावत् (तृ. तत्पु0 ) विधोः चन्द्रमसः महरहः दिने-दिने अम्यधिकातोऽधिकाम् Page #192 -------------------------------------------------------------------------- ________________ नैषधीयचरिते (paM0 तत्पु0) पूर्वदिवसापेक्षया परदिने महतीं विधाम् अवस्थां वह धारयत् ऐचयत व्यलोक्यत सखीभिरिति shessH। काम-वेदनया तन्मुखं रवि-किरण म्लानचन्द्रतुल्यं जातमिति भावः ॥ 6 ॥ व्याकरण-तापज ताप्+/ज्ञ्+द्द्ः। अहरहः वीप्सामें द्वित्व और कालात्यन्तसंयोग में di0 / ग्लपितस्य ग्ल+पिच्+क्त ( कर्मणि ) / ऐचयत VIkS +लङ् ( कर्मणि ) / अनुवाद-काम-जनित ज्वर से फीका par3A हुआ उस ( दमयन्ती ) का चेहरा सूय के तेज से दिनों-दिन और और अधिक फीके par3e चन्द्रमा की दशा अपनाता हुआ दिखाई देता था ॥ 6 ॥ टिप्पणी-दूसरे का धर्म दूसरा अपनावे, यह असम्भब बात है, इसलिए चन्द्रमा के फीकेपन की तरह दमयन्ती के चेहरे का फीकापन है-यों दो ऽधम का परस्पर बिम्ब-प्रतिबिम्बमाव होने से यहा~ निदर्शनालंकार है। अहरहः इस वीप्सा में कुछ आलंकारिकों ने वीप्सालंकार माना है। 'कमल' 'कोम' 'धिका' 'धिकाम्' तथा 'विधोः' 'विधाम्' में छेक और अन्यत्र वृत्त्यनुपास है। पूर्वश्लोक में सूचित चिन्ता नामक संचारी भावको प्रतिक्रिया यहा~ मुखके फीकेपन में बताई गई है। तरुणतातपनद्युतिनिर्मित ढिम तरकुचकुम्मयुगं तथा । अनलसङ्गतितापमुपेतु नो कुसुमचापकुलालविलासजम् ॥ 7 ॥ अन्वयः-कुसुम.. जम् तत्कुच-कुम्मयुगम् तरुण 'द्रढिम ( सत् ) तदा अनल-मंगतितापम् नो उपेतु ( किम् ) ? टीका-कुसुमं चापो यस्य सः (10 vI0 ) काम इत्यर्थः एत्र कुलालः कुम्भकारः । कर्मधा0) तस्य विलासः लीला व्यापार इति यावत् ( 10 तत्पु0 ) तस्मात् जायते इति तथोक्तम् ( उपपद तत्पु0 ) कुम्मकार-निर्मितभित्यर्थः तस्या दमयन्त्याः कुची उरोजौ ( gha0 तत्पु0 ) एव कुम्मो घटौ । कर्मधा0 ) तयोः युगं द्वयम् ( 10 तत्पु0) तरुणाया मावस्तरुणता यौवनम् एव तरणिः सूर्यः ( कर्मधा0 ) तस्य धुत्या दीप्त्या (10 तत्पु0 ) निर्मितो जनितः ( तृ. तत्पु0) इढिमा दाढयम् कठिनतेत्यर्थः ( कर्मधा0 ) यस्य तथाभूतम् (ba0 vI0 ) सत् तदा तस्मिन् समये नलेन संगतिः संयोगः ( tR0 तत्पु0 ) न नलसंगतिः इत्यनलसंगतिः (नञ् तत्पु0 ) नलवियोग इत्यर्थः तया तापं संतापम् ( tR0 तत्पु0) एव अनलेन वह्निना संगतिः सम्पर्कः ( tR0 तत्पु0) तया तापम् ( ta0 तत्पु0 ) पाकं नो न उपैतु प्राप्नोतु अपितु उपैतु एवेति काकु:, कुलाल-निर्मितो घटो यथा सौरातपे तप्त्वा दृढीभूतः सन् कुलालेन पाकाय वह्नौ ताप्यते तथैव दमयन्तीकुच युगलमपि यौवनौत्पन्नकाठिन्यं वहत् नलविरहेण संताप्यते इति मावः ॥ 7 ॥ __व्याकरण-विलासजम् विलास+/जन्+डः । द्रढिमा दृढस्य भाव इति दृढ+इमनिच् ऋ को र । ध्यान रहे कि इमनिच वाले पुल्लिंग होते हैं। अनुवाद-कामदेव-रूपी कुम्हार को लीला से बने उस ( दमयन्ती ) के दो कुच कुम्म यौवनरूपी सूर्यके तेज से सख्त किये जाते हुए तब a-नल संयोग ( नल-वियोग ) के संताप के रूप में अनक-(अग्नि ) संपर्क द्वारा क्यों नहीं तपाये जायें ? Page #193 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः टिप्पखो-कुम्हार घर्3A बनाता है, धूप में सुखाकर उसे मख्न करता है और बाद को आग में पका कर बिलकुल पक्का बना देता है। यह अप्रस्तुत योजना कविने रूपक बांधकर दमयन्ती के कुचों पर प्रयुक्त की है। कामदेव पर कुम्मकारत्त्र, कुचों पर कुम्भव, यौवन पर सूर्यद्यतित्व और अनलसंयोग ( नल-वियोग) के संताप पर मनलसंयोग ( अग्नि-सम्र्पक के तापत्य ) का आरोप होने से साङ्ग रूपक है, जो अनलसंगतितापम् में श्लिष्ट है। किन्तु 'नल का संयोग न होने वाले अर्थ में निषेध की प्रधानता है, अतः उसे प्रसज्यप्रतिषेध के रूप में स्वतन्त्र न रखकर समास में रख देने से उसकी प्रधानता अथवा विधेयता नष्ट हो जाने के कारण विधेयाविमर्श दोष आ गया है । शब्दालंकार वृत्त्यनुप्रास है। मस्त यद्विरहोष्मणि मज्जितं मनसिजेन तदूरुयुगं त्दा। स्पृशति तत्कदनं कदलीतरुयदि मरुज्वलदूषरदूषितः ॥ 8 ॥ अन्वयः-तदा यत् तदूरु-युगम् मनसिजेन विरहोष्मणि मज्जितम् ( सत् ) अधृत, कदली तरुः यदि maru"dUSitaH ( स्यात् ) तत्कदनं स्पृशति । टीका-तदा तस्मिन् समये यत् तस्याः दमयन्त्याः ऊर्वोः सक्थ्नोः युगम् द्वयम् । ( उमयत्र 10 तत्पु0 ) मनसिजेन कामेन विरहस्य प्रिय-वियोगस्य ऊष्मणि दाहे विरहाधिजनिततापे इति यावत् ( 10 तत्पु0) मज्जितं ब्रडितम् निवेशितमित्यर्थः सत् भरत स्थितम् , कदल्या रम्मायाः तरः वृक्षो यदि मरी मरुभूमौ ज्वलन् तप्यमानम् ( sa0 तत्पु0) यत् ऊषरम् ऊषवत् क्षेत्रम् (कर्मधा0 ) तेन दूषितः दोषमवापितः स्यात् तहिं तस्य दमयन्त्या ऊरुयुगस्य कदनं वेदनावेदना-नुभवमिति यावत् स्पृशति प्राप्स्यति । कामज्वरतप्तस्य दमयन्यूरुद्वयस्य साम्यं मरुभूमौ वक ___ण्याकरण-मनसिजेन मनसि जायते इति मनस् +/जन् +डः, विकल्प से सप्तमी का मलोप लोप-अवस्था में मनोज । मज्जितम/मस्ज् +णिच् +क्तः ( क्र्म्न्नि)| अत धुङ् (अवस्थाने )+ल्न्ग्। कदनम् कद्+ल्युट (भावे ) / उषाम् ऊषोऽस्यास्तीति ऊष+र: (मतुबथें ) / स्पृशति भविष्यदर्थ में ल्त्त्। अनुवाद-उस समय उस ( दमयन्ती) की काम द्वारा बिरह की आग में डुबोई हुई जो दो jA~ghe ( किसी तरह ) टिकी रहीं, उनको वेदना कदली-वृक्ष (ही) अनुमव करेगा, यदि वह मरुस्थल में जलती हुई असर ( ऊखर्3a) भूमि से झुलस गया हो ॥ 8 ॥ टिप्पणी-कामज्वर से दमयन्ती की jA~ce ऐसी तपी हुई थीं जैसे जलते हुए मरुस्थल की कदली; यहा~ ऐसा अप्रस्तुत-विधान होना चाहिए था, किन्तु कविने उलट दिया है अर्थात् कदली को जांघों के समान बता दिया है। इसलिए यह प्रतीपालंकार हुआ। प्रतीप उसे कहते हैं जहा~ उपमेय उपमान बन जाता है और उपमान उपमेय । ऐसा मल्लिनाथ ने कहा है किन्तु हमारे विचार से कदनं स्पृशति द्वारा कदली में जो दमयन्ती की जोषों का कदन अपनाया जाना बताया गया है, वह असम्भव है, क्योंकि दूसरे का धर्म दूसरा कैसे अपनाएगा अतः यहा~ कदनमिव कदनम् 'यो Page #194 -------------------------------------------------------------------------- ________________ 194 नैषधीयचरिते बिम्बप्रतिबिम्बमाव' होने से निदर्शना है, जो प्रतीप को साथ रखे हुए है। विद्याधर ने अतिशयोक्ति मानो है क्योंकि 'यदि' शब्द के बल से यहा~ कदली के साथ 'मरुज्वलद्धरदूषित्त्वे का असम्बन्ध होने पर भी सम्बन्ध की कल्पना को गई है। चारित्रवर्धन का भी यही मत है। शब्दालंकारों में 'कदन' 'कदलो' और 'दूषर' 'दूषित' में छेक और अन्यत्र वृत्त्यनुपास है । 'ऊष्मणि मज्जितम्' में 'वह्निना सिन्चति' की तरह वाक्यत्वापादक तत्त्व 'योग्यता' का अभाव अखर रहा है। लक्षण ही शरण है। स्मरशराहतिनिर्मितसंज्वरं करयुगं हसति स्म द्म्स्व्सुः। अनपिधानपतत्तपनातपं तपनिपीतसरस्सरसीरुहम् ॥ 9 ॥ अन्वय-स्मर.."ज्वरम, दमस्वसुः कर-युगम् अनपि...तपम् तप.. रुहम् हसति स्म । टीका-स्मरस्य कामस्य ये शरा बाप्पाः ( तेषाम् पाहत्या आघातेन ) ( pa0तत्सु0 ) निर्मितः जनितः ( tR0 तत्पु0) संज्वरः संतापः ( कर्मधा0 ) यस्य तत् (ba0 vI0 ) दमस्वसुः दमयन्त्याः करयोः हस्तयोः युगं द्वयम् ( 10 तत्पु0 ) न अपिधानं व्यवधानं प्रतिबन्ध इति यावत् यस्मिन् कर्मणि यथा स्यात्तथा ( नञ् ba0 vI0) पतन् तपनातपः ( कर्मधा0) तपनस्य सूर्यस्य आतपः धर्मः यस्मिन् तथाभूतम् (ba0 vI0 ) तपेन ग्रीष्मेण ('ऊष्मागमस्तपः' इत्यमरः) निपीतम् शोषितम् ( tR0 तरपु0 ) यत् सरः सरोवरः ( कर्मधा0 ) तस्मिन् ( विद्यमानम् ) सरसीरुहम् ( sa0 तत्पु 0 ) हसतिस्म उपहासास्पदीकरोति स्म तत्सदृशमासीदिति भावः ॥ 9 ॥ व्याकरण-आहतिः A+ हन्+क्तिन् ( मावे ) / अपिधानम् अपि+/धा+ल्युट ( मावे ) / तपः तपतीति तप् +अच् (कर्तरि ) / सरसीरुहम् सरस्यां रोहतोति सरसो+ /रुः +कः ( कर्तरि ) / अनुवाद-काम के बाणों के प्रहार से उत्पन्न किये हुए ताप वाले दमयन्ती के दोनों हाथ usa kamala kI ha~so kara rahe the, जिसका ( आधार-भूत ) तालाव ग्रीष्म ने सुखा दिया हो और जिसके ऊपर बिना रुकावट सूर्य की धूप par3a रही हो॥ 9 ॥ टिप्पणी-दमयन्ती के हाथ उस तरह काम का ताप सह रहे थे जैसे गर्मियों में सूखे par3e तालाव का कमल सूर्य का ताप सहा करता है। दण्डी ने ha~sI करना ईर्ष्या करना', 'टक्कर लेना', 'लोहा लेना' आदि लाक्षणिक प्रयोगों का सादृश्य में पर्यवसान माना है, अतः तदनुसार उपमालंकार है। 'सरस्सरसी' में छेक है। 'तप' को एक से अधिक बार आवृत्ति होने से छेक न होकर वृत्त्यनुप्रास ही होगा। मदनतापमरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः । निबिडपीनकुचद्वययन्त्रणा तमपराधमधात्प्रतिबध्नती ॥ 10 ॥ भन्वयः- दमनस्वसुः हृदा मदन-ताप मरेण त्रिदीर्य यत् न उदपाति, तम् अपराधम् निबिड.. यन्त्रणा प्रतिवध्नती सती अधात् । टीका-दमनस्वसुः दमयन्त्या हृदा हृदयेन मदनस्य कामस्य तापस्य ज्वरस्य मरेख भतिशयेन ( उभयत्र pa0 तत्पु0) विदीय स्फुटित्वा यत् न उदपाति उत्पतितम् , तम् अनुस्पतनरूपम् Page #195 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 195 अपराधम् आगः निबिडं पीनं कुच-द्वयम् ( कर्मधा0 ) कुचयोः द्वयम् स्तनयुगलम् (pa0 तत्पु0) तेन यन्त्रणा तत्कृतबन्धनमित्यर्थः ( तृ. तत्पु0 ) प्रतिबध्नती प्रतिबन्धं कुर्वती निरुन्धतीति यावत् सती अधात् दधौ । दमयन्त्याः कठिनकुचौ चेत् निरोधं नाकरिष्यताम् ; तहिं तस्या हृदयं कामतापेन स्फुटित्वा बहिरागमिष्यदिति भावः ॥ 10 ॥ व्याकरण-उदपाति उत्+पत्+लुङ् ( भाववाच्य ) / निबिड-पीन-कुचद्वय0-यहा~ अल्पाच् होने के कारण पीन शब्द को पहले आना चाहिए था, निबिड शब्द को पीछे। इसका समाधान यहा~ यही हो सकता है कि 'पीन' का कुचद्वय के साथ हम पहले समास कर लें अर्थात् पीनं च तत् कुचद्वयम् = पीनकुचद्वयम् , अब 'निविर्3a' शब्द के साथ निबिडच्च तत् पीनकुचद्वयम् यों समास क्रें। यन्त्रणा-Vyantra+युच्+टाप् । प्रतिबन्नती-प्रति+Vbandha+शत+ठीप् । अधात dhaa+lung। अनुवाद-दमयन्ती का हृदय काम-ज्वर की प्रतिशयता से फरकर जो ऊपर नहीं आ par3A, वह अपराध ( उसके ) परस्पर सटे हुए, मांसल कुच-युगल द्वारा किये बन्धन ( दवाव ) का था, जो रुकावट डाल रहा था॥ 10 ॥ टिप्पणी-कपर्3e-जैसे किसी भी वस्तु के ऊपर यदि पत्थर-जैसी कोई कठोर चीज रख दी जाय, तो कपर्3A ऊपर ur3a जाने से रह जाता है। यही काम दमयन्ती के कठिन कुचों ने किथा, जो अपने नीचे उसके हृदय को दबाए रखे हुए थे। फटकर ऊपर न आ जाने का अपराध हृदय का नहीं बल्कि स्तनों का है । यह कवि की कल्पना हो समझो, इसलिए उत्प्रेक्षा है, जो वाचक पद न होने से गम्य ही है। लेकिन विद्याधर ने अतिशयोक्ति मान रखी है, क्योंकि यन्त्रणा का असम्बन्ध होने पर भी सम्बन्ध बताया गया है । शब्दालंकार वृत्त्यनुपास है। निविशते यदि शूकशिखा पदे सृजति सा कियतीमिव न व्यथाम् । मृदुतनोतिनोतु कथं न तामवनिभृत्त निविश्य हृदि स्थितः ॥ 11 ॥ भन्वय-शूक-शिखा पदे यदि निविशते, (तहि ) सा कियतीम् इव व्यथाम् न सृजति; अवनिभृत् तु मृदु तनोः हृदि स्थितः सन् ताम् कथम् न वितनोतु ? ___टीका-शूकः यवादि-धान्यानां मृदुकण्टकाग्रम् ( 'शूकोऽस्त्री इलक्ष्यतीक्ष्णाग्रे इत्यमरः ) तस्य शिखा कोटिः पदे चरणे यदि चेत् निविशते प्रवेशं करोति, (तहिं ) सा शिखा कियतीम् कियदधिकाम् इवेति वाक्यालङ्कारे व्यथाम् पीडाम् न सृजति जनयति अपितु महतीमेव पीडां जनयतीति काकुः । तु पुनः अवनि पृथिवीम् विमति धारयतीति तथोक्तः ( उपपद तत्पु0 ) राजा नला, अथ च पर्वतः मृदुः कोमला तनुः शरीरम् (कर्मधा0 ) यस्यास्तथाभूतायाः दमयन्त्या इत्यर्थः (ba0 vI0 ) हृदि हृदये स्थितः प्रविष्टः सन् ताम् पीडाम् न वितनोतु जनयतु 1 अपि तु वितनोतु एवेति काकुः । हृदये दत्तस्थानं नलं सततं ध्यायन्या दमयन्त्या महती व्यथा बभूवेति भावः ॥ 11 ॥ म्याकरण-शूकः श्वयतीति /श्वि+कक् , सम्प्रसारण । निविशते नि+/विश्+लट् 'नेविंशः' 1 / 3 / 17 से आत्मनेपद । ग्यथा व्यथ + अ ( मावे )+टाप् । अवनिभृत् भवनि+ /भृञ्+विप् ( कर्तरि ) / मृदु म्रद् कु, सम्प्रसारण । Page #196 -------------------------------------------------------------------------- ________________ नैषधीयचरिते __ अनुवाद-( गेहू~-जौ आदि धान्य के ) कीस की नोक यदि पैर में घुस जाती है, तो वह कितनी वेदना नहीं करती ? अवनिभृत् (राजा नल-पहार्3a-) सुकुमार देहवाली (दमयन्ती ) के हृदयमें ( घुसकर ) बैठा हुआ फिर क्यों न वेदना करे ? / / 11 / / / टिप्पणी- यहा~ दो विभिन्न अवनिभृतों-राजा और पर्वत-में कवि ने अमेदाध्यवसाय कर रखा है अतः मेदे अमेदातिशयोक्ति है । मल्लिनाय के शब्दों में अत्र पादे सूक्ष्मकण्टकप्रवेशे दुःसहा व्यथा, किमुत मृदङ्गया हृदि महत्प्रवेशेन इति कैमुत्यन्यायेनार्थान्तरापत्तेरापत्तिरलङ्कारः', किन्तु यह अर्थान्तर यहा~ अर्थात् आपन्न नहीं हो रहा है, प्रत्युत शब्द-वाच्य है, अतः अर्थापत्ति का विषय न्हीं। हो काकु वक्रोक्ति अवश्य बन सकती है। शब्दालंकार छेक और वृत्त्यनुपास है। शक पद स्वयं ही ऊपर दिए हुए कोष के अनुसार 'तीक्ष्णाग्र' का वाचक है, तो 'अन' के लिए फिर शिखा पद देना अधिकपदत्व दोष बना रहा है। मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः । ग्रहणशकिरभूदिदमीययोरपि न सम्मुखवास्तुनि वस्तुनि ॥ 12 ॥ अन्वयः-मनसि सन्तम् प्रियम् ईक्षितुम् स्पृहया अन्तः उपेतयोः इव इदमीययोः नयनयोः सम्मुख-वास्तुनि अपि वस्तुनि ग्रहण-शक्तिः न अभूत् । ___टोका-मनसि हृदये सन्तम् विद्यमानम् प्रियम् प्रेयसं नलम् ईक्षितुम् विलोकयितुम् स्पृहया अभिलाषेण उत्कण्ठयेति यावत् इव इदमीययोः अस्या दमयन्त्या सम्बन्धिनोः नयनयोः नेत्रयोः सम्मुखं पुरोवर्ति वास्तु स्थानम् ( 'वेश्मभूस्तुइरस्त्रियाम्' इत्यमरः) ( कमधा0 ) यस्य तथाभूते (ba0 vI0 ) अपि वस्तुनि पदार्थ किं पुनः दूरस्थे ग्रहणस्य ज्ञानस्य प्रत्यक्षीकरणस्येति यावत् शक्तिः सामयम् न अभूत् न जाता। प्रियविषयकचिन्तामग्नत्वात् दमयन्ती सम्मुखस्थमपि वस्तु न दृष्टवतीति भावः । / 12 / / व्याकरण-सन्तम् अस्+शत+dvi0 / स्पृहा स्पृह+अच् ( भावे )+टाप् । इदमीययोः इदम् +छ, छ को ईय्। अनुवाद-हृदय में विद्यमान प्रिय ( नल ) को देखने हेतु इच्छा-पूर्वक भीतर गई हुई जैसी इस ( दमयन्ती ) की A~kheM सामने par3I हुई भी वस्तु को नहीं देख सक रही थीं । / 12 / / टिप्पणी-चिन्ता के कारण दमयन्ती की A~khe भीतर धंस गई थीं और मन द्वारा सतत प्रिय का ध्यान करते रहने से वह सामने par3o वस्तु को भी नहीं देख पा रही थीं क्योंकि मनः संयोग के बिना बाझ इन्द्रियों काम नहीं क्र्ती। इस पर कवि ने यह कल्पना की है कि मानों उसकी A~kheM हृदय-स्थित प्रिय को देखने हेतु मीतर चली गई हों, वे बाहर देखें, तो कैसे देखें । इस तरह उत्प्रेक्षा है। 'वास्तुनि' 'वस्तुनि' में छेक और अन्यत्र वृत्त्यनुस है। चिन्ता नामक सञ्चारी भाव चल ही रहा है। हृदि दमस्वसुरश्रुझरप्लुते प्रतिफलद्विरहात्तमुखानतेः । हृदयमाजमराजत चुम्बितुं नलमुपेत्य किलागमितं मुखम् ॥ 13 ॥ 1. गमि तन्मुखम् । Page #197 -------------------------------------------------------------------------- ________________ चतुर्थसगः अन्वयः-विरहात्तमुखानतेः दमस्वसुः मुखम् अश्रुझरप्लुते हृदि प्रतिफलत् सत् हृदय-मानम् नलम् चुम्बितुम् उपेत्य आगमितम् किल । / टीका-विरहेण वियोगेन प्रात्ता परिगृहीता स्वीकृतेति यावत् ( tR0 तत्पु0 ) मुखानतिः । कर्मधा0 ) मुखस्य भानतिः नम्रीभावः (10 तत्पु0 ) यया तथाभूतायाः (ba0bI0) दमस्य स्वसुः भगिन्या दमयन्त्या इत्यर्थः ( 10 तत्पु0) मुखम् आननम् अत्रखाम् झरः प्रवाहः (10 तरपु0 ) तेन लुते परिपूर्णे ( tR0 तत्पु0 ) हदि वक्षःस्थले प्रतिफलत प्रतिबिम्बितम् सत् हृदयं भजति आभयतीति तथोक्तम् ( उपपद तत्पु0 ) हृदयस्थितमित्यर्थः नलम् चुम्बितुम् चुम्बनविषयीकतुंम् उपेस्य समीपं गत्वा प्रागमितम् सम्जातागमनम् पुनरावृत्तमिति यावत् किल सम्भावनायाम् ( 'बार्ता सम्भाव्ययोः किल' इत्यमरः ) विरहात् दमयन्त्या मुखं नम्रीभूतम् , अनुपातश्चामवदिति भावः ॥ 13 ॥ व्याकरण-प्लुते/प्लु+क्तः ( कर्तरि ) / प्रात्त A+/दा+क्तः ( कर्मणि ) / प्रानतिः A+/नम् +क्तिन् ( भावे ) / हृमयमाजम् हृदय+ मज+क्विप् ( कर्तरि ) / प्रागमितम् आगमः सजातोऽस्येति आगम+इतन् । अनुवाद-विरह के कारण मुख नीचे किए दमयन्ती का चेहरा अश्र-प्रवाह से पूर्ण छाती पर प्रतिबिम्बित हुआ ऐसा प्रतीत होता था मानो हृदय में बैठे हुए नल का चुम्बन करने हेतु पास जाकर (वापस ) आया हुआ हो ॥ 13 ॥ टिप्पणी-यहा~ छाती पर प्रतिबिम्बित मुख पर हृदय में प्रवेश करके वापस आने की कवि की कल्पना में उत्प्रेक्षा है जिसका वाचक शब्द 'किल' है। विद्याधर ने उत्प्रेक्षा के साथ 2 अतिशयोक्ति मो मानी है। शायद छाती पर मुख प्रतिविम्ब का असम्बन्ध होने पर भी सम्बन्ध-प्रतिपादन से असम्बन्धे सम्बन्धातिशयोक्ति होगी। शब्दालंकार वृत्त्यनुप्रास है। पूर्व श्लोकों में प्रतिपादित चिन्ता सञ्चारी भाव का अनुभाव, अर्थात् बाह्य प्रतिक्रिया यहा~ अश्रु-झर-रूप में व्यक्त की गई है। सुहृदमग्निमुदञ्चयितुं स्मरं मनसि गन्धवहेन mRgiidRshH। अकलि नि:श्वसितेन विनिर्गमानुमितनिहृतवेशनमायिता ॥ 14 ॥ अन्वयः-मृगीदृशः निःश्वसितेन गन्धवहन मनसि ( विद्यमानम् ) सुहृदम् स्मरम् अग्निम् उदञ्चयितुम् विनिर्गमा मायिता अक्लि। टीका-मृग्याः हरिण्याः शौ नयने इव दशौ ( उपमान तत्पु0 ) यस्याः तथाभूतायाः दमयन्त्याः निःश्वसितेन निःश्वासेन निःश्वासरूपेणेत्यर्थः गन्धवहेन वायुना मनसि हृदये ( विद्यमानम् ) सुहृदम् मित्रं स्मरं कामम् एव अग्नि वह्निम् उदश्चयितुम् उद्दोपयितुं विनिगमेन बहिः निस्सरणेन अनुमितम् अनुमानविषयीकृतम् ( tR0 तत्पु0 ) नितम् गुप्तम् पूर्वमशातमित्यर्थः यद् वेशनम् अन्त:प्रवेशः ( उभयत्र कर्मधा0 ) तस्मिन् मायिता मायाविस्वम् ( sa0 तत्पु0) अकलि कलितम् गृहीतमित्यर्थः । मुखात् उष्णनिःश्वासनिस्सरणेनानुमीयते स्म वायुः प्रच्छन्नतया तस्या हृदयगतं स्वमित्र कामाग्नि धुक्षयित्वा बहिरागत इति भावः । / 14 / / Page #198 -------------------------------------------------------------------------- ________________ नैषधीयचरिते ध्याकरण-निःश्वसितम् निस् +Vzvas+क्तः (भावे ) / गन्धवहः वहतीति बह+ अच् ( कर्तरि ) गन्धस्य वहः ग्न्ध्व्ह्ः। उदञ्चयितुम् उत्+म+णिच्+तुमुन् । मायिता मायाऽस्यास्तोति माया+इन् (बीद्यादिभ्यश्च 5 / 1 / 116 )+तल+टाप् । अकलि- कल् + लुङ् ( कर्माण ) / अनुवाद-मृगनयनी ( दमयन्ती के निकल रहे ( गर्म 2) निःश्वास-रूपी वायु से अनुमान किया जा रहा था कि उसने हृदय में ( स्थित अपने ) मित्र काम रूपी अग्नि को भर्3अकाने हेतु धोखे से छिपा-छिपा प्रवेश कर रखा था, (और अब खुल्लम-खुल्ला बाहर निकल रहा है ) ॥ 14 ॥ टिप्पणी-दमयन्ती की गरम-गरम आहों से कल्पना की जा रही थी कि उसके शरीर के भीतर सहायता देने हेतु अपने मित्र अग्नि के पास छिपकर वायु ने प्रवेश कर रहा था। आह रूप में जब वह मुख से बाहर आया, तभी इसका अनुमान हुआ। कल्पना होने से उत्प्रेक्षा है जो वाचक पद के न होने से प्रतीयमान ही है, वाच्य न्हीं। उसके साथ वायु और अग्नि में चेतनव्यवहार समारोप होने से समासोक्ति का संकर है। मित्र की सहायता हेतु कोई भी व्यक्ति छिपकर उसके पास जाता ही है । वायु और अग्नि को मित्रता के लिए देखिए अमरकोष-'रोहिताश्वो वायु-सखः' / वायु, पवन आदि शब्द न कहकर 'गन्धवह' कहना सामिप्राय है। इससे दमयन्ती का पमिनीत्व व्यक्त होता है। पद्मिनी के मुख से ही सुगन्धित वायु निकला करती है। अतः विशेष्य के सामिप्राय होने से कुवलयानन्द के अनुसार परिकराङ्कुर प्रलंकार है । 'मृगोदृशः' में लुप्तोपमा एवं काम पर अग्निस्वारोप में रूपक है । शब्दालंकार वृत्त्यनुप्रास है। यहां चिन्ता संचारी भाव का अनुमाव गरम-गरम आहों के रूप में व्यक्त किया गया है। विरहपाण्डिमरागतमोमषीशितिमतन्निजपीतिमवर्णकैः । दश दिशः खलु तद्दगकल्पयल्लिपिकरी नलरूपकचित्रिताः ॥ 15 ॥ अन्वयः-तद्-दृग लिपिकरी viraha"varNakaiH दश दिश: नलरूपकचित्रिताः अकल्पयत् खलु । टीका-वस्या दमयन्त्या दृग् दृष्टिः ( 10 तत्पु0 ) एव लिपिकरी चित्रकारिणी विरहः वियोगः तेन यः पाण्डिमा श्वत्यम् (tR0 तत्पु0 ) च रागः प्रेम एव रागः लौहित्यं च, तमः मोहो मूच्छेति यावत् एव मषी स्याहीति भावायां प्रसिद्धा ( कर्मधा0 ) तस्याः शितिमा श्यामता ( 10 तत्पु0 ) च तस्याः दमयन्त्या निजपीतिमा (Sa0 तत्पु0 ) निजः पीतिमा सौवर्णवर्णः ( कर्मधा0 ) च ( चतुणां वर्षानामत्र द्वन्द्वो योज्यः ) ते एव वर्णाः एव वर्णका रंगाः तैः ( कर्मधा0 ) साधनभूतैः दश दिशाः नलस्य रूपकाणि प्रतिकृतयः (10 तत्पु0 ) तैः चित्रिताः सजातचित्राः चित्रयुक्ता इति यावत् ( tR0 तत्पु0 ) प्रकल्पयत् भर चयत् खलु । चिन्ताकार पात् भ्रान्स्या दमयन्तो तत्र-तत्र सर्वत्र नलमेव पश्यति स्मेति भावः । / 15 / / ब्याकरण-लिपिकरी लिपि (चित्रम् ) करातीति लिपि+/+ट:+कोप् । पाण्डिमा पाण्डोः भाव इति पाण्डु+इमनिच् । शितिमा शितेर्भाव इति शिति+इमनिच । इसी तरह पोतिमा। वर्णकाः वर्ण एवेति वर्ण+कः ( स्वाथे)| चित्रिताः चित्राणि आसा सम्जातानीति चित्र+इतन् । Page #199 -------------------------------------------------------------------------- ________________ 199 चतुर्थसर्गः अनुवाद-उस ( दमयन्ती) की दृष्टि-रूपी स्त्री-चित्रकार विरह से ( उत्पन्न ) सफेदो, राग ( अनुराग, प्रेम ) रूपी राग (लाली ), मूर्छारूपो स्याही की कालिमा तथा उस ( दमयन्ती ) का अपनाही ( स्वर्णित ) पीलापन-इन रंगों द्वारा दशों दिशाओं को नल के रूपों से चित्रित कर देती थी॥15॥ टिप्पणी-चिन्ता संचारी माव की प्रतिक्रिया में दमयन्ती सतत नल का चिन्तन करती रहती थी। इस कारण भ्रान्ति अथवा मोह में वह चारों ओर A~khoM के आगे नलको ही पाती थीं, जो स्वामाविक था, किन्तु इस पर कवि की कल्पना यह है कि मानो उसकी दृष्टि-रूपी स्त्रीचित्रकार सफेद लाल, काले और पीले रंगों से चारों दिशाओं में प्रियतम के चित्र खींचती जाती थी। इस तरह उत्प्रेक्षा है, जिसका वाचक 'खलु' शब्द है। उसके मूल में दृष्टि पर स्त्री-चित्रकारत्व राग (प्रेम) पर रागत्व ( लाली ) मूर्छा पर मशीत्व और गात की स्वर्णिम कान्ति पर पीतत्व का आरोप होने से रूपक काम कर रहे हैं। 'राग' में रूपक श्लिष्ट है। इसलिए उत्प्रेक्षा और रूपकका अङ्गाङ्गिभाव संकर है किन्तु यहा~ 'दिशा' पर मित्तिकात्व का आरोप नहीं हो पाया है, क्योंकि विना मित्ति अथवा फलक के चित्र कैसे बन सकता है ? अतः रूपक एकदेशविवर्ती ही रह गया, समस्त वस्तुविषयक नहीं बन स्का। विद्याधर ने यहा~ रूपक के साथ विशेष अलंकार माना है। विशेष वहा~ होता है जहा~ आधेय को विना आधार के बताया जाय, यहा~ बिना भित्ति अथवा फलक के चित्र बताए गए हैं । शब्दालंकारों में 'दश' 'दिशः' में छेक और अन्यत्र वृत्त्यनुप्रास है। स्मरकृतां हृदयस्य मुहुर्दशा बहु वदन्निव निःश्वसितानिलः । व्यधित वाससि कम्पमदः श्रिते सति कः सति नाश्रयबाधने ॥ 16 ॥ अन्धयः-निःश्वसितानिलः ( दमयन्त्याः ) हृदयस्य स्मर-कृताम् दशाम् मुहुः बहु वदन् इत्र अदः श्रिते वाससि कम्पम् व्यधित; आश्रय-बाधने सति कः न वसति ? टीका-निःश्वसितम् निःश्वासः अनिलः बायुः निःश्वासरूपी वायुरित्यर्थः ( कर्मधा0) दमयन्त्याः हृदयस्य हृदः स्मरेण कामेन कृताम् जनिताम् (tR0 तत्पु0) दशाम् अवस्था पीडामिति यावत् मुहुः वारंवारं बहु भृशं यथा स्यात्तथा वदन् कथयन् इव अदः इदम् हृदयमिति यावत् श्रिते आश्रिते ( di0 तत्पु0 ) वाससि वस्त्रे कम्पम् चलनम् ब्यधित अकरोत् । बिरहकृतदीर्घ-दीर्घनिःश्वास-कारणात् दमयन्त्या वक्षः कम्पते स्म, वक्षः-कम्पाच्च तत्र स्थितं वस्त्रमपि कम्पते स्मेति भाव्ः। आश्रयस्य आधारस्य बाधने पीडायाम् ( 10 तत्पु0 ) सति सत्याम् कः न वसति विमेति सर्वोऽपि त्रसतीति काकुः । / 16 ॥ व्याकरण-निःश्वसितम् निस्+Vvas+क्तः । भावे ) / व्यधित वि+/धा +लुङ् । अनुवाद-दमयन्तो को ) आहे ( उसके ) हृदय की काम द्वारा को हुई हालत को बार-बार खूब कहती हुई-जैसी (कि वह वक्षकी तरह कओण्प रहा है ) उस ( वक्ष) पर par3I चादर को हिला देती थीं, माश्रयको कष्ट pahu~cane पर (भला ) कौन नही डरता? / / 16 / / Page #200 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-दमयन्ती चिन्ता के अनुभव-प्रतिक्रिया के रूप में लंबी-लंबी आहे भर रही थी और उससे उसकी छाती और छाती पर की or3हनी-दोनों हिलती जा रही थीं। इस पर कवि की कल्पना यह है कि मानो आहे सखियों के आगे यह कह रही थीं कि इसका हृदय इस तरह कओण्प रहा है (जैसे इसकी छाती ) छाती पर par3o चद्दर का भी हिलना स्वाभाविक ही या । उसका आधार ही जब हिल रहा है, तो वह भी क्यों न हिले ? पहले पादत्रय में उत्प्रेक्षा है, चतुर्थ पाद में समासोक्ति है । शब्दालंकार वृत्त्यनुप्रास है। करपदाननलोचननामभिः शतदलैः सुतनोविरहज्वरे । रविमहो बहुपीतचरं चिरादनिशतापमिषादुदसृज्यत ॥ 17 ॥ अन्वयः-सुतनोः विरहज्वरे kara'nAmamiH शतदलैः बहु-पीतचरम् रवि-महः अनिशतापमिषात् चिरात् उद्सूज्य्त्। टीका-सु सुष्टु तनः शरीरं यस्यास्तथा-भूतायाः (प्रादि ba0 vI0) सुन्दर्याः दमयन्त्या इत्यर्थः विरहेण कृते ज्वरे विरहज्वरे ( मध्यमपदलोपो sa0 ) करौ हस्तौ च पदे पादौ च प्राननं मुखश्च लोचने नयने चैतेषां समाहारः इति लोचनम् ( समाहारद0) नामानि संशा येषां तथाभूतैः (ba0 bI0) शतदलैः कमलैः ( 'कमलं शतपत्रं कुशेशयम्' इत्यमरः ) करपादाचात्मकैः कमलैरित्यर्थः बहु प्रचुरं यथा स्यात्तथा पीतचरम् पूर्व पीतम् रवेः सूर्यस्य महः तेजः अनिशं संततः यः तापः ज्वरः ( कर्मधा0) तस्य मिषात् कैतवात् चिरात् चिरकालम् सदसृज्यत उत्सृष्टम् । दिवा प्रचुरं सौरं तेजः पीत्वा दमयन्त्याः करपादादिरूपाणि कमलानि पश्चात् सततं चिर तत् उगिरन्ति स्मेति मावः ॥ 17 ॥ व्याकरण-शतदलैः शतं दलानि पत्राणि येषां तैः। पीतचरम् भूतपूर्व पीतम् इति पोत+ अनुवाद-विरह-जनित ज्वर में सुन्दर गात वाली ( दमयन्ती के हाथ, पैर, मुख और नयन नामक कमल ( दिन में ) पहले छककर पीये हुए सौर ताप को संतत ज्वर के बहाने देर तक उगलते रहते ये ॥ 17 ॥ टिप्पणी-संतत ज्वर के कारण दमयन्ती के समी अङ्ग ताप उगलते रहते थे। इस पर कवि कल्पना यह है कि उसके वे अङ्ग कमल थे जो दिन में सूर्य की ऊष्मा पीते थे, और रात को ज्वर के बहाने निरन्तर उसे बाहर निलालते रहते थे। यह उत्प्रेक्षा है, जो गम्य है। इसके मूल में मेदे अमेदातिशयोक्ति काम कर रही है, क्योंकि हाथ-पैर, मुख लोचन और होते हैं और कमल और, किन्तु कवि ने सादृश्य के कारण यहा~ इनमें अमेदाध्यवसाय कर रखा है। साथ ही 'मिष' शब्द द्वारा बाध्य यहा~ कैतवापह ति भी है ? इस तरह यहा~ इन सबका संकर है । विद्याधर यहा~ उत्प्रेक्षा न मानकर अतिशयोक्ति और अपहति के साथ समासोक्ति मानते हैं। उनका अभिप्राय यह होगा कि कर-पादादि कमल मथों की तरह पहले खूब पी जाते हैं और बाद को फिर उल्टो करते हैं । यह अंगों का समासोक्ति प्रयोजक चेतनीकरण हुआ। शब्दालंकारों में 'नन' 'नना', और 'चरं' 'चिरा' में छेक और अन्यत्र वृत्त्यनुप्रास है । Page #201 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः उदयति स्म तदद्भुतमालिमिर्धरणिभृद्भुवि तत्र विमृश्य यत् । अनुमितोऽपि च बाष्पनिरोक्षणाद्वयभिचचार न तापकरो नलः ॥ 18 ॥ अन्वयः-आलिमिः तत्र धरणिभृद्-भुवि विमृश्य बाष्प-निरीक्षणात् अनुमितः अपि तापकरः नलः यत् न व्यभिचचार, तत् अद्भुतम् उदयति स्म । टीका-प्रालिभिः दमयन्त्याः सखीमिः तत्र तस्याम् धरणिम् पृथिवीम् बिमति पालयति स्मथ च धारयतीति तथोक्तः ( उपपद-तत्पु0) राजा नलः अथ च पर्वतः भूः उत्पत्तिस्थानं यस्याः तथाभूतायाम् (ba0 bI0 ) दमयन्त्याम् अथ च भूभृतः पर्वतस्य भुवि प्रदेशे (10 तत्पु0 ) विमृश्य विचार्य अथ च संशय्य 'बाष्पस्य अश्रणाम् अथ च अम्बु-धूमस्य (बाष्पो 'श्रुण्यम्बुधूमे च' इति वैजयन्ती) निरीक्षणात् दर्शनात् ( 10 तत्पु0 ) अनुभितः ज्ञातः अथ च अनुभितिविषयोकृतः अपि तापं करोतीति तथोक्तः ( उपपद तत्पु0 ) सन्तापकरः अथ च ऊष्माधायकः नलः एतदाख्यो नृपः अथ च सन्धिविच्छेदं कृत्वा अनलः वह्निः यत् न व्यमिचचार न अन्यथा बभूव तव अद्भुतम् आश्चर्यम् उदयति स्म उदितम् सनातमिति यावत् । प्रकथनादपि केवलम् दमयन्त्या अणि दृष्ट्वैक तत्सखीमिः नलविरहकृतान्ये वैतानि सन्तीति यत् निश्चितं तदाश्चर्यकारकमिति भावः । / 18 / / व्याकरण-धरणिभृत् धरणि+भ+ विप् ( कर्तरि । तापकरः ताप्+V+| उदयति स्म-/अय् आत्मनेपद होने से उदयते स्म बनना चाहिए था, किन्तु अनुदात्तेतों को आत्मनेपद करने वाला नियम 'अनुदात्तत्वलक्षणमात्मनेपदमनित्यम्' इस परिभाषा के अनुसार अनित्य होने से यहा~ परस्मैपद हुआ है अथवा इसे भ्वादि का परस्मैपद का रूप समझिए । शद्रक ने मी मृच्छकटिक में 'उदयति हि शशाङ्कः कामिनी गण्डपाण्डः ऐसा प्रयोग कर रखा है। अनुवाद-(दमयन्ती को) सखियों द्वारा धरणिधर ( पर्वत-भूमि ) पर विमर्श (संशय ) करने के बाद बाष्प ( माप, कुहरा ) देखने से अनुमान किया जाता हुआ भी ताप जनक अनल अग्नि जो व्यभिचरित गलत नहीं हुआ, यह श्चर्य की बात है-नहीं, नहीं भाश्चर्य की कोई बात नहीं, क्योंकि सखियों द्वारा धरणिधरभू ( राजपुत्री दमयन्ती) के विषय में विमर्श ( विचार ) करके बाष्प प्रभु देखने से अनुमान किया हुआ संताप-जनक नल व्यभिचरित ( गलत ) नहीं था । / 18 ॥ टिप्पणी-यहा~ कवि ने न्यायशास्त्र की ओर संकेत किया है, जहा~ धूम से अग्नि-अनुमान की प्रक्रिया बताई जाती है। पर्वत पर अग्नि का संशय होने पर निरवच्छिन्न धूमलेखा देखने से पर्वत (धरणिधर-भू ) पर ( अग्नि ) का यों अनुमान किया जाता है। 'पर्वतो वह्निमान् धूमात्' किन्तु यदि पर्वत पर बाष्प ( भाप, कुहरा देखने से अग्नि का अनुमान करें तो यह सव्यभिचार हेत्वाभास बन जाता है, क्योंकि नदी-नालों के जल के ऊपर भी बाष्प ( माप ) उठती है, लेकिन वहा~ अग्नि नहीं होती। किन्तु यहा~ सखियों बाष्प से अनुमान करती हैं और उनका अनुमान गलत नहीं par3अता-यह आश्चर्य नहीं तो क्या ? यह सरासर न्यायसिद्धान्त के विरुद्ध बात है, वास्तव में कवि ने यहा~ वाक छल का प्रयोग किया है। धरणिभृद्-भू, विमर्श वाष्प और अनल शब्द श्लिष्ट हैं। पहला अर्थ क्रमशः पर्वत-प्रदेश, संशय, माप और अग्नि है और दूसरा अर्थ है राजपुत्री दमयन्ती, Page #202 -------------------------------------------------------------------------- ________________ 202 नैषधीयचरिते विचार, A~sU और सन्धि में अनल के 'अ' का पूर्वरूप करके न्ल्। पहले अर्थ में विरोध होता है, दूसरा अर्थ करके विरोध-परिहार हो जाता है, इसलिए यहा~ विरोधाभाप्त अलंकार है जो श्लेषा. नुप्रापित है । लेकिन विद्याधर और चारित्रवर्धन यहा~ श्लेष और व्यतिरेक मानते हैं। व्यतिरेक इस रूप में हो सकता है कि न्याय सिद्धान्त से यहा~ यह अधिकता बताई गई है कि वहा~ बाप से अनुमान गलत par3अता है, यहा~ सही । शब्दालंकार वृत्त्यनुपास है। हृदि विदर्भमुख प्रहरन् शरै रतिपतिर्निषघाधिपतेः कृते । / __ कृततदन्तरगस्वदृढव्यधः फलदनीतिरमूर्छदलं खलु ॥ 19 ॥ अन्वयः-निषिधाधिपतेः कृते विदर्भमुखम् शरैः हृदि प्रहरन् रति पतिः कृत-तदन्तरग-स्वदृढ-व्यधः खलु फलद-नीतिः अलम् अमूर्च्छत् । टीका-निषधानाम् अधिपतेः अधीश्वरस्य कृते अर्थे नलं लक्ष्यीकृत्येत्यर्थः विदर्भाः एतदाख्य-देशविशेषो भूः उत्पत्तिस्थानं यस्याः तथाभूताम् दमयन्तीमित्यर्थः ( ba0 vo0) शरैः बाणः हृदि हृदये प्रहरन् आघातं कुर्वाणः रत्याः एतदाख्यायाः स्त्रियः पतिः भर्ता कामदेव इत्यर्थः (10 तत्पु0) कृतः विहितः तस्याः दमयन्त्याः अन्तरगः हृदयस्थितः (10 तत्पु0) अन्तरे अन्तरात्मनि, हृदये इत्यर्थः ('अन्तरं मध्येऽन्तरात्मनि' इत्यमरः ) गच्छतोति तथोक्तः ( उपपद तत्पु0) यः स्वः आत्मा ( कर्मधा0 ) तस्य दृढव्यधः (10 तत्पु0 ) हृढः प्रबलः, गम्भीरः ब्यधः वेधनम् प्रहार इति यावत् ( कर्मधा0 ) येन तथाविधः ( ba0 vI0 ) सन् खलु इव फलन्ती फलं ददती अनीतिः अन्यायः ( कर्मधा0 ) यस्य तथाविधः ( ba0 vI0) अलम् अत्यन्तम् अमूच्छत् भूच्छा ( मोहं, वृद्धिं च ) प्राप । अयं मावः नलः कामश्च दमयन्त्या हृदि आस्ताम् । तत्र नलं प्रहरन् कामः तत्रस्थम् आत्मानमपि प्रहृतवान् प्रहृतश्च सन् स भृशं मुमूर्छ्। अनीतिः नूनं फलत्येवेति. मावः ॥ 16 / / व्याकरण-अन्तरगः अन्तर+ गम् +द्द्ः। व्यध:/व्यध् +अच् ( मावे ) फलदफलं ददातीति फल+ दा+क्ः॥ अनुवाद-निषध-नरेश ( नल ) को लक्ष्य करके विदर्भ कुमारी (दमयन्ती ) पर हृदय में प्रहार करता हुआ कामदेव उसके अन्दर स्थित स्वयं को गम्भीर रूप से घायल किये-जैसे, ( अपनी) दुनोंति का फल पाये हुए पूर्णतः मूर्छा (बेहोशी, वृद्धि ) को प्राप्त हो बैठा ॥ 19 ॥ टिप्पणी-अपने अतुल सौन्दर्य द्वारा नल कामदेव को परास्त किये हुए था। इसी खार के कारण काम दमयन्ती के हृदय में घर जमाए निज शत्रु नल को लक्ष्य करके दमयन्ती पर बाण-प्रहार कर बैठा लेकिन मूर्खता के कारण वह अपने पर भी प्रहार कर गया, क्योंकि दमयन्ती के हृदय में नल के साथ वह भी तो स्वयं बैठा हुआ था। अपने ही प्रहार से गम्भीर रूप से घायल होकर वह भूछित हो ग्या। ठीक है। नल पर बदला उतारने के लिए बेवारी निरपराध दमयन्ती पर प्रहार करना कहा~ की नीति है। इसलिए वह अन्याय का फल पा ग्या। काम को मूर्छित dekha kara hI kavi 1. vya th| Page #203 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 205 ने यह कल्पना की कि मानो वह अपने पर भी प्रहार कर बैठा है। यहा~ 'अमूच्र्छत्' शब्द में बना चमत्कार है । इसका ( मूछित-बेहोश ) होने के अतिरिक्त दूसरा अर्थ 'वृद्धि को प्राप्त हो गया' भी है ( 'मूर्छा मोह-समुच्छाययोः si0 को)| वास्तव में आशय यह है कि कामदेव के बाप प्रहार से दमयन्ती के हृदय में नलविषयक काम और bar3ह ग्या। मुर्छा के समुच्छाय (वृद्धि) और मोह-इन दोनों अर्थों के भिन्न-भिन्न होने पर भी कवि ने श्लेषमुखेन उनका अमेदाध्यवसाय कर दिया है, इसलिए यहा~ मेदे अमेदातिशयोक्तिमूलक उत्प्रेक्षा है। मल्लिनाथ ने यहा~ 'गए थे दसरे पर प्रहार करने, स्वयं पर मो प्रहार कर बैठे' इस रूप में विषमालंकारभी माना है। शम्दालंकार वृत्त्यनुप्रास है। विधुरमानि तया यदि मानुमान् कथमहो स तु तदयं तथा । अपि वियोगमरास्फुटनस्फुटीकृतदृषत्त्वमजिज्वलदंशुमिः ॥ 20 ॥ अन्वयः-तया विधुः यदि मानुमान् अमानि, तु सः वियोगदृषत्त्वम् अपि तद्-हृदयम् अंशुभिः कथं तथा अजिज्वलत् । टीका-तया दमयन्त्या विधुः चन्द्रः यदि भानुमान् सूर्यः श्रमानि मानितः विरहकारणात् आत्मानं दहन्तं चन्द्रं दमयन्ती 'सूर्योऽयम्' इति मानितवतीत्यर्थः तु तहिं स मानितः सूर्यो न तु वास्तविकः वियोगस्य नल-विरहस्य यो भरः भारः बाहुल्यमित्यर्थः (10 तत्पु0 ) तेन यत् प्रस्फुटनम् अविदरणम् ( tR0 तरपु0) तेन स्फुटीकृतम् स्पष्टीकृतम् ( तृ. तत्पु0 ) दृषत्त्वं पाषाणत्वं (कर्मधा0 ) येन तथाभूतम् (ba0 vI0 ) अपि तस्या दमयन्त्या हृदयम् हृत् अंशुभिः किरणः कथम् केन प्रकारेण तथा तादृशप्रकारेण अजिज्वलत् ज्वालयामास । चन्द्रसूर्यस्यारोपितत्वात अतात्विक-सूर्यस्य स्वकिरयः दमयन्त्याः सूर्योपल-रूपहृदय-ज्वालकत्वमाश्चर्यकरमिति मावः । / 20 / / __व्याकरण-भानुमान् मानवः किरणाः अस्य सन्तीति (मानू रश्मि-दिवाकरौ' इत्यमरः) मानु+मनप् । प्रमानि मन् + लङ् ( krmnni)| ajijvlt/jvl+pic+lng|| अनवाद-उस ( दमयन्ती ) ने चन्द्रमा को यदि सूर्य माना, तो फिर वह ( कल्पित सूर्य ) वियोग के भार से विदार्ण न होने के कारण ( अपना ) प्रस्तरस्व दिखाये हुए उस ( दमयन्ती) के हृदय को क्यों उस प्रकार जलाता था ? टिप्पणी-दमयन्ती चन्द्रमा को सूर्य मान बैठी थी, लेकिन श्लोक में इसका कारण नहीं बताया गया है, इसलिए चाण्डू पण्डित कारण बताने के लिए श्लोक में 'बिधुरमानितया' को एक शब्द के रूप में द्विरावृत्त करते हुए इस प्रकार पहला अर्थ करते हैं-विधुरा वियोगदुःखिताम् आत्मानं मन्यते इति विधुरमानिनी तस्या मावः तत्ता तया" = वियोग के कारण अपने को दुःखिनी मानने से वियोग में विरहि-जन को चन्द्रमा इस तरह जलाता रहता है । जैसे सूर्य लेकिन माना हुआ सूर्य तात्विक नहीं हो सकता है, इसलिए bar3e आश्चर्य की बात है कि वह अपने को स्पष्ट सूर्योपल सिद्ध किये हुए दमयन्ती के हृदय को कैसे जला पाया। सूर्योपल तात्त्विक सूर्य की किरणों से ही जलता है, चन्द्रमा की किरणों से न्हीं। भावार्थ यह निकला कि विरहिणी होने के कारण दमयन्ती चन्द्र-- Page #204 -------------------------------------------------------------------------- ________________ नैषधीयचरिते किरणों को न सह स्की। विद्याधर ने यहा~ विरोधालंकार माना है । हृदय पर दृषत्वारोप में रूपक स्पष्ट ही है। 'स्फुट' 'स्फुटी' में छेक, अन्यत्र वृत्त्यनुपास है । हृदयदत्तसरोरुहया तया क सदृगस्तु वियोग्निम्ग्न्या। प्रियधनुः परिरभ्य हृदा रतिः किमनुमर्तुमशेत चितार्चिषि ॥ 21 ॥ अन्वयः-वियोग-निमग्नया, (अत एव ) हृदय-दत्त-सरोरुहया तया सदृक् क प्रस्तु ? रतिः हुदा प्रिय-धनुः परिरम्य अनुमर्तुम् चिताचिंषि किम् अशेत ? टीका-वियोगे प्रिय-विरहे निमग्ना विरहाग्निमग्नेत्यर्थः ( sa0 तत्पु0 ) अत एव हृदये वक्षसि दत्तं निहितम् (sa0 तत्पु0) सरोरुहं कमलं ( कर्मधा0 ) यया तथाभूतया (ba0 vI0 ) तया दमयन्त्या सहक सदृशी क संसारस्य कस्मिन् प्रदेशे प्रस्तु न कुत्रापीति काकुः । रतिः तत्सदृशी स्यादिति चेन्न, यतः रतिः कामपत्नी हृदा वक्षसा प्रियस्य कामदेवस्य धनुः पुष्परूप-चापम् परिरभ्य आश्लिष्य पस्युः पौष्पं धनुः वक्षसि निधायेत्यर्थः अनुमर्तुम् पत्युः अनुगमनं कर्तुम्, परयुः पश्चात् स्वयमपि मरणार्थमिति यावत् चिताया अर्चिषि अग्निज्वालायाम् (प. तत्पु0) किम् अशेत यितवती? नेति काकुः ॥ 21 ॥ ___ व्याकरण-सरोरुहम् सरसि रोहतीति सरस् + रुह+कः ( कर्तरि ) सहक समाना दृश्यते इति समान+/दृश्+ विन, समान को स aadesh। भशेत/शो+लङ् । अनुवाद-(प्रिय को ) वियोग ( की अग्नि ) में डूबी, ( अत एव ) छाती पर ( शैत्य हेतु ) कमल को रखे उस ( दमयन्ती ) के समान स्त्री कहा~ होगी ? रति प्रिय ( कामदेव ) के ( पुष्परूप ) धनुष को छाती से लगाकर क्या चिताग्नि में सोई थी ? ॥ 21 ॥ टिप्पणी-दमयन्ती स्वस्थ अवस्था में ही अनुपम सुन्दरी थी; विरहाग्नि में par3I, क्षीण एवं शीतोपचार हेतु छाती पर कमल रखे अवस्था में भी वह अतुलनीय हो बनी र्ही। हा~, रति यदि महादेव द्वारा उसके पति के मस्म कर दिये जाने पर उसका पुष्प-धनुष छाती पर रखकर सती होती तो वह दमयन्तो की उस अवस्था में तुलना के लिए आ सकती थी, परन्तु वह सती हुई ही न्हीं। क्षत्रियों में यह प्रथा है कि पति के मरने पर उसकी पत्नी पति का धनुष-बाण आदि शस्त्र छाती पर रखकर पति के साथ चिता में भस्म हो जाती थी। दमयन्ती का उपमान न होने से यहा~ अनन्वयालंकार है, लेकिन विद्याधर उत्प्रेक्षा मानते हैं। 'किम्' शब्द उत्प्रेक्षा-वाचक भी होता है, अर्थ यह होगा 'छाती पर कमल रखे, विरहाग्नि में जलतो हुई दमयन्ती ऐसी लग रही थी मानो लाती पर पति का पुष्प-धनुष रखकर कामदेव की पत्नी रति चिताग्नि में सोई हो|' शब्दालंकार वृत्त्यनुप्रास है। अनलमात्रमियं स्वनिवासिनो न विरहस्य रहस्यमबुद्धयत । प्रशमनाय विधाय तृणान्यसून ज्वलति तत्र यदुज्झितुमैहत ॥ 22 ॥ अन्वयः-इयम् स्व-निवासिनः विरहस्य रहस्यम् अनलभावम् न अबुध्यतः यत् तत्र जलति सति ) असून् तृणानि विधाय प्रशमनाय उज्झितुम् ऐहत । Page #205 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 205 टीका-इयम् दमयन्ती स्वस्यां आत्मनि निवसति तिष्ठतीति तथोक्तस्य ( उपपद तत्पु0) स्वकायस्येत्यर्थः विरहस्य वियोगस्य रहस्यम् तत्त्वम् अनलस्य अग्नेः भावम् अग्नित्वमित्यर्थः (10 तत्पु.) न अबुध्यत न शातवती मद्गतविरहोऽनलः (अग्निः ) अस्तीति तत्वतः सा नाजानादित्यर्थः यत् यत्तः तत्र तस्मिन् विरहानले ज्वलति दीप्यमाने सति सा असून प्राणान् तृखानि विधाय तृष्पीकृत्य प्रशमनाय उपशमनार्थम् उजिमतुम् त्यक्तुम् ऐहत ऐच्छत् । विरहस्याग्निवेन तस्या शानमभविष्यत् चेत् , तर्हि सा प्राणरूपतृपानि तन्निर्वापणार्थ 'तत्रोज्झितुं' नैहिष्यत, तृणः वह्निः दीप्यते, न तु शाम्यतीति भाव्ः। अथ च इयम् स्वनिवासिनो विरहस्य अनलभावम् नलस्य भावः सद्भावः प्राप्तिरित्यर्थः (10 तत्पु0) न नलमाव इत्यनलमावः ( नञ् तत्पु0) नलप्राप्त्यमाव इत्यर्थः रहस्यं मूलकारणं न अबुध्यत ? अपि तु अबुध्यतैव, मम विरहरहस्यं नळाप्राप्तिरस्तोति सा अबुध्यत इत्य्र्थ्ः। तत् यतः तत्र ज्वलति तस्मिन् विरहे विद्यमाने सति स्वप्राणान् तृणीकृत्य प्रशमनाय प्रकृष्टाय शमनाय यमायेति यावत् ('शमनो यमराड यमः' इत्यमरः) त्यक्तुमैच्छत् , नलस्य विरहो ममासह्य इति मत्वा सा प्राप्पात परित्यक्तुमैच्छदिति भावः ॥ 22 ॥ __ग्याकरण-निवासिन् ni+/vas+pin (tAcchIlye ) / rahasyam rahasi mavamiti rhs+yt| aihata/I+लङ । अनुवाद-यह ( दमयन्ती) अपने में विद्यमान विरह का रहस्य न समझ पाई कि यह अग्नि है। तमो तो उस ( अग्नि ) के जलते हुए वह उसे बुझाने हेतु प्राप्यों को तप्प बनाकर झोंकना चाहती थी। यह ( दमयन्ती ) क्या अपने विरह का रहस्य-तत्व अथवा मूलकारण-नहीं जानती थी कि यह नल की अप्राप्ति है ? तभी to usake rahate hue vaha प्राणों को तृणवत् तुच्छ समझकर यम को सौंपना चाहती थी) ॥ 22 ॥ टिप्पणी-यहा~ भी कवि ने वाक्-छल का प्रयोग किया है। शब्दों में श्लेष रखकर उनके दो-दो अर्थ करके उनका आपस में अमेदाध्यवसाय कर रखा है। इसीलिए विद्याधर और चारित्र. वर्धन ने अपनी टीकाओं में यहा~ अतिशयोक्ति मानो है। अतिशयोक्ति के साथ-साथ पहले के अर्थ में अनुमानालंकार भी हैं, क्योंकि प्राणों को अग्नि में तृष्ण की तरह झोंकने के प्रयत्न से यह अनुमान किया जा रहा है कि उसे विरह में अग्निस्त्र का ज्ञान नहीं था। अग्नि बुझाने हेतु तण डालने में विरोधालंकार भी है। इस तरह यहा~ इन सबका संकर स्म्झिए। हमारे विचार में यह श्लेषालंकार है। शब्दालंकारों में 'रहस्य' 'रहस्य' में यमक और अन्यत्र वृत्त्यनुप्रास है। प्रकृतिरेतु गुणस्स न योषितां कथमिमां हृदयं मृदु नाम यत् । तदिषुमिः कुसुमैरपि दुन्वता' सुविवृतं विबुधेन मनोभुवा ॥ 23 ॥ अन्वयः-योषिताम् हृदयम् मृदु नाम ( इति ) यत् , स प्रकृतिः गुप्पः इमाम् कथम् न एतु ? कुसुमैः इषुमिःदुन्वता विबुधेन मनोभुवा तत् सुविवृतम् । / टोका-योषिताम् स्त्रीणाम् हृदयम् हृद् मृदु सुकुमारम् नामेति प्राकाशे प्रसिद्धौ इति यावत 1. धुन्व्ता। Page #206 -------------------------------------------------------------------------- ________________ 206 नैषधीयचरिते ('नाम प्राकाश संभाव्यः' इत्यमरः-) यत् स विधेय-प्राधान्यात् पुंल्लिङ्गत्वम् प्रकृतिः प्रकृतिस्वरूपः स्वभावसिद्ध इत्यर्थः गुणः मार्दवरूपः इमाम दमयन्तीम् कथम् कस्मात् न एतु प्राप्तोतु, अपितु प्राप्नोत्येवेति काकुः। कुसुमैः कुसुमरूपैः इषुभिः बाणैः दुन्वता पीडयता विबुधेन देवेन विदुषा च मनोभुवा कामेन तत् मार्दवं सु विवृतम् सुतर स्पष्टीकृतम् । यतः पुष्पात्मकबाणप्रहारेणापि दमयन्तो दूयतेस्म, तस्मात् स्पष्टीमवति तस्यां खोस्वभावसुलभ मृदुत्वमस्तीति मावः ॥ 23 ॥ व्याकरण-योषिताम् योषति =सङ्गमयति पुमासम् इति युप् +इत् ! मृदु मृद्यते इति । प्रद्+डः सम्प्रसारण । इषुभिः इष्यते ( प्रक्षिप्यते ) iti iS +uH। mano-भुवा मनसो भवतीति मनस्+Vs+क्विप ( कर्तरि ) / अनुवाद-"स्त्रियों का हृदय कोमल होता है" यह जो प्रसिद्ध है, वह स्वभाव-सिद्ध गुण । कोमलता ) इस ( दमयन्ती) को क्यों न प्राप्त हो ? फूलों के बाणों से (इसे ) por3A pahu~cAte हुए विद्वान कामदेव देवता ने यह अच्छी तरह स्पष्ट कर दिया है ॥ 23 ॥ टिप्पणी-यहा~ विबुध' में श्लेष और पुष्प प्रहार से भी pIr3इत होने रूप कार्य से दमयन्ती के हृदय में कोमलता कारण का अनुमान किये जाने से अनुमानालंकार है । 'कुसुमेरपि' में अपि शब्द से 'अन्य चीजों से तो कहना ही क्या' इस अर्थ की आपत्ति से अपत्ति अलंकार है। शब्दाहंकार वृत्त्यनुप्रास है। रिपुतरा भवनादविनियंती विधुरुचिहजाल बिलैर्नु ताम् । इतरथात्मनिवारणशङ्कया 'ज्वरयितुं विसवेषधराविशत् ॥ 24 ॥ अन्वयः-रिपुतरा विधुरुचिः मवनात अनियंतीम् ताम् ज्वरयितुम् हतरया आत्मनिवारणशङ्कया बिसवेषधरा सती गृहजाल-बिलः अविशत् नु । टीका-अतिशयेन रिपुः इति रिपुतरा अतिवैरिणी विधोः चन्द्रस्य रुचिः कान्तिः रश्मिजाल. मित्यर्थः (10 तत्पु0) मवनात् स्वगृहात् अनिर्यतीम् बहिः अनिर्गच्छन्तीम् ताम् दमयन्तीम् ज्वरयितुं संतापयितुम् इतरथा अन्यथा, प्रकारान्तरेष द्वारमार्गगमनेनेति यावत् भास्मनः स्वस्थाः निवारणस्य प्रवेश निषेधस्य शङ्कया भयेन ( उभयत्र प. तत्पु0 ) बिसस्य मृणालस्य वेशस्य रूपम्य धरा धारयित्री सती गृहस्य भवनस्य यत् जालं गवाक्षम् ( 'जालं समूह आनाय गवाक्ष क्षारकेष्वपि' इत्यमरः) तस्य बिलैः छिद्रः अविशत् प्रवेशमकरोत् नु किम् ? विरह-ज्वरे शैत्यापादनार्थ चन्द्रकिरणदाहमयात् गृहप्रकोष्ठाद् बहिरनागच्छन्त्या दमयन्त्या वक्षसि यानि मृणालानि धृतान्यासन् , तानि तां ज्वलयितुं निषेधशङ्कया द्वारमार्ग विहाय गवाक्षमागएण्प आगता मृणालरूपधराः चन्द्रकिरप्पा इव प्रतोयन्ते स्मेति मावः । / 24 / / ज्याकरण-रिपुतरा अतिशयेन रिपुरिति रिपु+तरप् । रुचि:/रुच् +कि ( मावे ) / अनियंतीम् न+निर+Vs+शत+डीप dvi0 / इतरथा इतरत् +थाल् ( प्रकारवचने ) / ज्वरयितुम् । ज्वर +णिच् +तुमुन् । धरा धरतीति +अच् ( कर्तरि )+टाप् । 1. ज्वलयितुं विश0 / Page #207 -------------------------------------------------------------------------- ________________ 14 चतुर्थसर्गः अनुवाद-अतिशय द्वेष रखने वाली चन्द्रमा को कान्ति घर ( के कमरे ) से बाहर न निकलती हुई उस ( दमयन्ती ) को पाने हेतु 'अन्यथा (द्वारमार्ग से ) मेरा प्रवेश कहीं रोक न दिया जाय' इस मय से मृणाल का मेस धारण किये खिर्3अकी के छिद्रों से होकर तो मीतर नहीं चली गई क्या ? / / 24 / / टिप्पणी-चन्द्र-किरणें दमयन्ती को जलाती रहती थी, इसलिये वह कमरे से बाहर ही नहीं निकलती थो। ठंडक पहुचाने के लिये छाती पर मृणाल-दण्ड रखे वह भीतर ही लेटी र्ह्ती। इस पर कवि-कल्पना यह है कि श्वेत मृणाल मृणाल न हों, मानों चन्द्र-किरणे हों, जो डर के मारे दरवाजे से न घुसकर छिपो छिपो खिर्3अकी के रास्ते उसे जलाने मृणाल के वेश में मीतर घुस AI थी । शत्रु प्रहार करने हेतु छिपकर वेश बदले चोर रास्ते से ही आया करता है। इस तरह यहा~ उत्प्रेक्षा है, जिसका चन्द्र कान्ति के चेतनीकरण से बनी समासोक्ति के साथ संकर है। 'विस' 'वेश' में छेक और अन्यत्र वृत्त्यनुपास है। हृदि विदर्मभुवोऽश्रभृति स्फुटं विनमदास्यतया प्रतिबिम्बितम् । मुखहगोष्ठमरोपि मनोभुवा तदुपमाकुसुमान्यखिलाः शराः ॥ 25 ॥ अन्वयः-विनमदास्यतया विदर्भभुवः अश्रु-भृति हृदि प्रतिबिम्बितम् मुख-दृगोष्ठम् मनोभुवा तदुपमा-कुसुमानि अखिलाः शराः ( सत् ) भरोपि स्फुटम् । टीका-विनमत् नम्रीभवत् पास्यं मुवम् ( कर्मधा0 ) यस्याः तथाभूतायाः (ba0 vI0) मावः तत्ता तया मुखस्य नीचैः करपहेतुनेत्यर्थः विदर्भेभ्यः भवतीति तथोक्तायाः दमयन्त्या इत्यर्थः अश्रु वाष्पं बिभर्ति धारयतीति तथोक्ते ( उपपद तत्पु0 ) हृदि वक्षसि प्रतिबिम्बितम् प्रतिफलितम् मुखम् आस्यं च दृशौ नयने च भोष्ठौ दन्तच्छदौ च तेषां समाहार इति मुखदृगोष्ठम् ( समाहार द्वन्द्वः ) मनोभुवा मनः भूः उत्पत्तिस्थानं यस्य तथाभूतेन ( ba0 vI0 ) कामदेवेनेत्यर्थः, तस्य मुखदृगोष्ठस्य उपमायाः तुलनायाः कुसुमानि पुष्पाणि उपमानभूतानि पुष्पाणीत्यर्थः ( उभयत्र pa0 तत्पु0 ) कमलनीलोत्पल-बन्धूकानि तद्रपाणि अखिलाः पञ्चेत्यर्थः शराः नाप्पाः अरोपि आरोपितम् स्फुटम् इव । अश्रुप्लुते दमयन्ती-वक्षसि प्रतिबिम्बितानि तस्या मुखं, नेत्रद्वयं, ओष्ठ द्वयश्चेत्येतानि पञ्चाङ्गानि तस्याः हृदये कामदेवनिखातानि पञ्च पुष्पात्मक-वाणा इव प्रतीयन्ते स्मेति भावः । / 25 / / व्याकरण-आस्यम् अस्यते क्षिप्यते अन्नादिकम् अत्रेति । अस्+ण्यत् ( अधिक्र्न्ने)| अशुभृत् अश्रु+भृञ् +क्विप् ( क्र्त्रि)| प्रतिबिम्बितम् प्रतिगतो बिम्पः प्रतिबिम्बः (प्रादि तत्षु0) प्रतिबिम्ब ( प्रतिबिम्बयुक्तम् ) करोतीति प्रतिविम्ब+णिच् ('सुखादयो वृत्तिविषये तद्वति वर्तन्ते') +k। अरोपि/रुः+पिच पुगागम+लुङ् ( कर्मणि ) / अनुवाद-मुख नीचे किये होने के कारण विदर्भ राजकुमारी की A~sU-मरी छाती पर प्रति. बिम्बित हुआ उसका चेहरा, भउखें और होंठ ऐसे लग रहे थे जैसे कि कामदेव ने उन्हीं के उपमान बने ( अपने ) पुष्परूप सारे (pA~ca ) बाप gAr3a रखे हो ॥ 24 ॥ टिप्पणी-छाती पर अपनी परछाई डाले दमयन्ती के चेहरे, दो A~kheM और (अधरोष्ठ, उपरोष्ठ) Page #208 -------------------------------------------------------------------------- ________________ 30 नैषधीयचरिते दो ओंठों पर कवि ने यह कल्पना की है कि मानों वे कामदेव के उसके हृदय में मारे हुए फूलों के pA~ca बाप हो। कामदेव को 'पञ्चबाण' कहा जाता है जिसके प्रसिद्ध pA~ca बाप ये haiM'bharavindamazokaJca चूतं च नवमल्लिका । नीलोत्पलं च पञ्चते पश्चबासस्य सायकाः' / इनमें से मुख का अरविन्द, A~khoM के नीलोत्पल आर ओठों के अशोक, उपमान बन सकते हैं, हेकिन चूत और नवमल्लिका छूट जाते हैं । अतः सारे बाप नहीं बन पाये। नारायण और मल्लिनाथ यहा~ कमल, दो नीलोत्पल और दो बन्धूक-इन pA~ca फूलों को लेते हैं। बन्धूक gur3अहल को कहते हैं, जिसमें मोठों का पूरा सादृश्य है किन्तु यह काम का बाप ही न्हीं। स्फुट शब्द यहा~ उत्प्रेक्षा का वाचक है, किन्तु नारायण ने 'स्फुटम्' को 'प्रतिबिम्बितम्' का क्रियाविशेषण बनाकर 'मुखदृगोष्ठं शराः इस तरह व्यस्त रूपक माना है। विद्याधर ने अतिशयोक्ति कहा है। वह इसलिए कि छाती पर मुखदृगोष्ठ के प्रतिबिम्ब का असम्बन्ध होने पर भी सम्बन्ध बताया गया है । शब्दालंकार वृत्त्यनुप्रास है। विरहपाण्डकपोलतले विधुळधित भीमभुवः प्रतिबिम्बितः । अनुपलक्ष्यसितांशुतया मुखं निजसखं सुखमङ्कमृगार्पणात् । / 26 ॥ अन्वयः-विधुः भीमभुवः विरहपाण्डुकपोलतले प्रतिबिम्बितः ( सन् ) अनुपलक्ष्यसितांशुतया सुखम् अङ्कमृगार्पपात् मुखम् निजसखम् व्यधित । टीका-विधुः चन्द्रः भीमभुवः भैम्याः विरहेण वियोगेन पाण्दु श्वेतम् ( ta0 तत्पु0) कपोलतलम् गण्डस्थलम् ( कर्मधा0 ) कपोलयोः तलम् (प. तत्पु0 ) तस्मिन् प्रतिबिम्बितः प्रतिफलितः सन् , न उपलक्ष्याः पृथक्त्वेन ज्ञातुमशक्या: ( नम् तत्पु0 ) सिताः श्वेताः अंशवः किरपाः ( कर्मधा0 ) यस्य तथाभूतस्य (ba0 vI0) मावः तत्ता तया, कपोलतलं श्वेतमासीत् चन्द्रकिरणाश्चापि श्वेता आसन् इति तेषां पार्थक्येन ग्रहपामावादित्यर्थः सुखम् अनायासं यथा स्यात्तथा अङ्कः कलङ्करूपो यो मृगः हरिपः ( कर्मधा0 ) तस्य अपंणात् आरोपणादित्यर्थः मुखं दमयन्त्याः वदनं निजः स्वकीयः सखा मित्रमिति निजसखः तम् व्यधित अकरोत् । विरहात् पूर्व दभयन्तीमुखं चन्द्रमतिशेते स्म, विरहे तु पाण्डुत्वे समुत्पन्ने समानपाण्डुवर्णचन्द्रप्रतिबिम्बस्य तत्र पार्थक्येनाग्रहपात् केवलमकमात्र ग्रहणाच्च तत् चन्द्रतुल्यीमूतमिति भावः । / 26 / / / ___ व्याकरण-प्रतिविम्बितः इसके लिये पिछला श्लोक देखिए । निजसखम् समास में सखिन् को टच समासान्त होने से वह राम शब्द की तरह अकारान्त बन जाता है ( 'राजाहः सखिभ्यपृच्' 54 / 91 ) / अनुवाद-विरह से पाण्डु वर्ण के बने दमयन्तो के कपोल-स्थल पर प्रतिबिम्बित हुअआ चन्द्रमा ( अपनी ) पाण्डु वर्ष की किरणों के (पृथक् ) न दिखाई देने के कारण सहज ही में कल क-रूप मृग अर्पण करने से ( दमयन्ती के ) मुख को अपना सखा बना बैठा ॥ 26 ॥ टिप्पणी-दमयन्ती के कपोल पर प्रतिविम्बित चन्द्रमा दोनों के एक जैसे-पाण्डु-वर्ष होने के कारण दीखने में नहीं आता था; काला होने के कारण केवल मृग-जैसा धम्बा ही दिखाई देता Page #209 -------------------------------------------------------------------------- ________________ चतुथसगः 209 था। इस तरह यहा~ कपोल और चन्द्रमा के एक-वर्ष होने से दोनों का एकत्व बताया गया, अतः मल्लिनाथ के अनुसार सामान्यालंकार है। सामान्य वहा~ होता है, जहा~ गुण-साम्य से एक वस्तु की दूसरी वस्तु के साथ एकता दिखाई दे। चन्द्रमा ने अपने धम्बे का कालापन कपोल पर संक्रमित कर दिया है, इसलिए विद्याधर ने यहा~ तद्गुणालंकार माना है। यह वहां होता है, जहा~ एक वस्तु का गुण दूसरी बस्तु में चला जाय्। चन्द्रमा ने मुख को अपना मित्र बना दिया है-इस स्थल में यदि दण्डी के अनुसार मित्र शब्द को लाक्षणिक मान कर सादृश्यपरक le le to ise hama उपमा कहेंगे, किन्तु यदि इसका मुख्यार्थ ही लें, तो यहा~ चेतनीकरण हो जाता है। कोई भी व्यक्ति संगति के कारण अपना मला या बुरा गुष्प दूसरे में मी उत्पन्न कर देता है। काले दाग वाला चन्द्रमा मुख में मी काला दाग उत्पन्न कर बैठा । इस तरह हमारे विचार से यह समासोक्ति हो जाएगी। 'सखं' 'सुख' में छेक अन्यत्र वृत्त्यनुप्रास है। विरहतापिनि चन्दनपांसुभिर्वपुषि सार्पितपाण्डिममण्डना । विषधरामबिसामरणा दधे रतिपतिं प्रति शम्भुविभीषिकाम् ॥ 27 ॥ अन्वयः-प्ता विरह-तापिनि वपुषि चन्दन-पासुभिः अपित-पाण्डिम-मण्डना विषधराम-बिसामरण (च) सती रतिपतिम् प्रति शंभु-विभीषिकाम् द्धे। टीका--सा दमयन्ती विरहेण वियोगेन तपति ज्वरतीति तथोक्ते ( उपपद तत्पु0 ) अथवा विरहेण तापोऽस्यास्तीति तथोक्ते वपुषि शरीरे चन्दनस्य मलयजस्य पांसुमिः रजोमिः अर्पित दत्तं सम्पादितमित्यर्थः पाण्डिमा पाण्डुत्वम् एव मण्डनम् अलंकरणम् ( उभयत्र कर्मधा0 ) यस्याः तथाभूता (ba0 vI0), विषधराणाम् सर्पाणाम् आमा कान्तिः (10 तत्पु0) इव प्रामा ( उपमान तत्पु0 ) येषां तथाभूतानि (ba0 vI0 ) बिसान्येव आभरणानि ( कर्मधा0 ) यस्याः तथाभूता (ba0 bo0) सती रत्याः पतिम् भर्तारम् काममित्यर्थः (10 तत्पु0) शम्मोः महादेवस्या विमोषिकाम् मयानकताम् दधे धृतवती अङ्गीकृतवतीति यावत् । चन्दनरजो मस्मेव, बिसानि सर्पा इव प्रतीयमानानि सन्ति कामे मयात्पादनार्थ दमयन्तीं शम्भुतुल्योकुर्वन्ति स्मेति भावः ॥ 27 ॥ व्याकरण-पाण्डिमा पाण्डोः माव इति पाण्डु +इमनिच् । विषधराः धरन्तीति धराः + अच् ( कर्तरि ) बिषस्य ध्राः। विभीषिकाम् वि+/मो+पिच्+घुगागम + ल्युट (मावे)+ टाप । शम्भुविभीषिकाम्-'तृजकाभ्यां कर्तरि' ( 2 / 2 / 15 ) सत्र से कर्बर्थ में तृच और बक् (ल्युट ) प्रत्यय वाले शब्दों के षष्ठी-समाप्त का निषेध कर देता है, अतः यहा~ समास नहीं होना चाहिर था। यहो शङ्का मट्टोजी दीक्षित ने भी उठा रखी है-'कथं तहिं घटानां निर्मातुसिभुवनविधातुश्च कलहः ?' स्वयं उत्तर मी दिया-शेषषष्ठया समासः' iti kaiyttH'| thaho समाधान यहा~ मो स्म्झिए। इस तरह यहा~ शैषिको षष्ठी से समान है, कर्तरि षष्ठी से न्हीं। ___ अनुवाद-विरह से तप रहे शरीर पर चन्दन-चूर्ण का श्वेत मण्डन किए, ( तथा ) मोंजैसे श्वेत मृणालों का आभरण बनाए वह ( दमयन्ती ) कामदेव के प्रति महादेव की भीषणता अपना बैठो ॥ 27 ॥ Page #210 -------------------------------------------------------------------------- ________________ 21. नैषधीयचरिते टिप्पणी-काम दमयन्ती को बहुत सता रहा था। अतः ताप-शमन हेतु उसने शरीर पर चन्दन-लेप कर रखा था, लेकिन ज्वर की ऊष्मा से वह सूखकर सारे शरीर में पूर्ण रूप हो भस्मजैसा लग रहा था। ठंडक के लिए जो लंबे 2 मृणाल-दण्ड उसने धारण कर रखे थे, वे सओण्प-जैसे लग रहे थे। बस क्या था, वह महादेव बन बैठी और काम को डराने लगो कि खबरदार ghara Age bar3hA to| ise kavi kI कल्पना मानकर मल्लिनाथ ने उत्प्रेक्षा मानी है, जो वाचकपद के अमाव में प्रतीयमान ही है। लेकिन हमारे विचार से दमयन्ती द्वारा महादेव की विभीषिका अपनाने में निदर्शना बनेगी, क्योंकि दूसरे का धर्म दसरा अपनावे-यह असम्भव है, इसलिए 'विभीषिकामिव विभीषिकाम्' इस तरह यहा~ बिम्ब-प्रतिबिम्बमाव है। 'विषधराम' में उपमा स्पष्ट है ही। 'विष' 'विसा' में छेक और अन्यत्र वृत्त्यनुप्रास है। विनिहितं परितापिनि चन्दनं हृदि तया धृत्बुबुद्माब्मौ। उपनमन् सुहृदं हृदयेशयं विधुरिवाङ्कगतोडुपरिग्रहः ॥ 28 ॥ अन्वयः-परितापिनि हृदि तया विनिहितम् धृत-बुबुदम् चन्दनम् अङ्कगतोडुपरिग्रहः हृदयेशपम् सुहृदम् उपनमन् विधुः इव आवमौ । टोका-परितापः ज्वरोऽस्यास्तीति तथोक्त हृदि हृदये तया दमयन्त्या विनिहितम् स्थापितम् धृताः मृताः बुबुदाः डिम्बिकाः येन तथाभूतम् (ba0 vI0 ) चन्दनं मलयजम् अहंमध्यं गतः प्राप्तः समीपमागत इत्यर्थः ( dvi0 तत्पु0) उखवः नक्षत्राणि एव परिग्रहः परिकरः परिचरवर्ग इति यावत् ( उभयत्र कर्मधा0) यस्य तथाभूतः ( ba0 vo0 ) हृदये मनसि शय इति हृदयेशयः तम् ( अलुक् समास ) हृदये वर्तमानम् सुहृदम् कामम् उपनमन् उपसर्पन् विधुः चन्द्र इव श्राबभौ शुशुमे । हृदि धृतं चन्दनं ज्वरोष्मकारणात् बुद्बुदायमानं सत् नक्षत्रगणपरिगत: चन्द्र इव प्रतीयते स्मेति मावः । / 28 / / व्याकरण-हृदयेशयः शेते इति /शी+अच् ( अधिकरणे ) शयः ('अधिकरणे शेते' 3 / 2 / 15) हृदयेशयः सप्तमी का विकल्प से अलोप ( 'शयवास0 6 / 3.18 ) / लोपपक्ष में hRdyshyH। अनुवाद-(विरह से ) संतप्त वक्षः-स्थल पर उस ( दमयन्ती ) के द्वारा लगाया हुआ, बुलबुलों वाला चन्दन ऐसा शोभा दे रहा था कि जैसे भृत्यवर्ग के रूप में नक्षत्र गण को पास रखे चन्द्रमा हृदय में स्थित ( अपने ) मित्र ( कामदेव ) को मिलने जा रहा हो । / 28 / / टिप्पणी-ताप के आधिक्य के कारण ठंडक के लिए छाती पर प्रयुक्त चन्दन लेप के इर्दगिर्द बुलबुले आ जाते थे, जिस पर कवि ने यह कल्पना की कि श्वेत-सादृश्य से लिया हुआ gAr3हा चन्दन मानो चन्द्रमा हो और परिजन सहित चन्द्रमा दमयन्ती के हृदय में बैठे अपने मित्र काम से मिलने जा रहा हो। यह उत्प्रेक्षा है। 'हृद' 'हृद' में छेक और अन्यत्र वृत्त्यनुप्रास है। स्मरहुताशनदीपितया तया बहु मुहुः सरसं सरसीरुहम् । श्रयितुमर्धपथे कृतमन्तरा श्वसितनिर्मितममरमुज्झितम् ॥ 29 ॥ Page #211 -------------------------------------------------------------------------- ________________ 217 चतुर्थसर्गः अन्वयः-स्मर हुताशन-दोपितया तया बहु सरसम् सरसीरुहम् मुहुः श्रयितुम् अर्धपथे कृतम् , अन्तरा श्वसित निर्मित-मर्मरम् सत् उज्झितम् । टोका-स्मरः काम एव हुताशनो वह्निः ( कर्मधा0 ) तेन वोपितया तप्तया तया दमयन्त्या बहु अनेकम् सरसम् रसेन जलेन सहितम् ( ba0 vI0 ) जलार्द्रमित्यर्थः सरसीरहम् कमलम् मुहा बारंवारम् श्रयितुम् शैत्यापादनाय सेवितुम् अधः पन्था इति अर्धपथः तस्मिन् ( कर्मधा0 ) अथवा पथः अर्धम् इत्यधपथम् तस्मिन् मध्येमार्गम् कृतम् आनीतमित्यर्थः सत् अन्तरा मध्ये श्वसितेन वस्त्र पर्णानाम्' इत्यमरः ) / कर्मधा0 ) येन तथाभूतं (va0 vI0 ) sat ujjhitam tyktm| शैत्यापादनम् हृदि स्थापनार्थम् आनीतं कमलं मध्येमार्गमेव तदुष्पोष्यनिःश्वासैः शुष्यत् ममरश्न कुर्वत् तया परित्यक्तमिति भावः । एतेन तापस्यातिशयो व्यज्यते । / 29 / / व्याकरण-दीपितया दीप +णिच+क्तः ( कर्मणि ) / सरसीलहम् सरस्यां रोहतोति सरसी+/रुह+कः ( कर्तरि ) / अर्ध-पथे पथिन् शब्द समास में अ प्रत्यय आ जाने से अकारान्त बन जाता है। अनुवाद-कामाग्नि से संतप्त वह ( दमयन्ती ) कितने हो गीले कमलों को बार-बार प्रयोग में लाने हेतु ( छाती की ओर ) लाती ही थी कि बीच में ही अपनी ( गर्म-गर्म ) आहों से (सुखकर) मर्मर शब्द किये उसे फेंक देती थी। टिप्पणी-आहे कितनी ही गर्म क्यों न हों किन्तु कमल उससे तत्क्षण हो सूखकर पापर्3a-जैसे वन जोय, यह असम्भव बात है, इसलिये कमलों के साथ ऐसे धर्म का सम्बन्ध न होने पर मी सम्बन्ध बताने में असम्बन्धे सम्बधातिशयोक्ति है। 'तया' 'तया' में यमक, सरसं' 'सरसो' में छेक भौर अन्यत्र वृत्त्यनुप्रास है। प्रियकरग्रहमेवमवाप्स्यति स्तनयुगं तव ताम्यति किं न्विति । जगदतुर्निहिते हृदि नीरजे दवथुकुड्मलनेन पृथुस्तनीम् ॥ 30 / / अन्वयः-हृदि निहिते नीरजे दवथु-कुङ्मलनेन पृथु-स्तनीम्-'तत्र स्तन-युगम् एवम् प्रिय करग्रहम् अवाप्स्यति, किंनु ताम्यति ?' इति जगदतुः ( इव ) / टीका-हृदि हृदये निहिते स्थापिते नीरजे दे कमले ( कर्तृप्णी ) दवथुना तापेन कुड्मलनेन मुकुलनेन सङ्कोचेनेति यावत् ( tR0 तत्पु0 ) पृथू पीवरौ स्तनौ कुचौ ( कर्मधा0 ) यस्यास्तथाभूताम् (ba0 bro0) दमयन्तीमित्यर्थः तव ते स्तनयोः कुचयोः युगम् द्वयम् एवम् एतेन प्रकारेष प्रियस्य प्रेयसः कराम्यां हस्ताभ्यां (pa0 तत्पु0 ) प्रहम् ग्रहणम् ( tR0 तत्पु0 ) अवाप्स्यति प्राप्स्यति अर्थात् यथा तापेन मम संकोचो भवति, तथैव प्रियकतृककरग्रहणेन तस्यापि संकोचो मविष्यति । किं कस्मात् नु प्रश्नेऽव्ययम् ताम्यति विकलोभवति ॥ 30 ॥ ___ व्याकरण-निहिते नि+VdhA+क्त, धा को हि। नीरजे नीराज्जायते इति नोर+v जन् +डः ( कर्तरि ) / दवथुना दूङ् ( परितापे )+अथुच ( मावे ) / कुड्मलनेन कुड्मलं Page #212 -------------------------------------------------------------------------- ________________ 212 नैषधीयचरिते (विशे0 ) करोतीति ( नामधा0 ) कुडमल+पिच्+ल्युट ( मावे ) / पूर्वार्ध-वाक्य 'जगदतुः क्रिया का कर्म बना हुआ है। अनुवाद-ताप के कारण संकुचित होते-नीचे बैठते हुए ( दमयन्ती) की छाती पर रखे दो कमल पीनस्तन वाली ( दमयन्ती ) को ( मानों ) कह रहे थे--"तुम्हारे दोनों स्तन इसी तरह प्रियतम के हाथों द्वारा ग्रहण प्राप्त क्रेण्गे। वे क्यों मचल रहे हैं ?" ॥ 30 ॥ टिप्पणी-यहा~ ताप से कमलों के कुड्मलन और स्तनों के प्रियकर ग्रहण प्राप्ति में सारश्य स्पष्ट नहीं हो पाया है । वास्तव में कवि का अभिप्राय यह है कि जिस तरह 'हम ताप द्वारा सिकुर्3a कर नीचे बैठ रहे हैं, वैसे ही तुम्हारे स्तन भी प्रियतम द्वारा हाथों से पकर्3e और दबाये जाने पर सिकुर्3अकर नीचे बैठ जाएण्गे। नीरजों में बोलने की कल्पना होने से उत्प्रेक्षा है। 'मेव' 'मवा' तथा 'स्तन' 'स्तनी' में छेक और अन्यत्र वृत्त्यनुप्रास है। त्वदितरो न हृदापि मया धृतः पतिरितीव नलं हृदयेशयम् । स्मरहविर्भुजि बोधयति स्म सा विरहपाण्डतया निजशुद्धताम् ॥ 31 ॥ अन्धयः-सा हृदयेशयम् नलम् "त्वदितरः मया हृदा अपि न धृतः" इति इत्र निजशुद्धताम् विरह-पाण्डुतया स्मर-हविर्भुजि बोधयति स्म । टीका-सा दमयन्ती हृदयेशयम् हृदयस्थितम् नलम्-'त्वत्त इतर अन्यः मिन्नः पतिरिस्यर्थः (paM0 तत्पु0) मया हृदा मनसा अपि न धृतः चिन्तितः इत्यर्थः इति इव निजाम् स्वकीयाम् शुद्धताम् पवित्रताम् निदोषताम् पातिव्रत्यमिति यावत् ( कर्मधा0 ) विरहेण वियोगेन या पाण्डुता पीतवता ( ta0 तत्पु0 ) तया स्मरः कामः एव हविर्भुक् वह्निः ( कर्मधा0 ) तस्मिन् ( मग्नान् ) बोधयति स्म शापयति स्म । दमयन्तीविरहेण पाण्डुरासीत् , वह्निरपि पाण्डुर्भवतीति । निजपाण्डुतथा कामाग्नौ स्थिता सा नलं प्रति स्वपातिव्रत्यम् आचष्टे स्मेति भावः ॥ 31 ॥ व्याकरण-हृदयेशयम्-इसके लिये पोछे श्लोक 28 देखिये । हविभुजि हविः भुङ्क्ते iti habis +/bhun+vip ( kartari ) sapta0 / bodhayati sma Vbudh + Nica+लट् , बुद्धयर्थ होने से अन्त में द्विकर्मता, एक कर्म नल और दूसरा 'खदिन धृतः' यह संशात्मक उपवाक्य । अनुवाद-वह ( दमयन्ती ) हृदय में स्थित नल को-"तुम से भिन्न दूसरा मैंने भन से भी ( पति ) नहीं सोचा" इस तरह ( कहती हुई ) विरह जनित पाण्ड्ड वर्ण के कारण कामाग्नि में अपनी शुद्धता बता रही थी । / 31 / / टिप्पणी-अपनी शुद्धता प्रमाणित करने हेतु शास्त्रों में दिव्य परीक्षायें बनाई गई हैं जिनमें एक अग्नि-परीक्षा भी है। सीता ने राम के आगे अपनी अग्नि परीक्षा दी थी। विरह के कारण पीली par3I अपनी देह प्रमा से ऐसा लगता था मानों दमयन्ती कामाग्नि-मग्न होकर दिव्य परीक्षा दे रही हो। कवि की इस कल्पना में उत्प्रेक्षा है, जिसका स्मर पर हविर्भुक्त्व के आरोप से बने रूपक के साथ अङ्गाङ्गिमाव संकर है । 'हृदापि' में अपि शब्द के बल से अन्य बातों से तो क्या' इस अर्थान्तर के या par3अने से अर्थापत्ति मी है। 'विरह-पाण्दुतया में यदि आर्थ अपहब माना जाय अर्थात Page #213 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 215 'पाण्डुता के व्याज से कामाग्नि-मग्न हुई' इस तरह अर्थ करें, तो अपहृति मी बन सकती है । शब्दालंकार वृत्त्यनुपास है। स्वदितरोऽपि' में अपि शन्द हृदा के साथ होना चाहिये था, न कि त्वदितरः के साथ, अतः अस्थानस्थपदता दोष बन रहा है। विरहतप्ततदङ्गनिवेशिता कमलिनी निमिषदल मुष्टिमिः । किमपनेतुमचेष्टत किं परामवितुमैहत तदव) पृथुम् ॥ 32 ॥ अन्धयः-विरह.."शिता कमलिनी निमिषद्-दल-मुष्टिमिः पृथुम् तद् दवथुम् अपनेतुम् अचेष्टत किम् ? ( अथवा ) परामवितुम् ऐहत किम् ? .. टीका-विरहेण वियोगेन तप्तम् तापप्राप्तम् ( tR0 तत्पु0 ) यत् तदङ्गम् ( कर्मधा0 ) तस्याः दमयन्त्या अङ्गम् शरीरम् ( 10 तत्पु0 ) तस्मिन् निवेशिता निहिता ( sa0 तत्पु0) कमलिनी पद्मलता निमिपन्ति संकुचन्ति यानि दलानि पत्राणि ( कर्मधा0 ) एव मुष्टयः बद्ध-कराः ( कर्मधा0 ) ताभिः पृथुम् विपुलम् तस्याः दमयन्त्याः दवथुम् तापम् अपनेतुम् दूरीकर्तुम् अचेत चेष्टां चक्रे किम् ? ( अथवा ) तम् पराभवितुम् तिरस्कर्तुम् ऐहत अचेष्टत किम् ? शैत्यार्थ स्वसंततशरीरे दमयन्त्या स्थापिता कमलिनी तद्दे हतापकारणात् म्लायन्ती कर-कल्पैः सवृत्तसंकुचितकमल: मुष्टि-बन्धैरिव तस्याः तापमपनेतुं चेष्टते स्मेवेति भावः ॥ 32 ॥ व्याकरण-निवेशिता नि-/विश्+णिच् क्त ( कर्मणि ) / कमलिनी कमलानि सन्त्यस्यामिति कमल+इन् +ङीप् । पृथुम् प्रथते इति /प्रथ+कुः ( कर्तरि ) सम्प्रसारण दवथुम् इसके लिए पीछे श्लोक 30 देखिए । अनुवाद-विरह से तपे उस ( दमयन्ती के शरीर पर रखी हुई कमल-लता सिकुर्3अती हुई पंखुर्3इयों-रूपी मुट्टियों से उस ( दमयन्ती) का महा-ताप भगाने के लिए चेष्टा कर रही थी क्या ? ( अथवा ) परास्त करने का प्रयत्न कर रही थी क्या ? ॥ 32 ॥ टिप्पणी-अत्यधिक ताप के कारण कमलनी और वृन्त में लगे कमल मी मुआ जाते थे। इस पर कवि-कल्पना यह है कि कमलिनी जैसे कोई स्त्री हो और वह मुट्ठो-मुट्टियों से दमयन्ती के तापको भगाने की चेष्टा कर रही हो । नाल पर मुझाए कमल मुट्ठीबंधे कमलिनो के हाथ बने । किसी को मी मुट्ठी मार-मार कर लोग भगाते ही हैं। इस तरह उत्प्रेक्षा है जिसका वाचक 'किम्' शब्द है। दलमुष्टिमिः रूपक है। लेकिन मल्लिनाथ का कहना है कि वस्तुतः कमलिनी कुछ भी न कर सकी, प्रत्युत स्वयं ही जल गी। गई थी दमयन्ती की सहायता करने स्वयं ही मार खा गई । इस तरह यहा~ विषमालङ्कार उत्प्रेक्षा के मूल में काम कर रहा है । शब्दालंकार वृत्त्यनुप्रास है। iymnnggshraavlipnngksstvisaariviyogvissaavshaa| शशिकलेव खरांशुकरार्दिता करुणनीरनिधौ निदधौ न कम् ॥ 33 ॥ अन्वयः-इयम् अनङ्ग "वशा ( सतो) खशुकरादिता शशिकला इव कम् करुपनीरनिधी न निदधौ ? टीका-इयम् दमयन्ती अनङ्गस्य कामस्य ये शराः बाणाः (10 तत्पु0 ) तेषाम् भावलिः Page #214 -------------------------------------------------------------------------- ________________ 214 नैषधीयचरिते समूहः ( 10 तत्पु0 ) एव पन्नगाः सर्पाः ( कर्मधा0 ) तैः यत् क्षतम् क्षतिः दंश इत्यर्थः ( तृ. तत्पु0 ) तेन विसारि विसरणशीलं व्याप्तमिति यावत् ( tR0 -tpu0) वियोगः विरह एव विष गरलम् ( उभयत्र कर्मधा0 ) तेन प्रधशा अभिभूता, आक्रान्ता विहलेति यावत (तृ. तत्पु0) सती खराः तीक्ष्णाः अंशवः करा: यस्य तथामृतस्य ( ba0 vI0 ) सूर्यस्येत्यर्थः करैः किरणः अर्दिता पोडिता शशिनः चन्द्रस्य कला षोडशो भागः ('कला तु षोडशो मागः' इत्यमरः ) श्वेति सादृश्ये कम् जनम् करुणः करुणरसः ( 'करुणस्तु से वृक्षे इत्यमरः ) एव नीर निधिः जलधिः तस्मिन् ( कर्मधा0 ) न निदधौ न निमज्जितवतीत्यर्थः अपि सर्वमेव निदधाविति काकुः। विरहविह्वला दमयन्तीमवलोक्य सर्वस्यापि ननस्य हृदये करुया समुदेति स्मेति भावः । / 33 / / ज्याकरण-पन्नगः पन्नः (Vpad+क्तः) पतित एव गच्छत्तीति पन्न+ गम् +द्द्ः। kSatamVkSaNa+क्तः ( मावे ) / नीरनिधिः नीरं निधीयतेऽति नीर्+नि+या+किः)| अनुवाद-काम के बाण-समूहरूपी sA~poM द्वारा काटे जाने से फैलने वाले वियोग-रूपी विष के अधीन हुई यह (दमयन्ती ) सूर्य के किरणों से पीडित चन्द्र कलाकी तरह किसको करुणा-सागर में नहीं डुबोती थी ? टिप्पणी-यहा~ बाणों पर सर्पत्व और वियोग पर विषस्व के आरोप से बनने वाले परम्परित रूपक का शाशकलेव द्वारा प्रतिपादित उपमा के साथ अङ्गाङ्गिभाव संकर है। इसके अतिरिक्त वैधक दष्ट तो दमयन्ती है और पानी में वह लोगों को डाल रही है-इस अंशमें असंगति अलंकार बन रहा है । चन्द्रमा की कला के साथ दमयन्ती की तुलना से उसका कृशाङ्गित व्यक्त होता है शम्दा लंकारों में 'करा 'कले' में (रलयोरमेदात् )' 'विषा' 'वशा' में षशयोरमेदात् छेक और अन्यत्र वृत्त्यनुप्रास है। ज्वलति मन्मथवेदनया निजे हृदि तयार्द्रमणाललतार्पिता । स्वजयिनोस्त्रपया सविधस्थयोर्मलिनताममजद् भुजयोभृशम् ॥ 34 ॥ अन्वयः-तया मन्मथ-वेदनया ज्वलति निजे हृदि अर्पिता आर्द्र-मृपाललता स्व-जयिनोः मुजयोः सविधस्थयोः ( सतोः ) त्रपया भृशम् मलिनताम् श्रमजत् । टीका-तया दमयन्त्या मम्मथस्य कामस्य वेदनया पीडया ज्वलति ज्वरेण संतपति निजे स्वकीये हृदि वक्षसि अर्पिता शैत्यार्थम् निहितेत्यर्थः पार्दा जल-क्लिन्ना मृणाल-लता ( कर्मधा0) मृणालानां बिसानां बता वल्ली ( 10 तत्पु0 ) स्वस्याः जयिनोः नेत्रयोः ( pa0 तत्पु0) भुजयोः बाह्रोः दमयन्त्या भुजयोः सविधे समीपे तिष्ठतः इति तथोक्तयोः ( उपपद र pu0 ) सतोः अपया लज्जया मृशम् अत्यर्थम् मलिनताम् मालिन्यम् अभजत प्राप्त्व्ती। दमयन्त्या भुजौ स्वकान्त्या मृणालविजायनी आस्तामिति भावः ॥ 34 ॥ व्याकरण-जयिनोः /जि+इन् कर्तरि ( 'जि-दृक्षि-zrI0 3 / 2 / 157 ) / सविधस्थयोः सविध+/स्था+कः ( कर्तरि ) / Page #215 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 215 भनुवाद-उस ( दमयन्ती ) के द्वारा काम-वेदना से जल रही अपनी छाती के ऊपर रखी गीली मृणाल लता अपने को परास्त कर देने वाली ( दमयन्ती को ) भुजाओं के पास में रहते लाज के मारे मैली par3a जाती थी॥ 34 ॥ टिप्पणी-वैसे तो छाती पर रखी मृणाल लता ज्वरोष्मा के कारण मुर्माकर काली par3a जातो यो, लेकिन विद्याधर और मल्लिनाथ ने यहा~ कल्पना की है कि दमयन्ती के स्वविजयी भुजाओं के पास में रहते मानो वह लाज के मारे फीकी par3a जाती थो, इस तरह वे उत्प्रेक्षा मानते हैं। उत्प्रेक्षावाचक पद के अमाव में यह उत्प्रेक्षा वाच्य नहीं प्रतीयमान ही हो सकती है, हमारे विचार से उत्प्रेक्षा-वाचक शब्द के अभाव में मृणाल लता पर चेतन-व्यवहार-समारोप होने के कारण यहा~ समासोक्ति बन सकती है। कोई भी चेतन व्यक्ति किसी दूसरे व्यक्ति से यदि हार खा गया ho, to usake सामने उसका चहरा स्याह par3a जाता है। मृणालों के फीके par3a जाने से विरह-तार का अतिशय ध्यक्त होता है । 'मजद्-भुजयोः' के छेक और अन्यत्र वृत्त्यनुप्रास है। पिकरुतिश्रुतिकम्पिनि शैवलं हृदि त्याद्मृन्नाल्ल्तार्पिता। सतततद्गतहृच्छयकेतुना हतमिव स्वतनूघनधर्षिणा ॥ 35 ॥ अन्वयः-पिक....."कम्पिनि हृदये तया निहितम् शैवलम् विचलत् स्व-तनू धन-धर्षिया सतत. केतुना हनम् इव बमौ । टीका-पिकस्य कोकिलस्य या रुतिः कूजितम् तस्याः श्रुत्या अवणेन ( उभयत्र pa0 तत्पु0 ) तया कम्पितुं वेपितुं शीलमस्येति तथोक्ते ( उपपद तत्पु0 ) हदये हृदि तया दमयन्त्या निहितं निवेशितम् शैवलम् शैवालं जलनीली, जललतेति यावत् विचलत् कम्पमानम् सत् स्वस्य तनूं शरीरम् ( 10 तत्पु0 ) घनं भृशं यथा स्यात्तया घर्षति आहन्त्येवं शोलमस्येति तथोक्तेन ( उपपद तत्पु0 ) सततं निरन्तरं यथा स्यात्तथा तस्यां दमयन्त्यां गतस्य निरन्तरं तद्धृदयस्थितस्येत्यर्थः ( sa0 तत्पु0 ) हृच्छयस्य कामस्य ( कर्मधा0 ) केतुना ध्वजेन मत्स्येनेत्यर्थः अत एव कामः मकरध्वज इत्युच्यते हतम् ताडितम् इव बमौ shushume। हृदयस्थितशैवालं हृदयकम्पनेन सह कम्पमानं सत् दमयन्तीहृदयस्थितकामस्य केतुभूतेन मत्स्येन संघट्टमानमिव प्रतीयते स्मेति भावः ॥ 35 ॥ ___व्याकरख-रुतम्-V+क्तः ( भावे ) / श्रुतिः- श्रु+क्तिन् ( भावे ) हुन्छयःहृदि हृदये शय इति हृच्छयः ( sa0 तत्पु0 ) सप्तमी का ( 'शय-वास.' 6 / 3 / 18 ) विकल्प से लोप्। जहा~ लोप नहीं, वहा~ 'हृदिशयः' ब्नेगा। शयः शेते इति । शी+अच् ( कर्तरि ) / अनुवाद-कोयल की कूक सुनने से कओण्प उठे हृदय के ऊपर उस ( दमयन्ती ) के द्वारा रखा शिवाल हिलता हुआ ऐसा शोमित हो रहा था मानो अपने शरीर को खुब रमर्3अते हुए, उस (दम-. यन्ती ) के हृदय में स्थित कामदेव के ध्वज-मत्स्य-ने उससे टक्कर मारी है । ॥ 35 ॥ टिप्पणी-ठंडक pahu~cAne हेतु छाती पर रखा शिवाल छाती के हिलते हिले, यह स्वामाविक था, किन्तु इस पर कवि ने यह कल्पना को है कि शिवाल इसलिए हिला कि दमयन्ती के हृदय-गत काम के ध्वज-मस्य-को खुजली लगी इसलिए अपना शरीर रगर्3अते हुए उसने शिवाल से टक्कर Page #216 -------------------------------------------------------------------------- ________________ नैषधीयचरिते मारी। शिवाल और मत्स्य दोनों पानी के भीतर रहते हैं। इस कारण मत्स्य खुजली मिटाने शिवाल से शरीर रगर्3अता ही है। इस तरह यहा~ उत्प्रेक्षा है, इव शब्द द्वारा वाच्य है । इससे यह ध्वनित होता है कि छाती पर शिवाल धरने पर भी कोयल की कूक सुनते ही दमयन्ती हृदय से सिहर उठती थो। शब्दालंकार वृत्त्यनुप्रास है । न खलु मोहवशेन तदाननं नलमनः शशिकान्तमबोधि तत् । इतरथाऽभ्युदये शशिनस्ततः कथमसुनुवदश्रुमयं पयः । / 36 ॥ अन्वयः-नल मनः तत् तदाननम् न खलु मोह-वशेन शशि-कान्तम् अबोधि, इतरथा शशिनः अभ्युदये ततः अश्रमयम् पयः कथम् असुनुवत् ? टोका-नलस्य मनः मानसम् (10 तत्पु0 ) ( कर्तृ ) तत् प्रसिद्धम् अथवा उन्मादवशेन यत्र-तत्र सर्वत्रानुभूयमानम् तस्या दमयन्त्या प्राननम् वदनं (प. तत्पु0 ) न खलु निश्चयेन मोहः दमयन्तीविषयकोन्मादः तस्य वशेन कारणेन शशिकान्तं चन्द्रकान्ताख्यं मणिविशेषम् अथच शशिवत् चन्द्रवत् ( उपमा तत्पु0 ) कान्तं रमणीयम् प्रबोधि अबुध्यत, किन्तु तत्त्वत एव तद्वदनस्य चन्द्रकान्तमपिस्वम् चन्द्रतुल्यत्वं च अबोधि इतरथा अन्यथा तत्त्वतो मपित्वेन, चन्द्रतुल्यत्वेन च शानामावे, मोहवशात् चन्द्रकान्तमणित्वस्य चन्द्रतुल्यत्वस्य च भ्रमे इति यावत् शशिनः चन्द्रस्य अभ्युदय उदितत्वे उत्कर्षे च सति ततः दमयन्ती-मुखात् अश्रु बाष्पम् एवेति प्रश्रमयं पयः जलम् अश्र रूपं जलमित्यर्थः कथम् कस्मात् असुस्नवत् स्रवति स्म । चन्द्रोदये दमयन्तीमुखात अश्रुजलं सवति स्म; चन्द्रकान्तमणितोऽपि चन्द्रोदये जलं स्रवतीति मुखस्य चन्द्रकान्तत्वं तात्त्विकमेव, नतु भ्रान्तमिति भावः चन्द्रवत् कान्तत्व-पक्षे च चन्द्रस्य गुणे स्वसदृशस्य सतो वैरिणोऽभ्युदये = उत्कर्ष सति दुःखेन अशु पातः स्वाभाविक एवेति भावः । / 36 ॥ ग्याकरण-अबोधि बुध+लुङ् ( कर्तरि ) इतरथा इतरत् +थाल् ( प्रकारवचने ) असु. नुवव/त्रु+लङ् ( अस्यन्ते कर्तरि चङ्) (पि-श्रि-द्रु--su0 3 / 1 / 48) / अनुवाद-नल के मन ने उस ( दमयन्ती ) के मुख को उन्माद-वश चन्द्रकान्त ( चन्द्रकान्त मणि) नहीं समझा, अन्यथा चन्द्र के अभ्युदय ( उदय ) होने पर उस ( के मुख ) से अश्रु-रूप जल क्योंकर बहता ? ( नल के मन ने उसके मुख को उन्मादवश चन्द्रकान्त ( चन्द्रमा के समान ) नहीं समझा. अन्यथा चन्द्र के अभ्युदय ( उत्कर्ष ) पर उस ( के मुख ) से ( ईर्ष्या-वश ) क्यों कर अश्रुरूप बल बहता? / / 36 / / टिप्पणी- यहा~ विद्याधर ने अनुमानालंकार कहा है, क्योंकि चन्द्रोदय होने पर मुख से अश्रुजल सर रहा था चन्द्रोदय में जल चन्द्रकान्त से हो झरा करता है । इसलिए मुख चन्द्रकान्त है। वस्तुतः मुख चन्द्रकान्त तो था ही नहीं, जलस्रव कारण से यह कल्पनाकी जा रही है कि मानो वह चन्द्रकान्त हो इसलिए हमारे विचार से उत्प्रेक्षा है, जो गम्य है । चन्द्रकान्त शब्द श्लिष्ट होकर उपमा का मी प्रतिपादन कर रहा है। मुखकी कान्तता में चन्द्र उपमान बना हुआ था और उपमानजैसाकि नियम है-उपमेय से गुणोत्कर्ष रखता ही है, इसलिए अपने प्रतिद्वन्द्वी चन्द्रका यदि Page #217 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 215 अभ्युदय अर्थात् और मो उत्कर्ष हो, तो ईर्ष्या में जलभुनकर मुख का अश्रुजल बहाना स्वाभाविक ही या। शब्दालंकर वृत्त्यनुपास है। रतिपतेर्विजयानमिषुर्यथा जयति भीमसुतापि तथैव सा। स्वविशिखानिव पञ्चतया ततो नियतमैहत योजयितुं स ताम् ॥ 37 ॥ अन्वयः-रतिपतेः इषुः यथा विजयास्त्रं जयति, तथा एव सा मीमसुता अपि ( विजयास्त्रं ) सती जयति, ततः स पश्चतया स्व-विशिखान् इव ताम् नियतम् पञ्चतया योजयितुम् ऐच्छत् । टीका-रत्याः पत्युः कामस्य ( 10 तत्पु0 ) इषुः बाणः यथा येन प्रकारेण विजयाय सर्वपराभवाय अस्त्रम् श्रायुधम् (च. तत्पु0 ) जयति सर्वोत्कर्षेण वर्तते तथा एव देनैव प्रकारेण सा प्रसिद्धा सुन्दरी भीमस्य सुता पुत्रो (10 तत्पु0 ) दमयन्तीत्यर्थः विजयास्त्रं सती जयति, कामस्येषुरिव दमयन्त्यपि कामहस्ते जगत्-विजयसाधनमस्त्रमिति भावः, ततः तस्मात् कारणात् स कामः पश्चतया पंचसंख्यात्वेन स्वस्य आत्मनः विशिखान् बाणान् (10 तत्पु0) इव ताम् दमयन्तीम् नियतं नियमेन यथा स्यात्तथा पन्चतया मृत्युना ( 'पन्नता पञ्चमावःस्यात् पञ्चता मरणेऽपि च' इति विश्वः) योजयितुं सम्बद्धुम् ऐहत ऐच्छत् । कामस्य विजयास्त्रत्वं यथा इषो दमयन्त्यां च समानम् तथैव इषुगतं पञ्चत्वमपि समानरूपेण दमयन्त्यामपि भवितुमहंतीति कार्मच्छेति भावः ॥ 37 / / ग्याकरण-अस्त्रम् अस्यते इति । अस्+ष्ट्रन् । इषुः इष्यते iti iS +uH । पञ्चता पञ्चानां पञ्चसंख्यायाः मावः इति, अथ च पश्चानाम् पृथिव्यप्तेजो-वावाकाशरूपापां भूतानां माव इति पञ्च+तल्+टाप् । अनुवाद काम का बाण जैसे विजयास्त्ररूप में सर्वोत्कृष्ट है, वैसे ही वह दमयन्ती ( मो) (काम के ) विजयास्त्र-रूप में सर्वोत्कृष्ट है, तभी तो वह (कामदेव ) अपने बाणों को पन्नता ( pA~ca की संख्या ) की तरह उस ( दमयन्ती) में भी निश्चय ही पश्चता ( मृत्यु ) jor3अना चाह रहा था ॥ 37 ॥ टिप्पणी-यहा~ मल्लिनाथ ने उपमा और उत्प्रेक्षा का संकर कहा है। कवि को यह कल्पना है कि मानो काम दोनों में विजयास्त्रत्व की तरह पञ्चता मी समान रूप से देखना चाह रहा था। पश्चता में श्लेष है। किन्तु हमारे विचार से उत्प्रेक्षा-वाचक के अभाव में उपमा और अतिशयोक्ति का संकर है। बाषों की पञ्चता और है और दमयन्ती की पञ्चता और है। दोनों में कवि ने अमेदाध्यवसाय कर रखा है, जो श्लेषानुप्राषित है। भाव यह निकला कि काम असा वेदना उत्पन्न करके दमयन्ती को मारना चाहता था, अर्थात् दमयन्ती काम को दशवीं-मरणासन्न अवस्था में पहुंच चुकी थी। शशिमयं दहनास्त्रमुदित्वरं मनसिजस्य विमश्य वियोगिनी । झटिति वारुणमश्रुमिषादसौ तदुचितं प्रतिशस्त्रमुपाददे ॥ 38 ॥ Page #218 -------------------------------------------------------------------------- ________________ 218 नैषधीयचरिते अन्धयः-वियोगिनी असौ मनसिजस्य शशिमयम् दहनास्त्रम् उदित्वरम् विमृश्य शटिति अश्रुमिषात् तदुचितम् वारुप्पम् प्रतिशस्त्रम् उपाद्दे। टीका-वियोगिनी विरहिणी असौ दमयन्ती मनसिजस्य कामस्य शशी चन्द्र एवेति शशिमयम् चन्द्रात्मकं दहनः अग्निः एव अस्त्रम् ( कर्मधा0) आग्नेयास्त्रमित्यर्थः उदित्वरम् उदयमानं विमृश्य आलोच्य विचार्येति यावत् झटिति शीघ्रमेव अश्रणां नेत्रजलानां मिषाद् व्याजात तस्य आग्नेयास्त्रस्य सचितं योग्यं तत्प्रतीकारक्षममित्यर्थः वाहणम् वरुणदेवताकम् प्रतिशस्त्रम् प्रत्यायुधम् उपाददे गृहीतवती । कामप्रक्षिप्तम् आग्नेयास्त्रं निवारयितुं वारुपास्त्रं प्रयुक्तवतीत्यर्थः चन्द्रोदये तत्तापमसहमाना रोदितुमारेमे इति भावः ॥ 38 ॥ व्याकरण-वियोगिनी वियोगोऽस्यास्तीति वियोग+इन् +ङीप् । मनसिजः मनसि जायते इति मनस्+/जन्+ड: विकल्प से सप्तमी का अलुक् , लोप-पक्ष में मनोजः) / शशिमयम् शशी एवेति शशिन +मयट ( स्व्रूपायें)| दहनः दहतीति /दह + ल्युः ( कर्तरि ) / अस्त्रम् अस्यते इति अस् +ष्ट्रन् । उदित्वरम् उदेतीति उत्++क्वरप ( कर्तरि ), तुगागम । पारुणम् वरुणो देयताऽस्येति वरुप+अण् । 'सास्य देवता' 4 / 2 / 24 ) / प्रतिशस्त्रम् प्रतिगतं शस्त्रमिति (प्रादि त्त्पु0)| अनुवाद-विरहिणी वह ( दमयन्ती) कामदेव का चन्द्र-रूप आग्नेय अस उठता हुआ समक्ष कर शीघ्र ही A~suoM के बहाने उसके ( प्रतीकार- ) योग्य वारुण अस्त्र ग्रहण कर बैठी ॥ 38 / / टिप्पणी-चन्द्र के उदय होने पर दमयन्ती जलने लग जाती थी। इस पर कवि की यह कल्पना है कि मानो चन्द्र को कामदेव ने उसके विरुद्ध आग्नेय अस्त्र के रूप में प्रयुक्त किया है: इसलिए मल्लिनाथ इसे उत्प्रेक्षा मानते हैं। वे 'विमृश्य' शब्द में सम्मावना देखते हैं। उत्प्रेक्षा के साथ मिष' शब्दवाच्य केतवापह्नति है। लेकिन विद्याधर अतिशयोक्ति के साथ अपह्नति कहते हैं। चन्द्र और होता है तथा आग्नेयास्त्र और यहा~ दोनों का अमेदाध्यवसाय हो रखा है-अथवा चन्द्र के साथ दहनास्त्रत्व का असम्बन्ध होने पर भी सम्बन्ध बताया गया है। हमारे विचार से चन्द्र में आग्नेयास की भ्रान्ति होने से भ्रान्तिमान् और अपह्नति ब्नेण्गे। आग्नेयास्त्र का प्रतीकार वारुपास से ही हो सकता है, क्योंकि जलमय होने से वह अग्नि को बुझा देता है। शब्दालंकार वृत्त्यनुपास है। अतनुतां नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा । उचितमायतनिश्वसितच्छलाच्छवसनमस्त्रममुञ्चदमुं प्रति ॥ 39 ॥ अन्वयः-सा सुतनुः नवम् भम्बुदम् अतनुना उदस्तम् आम्बुदम् अस्त्रम् अवेचय आयत-विश्वसितच्छलात् अमुम् प्रति उचितम् श्वसनम् अस्त्रम् अमुञ्चत् । टीका-सा सुः शोभना तनुः शरीरं यस्यास्तथामृता ( प्रादि ba0 bo0 ) दमयन्तीत्यर्थः नवम् नूतनम् अम्बुदम् मेघम् न तनुः यस्य तथाभूतेन (नञ् ba0 vI0 ) कामदेवेनेत्यर्थः उदस्तम् स्वा प्रति प्रक्षिप्तम् वाम्बुदम् अम्बुद-सम्बन्धि अस्त्रम् पार्जन्यास्त्रमित्यर्थः प्रवेच्य वीक्ष्य प्रायतम् दोर्षम् यत् निश्वसितम् निश्वासः (कर्मधा0 ) तस्य छलात् मिषात् अमुम् अतनुम् प्रति उद्दिश्य Page #219 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः उचितम् योग्यम् तन्निवारणक्षममिति यावत् श्वसनम् वायुम् ('श्वसनः स्पर्शनो वायुः' इत्यमरः) एव अस्त्रम् वायव्यास्त्रमित्यर्थः प्रमुञ्चत् त्य्क्त्व्ती। अभिनवमेघम् कामदेव-प्रक्षिप्तं पर्जन्यास्त्रं मन्यमाना दमयन्ती प्रतिशस्त्ररूपेण तम् प्रति निःश्वासरूपेण वायव्यास्त्र प्रक्षिप्तवतीति मावः अर्थात् प्रावृषि नवोदित मेघं वीक्ष्य समुद्दीपितकामा सा दीर्घ-दीर्घ-निःश्वासान् मुमोच । / 39 / / व्याकरण-प्राम्बुदम् अम्बु ददातीति अम्बु/दा+कः ( कर्तरि ) अम्बुदः, ambudasyedamiti ambud+aN / udastam ut+ as+क्तः ( कर्मणि ) / श्वसनः श्वसित्यनेन जीव इति श्वस+ल्युट ( क्र्न्ने)| अनुवाद-वह सुन्दर गात वाली ( दमयन्ती) नये मेघ को अना द्वारा ( अपने प्रति ) फेका हुआ पार्जन्यास्त्र देखकर लंबी-लंबी आहों के बहाने उस (अना) को लक्ष्य करके (प्रतीकार के) उचित वायव्यास्त्र छोर्3a देती थी॥39॥ टिप्पणी-यहा~ भी पूर्व श्लोक की तरह मल्लिनाथ सापहवोत्प्रेक्षा तथा विद्याधर अतिशयोक्ति और अपहृति बता रहे हैं। हमारा मत भी पूर्व-जैसा ही है। 'मम्बुद' 'माम्बुदं' में छेक और अन्यत्र वृत्त्यनुप्रास है। माव यह है कि नया ( वर्षाकालीन ) मेघ विरहि-जनों को असह्य होता है। दमयन्ती की लंबी 2 आहे महान् वायु बनकर उस वर्षा-मेघ को दूर भगा देगी। वायु मेषों को मगाता ही है। रतिपतिप्रहितानिलहेतितां प्रतियती सुदती मलयानिले । तदुरुपतापमयात्तमृणालिकामयमियं भुजगास्त्रमिवादित ॥ 40 ॥ अन्वयः-सुदती इयम् मलयानिले रतिपति-प्रहितानिलहेतिताम् प्रतियती taduru''mayam भुजगास्त्रम् इव आदित्। टीका-सु शोभना दन्ता यस्याः तथाभूता (प्रादि va0 vI0) इयं दमयन्ती मलयस्य मलयाचलस्य अनिले पवने दक्षिणपवने इत्यर्थः रस्याः पतिः (10 तत्पु0 ) काम इत्यर्थः तेन प्रहिता प्रेषिता प्रक्षिप्तेत्यर्थः ( तृ. तत्पु0) अनिलहेतिः ( कर्मधा0 ) भनिखस्य वायोः हेतिः अस्त्रम् ( 50 तत्पु0 ) तस्या भावः तत्ता ताम् वायव्यास्त्रतामित्यर्थः । 'हेतिः शस्त्रं प्रहरणं घायुधं चास्त्रमेव च' इति हलायुधः) प्रतियती जानती तेन वायव्यास्त्रेण य: उहतापः (त. तत्पु0) उरु महान् चासौ तापः संतापः ( कर्मधा0 ) तस्मात् भयात् भीतेः कारणात् (paM0 तत्पु0) माता गृहोता मृणालिका मृणालदण्डा ( कर्मधा0 ) एवेति मणालिकामयम् विसरूपमित्यर्थः भुजगास्त्रं भुजग एवास्त्रम् ( कर्मधा0 ) सास्त्रम् इव श्रादित गृहीत्व्ती। मलयानिको विरहियां महातापकरो मवतीति तं कामस्य वायव्यास्त्रम् अवबुध्य दमयन्ती शैत्यार्थमानीतां मृणालिका सस्त्रिरूपेण प्रयुक्तवतीति मावः ॥ 40 ॥ व्याकरण-सुदती-इसके लिए सर्ग 2 श्लोक 77 देखिए । हेति हन्यतेऽनया इति/हन्+ तिन् ( करणे ) एत्व निपातित । प्रतियती प्रति+Vs+शत+डीपू । भात A+ दा+क्त (कर्मणि ) / मृपालिकामयम् स्वरूपाथे मयट् । श्रादित बा+/दा+लुङ, ईश्वम् सिचो लोपः । Page #220 -------------------------------------------------------------------------- ________________ 220 नैषधीयचरिते अनुवाद-सुन्दर dA~toM वाली वह ( दमयन्ती) मलयाचल की वायु को कामदेव द्वारा फेंका चायव्यास्त्र समझती हुई, उसके प्रबल ताप के मय से धारण किये हुए मृपाल दण्डों को सस्त्रिरूपमें--जैसे ले बैठती थी||| 40 ॥ टिप्पणी-माव यह है कि मलयाचल की वायु के चलने से दमयन्ती का काम-ताप bar3ह जाता था। ठंडक के लिए वह मृणाल-दण्ड धारण कर लेती थी। इस पर कवि-कल्पना यह है कि मानो मलयाचल की वायु कामदेव का फेका वायव्यास्त्र हो और उसकी वायु को खा जाने हेतु दमयन्तो ने मृणालदण्ड के रूप में सास्त्र का प्रयोग किया हो, क्योंकि सर्प वायुभक्ष होते हैं। लंबाई और सफेदी sA~pa और मृणालों का समान धर्म है। इसलिए यह उत्प्रेक्षा है, किन्तु विद्याधर अपह्नति भी मान रहे हैं । अपहृव-वाचक शब्द यहा~ कोई है ही नहीं, आर्थ ही मानना pdd'egaa। हमारे विचार से मृपालिका में मयट् प्रत्यय स्वरूपार्थक होने से आरोप-परक लेना चाहिए, अतः यहा~ रूपक और उत्प्रेक्षा है । शब्दालंकारों में 'यती' 'दतो' में पदान्तगत अन्त्यानुप्रास, 'मय' 'मियं' में छेक और अन्यत्र वृत्यनुपास है। न्यधित तद्धदि शल्यमिव द्वयं विरहितां च तथापि च जीवितम् । किमथ तन्त्र निहत्य निखातवान् रतिपतिः स्तनबिल्वयुगेन तत् ॥ 41 ॥ अन्वयः-रतिपतिः तदि विरहिताम् च तथा अपि च जीवितम्--द्वयम् शल्यम् इव न्यधित । अथ तत् स्तन-बिल्व-युगेन निहत्य तत्र निखातवान् किम् ? ___टीका-रत्याः पतिः मर्ता काम इत्यर्थः (pa0तरपु0) तस्याः दमयन्त्याः हृदि हृदये (pa0 तत्पु0) विरहिण्या भावम् विरहिताम् विरहमित्यर्थः च तथापि विरहित्वेऽपि च जीवितं प्रापधारणम्, विरहिण्या-जीवितम् जीवन्त्याश्च विरह इति द्वयम् शल्यं शंकुम् ( 'वापुंसि शल्यं शंकुर्ना' इत्यमरः) इव न्यधित स्थापितवान् । अथ शंकुद्वयनिधानानन्तरम् तत् शंकुद्वयम् स्तनौ कुचौ एव बिल्वे विल्वफळे ( कर्मधा0 ) तयोः युगेन द्वयेन (pa0 तत्पु0 ) निहत्य आहत्य तत्र तस्या हृदये निखातवान् dRr3हतया आरोपितवान् किम् ? यथा लोके शंकुम् पाषाणेन आहत्य दृढीकरणाय पाषाणमपि तत्रैव निखनन्ति तद्वदिति भावः ॥ 41 / / व्याकरण-द्वयम् दौ अवयवावत्रेति द्वि+तयप् तयप को विकल्पसे अयच् । न्यधित नि+/ धा+ लुङ् । निखातवान् नि+Vkhan+क्तवत् । अनुवाद-कामदेव ने उस ( दमयन्ती ) के हृदय में विरह और विरहिणी होने पर भी जीवित रहना-ये दो खूटियों-जैसी गाद रखी थीं। खूटियों gAr3ह चुकने के बाद उनको कुचरूपो दो बिल्व फलों द्वारा खुब ठोककर ( उन्हें मी) उसके ( हृदय के ) ऊपर अच्छी तरह gAr3ह दिया है क्या ? ॥ 46 / / टिप्पणी-पूर्वार्ध में विरह और जीवित पर शल्यों को कल्पना करने से उत्प्रेक्षा है। उत्तरार्ध में कुचों पर बिल्वफलों का आरोप करके उनके gAr3हे जाने की कल्पना में रूपकोत्यापित उत्प्रेक्षा है। इव की तरह किम् शब्द मी उत्प्रेक्षा-वाचकों में गिना गया है। वैसे खूटियों पत्थरों से ठोको Page #221 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः जाती है और मजबूती के लिए पत्थरों को भी उनके ऊपर घर देते हैं। किन्तु गोलाई साम्य को लेकर हो यहा~ बिल्व-फलों से ठोकना कहा है। कठिनाई में बिल्व मो पत्थर जैसे ही होते हैं। युवावस्था में कुचों का मी यही हाल है। शब्दालंकार वृत्त्यनुपास है। अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वधरव्ययात् । स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणम् ॥ 42 ॥ अन्वया-ताम् अतिशरम्ययता, ( अतएव ) निस्ल "व्ययात् फलानि अपि मुञ्चता मदनेन तदुरसि स्तनतालयुगाणम् अकारि स्फुटम् । टीका-ताम् दमयन्तीम् अति अतिशयेन शरव्यं वेध्यं कुर्वता इत्यतिशरव्ययता भृशं लक्ष्यीकुर्वतेति यावत् अत एव निखिलाः सर्व पुष्पाणि एवेति पुष्पमया ये स्वाः स्वकीयाः शराः बापा: ( सर्वत्र कर्मधा0 ) तेषां व्ययात् क्षयात् समाप्तिकारणादित्यर्थः ( 10 तत्पु0) फलानि अपि मुम्चता प्रहरता मदनेन कामेन तस्याः दमयन्त्याः उरसि वक्षसि स्तनौ कुचौ एव ताले तालवृक्षफले (कमधा0) तयोः अर्पणम् प्रक्षेप इत्यथः ( pa0 तत्पु0 ) अकारि कृतम् स्फुटम् श्व । स्वपुष्पमय-बाप्पसमाधनन्तरं फलानि अपि प्रहरन् कामो दमयन्त्याः हृदि स्तन-रूपेण कठोरता फलदयं प्रहृतवानिति भावः ॥ 42 / / ज्याकरण-अतिशरव्यथता शहः शरः (शरुः कोपे शरे वजे' इति हैमः ) तस्मै लच्छिक्षार्थमित्यर्थः हितम् इति शरु+यत् ( 'उगवादिभ्यो यत्' 5:1 / 2 ), शरव्यम्, अतिशयेन शरव्यमिति अतिशरव्यम् , अतिशरव्यं करोतोति ( नामधा0 ) atishrvy+pic+sht+tR0| अनुवाद-उस ( दमयतन्ती) को खूब निशाना बनाते हुए, ( तथा ) अपने समी पुष्प-रूप बापों के समाप्त हो चुकने पर फलों से भी प्रहार करते हुए कामदेव ने ऐसा लगता था मानो उस ( दमयन्ती ) की छाती पर स्तनों के रूप में दो tAr3अके फल मी मार दिए हों ॥ 42 ॥ टिप्पणी-हम देखते हैं कि जब बाण अथवा गोलिया~ खतम हो जाती हैं, तो lar3AI में ईटपत्थरों से भी लोग काम लेते हैं। यही बात काम ने भी की। tAr3a वृक्ष के फल इसलिए लिये कि वे पत्थरों की तरह सख्त होते हैं, जो मार मो कर सकें दूसरे, जब सभी पुष्पो के साथ उनके फल मो मार die, to फूलों के अभाव में उनमें फल आगे कहा~ से हाते हैं, इसलिए tAr3a के फल लिये, क्योंकि वे बिना फूलों के लगते हैं; तीसरे आकार में मी वे स्तनों की समता रखते हैं। स्तनों पर tAr3a पलों के आरोप से बनने वाले रूपक के साथ स्फुट-शब्दवाच्य उत्प्रेक्षा है । 'शरव्य' 'शरव्य' ये यमक और अन्यत्र वृत्त्यनुप्रास है। अथ मुहुबेहुनिन्दितचन्द्रमा स्तुतविधुन्तुदया च तया बहु । पति तया स्मरतापमये गदे निजगदेऽश्रुविमिश्रमुखी सखी ॥ 43 ॥ अन्वयः-अथ स्मरतापभये गदे पतितया ( अतएव ) मुहुः बहु-निन्दित-चन्द्रया, मुहुः स्तुतविधुन्तुदया च तया अश्र-विमिश्र-मुखी सखी निज्ग्दे। __टीका-अथ अनन्तरम् स्मरस्य कामस्य तापः ज्वरः (10 तत्पु0 ) एव तापमयः तस्मिन् Page #222 -------------------------------------------------------------------------- ________________ 222 नैषधीयचरिते तपे इत्यर्थः गदे रोगे ('रोग-म्याधि-गदामयोः इत्यमरः ) पतितया निमग्नया, अतएव मुहुः वारंबारं बहु भृशं यथा स्यत्तथा निन्दितः मत्सितः चन्द्रः काम-मित्रभूतः चन्द्रमाः (कर्मधा0 ) यया (20 bI0 ) तथाभूतया, मुहुः स्तुतः श्लाषित: विधुन्तुदः राहुः यया तथाभूतया ( ba0 vI0 ) ('तमस्तु राहुः स्वर्भानुः सहिकेयो विधुन्तुदः' इत्यमरः ) तया दमयन्त्या अश्रणा बाष्पेण विमिश्र विशेषेण मिश्रितं ( tR0 तत्पु0 ) निजसख्याः दमयन्त्याः कष्टां दशां दृष्ट्वा अश्रुपूर्णमित्यर्थः मुखम् (कर्मधा0 ) यस्या तथाभूता ( ba0 vI0 ) सखी आलिः निजगदे कथिता ॥ 43 ॥ ग्याकरण-0तापमये ताप+मयट ( स्वरूपाथे) विधुन्तुदः विधु चन्द्रं तुदति व्ययथतीति विधु+Vtud+खच , मुम् का भाग्म्। निजगदे नि+/गद्+लिट् ( कर्मवाच्य ) / अनुवाद-तदनन्तर कामज्वर के रोग में par3I, बार-बार चन्द्रमा को खूब मली-बुरी सुनाये तथा राहु की बार-बार सराहना किये उस ( दमयन्ती ) ने ओण्सू-मरे mu~ha वाली सखी से खा। टिप्पखी-यह स्वामाविक बात है कि जो किसी को तंग करता है, वह उसकी निन्दा ही करता है, साथ ही जो अपने को तंग करने वाले की खबर लेता है, वह उसको सराहना करता है । इसलिए ठीक है कि दमयन्ती चन्द्रमा की निन्दा और उसको ग्रसने वाले राहु की सराहना क्रे। 'तया' 'तया' एवं 'गदे' 'गदे' में यमक, अन्यत्र वृत्त्यनुप्रास है। वस्तुतः यहा~ अमो न चन्द्र की निन्दा की गई और न ही राहु की स्तुति, अतः भूतकाल भविष्यत्परक समझें ('आशंसायां भूतवच्च' 3 / 3 / 232) / नरसुराब्जभुवामिव यावता भवति यस्य युगं यदनेहसा । विरहिणामपि तद्रतवधुवक्षणमितं न कथं गणितागमे ॥ 44 ॥ अन्वयः-नर-मुराग्जभुवाम् यावता यदनेहसा यस्य युगम् मवति, तत् इव रत-वद्-युव-क्षणमितम् गणितागमे विरहिणाम् अपि कथम् न ? टीका-नराः मनुष्याश्च सुराः देवाश्च भब्जभूः ब्रह्मा चेति तेषाम् (द्वन्द्वः) मध्ये यावता यावत्परिमाणवता यस्य नरादेः अनेहाः समयः तेन ( 'कालो दिष्टोऽप्यनेहापि' इत्यमरः ) (10 तत्पु0 ) पस्य नरादेः युगं कृतादिकः कालविशेषः भवति जायते तत् युगम् इव रतम् सम्भोग एषामस्तीति रतवन्तश्च ते युवानः ( कर्मधा0 ) युवानश्च युवतयश्चेति युवानः स्त्री-पुरुषाः ( एकशेष sa0 ) तेषां यः पणः निमेषचतुर्थाशः ( 10 तत्पु0 ) तेन मितम् एकेनैव क्षणेन संख्यातमित्यर्थः गणितस्य गपनाया आगमे शास्त्रे ज्योतिःशास्त्रे इत्यर्थः विरहियाम् विरहिणश्च विरहिण्यश्चेति तेषाम् ( एकशेष sa0 ) अपि तत् युगम् कथम् कस्मात् न गणितमिति शेषः । अयं भावः ज्योतिःशास्त्रे यथा नरादीनां विमिन्नकालपरिमाणन युगादीनां गणना कृताऽस्ति तथैव परस्पररतियुक्तयोः यूनोः स्त्री-पुरुषयोः क्षणेन मितः समयः विरहिषोः स्त्रीपुरुषयोः युगेन मितो भवतीत्यपि गणितव्यमासीत , न तु गणितम् । दमयन्ती-कृते क्षणोऽपि युगायते स्म ॥ 44 ॥ ___ व्याकरण-प्रजभू: अजात् ( कमलात् ) भवतीति अन्ज+म+विप् अथवा अर्ब मू: उत्पत्तिस्थानं यस्येति ( 20 bI0 ) / स्तम् रम् + क्तः ( मावे ) / Page #223 -------------------------------------------------------------------------- ________________ 15 चतुर्थसर्गः अनुवाद-मनुष्यों, देवताओं और ब्रह्मा में से जिस-जिसके जितने जितने समय (-मान ) से जिस-जिसका युग हुआ करता है, उसी तरह परस्पर संमोग अवस्था में रहने वाले युवा स्त्री-पुरुषों के क्षण-रूप में मापा हुआ समय विरही-विरहिणी स्त्री पुरुषों का भी ( युग-रूप में मापा हुआ समय ) मणित-शास्त्र में क्यों नहीं है ? टिप्पणी-सारे श्लोक का भाव यह है कि पति-पत्नी का संयोगावस्था में युग जैसा लम्बा काल मी क्षण-जैसा बीत जाता है जबकि वियोगावस्था में बही एक क्षण का समय युग-जैसा लगता है। ज्योतिषियों ने संयुक्तों और वियुक्तों के क्षण-युग नहीं गिने हैं। श्लोक में कवि द्वारा 'नर-सुराब्ज. भुवाम्' के साथ प्रयुक्त 'इव' शब्द टीकाकारों के लिए एक समस्या बन गया है। मल्लिनाथ 'मनुष्य. देवता ब्रह्मपामिव यावता अनेहसा कालेन यस्य जन्तोयुगं भवति' मथं करते हैं, जो समझ में नहीं आता। मला मनुष्यादि के युगों की तरह जन्तुओं-पशुपक्षियों-के युगों की गएना में कौन-सा तुक है ? नारायण मी काय वा अथवा के चक्कर में par3a कर अन्त में 'यथाबुद्धि योजनीयः श्लोकः' लिख गये । वास्तव में 'इव' शब्द का सम्बन्थ 'तत्' शब्द से है। इसे हम कवि का अस्थानस्थपदता दोष कहेंगे जिसने टीकाकारों को gar3अबर्3A दिया। अलंकार उपमा है तथा क्षण के साथ युगत्व का और युग के साथ क्षणत्र का असम्बन्ध होने पर भी सन्बन्ध बताने से अतिशयोक्ति मो है। शब्दालंकार वृत्त्यनुप्रास है। मनुष्यादि के युगादि को गणना इस प्रकार ज्योतिष शास्त्र में की गई है-मनुष्यों के 360 दिनएक वर्ष = देवताओं का एक अहोरात्र ( उत्तरायण दिन, दक्षिणायन रात), देवताओं के 12000 वर्ष =चार युग ( 4800 दिव्य वर्ष सत्ययुग, 3600 दिव्य वर्ष त्रेता, 2400 दिव्य वर्ष द्वापर 1200 दिव्यबर्ष कलियुग ) 1000 चार युगब्रह्मा का दिन, 1000 चार युग रात; ब्रह्मा के 500 वर्ष पराध, और दो परार्ध ब्रह्मा की परमायु होती है । जनुरधत्त सती स्मरतापिता हिमवतो न तु तन्महिमादृता । ज्वलति मालतले लिखितः सतीविरह एव हरस्य न लोचनम् ॥ 45 ॥ भन्धयः-सती स्मर-तापिता (सती) हिमवतः जनुः अधत्त, न तु तन्महिमादृता ( स्ती)| हरस्य माल-तले लिखितः सतीविरहः पव ज्वलति, लोचनम् n। टीका-सती एतन्नाम्नी दक्ष-कन्या महादेवस्य भूतपूर्वपत्नी स्मरेण कामेन तापिता महादेवविरहाग्निना तप्तेत्यर्थः । सती हिमवतः हिमालयात जनुः जन्म ('जनुर्जननजन्मानि' इत्यमरः) अधत गृहीतवती, न तु तस्य हिमवतः यो महिमा ( 10 तत्पु0 ) तस्मिन् आत्ता कृतादरा सती अर्थात् सतो जन्मान्तरे हिमालयात् पार्वती-रूपेण यज्जन्म गृहीतवती तत् अयं देवतात्मा' इति कृत्वा तं प्रत्यादरप्रदर्शनकारणान्न, अपितु तत्र जाताऽहं कामताप-शमनाय शैत्यं लमेयेति कारणात् । हरस्य महादेवस्य मालस्य ललाटस्य तल्ले नीचैः (10 तत्पु0 ) लिखितः लिपीकृतः सत्याः स्वपूर्वपत्न्याः विरहः वियोगः एव ज्वलति दीप्यते लोचनं नेत्रं न अर्थात् माले तृतीयलोचनं न अपि तु प्रज्वलन् सतीविषयककामानलोऽस्तीति ॥ 45 ॥ Page #224 -------------------------------------------------------------------------- ________________ 221 नैषधीयचरिते ज्याकरण-जनः जन्+उः ( मावे ) / तन्महिमारत:-यहा~ सप्तमी तत्पु0 से काम चल जाने पर भी मल्लिनाथ ने 'आदृतः महिमा ययेति' बहुव्रीहि करके 'वाऽऽहिताग्न्यादिषु' ( 2 / 2 / 37) निष्ठा का अग्न्याहित की तरह विकल्प से पर-निपात किया है। अनुवाद-सती ने काम-संतप्त हों हिमालय से जन्म लिया, न कि उसको महिमा का आदर करको महादेव के माल के नीचे लिखा सती का विरह ही जल रहा है, (वह) लोचन नहीं है ॥ 45 ॥ टिप्पणी-यहा~ दोनों श्लोकार्यों में प्रकृत का प्रतिषेध करके अन्य की स्थापना की जाने से अपह्न ति है । मल्लिनाथ पूर्वाध में उत्प्रेक्षा मानते हैं, जो गम्य हो सकेगी, वाच्य न्हीं। उत्तरार्ध में उन्होंने आरोप्यापहवालंकार कहा है। सती-दक्ष प्रजापति की बहुत-सी कन्याओं में से एक का नाम सती था, जो उन्होंने महादेव को ब्याही थी। एक बार क्या हुआ कि दक्षप्रजापति ने एक bar3A मारी यश र्चा। bar3e bar3e समी देवताओं को निमन्त्रित किया, लेकिन साधारण देवता समझकर अपने दामाद महादेव को नहीं बुलाया। उन्हें बुरा लगा और इसे उन्होंने अपना अपमान स्म्झा। पति द्वारा मना करने पर भो सती बिना बुलाये ही पिता के घर चल दी। वहा~ उसे किसी ने भी नहीं पूछा, तो अपने को अपमानित अनुमव करती हुई वह हवन कुण्ड में जलकर मस्म हो गई । महादेव ने सुना तो क्रोध में आग-बबूर्3e हो यशस्थल में pahu~ca गये और दक्ष प्रजापति सहित सबको नष्ट-ध्वस्त कर बैत्थे। बाद विरक्त हो वे कैलास में समाधि-मग्न हो ग्ये। कुछ समय बाद दूसरे जन्म में सती ही हिमालय की पुत्री पार्वती बनी, जिसका फिर महादेव से हो विवाह हुआ। दहनजा न पृथुर्दवथुन्यथा विरहजैव पृथुर्यदि नेदृशम् । दहनमाशु विशन्ति कथं स्त्रियः प्रिय्म्पासुमुपासितुमुधुराः॥ 46 ॥ अन्वयः-दहनजा दवथु-व्यथा पृथुः न, ( किन्तु ) विरहजा एव पृथुः । यदि ईदृशं न, (तहिं ) स्त्रियः अपासुम् प्रियम् उपासितुम् उद्धराः ( सत्यः) कथम् आशु दहनम् विशन्ति ? टीका-दहनः अग्निः तस्माज्जायते इति तथोक्ता ( उपपद तत्पु0) दवथुः तापः तस्य व्यथा वेदना ( 10 तस्पु0 ) पृथुः अधिका न, किन्तु विरहात् वियोगाज्जायते इति तथोक्ता ( उपपद तत्पु0 / एव व्यथा पृथुः भवतीति shessH। यदि चेत् ईशम् एतादृशं न मवेदिति शेषः, तहिं खियः नार्य अप-अपगताः प्रसवः प्रायाः यस्य तथाभूतम् ( प्रादि ba0 bI0 ) मृतमित्यर्थः प्रियम् पतिम् उपा सितुं सेवितुम् प्राप्तुमिति यावत् उद्गताः धुरः ( यानमुखात् ) इति तथोक्ताः (प्रादि तत्पु0 अथवा उद्गता धूः याम्यो यासां वेति (प्रादि 10 vI0) अनियन्त्रिता इत्यर्थः ( सत्यः ) कथम कस्मात् भाशु शीघ्र दहनम् अग्निम् विशन्ति प्रविशन्ति मृतपतिना सह चिताग्नौ प्रवेशं कुर्वन्तीति माव्ः॥46॥ व्याकरण-दहनजा दहन+/जन् TA+टाप् । दवथुः, पृथुः इनके लिए पीछे श्लोक 12 देखिए। अनुवाद-अग्नि से उत्पन्न दाह-व्यथा अधिक नहीं होती, विरह से उत्पन्न व्यथा ही अधिक Page #225 -------------------------------------------------------------------------- ________________ 225 चतुर्थसर्गः हुआ करती है. यदि ऐसा न हो, तो स्त्रियों मृत पति को प्राप्त करने हेतु नियन्त्रण से बाहर होती हुई क्यों ( चिता की ) अग्नि में प्रवेश करती हैं ? टिप्पणी-विरह-जनित pIr3A में दहनजनित pIr3A को अपेक्षा अधिकता बताने से व्यतिरेक है। विद्याधर ने अनुमानालंकार कहा है जब कि मल्लिनाथ कार्य से कारण का समर्थन-रूप अर्थान्तर न्यास मानते हैं । शब्दालंकारों में छेक और वृत्त्यनुपास है। हृदि लुठन्ति कला नित्राम्मूर्विर्हिन्नीव्ध्प्त्क्ल्न्ग्किताः। कुमुदसख्यकृतस्तु बहिष्कृताः सखि ! विलोकय दुर्विनयं विधोः ॥ 47 ॥ अन्धयः-"विरहिणी-वध-पङ्क-कलङ्किताः अमूः कलाः हृदि नितराम् लुठन्ति, तु कुमुद-सख्यकृतः बहिष्कृताः" ( इति ) हे सखि. विधोः दुर्विनयम् विलोकय । ____टीका-विरहिणीनाम् वियोगिनीनां यो वधः मारणम् (10 तत्पु0 ) तस्मात् यः पङ्कः पातकम् (paM0 तत्पु0 ) ( 'अस्त्रीपंक पुमान् पाप्मा' इत्यमरः ) तेन कलकिताः समुत्पन्नकलङ्काः मलिनिताः इति यावत् ( tR0 तत्पु. ) भमूः एताः कला हृदि अभ्यन्तरे नितराम भृशं लुठन्ति क्रीडन्ति वर्तन्ते इत्यर्थः, तु किन्तु कुमुदैः रात्रि-कमलैः सख्यम् मैत्रीम् ( tR0 तत्पु0) कुर्वन्तीति तथोक्ताः ( उपपद तत्पु0 ) निष्कलङ्काः विशुद्धाः इति यावत् कलाः बहिष्कृताः बहिः निस्सारिताः अर्थात् पापिनी: अपकारिकाः कलाः स्त्र मध्ये रक्षति, परोपकारियोश्च निस्सारयति, हे सखि,विधोः चन्द्रस्य अविनयम् pauya'm विलोकय पश्य । / 47 / / व्याकरण-कलंकित-कलंकः अस्य संजात इति कलंक+इतच् । सख्यकृतः-सख्यम् सख्युः माव इति सखि+यत्, सख्य+/+क्विप् ( कर्तरि ) / अनुवाद-"विरहिणियों के वध के पाप से कलंकित ये कलाये हृदय में खूब खेल रही है, लेकिन कुमुदों के साथ मैत्री करने वाली कलायें बाहर कर रखी है" हे सखी, चन्द्रमा की धूर्तता देख । / 47 ॥ टिप्पणी-पीछे श्लोक 43 में भूतकाल की क्रिया से प्रतिपादित चन्द्र निन्दा और राहुस्तुति वस्तुतः इस श्लोक से आरम्म होती है इसे चन्द्रमा की धूर्तता हो समझा कि वह कालो-निरपराधों की कातिल-कलाओं को तो हृदय से लगाये रहता है जबकि कुमुदों का विकास करके भलाई करने वाली कलाओं को अपने से दूर रखता है। सज्जन लोग तो परोपकारियों को अपने हृदय से लगाते हैं और भपकारियों को दूर रखते हैं किन्तु चन्द्रमा में उल्टी हो बात है। दुर्जन जो ठहरा । चन्द्रमा का काला दाग पाप का प्रतीक और वह भाग जो ज्योत्स्मा के रूप में कुमुदों को विकसित करता है, उपकार का प्रतीक बताया गया है । jar3a चन्द्रमा पर चेतनन्यवहार-समारोप होने के कारण यहा~ समोसोक्ति अलंकार है। 'कृत-कृता' में छेक अन्यत्र वृत्त्यनुप्रास है। अयि विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यत दाह्व्दान्य्ता। ग्लपितशम्भुगलाद्गरलात्वया किमुदधौ जड ! वा बडवानलात् ॥ 4 ॥ Page #226 -------------------------------------------------------------------------- ________________ 226 वैषधीयचरिते अन्वयः-अयि, विधुम् परिपृच्छ; हे जड ! त्वया दाह-वदान्यता कुतः गुरोः स्फुटम् प्रशिक्ष्यत ! किम् ग्लपित-शम्भु-गलात् गरलात ( अशिक्ष्यत ? ) वा उदधौ वडवानलात् ( अशिक्ष्यत ) ? टीमा-मयि हे सखि ! विधुम् चन्द्रम् परिपृच्छ प्रश्नविषयीकुरु-'हे जड, मूढ, स्वया चन्द्रेण दाहस्य ज्वालनस्य वदान्यता दातृत्वम् ( 'स्युर्वदान्य-स्थूललक्ष्यदानशौण्डा बहुप्रदे इत्यमरः ) अतिदाहकत्वमित्यर्थः कुतः कम्मात् गुरोः आचार्यात् स्फुटम् स्पष्टम् अशिचयत शिक्षिता? किम् ग्लपितः शोषित: दग्ध इति यावत् शम्भु-गलः महादेव कण्ठः ( कर्मधा0 ) शम्मोः गलः (प. तत्पु0 ) येन तथाभतात ( ba0 vI0 ) गरलात् विषात् ( 'वेडं तु गरलं विषम्' इत्यमरः) ( अशिक्ष्यत ) ? वा अथवा उदधौ समुद्रे वडवानलात् वाडवाग्नेः सकाशात् ( अशिक्ष्यत ) ? चन्द्रो हि शम्भु-शिरसि निवसति, समुद्राच्चोत्पन्न:, शम्भुगले दाहकं कालकूटाख्यं विषम् , समुद्रा भ्यन्तरे च वाद्द्वाग्निः। द्वयोरेव सकाशात् चन्द्रस्य दाहकत्वग्रहणं सम्भाव्यते उभाभ्यामेव तत्संपका व्याकरण--ग्लपित /ग्लै+णिच् +क्त पुगाग्म्। गुरोः 'आख्यातोपयोगे' (1 / 4 / 28) से पञ्चमी हुई । उदधिः उदकानि धीयन्तेऽत्रेति उदक+VdhA+वि, उदकको udaadesh। अनुवाद-हेसखी । चन्द्रमा को पूछो कि "हे mUr3ह तूने दाह-दान की उदारता प्रत्यक्षतः कौन से शुरु से सीखी है ? क्या महादेव के गले को फूक देने वाले गरल ( कालकूट ) से ? अथवा समुद्र में ( रहने वाले ) var3अवानल से ?" ॥ 48 / / टिप्पणी-श्लोक में ( रलयोर मेदात् ) 'गलाद्गरलात्' तथा 'डवा' 'डवा' में छेक और अन्यत्र वृत्त्यनुप्रास है। वडवानल-var3अवा घोर्3I को कहते हैं। उसके मुखवाली अग्नि को बडवानल अथवा ( स्वार्थ में ) अण्ण् प्रत्यय करके बाडवानल मी कहते हैं । महामारत के अनुसार भूगुवंश में एक और्व ऋषि हुए। कार्तवीर्य के पत्र जब परशराम द्वारा अपने पिता के वध का बदला चुकाने के लिए समी भृगु-वंशियों-यहा~ तक कि गर्भस्थ बालकों का मी विनाश karane lage to भृगु-वंशीय परिवार की एक स्त्री ने अपना गर्भ अपनी जओण्प ( कर ) में छिपा लिया, जिससे बाद में एक बच्चा हुआ जिसका नाम और्व ( उरु से उत्पन्न ) रखा ग्या। देखते ही उसके तेज से कार्तवीर्य के सभी lar3अके अन्धे हो गए और उसकी क्रोधाग्नि की ज्वाला उनके साथ-साथ जर सारे ही जगत को मस्भ करने जा रही थी कि इतने में उसके भृगु-वंशी पितरों ने उसे रोक दिया। अपनी उस क्रोधाग्नि को फिर और्व ने समुद्र में फेंक दिया जहा~ वह घोर्3I के मुख के रूपमें छिपी par3I हुई है । इसे और्वाग्नि भी कहते हैं। अयमयोगिवधूवधपातकैरृमिमवाप्य दिवः खलु पात्यते । शितिनिशादृषदि स्फुटदुत्पतत्कणगणाधिकतारकिताम्बरः ॥ 49 ॥ अन्वयः-अयम् अयोगि-वधू-वधपातकैः भ्रमिम् अवाप्य शिति-निशा-दृषदि स्फुट.."म्बरः ( सन्) दिवः पात्यते ख्लु। टोका-अयम् एष चन्द्रः प्रयोगिन्यः वियोगिन्यः या वध्वः ( कर्मधा0 ) तासाम् यो वा Page #227 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 22. मारपम् ( ष. तत्पु0 ) तस्य तज्जनितरित्यर्थः पातकैः पापैः ( कर्तृभिः) (10 तत्पु0) अमा मध्यमपद लोपोस0 भ्रमिम् भ्रमणम् अवाप्य प्रापय्य शितिः कृप्या ( 'शितिः घालमेची इत्यमरः ) या निशा रात्रिः कृष्याशीया रात्रिरित्यर्थः (कर्मधा0 ) एव पद शिला तस्याम् (कर्मधाने स्फुटन्तः पतन-वेगात् विदयमाषाश्च उत्पतन्तः-उपरि गच्छन्तश्च ये कणगयाः ( उमयत्र कर्मधा0 ) कणानां खण्डाना गयाः समूहाः ( 10तत्प0) तैः अधिकं भृशं यया स्यात्तया तारकितम सजाततारकम् तारक युक्तमिति यावत् ( tR0 तत्पु0 ) अम्बरम् आकाशम् कर्मधा0 यस्मात् तथाभूतः (ba0 vI0) सन् दिवः स्वर्गात् अथ चाकाशात् पात्यते अवो निश्चिप्यते खलु । कृष्णपक्षीयनिशायां चन्द्रामावतारकाणि विरहियो-वध-पातके निशा-शिलाया पातितस्य चन्द्रस्य विशो र्यानि सहस्रशः लघुखण्डानीव प्रतीयन्ते इति भावः । / 46 / / व्याकरण-भ्रमिः भ्रम् +i। अवाप्य प्रब+ आप+पिच्+क्त, कत को ल्यप् से अवापय्य रूप बनना चहिए था, किन्तु 'विभाषाऽऽप:' (6 / 4 / 57 ) से विकल्प से अयादेश का अमाव हो गया है। तारकित तारक इतच अथवा तारकाणि अस्यास्तीति तारक+प्रतुप् , तारकवत् करोतीति (नामधातु ) +णिच् +क्त, मतुप का 'विण्मतोलुंक' से लोप अथवा बिना मतुप के मी तारकं तारकवत् ( सुखादयो वृत्ति-विषये तद्वति वर्तन्ते ) करोतीति । अनुवाद-यह ( चन्द्रमा ) विरहिणी स्त्रियों के बध से उत्पन्न पापों द्वारा चुनाया जाकर काली रात-रूपी शिला पर स्वर्ग से-जैसे ( नोचे पटक दिया गया हो, जिसके टूटे हुए छोटे-छोटे टुकर्3ओं के समूह तारों के रूप में आकाश में छितर गए हों ॥ 46 ॥ टिप्पणी-पहले समय घोर पापी को दण्ड रूप में शिला पर ऐसे जोर से पटक कर मार दिया जाता था, कि जिससे उसकी हड्डी पसली टटकर ऊपर उछल कर बिवर जातो थो। चन्द्रमा की मी यही गति की गई अन्य देवताओं के साथ चन्द्र भी स्वर्ग में था। उसे मो उसके पापोंने उसके द्वारा की हुई अनेक हत्याओं के दण्ड-स्वरूप नोचे शिला पर पटक दिया जिससे उसके टुकर्3e टुकर्3e हो गए, जो उछल कर ऊपर आकाश में विखर गे। यह कवि की कृष्णपक्ष को चन्द्ररहित और अनेक तारों से भरी रात पर अनोखी कल्पना है। रात पर शिलात्वारोप और तारों पर विदोर्यमाण कप-गयत्व के आरोप से बने रूपक के साथ उत्प्रेक्षा है जो खलु शब्द द्वारा वाच्य है। शब्दालंकारों में 'वधू' 'वध' में छेक और अन्यत्र वृत्त्यनुपास है। स्वममिधेहि विधुं सखि ! मगिरा किमिदमोगधिक्रियते स्व्या। न गणितं यदि जन्म पयोनिधौ हरशिरःस्थितिभूरपि विस्मता ॥ 50 ॥ अन्वयः-हे सखि, मंद्-गिरा विधुम् अमिधेहि-( हेचन्द्र, त्वया इदम् ईदृक् किम् अधिक्रियते ? पयोनिधौ जन्म यदि न गणितम्, ( तहिं ) हरभूः अपि विस्मृता ?' टीका-हे सखि आलि मम गीः वाषी मुखमित्यर्थः तया ( ष. तत्प0 ) मस्पातिनिध्येनेति यावत् विधुम् चन्द्रम् अमिधेहि हि- हे चन्द्र ) स्वया इदम् एतत् I ईदृशम् विरहिबीवध-रूपं नृशंसं कर्म किम् कस्मात् अधिक्रियते अङ्गीक्रियते ? तव कृते पतत् नोचितमिति मात्रः । Page #228 -------------------------------------------------------------------------- ________________ 220 नैषधीयचरिते पयोनिधी रत्नाकरे जन्म जन्म-ग्रहणम् यदि चेत् नगणितम् विचारितम् ( तहिं ) हरस्य शिवस्य शिरः मूर्धा ( pa0 तत्पु0 ) भूः भूमिः निवासस्थानमित्यर्थः ( कर्मधा0) अपि विस्मृता विस्मृति नीता किम् ? लक्ष्मी-सदृशरत्नोत्पादकः पयोनिधिः तवाप्युत्पादक इति त्वं महाकुलीनोऽसि, निवासस्थानमपि ते महादेवमूर्धा, किन्तु एतदुभयं विस्मृत्य त्वमकुलीनानामिव जघन्यकर्म कस्मादाचरतीति मावः ॥ 50 ॥ व्याकरण-ईदृक् इदम् इव दृश्यते यदिति इदम् +/दृश किन् । कर्मणि) पयोनिधिः पयासि अत्र निधीयन्त इति पयस् नि+Vdhaa+कि। अपना रहा है ? यदि समुद्रमें से ( अपने ) जन्म का खयाल नहीं किया, तो महादेव के शिर पर (अपना ) निवास स्थान मी भूल गया है क्या ? ॥ 50 / / टिप्पणी-यहा~ स्वयं न पूछकर सखी से पछवाने का कारण यह कि पापी से स्वयं बाते करना ठीक नहीं होता है। जो लोग कुलीन होते हैं एवं अच्छे-अच्छों का सहवास करते हैं, वे बुरे काम क्यों करें ? लेकिन चन्द्रने यह तथ्य उलट दिया है, इसलिए दमयन्ती का यह उलाहना है । 'मिद्' 'मिद' में छेक और अन्यत्र वृत्त्यनुप्रास है। निपतापि न मन्दरभूभृता स्वमुदधौ शशलान्छन ! चूर्न्नित्ः। अपि मुनेर्जठरार्चिषि जीर्णतां बत गतोऽसि न पीतपयोनिधेः ॥ 51 ॥ अन्वयः-हे शशलान्छन, उदधौ निपतता मन्दर-भूभृता अपि त्वम् न चूर्णितः ( तथा ) पीतपयोनिधेः मुनेः जठराचिंषि अपि ( त्वम् ) जीर्थताम् न गतः असि ब्त्॥ टीका-शशलान्छन शशकलंकिन् लान्छित-कर्मन्निति यावत् चन्द्र, उदधौ समुद्रे निपतता पतनं कुर्वता मन्दरेण एतदाख्येन भूभृता पर्वतेन ( कर्मधा0 ) अपि स्वम् चन्द्रः न चूर्णितः चूर्णता नीतः ( तथा ) पीतः आचभितः पयोनिधिः समुद्रो येन तथाभूतस्य (ba0 vI0 ) मुनेः अगस्त्याख्यस्य ऋषेः (pa0 तत्पु0 ) जठरे उदरे अर्चिषि वद्वौ ( sa0 तत्पु0 ) जीणताम् जीर्षमावम् न गतः न प्राप्तः असि इति वत खेदे इत्युभयत्र खेदस्य वातेण्त्य्र्थ्ः॥51॥ व्याकरण-भूभृत् भू+/भृ+विप ( कर्तरि ) / उदधिः इसके लिए पोछे श्लोक 48 देखिए । पयोनिधिः इसके लिए भी पिछला श्लोक 50 देखिए । अनुवाद-हे शशकलङ्किन् । खेद की बात है कि समुद्र में गिरते हुए मन्दराचल ने भी तुझे चूर चूर नहीं कर दिया ( तथा ) समुद्र-पान कर जाने वाले मुनि ( अगस्त्य ) की जठराग्नि में मी तू हज्म नहीं हो गया । / 51 / / टिप्पणी-यहा~ चूर-चूर हो जाने तथा हज्म हो जानेका कारण होते-होते मी चूर-चूर और हम्म होना रूपी कार्य के न होने से विमावना अलंकार है। चन्द्रमा के लिए विधु आदि शब्द प्रयुक्त न करके शश-कान्छन शब्द का प्रयोग प्रकृत में सामिप्राय होने से परिकराकर अलंकार भी है शब्दालंकार वृत्त्यनुप्रास है । मन्दरभूमृता-सृष्टि के आदिकाल में जब अमृत हेतु देवताओं और दानवों Page #229 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 229 ने समुद्र-मन्थन किया था, तो मन्थन-दण्ड के रूप में मन्दराचल को समुद्र में डाला था। समुद्र में पर्वत के par3अते ही सैकर्3ओं समुद्र-तल वासी जोव-जन्तु दबकर चूर-चूर हो गए थे। विरहिणियों का यह दौर्भाग्य ही समझिए, जो पर्वत द्वारा कुचले जाने से समुद्-वासी चन्द्रमा बच गया । पोतपयोनिधेः-देवताओं और कालेय नामक राक्षसों के मध्य युद्ध के समय यह होता था कि राक्षस देवताओं को मारकर समुद्र में छिप जाया करते थे। अगस्त्य मुनि देवताओं की सहायता कर रहे थे । वे राक्षसों को अपने भीतर शरण देने वाले समुद्र से रुष्ट हो गए और आचमन करके सारा ही समुद्र पो गे। समुद्र का पान करने से वे उसके भीतर छिपे सभी कालेय-राक्षसों को डकार गए, लेकिन विरहिणियों के दौर्भाग्य से चन्द्रमा अगस्त्य की जठराग्नि द्वारा डकारे जाने से भी बच निक्ला। किमसुमिग्लपितै जड ! मन्यसे मयि निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥ 52 ॥ अन्वयः-हे जड, ग्लपितैः असुभिः भीमसुतामनः मयि निमज्जतु, इति मन्यसे किम् ? किल विबुधः स्मरः मम तदथिकाम् श्रुतिम् नलमुखेन्दुपराम् आह । / 52 ॥ टीका-हे जड मूर्ख! ग्लपितेः क्षति नीतैः गतैरित्यर्थः असुमिः प्राणैः भीमस्य सुतायाः पुत्र्याः मनः मानसम् ( उभयत्र 10 तत्पु0) मयि चन्द्रे निमज्जतु निलोयताम् , गतेषु दमयन्त्याः प्राणेषु तस्याः मनो मयि चन्द्रे निलीनं भविष्यतीत्यर्थ इति मन्यसे अवगच्छसि किम् ? मैवं चित्ते कुविति भावः, किल यतः विबुधः देवो vidvA~zca स्मरः कामः मम सः अर्थः मरणानन्तरं मनसः चन्द्रमसि लय-रूपः (कर्मधा0 ) यस्याः तथाभूताम् (ba0 vI0) श्रुतिम् वेदवाक्यम् नलस्य मुखम् आननम् ( 10 तत्पु0 ) एव इन्दुः चन्द्रः परं प्रधानम् ( उभयत्र कर्मधा0 ) यस्याः तथाभूताम् (ba0 vI0) आह प्रतिपादयति अर्थात् मरणानन्तरं मनसो चन्द्रविलय प्रतिपादिका अतिः मत्सम्बन्धे वल्लयपरका नास्ति, प्रत्युत नलमुखचन्द्रलयप्रतिपादिकाऽस्ति कामं यथेच्छं कदर्थय माम् , त्रिकाले'. प्यहं त्वदधीना न भविष्यामीति मावः ॥ 52 ॥ व्याकरण-ग्लपितः इसके लिए पीछे श्लोक 48 देखिए। श्राह/+लट्, ब्र को प्राह बादेश । श्रुतिः श्रयते इति श्र+क्तिन् ( क्र्म्न्नि)| विबुधः बोधतीति /बुध+का विशेषेष बुध इति विबुधः ( प्रादि तत्पु0 ) / अनुवाद-रे मूर्ख ( चन्द्र): मेरे प्राण चले जाने पर क्या तू यह समझता है कि 'दमयन्ती का मन मुझमें लीन हो जावे'? वास्तव में मेरे सम्बन्ध में उस (चन्द्र में मन का लय-रूप ) अर्थ को बताने वाले वेद-वाक्य को विद्वान् काम देवता नल के मुख-चन्द्र पर ही लागू होने वाला कहता है ॥ 52 / / टिप्पणी-'चन्द्रमा मनसो जातः' इस भति के अनुसार चन्द्रमा परमात्मा के मन से उत्पन्न हुआ इसलिए प्राप्पियों की मृत्यु के बाद उनके मन चन्द्रमा में विलीन हो जाते हैं। वेद में कहा 1. घितैः। Page #230 -------------------------------------------------------------------------- ________________ नैषधीयचरिते हुआ मी है-'यत्रास्याग्निं वागप्येति वातं प्रापश्चक्षुरादित्यं मनबन्द्रः, दिशः भोत्रं, पृथिवी शरीरमाकाशमात्मौषधीलोमानि, वनस्पतीन् केशा अप्सु रोहितं च रेतश्च' निधीयते" / यदि मत्यु होने पर दमयन्ती का मन चन्द्रमा में लीन नहीं हुआ, तो वेद में अप्रामाणिकता आ सकती है, लेकिन नहीं क्योंकि दमयन्ती के अनुसार-जहा~ तक कि उसके मन का प्रश्न है-वह भी वेदानुसार मृत्यु होने पर चन्द्रमा में ही लोन होगा पर वह आकाशस्थ चन्द्रमा नहीं होगा बल्कि भूतलस्थ नलमुखचन्द्रमा होगा । आकाशस्थ चन्द्रमा मूर्ख है, जिसने श्रुति को व्याख्या गलत की है, विद्वान् स्मरकी व्याख्या ठोक है । यहा~ नलमुख पर चन्द्रत्वारोप होने से रूपक है, साथ ही आकाशस्थ चन्द्रमा में दमयन्ती के मनोलय का सम्बन्ध होने पर भी असम्बन्ध बताने से सम्बन्ध में असम्बन्धातिशोयक्ति भी है। शब्दालंकार वृत्त्यनुपास है। मुखरय स्वयशोनडिण्डिमं जलनिधेः कुल्मुज्ज्व्ल्याऽधुन्॥ अपि गृहाण वधूवधपौरुषं हरिणलाच्डन ! मुञ्च कदर्थनाम् । / 53 / / भन्वयः-हरिणलाञ्छन ! ( त्वम् ) स्व. डिण्डिमम् मुखरय; अधुना जलनिधेः कुलम् उज्ज्वलय; वधू-वध-पौरुषम् अपि गृहाण; (किन्तु ) कदर्थनाम् मुच्च । ___टीका-हे हरिणलान्छन शश कलक ? स्वम् स्वस्य आत्मनः यशसः कीतेंः नवडिण्डिमम् (उभयत्र 10 तत्पु0) नवं नूतनं च तत् डिण्डिमम् वाद्यविशेषम् ( कर्मधा.) मुखरय वादयः विरहिणीवधसम्बन्धि स्वयशो जगति प्रख्यापयेत्यर्थः, मां मारयित्वा यशो लभस्वेति भावः अधुना साम्प्रतम् जलनिधेः स्वपितुः रत्नाकरस्य कुलं वंशम् ईदृशकर्मभिः उज्ज्वलय प्रकाशय; वधूनां विरहिप्पोकुलवधूनाम् यो वधः हिंसा तस्य पौरुषम् शौर्यम् ( उमयत्र ) ( 10 तत्पु0 ) अपि गृहाण अङ्गीकुरु, किन्तु कदर्थनाम् पीडाम् मुन्च त्यज, मा कदर्थय, त्वरितं मारयेत्यर्थः । / 54 / / __ व्याकरण-मुखरय मुखम् अस्यास्तीति मुख+रः (मतुबर्थ ) मुखरः ( वाचालः ) मुखरं करोतीति मुखर+णिच् +लोट् ( नामधातु ) पौरुषम् पुरुषस्य भावः कर्म वेति पुरुष+ अण् । कदर्थनाम् कु= कुत्सितः अर्थः कदर्थः, कु शब्द को कदादेश, कदर्थ करोतोति कदर्थ + णिच् + युच् ( मावे ) / अनुवाद-हे हरिणकलङ्को ( चन्द्र ) ! तू अपने नव यश की डुगडुगो बजा; अब रत्नाकर के कुल को चमका; (विरहिणी ) वधुओं की हत्या की बहादुरी मी अपना, ( किन्तु ) तंग करना छोद्द्'॥ 53 / / टिप्पणो-यहा~ विपरीत लक्षणा द्वारा 'उपकृतं बहु तत्र किमुच्यते' की तरह विधिपरक शब्द विपरीत अर्थ के प्रतिपादक हैं अर्थात् अपना अपयश मत फैला, अपने उच्च कुल को मत मलिन कर बेचारो विरहिणियों की हत्या की बहादुरो मत अप्ना। इसीलिए यहा~ विरहिपियों के वध की विधि केवल विध्याभास मात्र है, वास्तव में अभीष्ट नहीं, इसका ध्वनित अर्थ 'मत वध कर' है। इस तरह यहा~ आक्षेपालंकार का वह मेद-विशेष है, जहा~ विषं भुंव' की तरह विधि-निषेधपरक होती है । 'हरिणलान्छन' में पूर्ववत् परिकराङ्कर है। 'वधू' 'वध' में छेक और अन्यत्र वृत्त्यनुपास है। Page #231 -------------------------------------------------------------------------- ________________ अतुर्थसर्गः 21 निशि शशिन् ! मज कैतवमानुतामसति मास्वति तापय पाप माम् । अहमहन्यवलोकयितास्मि ते punaraharpatinidbhuta'darpatAm / / 54 // भन्वयः-हे शशिन् , निशि मास्वति असति कैतव-मानुताम् भज; हे पाप, ( मास्वति असति) माम् तापय, पुनः अहम् अहनि ते अहपति-निद्भुत-दपंताम् अवलोकयितास्मि । ____टोका-हे शशिन् चन्द्र ! निशि रात्रौ मास्वति सूयें असति अविद्यमाने त्वम् केतवस्य कपटस्य भानुः सूर्यः ( pa0 तत्पु0 ) तस्य भावं तत्ताम् भज अङ्गीकुरु, हे पाप पापिन् , नृशंस इति यावत् (भास्वति असति ) माम् दमयन्तीम् तापय वलय पुनः किन्तु अहम् महानि दिवसे ते तव अहः पतिः स्वामी सूर्यः इत्यर्थः (10 तत्पु0 ) तेन निहतः निराकृतः इत्यर्थः ( tR0 तत्पु0 ) दर्पः गर्वः ( कर्मधा0 ) यस्य तथाभूतस्य ( ba0 vI0 ) भावः तत्ता ताम् अवलोकयितास्मि द्रष्टास्मि उदिते सूयें त्वया किमपि कर्तुं न शक्ष्यते, तवामिमानश्च सूर्यण चूषितमवलोकयन्त्या मम प्रसन्नता मविष्यतीति मावः । / 54 / / - म्याकरण-शशिन् शशोऽस्यास्तीति शश+इन् ( मतुबथें ) / निशि निशा+छि (निशा को निश् आदेश ) / केतवम् कितवस्य ( कपटिनः ) माव इति कितव+ अण् । मास्वान् मास्+मतुप, म को व । prahapa'tiH अहन्+पतिः n को रेफादेश ( अहरादीनां पत्यादिषु ) / अवलोकयितास्मि अव+Vlok + लुट् u0 pu0 / अनुवाद-हे cA~da, रात में सूर्य के न होने पर तू नकली सूर्य बन ले: हे पापी, सूर्य के न होने पर तू मुझे जला ले; किन्तु मैं दिन में सूर्य द्वारा तेरा अभिमान चकनाचुर किया हुआ देख लूण्गी॥ 54 / / टिप्पणी-विद्याधर के अनुसार यहा~ अतिशयोक्ति है संभवतः इसलिए कि चन्द्र के साथ दाहकत्व का सम्बन्ध न होने पर भी सम्बन्ध बताया जा रहा है। शम्दालंकारों में 'असति' 'मास्वति' में 'अति' का तुक बनने से पदान्त-गत अन्त्यानुपास, 'पति' 'पंता' में छेक और अन्यत्र वृत्त्यनुपास है। दमयन्ती के मुख से कवि ने यहा~ इस लौकिक तथ्य को स्पष्ट करवाया है कि अपने से प्रबल को अनुपस्थिति में दुष्ट जन निर्बल को तंग किया करता है, लेकिन प्रबल आकर जब उस दुष्ट की बुसे गत बनाता है तो तंग किया हुआ निर्बल व्यक्ति यह देख bar3A प्रसन्न हो जाता है। शशकलङ्क ! भयङ्कर ! मादृशां ज्वलसि यनिशि भूतपतिं श्रितः । - तदमृतस्य तवेदृशभूतताऽद्भुतकरी परमूर्धविधूननी ॥ 55 ॥ अन्वय-हे शशकलङ्क ! मादृशाम् भयङ्कर ! ( त्वम् ) भूतपतिम् श्रितः सन् यत् निशि जलसि, तत् अमृतस्य तव परमूर्धविधूननी ईदृशभूतता अद्भुतकरी ( अस्ति ) / टीका-हे शशकलङ्क शशिन् ! मारशाम् मत्सदृश-विरहिणीनाम् भयङ्कर मीतिजनक ! त्वम् भूतानां प्राणिनाम् पतिम् पालकम् शिवमित्यर्थः ( 'भूतेशः खण्डपरशुगिरीशो गिरिशो मृडः' इत्यमरः) अथ च भूताः पिशाचाः तेषां पतिम् , श्रितः गृहीताश्रयः सन् त्वम् निशि रात्री ज्वलसि दीप्यसे, 1. निधूत्। Page #232 -------------------------------------------------------------------------- ________________ 232 नैषधीयचरिते वत् अमृतस्य अमृतमयस्य अथ च मृत्युम् अप्राप्तस्य तव ते परेषाम् अन्येषाम् मूर्धानं शिरः (10 तत्पु0 ) विधूनयति प्रकम्पयतीति तथोक्ता ( उपपद तत्पु0 ) ईदृशः एतादृशः भूतः जातः, अथ च प्रेतः ( कर्मधा0 ) तस्य भावः तत्ता अद्भुतम् आश्चर्थम् ( विस्मयोऽद्भुतमाश्चर्यम् , इत्यमरः ) करोतीति तथोक्ता ( उपपद तत्पु0 ) अस्तीति shessH। जगत्कल्याणकरस्य शिवस्य शिरसि स्थितोऽमृतमयश्च त्वम् अस्मान् विरहिणीः प्रति एतादृशो दाहको भवसीति विस्मयस्य स्थानम् , त्वया तु शिवसन्निधानात् अमृतधारणाच्च कल्याणकरेण उज्जीवकेन च भवितव्यमासीत् , अथ च प्रेतपतिम् आश्रितो'. मृत एव त्वम् एतादृशो भतो जातो यत् लोकानाविश्य तच्छिरांसि विधूनयसि, मृत एव हि जनो भूतः = प्रेतो भूत्वा भूतपतिञ्चाश्रितः परान् आविशति तेषां शिरांसि प्रकम्पय्य च पीडयति त्वं तु जीवित एव प्रेतो भूत्वा पीडयसीति विस्मयस्य स्थानमिति मावः ॥ 55 / / व्याकरण-माहशाम् अहमिव दृश्यन्ते याः इति अस्मत् + दृश् + क्विन् ( कर्मणि) अस्मत् को मदादेश । भयङ्कर-भय+ +खच् मुम् का आग्म्। श्रित/श्रि+क्त ( कतरि ) विधू. ननी वि+VdhUJ + ल्युट् ( कर्तरि ) नुम् का पागम । अनुवाद-हे शशलान्छन ! मुझ-जैसियों ( विरहिणियों ) को भय उत्पन्न कर देने वाला भूतपति (शिव ) के ( सिर पर ), टिका हुआ तू जो रात में जलता रहता है, यह अमृत ( सुधा )-रूप तेरा ऐसा होना दूसरे लोगों का सिर धुना देने वाले आश्चर्य में डाल देता है। (हे शशलान्छन, मुझ जसो ( विरहिणियों ) को भय उत्पन्न कर देने वाला, भूतपति (प्रेतराज ) का आश्रय लिये हुए तू जो सत में जलता रहता है ( अपना बोल बाला बनाये रखता है) यह अमृत ( बिना मरे ही) तेरा अन्य लोगों का सिर चकरा देने वाला भूतपना ( प्रेतत्व ) आश्चर्य-जनक है ) ॥ 55 / / टिप्पणीशिव का सम्पर्क और अमृत-रूप होकर भी चन्द्रमा जो रात को जलाता रहता हैयह देखकर लोग आश्चर्य में सिर धुनने लग जाते हैं। दूसरी आश्चर्य की बात है बिना मरे हीजीते जी तुम्हारा प्रेतराज के पास चले जाना और भत बनकर दूसरों के सिरपर सवार हो जाना 'भूतपति का भूतानां पृथिव्यप्तेजोवाय्वाकाशानां पतिम् विभुत्वात् श्रेष्ठम् आकाशम्' ऐसा अर्थ मी हो ? ज्वलति को अन्तर्भावित णिच् मानकर यह अर्थ-निकलता है कि तू दर आकाश में रहकर, अमृतबल-रूप बनकर मी जलाता है : दूरस्थित और जलमय पदार्थ द्वारा जलाया जाना आश्चर्य ही है। इस तरह यहा~ श्लेषालंकार है। जलाने का कारण न होने पर भी जलाना कार्य होने से विमावना मी है । शब्दालंकारों में 'कल' 'कर' में ( रलयोरमेदात् ) और भूतताद्भुतकरी में छेक तथा अन्यत्र वृत्त्यनुप्राप्त है ॥ श्रवणपूरतमालदनाङ्करं शशिकुरङ्गमुखे सखि ! निक्षिप । किमपि तुन्दिलितः स्थगयत्वमुं सपदि तेन तदुच्छ्वसिमि क्षणम् ॥ 56 ॥ अन्वयः-हे सखि, श्रवण "ङ्करम् , शशिकुरङ्गमुखे निक्षिप, तेन सपदि किमपि तुन्दिलितः सन् (मृगः) अमुम् स्थगयति (चेत् ), तत् क्षणम् उच्छ्वसिमि । टीका-हे सखि आलि, ( त्वम् स्वकीयं मम च ) श्रवणपूरः कर्णाभरणभूतःतमालदलाङ्करः Page #233 -------------------------------------------------------------------------- ________________ चतुर्थसगः 236 ( कर्मधा0 ) तमालस्य वृक्षविशेषस्य यत् दलं पत्रं तस्यांकुरः प्ररोहः ( उभयत्र pa0 तत्पु0 ) तम् शशिनः चन्द्रस्य चन्द्रमध्यस्थितस्येत्यर्थः कुरङ्गस्य मृगस्य मुखे आस्ये ( उमयत्र pa0 तत्पु0) निक्षिप प्रक्षिप, तेन मुखप्रक्षिप्तेनाङ्करेण किमपि ईषत् यथास्यात्तथा तुन्दिलितः तुन्दिलीकृतः प्रवृद्धोदरः इति यावत् सन् ( स मृगः ) अमुम् चन्द्रम् स्थगयति आच्छादयति (चेत् ) तत् तहिं क्षणं क्षणमात्रम् अहं उच्छवसिमि प्राणिमि अर्थात् अस्मत्प्रदत्ततमालाङ्कर-भक्षणेन किमपि प्रवृद्धोदरे चन्द्रमृगेऽहं चन्द्रस्य स्वल्पस्थगनात् शान्तिपूर्वकम् उच्छवसिष्यामि ॥ 56 / / न्याकरण-तुन्दिलित-तुन्दम् अस्यास्तीति तुन्द+इलच् ( मतुवर्थीय ) तुन्दिलः तुन्दिलं करोतीति/तुन्दिल+पिच्+क्त ( नामधातु ) / स्थगयति, उच्छवसिमि-आशंसा में वर्तमान काल । यहा~ समस्त पद 'शशिकुरङ्गमुखे' के अन्तर्गत 'अमुम्' का शशि और तुन्दिलित का मृग से अन्वय 'पदार्थः पदार्थेनान्वेति न तु पदार्थकदेशेन' तथा 'सविशेषाणां वृत्तिर्न वृत्तस्य च विशेषष. पोगो न' इन नियमों के विरुद्ध है। भनुवाद-हे सखी! (तुम अपना और मेरा) कर्णाभरण बनाया हुआ तमाल-पत्र का अंकुर चन्द्र के ( भीतर बैठे ) मृग के mu~ha में डाल दो; उससे कुछ स्थूल बना ( वह मृग ) उस ( चन्द्र ) को ढक देगा, तो मैं क्षण-मर sA~sa ले लूण्गी॥ 56 / / टिप्पणी-खाना खाने से पेट का तन जाना स्वाभाविक है, जिससे तोंद जैसी बन जाती है । मृग की तोंद से अंशत: चन्द्रमा ढक ही जायगा, तो उसकी दाहकता में कमी par3a जाएगी और वह बेचारी जरा sA~sa ले स्केगी। विद्याधर ने यहा~ हेतु अलंकार कहा है, क्योंकि ढकने का कारण पेट bar3हमा बताया हुआ है । शब्दालंकार वृत्त्यनुप्रास है। असमये मतिरन्मिषति ध्रवं करगतैव गता यदियं कुहूः । पुनरुपैति निरुध्य निवास्यते सखि ! मुखं न विधोः पुनरीक्ष्यते ॥ 57 ॥ अन्वयः-हे सखि, 'असमये मतिः उन्मिषति' ( इति ) ध्रुवम् ; यत् इयम् कुहूः करगता एवं गता । पुनः उपैति ( चेत् ) निरुध्य निवास्यते, विधोः मुखम् पुनः न ईक्ष्यते । ____टीका-हे सखि आलि ! असमये अनवसरे, मतिः बुद्धिः उन्मिपति स्फुरति इति ध्रवं सत्यम् , यत् यस्मात् इयम् एषा कुहः अमावास्या तिथिः करे हस्ते गता आगता, एव सन्निहितैवेति यावत् ( sa0 तत्पु0 ) अथवा करं गता ( dvi0 तत्प0 ) गता निःसृता । पुनः मुहुः उपैति आगच्छति बागमिष्यतीत्यर्थः चेत् निरुध्य रुवा निवास्यते निवस्तुं प्रेर्यते स्थापयिष्यते इत्यर्थः, अत्रैबेति शेषः । विधोः चन्द्रस्व मुखम् वदनम् पुनः मुहुः न ईचयते द्रक्ष्यते, नित्यम् अमावास्या-तिथेः सन्निधानात चन्द्रामावे अहं सुखं स्थास्यामीति भावः ॥ 57 ॥ व्याकरण-पैति, निवास्यते, ईच्यते यहा~ भविष्यदर्थ में वर्तमान है ( 'वर्तमान-सामीप्ये वर्तमानवता' 336131) / निवास्यते नि+Vvas+पिच+लट् ( कर्मवाच्य ) / अनुवाद-हे सखी! 'बुद्धि असमय में ( ही ) फुरती है' यह सच (बात ) है, क्योंकि यह अमावास्या तिथि हाथ में AI-AI ही चल दी है, फिर आएगी, to ( use ) rokakara ( यहीं) टिका दिया जाएगा, चन्द्रमा का मुख फिर देखने को ( मी ) नहीं मिलेगा । / 57 / / Page #234 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ श्लोक का प्रथम पाद लौकिक सामान्य बात का प्रतिपादन कर रहा है, जिसका समर्थन बाद को कही हुई विशेष बात से हो रहा है, अतः सामान्य का विशेष से समर्थन-रूप अर्थान्तरन्यास अलंकार है। 'मति' 'पति' में पदान्तर्गत अन्त्यानुप्रास 'गते' 'गता' में छइक और अन्यत्र वृत्त्यनुप्रास है। अयि ! ममैष चकोरशिशुर्मुनेव्रजति सिन्धुपिबस्य न शिष्यताम् । अशितुमब्धिमधीतवतोऽस्य वा शशिकराः पिबत: कति शोकराः ॥ 50 ॥ अन्वयः-( अपि ) च अयि, मम एष चकोर-शिशुः सिन्धु-पिबस्य मुनेः शिष्यताम् न व्रजति ! अधिम् अशितुम् अधीतवतः अस्य पिवतः शशि-कराः कति शीकराः ? टीका-च अपि च अयि हे सखि, मम मे एषः अयम् चकोरश्वासौ शिशुश्च ( कर्मधा0 ) अथवा चकोरस्य शिशुः बालकः (10 तत्पु0) सिन्धोः समुद्रस्य पिबस्य पानकर्तुः (10 तत्पु0) मुनेः अगस्त्यस्य शिष्यताम् छात्रत्वम् न व्रजति न गच्छति किम् ? अब्धिम् समुद्रं अशितुं मक्ष. यितुं पातुमित्यर्थः अधीतवतः पठितवतः अस्य चकोर-शिशीः पिबतः पानं कुर्वतः शशिनः चन्द्रस्य. कराः किरणाः (10 तत्पु0) कति कियन्तः शीकराः जलकणाः भविष्यन्ति स्वल्पा एवेत्यर्थः समुद्र. पान-शिक्षा प्राप्तवतः चकोरशिशोः चन्द्रकिरणपानं नितान्तं सुकरमिति मावः । / 58 / / व्याकरण-पिबस्य पिवतीति /पा+शः ( 'पा-घ्रा-मा-धेट-दृशः शः' 3 / 1 / 137 ) शका रादि प्रत्यथ होने से /पा को पिब् आदेश (पा-घा-mA0 7 / 3 / 78) / मल्लिनाथ ने पिबतीति पिवः, 'पाघ्राधमा' इत्यादिना शत-प्रत्यये पिबादेशः' इस तरह न जाने शतृ प्रत्यथ कैसे कह दिया। अग्धिम् आपो धीयन्तेऽत्रेति आप् + धा+किः ( अधिकरणे ) / भनुवाद-अपि च-हे सखी, मेरा यह चकोर का बच्चा सागर-पान कर जाने वाले मुनि (अगस्त्य ) का शिष्य ( क्वों) नहीं बन जाता है ? सागर-पान करना सोखे हुए इस ( चकोर के बच्चे ) के लिए पान करने की चन्द्र-किरणे कितनी ba~deM होंगी ? ( मुश्किल से दो बूंद होगा) / / 58 ॥ टिप्पणी-विद्याधर ने यहा~ विरोध अलंकार बताया है. क्योंकि चकोर का बच्चा और उसके द्वारा समुद्र-पान-ये विरुद्ध बातें हैं। ऋषि द्वारा समुद्रपान में विरोध नहीं; क्योंकि ऋषि लोगों में विशेष यौगिक शक्ति रहती है। मल्लिनाथ 'अत्र समुद्रपायिना दण्डापिकया शशिकरपानसिद्धरथापत्तिरलंकारः' कह गये हैं, किन्तु हमारे विचार से अआपत्ति वहा~ होती है, जहा~ कोई बात शन्दतः नहीं, अर्थतः प्राप्त हो। यहा~ तो वह शब्दतः हो प्राप्त हो रखी है। हा~, काकु-वक्रोक्ति अवश्य है। शिशुः 'शशि' 'शिक' 'शीक' में छेक भौर अन्यत्र वृत्त्यनुप्रास है। 'चकोरशिशुः' में शिशु शब्द कहने से यह ध्वनित होता है कि शैशवावस्था में अध्ययन का अभ्यास खूब dRr3ह रहता है । राजाआ क यहा पालतू चकोर रखने का कारण यह है कि कहीं कोई षड्यन्त्र रचकर किसी को विष न खिला deN। cakora विष का फौरन पता दे देता है, क्योंकि उसकी A~kheM कहीं विष देखते ही लाल हो जाती हैं, इसके लिए देखिए कामन्दक- "चकोरस्य विरज्येते नयने vissdrshnaat"| अगस्त्य द्वारा समुद्र-पान के लिए पीछे श्लोक 51 पर देखिये । Page #235 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः * 235 कुरु करे गुरुमेकमणेघनं बहिरितो मुकुरञ्च कुरुष्व मे। विशति तत्र यदैव विधुस्तदा सखि ! सुखादहितं जहि तं द्रुतम् ॥ 59 ॥ अन्वयः-हे सखि, एकम् गुरुम् अयोधनम् करे कुरु; इतः बहिः मे मुकुरम् च कुरुष्व, यदा एक विधुः तत्र विशति, तदा ( एव ) सुखात् तम् अहितम् द्रुतम् जहि । टीका-हे सखि आलि, एकम् गुरुम् मारिणम् अयोधनम् अयसः लोहस्य धनम् मुद्गरम् (10 तत्पु0 ) करे हस्ते कुरु धारय; इतः अस्मात् स्थानात् मे गृहाभ्यन्तरादित्यर्थः बहिः मे मम मुकुरम् दर्पणम् च कुरुष्व निधेहीत्यर्थः यदा एवं यस्मिन्नेव समये विधुः चन्द्रः तत्र मुकुरे विशति प्रवेशं करोति प्रतिबिम्बितो भवतीत्यर्थः तदा तस्मिन्नेव समये सुखात् सौकयेण तम् अहितम् वैरिएं चन्द्रम् जहि मारय चूर्ण येत्यर्थः तद्धननानन्तरं मे शान्तिर्भविष्यतीति मावः । / 59 ॥ व्याकरण-अयोधनः अयो लौहं हन्यते अनेनेति अयस् + हन् + अप , धनादेश । विशति भविष्यदर्थ में लट् । जहि हन्+लोट् आदेश pra0 pu0| अनुवाद-हे सखी, एक मारी lohe kA hathaur3A हाथ में रख, यहा~ ( कमरे ) से बाहर मेरा दर्पण घर, जभी चन्द्रमा उसके मीतर प्रवेश करेगा, फौरन उस शत्रु को मार द्दाल्। - टिप्पणी-ध्यान रहे कि चन्द्रमा के हिरन को पत्ता खिलाना, चकोर के बच्चे को समुद्र-पान सिखाना, cA~da की परछाई को चूर-चूर कर देना इत्यादि वाते कालिदास के यक्ष को मेघ से बाते करने की तरह काम की उन्माद व्यभिचारी माव के अनुमाव-प्रतिक्रियायें है। 'हितं' 'हि तं' मे यमक, 'सखि' 'सुखा' में छेक, 'कुरु' 'करे' 'कुरं' 'कुरु' में क और र की एक से अधिक बार आवृत्ति होने से छेक न होकर वृत्त्यनुपास हो होगा। उदर एव तः किमुदन्वता न विषमो ब्द्द्वान्ल्व्द्विधुः। विषवदुज्झितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः ॥ 10 ॥ भन्धयः-उदन्वता विषमः विधुः वडवानलवत् उदरे एव किम् न धृतः 1 अमुना उज्झितम् अपि अमुम् विभुः स्मरहरः विषवत् किम् न बुभुजे ? टोका-उदन्वता समुद्रण ( 'उदन्वानुदधिः सिन्धुः' इत्यमरः ) विषमः दुःसहः अथ च विषण मीयते उपमीयते इति विषतुल्य इत्यर्थः विधुः चन्द्रमाः वडवानल इवेति वडमानलवत् और्वाग्निबत् उदरे कुक्षौ स्वाभ्यन्तरे एवेत्यर्थः किम् कस्मात् न कृतः स्थापितः ? अमुना एतेन समुद्रेण उमितम् त्यक्तम् बहिः निस्सारितमित्यर्थः अपि अमुम् विधुम् विभुः समर्थः स्मरहरः महादेवः विषवत् कालकूटवत् किम् कस्मात् न बुभुजे भुक्तवान , यथा महादेवेन समुद्रनिःसृतकालकूटविषस्य पानं कृतम् तथैव समुद्रानिःसृतचन्द्रमसोऽपि कस्मान्न पानं कृतं ? तदभावे नो बिरहिणीनां शान्तिरमविष्यदिति मावः ॥ 60 ॥ म्याकरण-उदन्यता उदकमस्मिन्नस्तीति उदक+मतुप , उदक को उदन् आदेश (निपातनात ) म को व परवानलबत् बडवानल+वत् ( तेन तुल्यं क्रिया चेद्वति:' 5 / 1 / 115) विभुः विशेषेण भवतीति वि+VS+ / बुभुजे भुज+लिट् । Page #236 -------------------------------------------------------------------------- ________________ 236 नैषधीयचरिते अनुवाद-समुद्र ने भीषण विषतुल्य चन्द्रमा को बाडवाग्नि की तरह (अपने ) भीतर ही क्यों नहीं रख लिया ? ( यदि ) उसने छोर्3a मी दिया था, तो सर्वशक्ति-सम्पन्न शिव ( कालकूट ) विषकी तरह (इसे ) क्यों नहीं खा गये? टिप्पखी-यहा~ विद्याधर ने संदेहालंकार बना रखा है किन्तु दमयन्ती का सन्देह वास्तविक ही है न कि कल्पित । सादृश्यमूलक, विच्छित्तिपूर्ण कल्पित सन्देह ही अलंकार-प्रयोजक माना गया है, न कि 'शुक्तिवा रजतं वाऽकी तरह वास्तविक सन्देह । बडवानलवत् , बिषवत् इन दो उपमाओं की संसृष्टि स्पष्ट ही है । विषम शब्द में श्लेष है। विधु बडवानल से भी अधिक दाहक शक्तिवाला है, तमी तो समुद्र ने बाहर फेंका, कालकूट विष से भी अधिक भीषण है, तमी तो महादेव ने इसका पान नहीं किया, शिर पर धर दिया। इस तरह व्यतिरेक ध्वनित हो जाता है। शब्दालंकारों में 'डवा' 'लव' में ( डलयोरभेदात् ) तथा 'बुभु' विभुः में ( बवयोरभेदात् ) छेक और अन्यत्र वृत्त्यनुप्रास है। विषवत्-पीछे श्लोक 51 में उल्लिखित देवासुरों द्वारा समुद्र-मन्थन से 14 रत्न निकले, जिनमें चन्द्रमा सबसे पहले निकला और बाद को लक्ष्मी आदि निक्ले। इन्हीं में कालकूट विष मी था, जिसकी गन्ध मात्र से ही सब लोग वेहोश होने ल्गे। उससे सारे ही जगत को जल जाना था,लेकिन यह शिव ही थे, जो जगत्-शिव हेतु उसे पी गए जिससे उनका गला जलकर स्याह हो ग्या। तभी से उनका नाम नीलकण्ठ par3A । उक्त चौदह रत्नों का उल्लेख मङ्गलाष्टक के इस श्लोक में है लक्ष्मीः कौस्तुम-पारिजातक-सुरा धन्वन्तरिश्चन्द्रमा, गावो कामदुधाः सुरेश्वरगजो रंभादिदेषाङ्गनाः । अश्वः सप्तमुखो विषं हरिधनुः शंखोऽमृतं चाम्बुघेः, रत्नानीह चतुर्दश प्रतिदिनं कुर्युः सदा मङ्गलम् । / भसितमेकसुराशितमप्यभून्न पुनरेष पुनर्विशदं विषम् । अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम् ॥ 61 ॥ अन्वयः-असितम् आर्यवम् विषम् एकं मुराशितम् अपि पुनः न अभूत् , पुनः एष विशदम् आर्णवम् ( विषम् ) सुरैः निपीय जनितक्षयम् अपि नवम् स्वयम् पुनः उदेति । टीका-असितं न सितं श्वेतम् कृष्णवर्णमित्यर्थः (नञ् तत्पु0 ) भाणवम् समुद्रोत्पन्नं विषं कालकूटनामकम् एकेन केवलेन सुरेख देवेन महादेवेनेत्यर्थः ( कर्मधा0 ) अशिवम् मक्षितम् (tR0 तत्पु0) अपि पुनः द्वितीयवारम् न अभूत् उत्पन्नममवत् , पुनः किन्तु एष चन्द्रमाः विशदं श्वेतम् आर्षवं विषम् सुरैः देवः निपीय पीत्वा जनितः कृतः यः नाशो यस्थ तथामृतम् (ba0 bI0) अपि नवं नूतनम् स्वयम् आत्मना पुनः उदेति उत्प्द्य्ते। कालकूटविषापेक्षया चन्द्रात्मकं विषमधिकमीषणमितिमावः ॥ 61 ॥ ग्याकरण-मार्णवम् अर्णवे जातमिति अर्णव+अय् (तत्र जातः 4 / 3 / 53 ) निपीय इसके लिये सर्ग 1 श्लोक 1 देखिये। अनुवाद-समुद्र का काले रंग का एक बिष ( कालकूट ) एक ही देवता ( महादेव ) द्वारा Page #237 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः खाया हुआ भो दो बार उत्पन्न नहीं हुआ लेकिन समुद्र का यह (चन्द्ररूष ) सफेद विष (अनेक) देवताओं द्वारा पीकर समाप्त किया जो स्वयमेव नया-नया दोबारा उत्पन्न हो जाता है। टिप्पणी-एक तो ऐसा काला विष है, जिसे एक ही बार एक हो देवता खाकर पचा गया है। वह फिर पैदा ही नहीं हुआ जब कि दूसरा सफेद विष ऐसा निकला कि अनेक बार अनेकों देवताओं से खाया जाता है लेकिन फिर-फिर नया पैदा होता जाता है। इस तरह चन्द्ररूप श्वेत विष में कालकूटरूप काले विष की अधिकता बताने से व्यतिरेकालंकार है। विद्याधर ने दो विषों में विरोष दिखाने से विरोधालंकार मी माना है। शब्दालंकारों में सित' शित । ( सशयोरभेदात् ) 'विश' 'विष' ( शषयोरभेदात् ) में छेक और अन्यत्र वृत्त्यनुप्रास है। सुरैः निपीय-कृष्णपक्ष में चन्द्रमा को एक-एक कला के क्षीण होते रहने के सम्बन्ध में शास्त्रों में यह उल्लेख मिलता है कि अमृतात्मक चन्द्रमा के अमृत की एक-एक कला ( अंश) को 'प्रथमा पिवते वह्निः' इत्यादि उक्ति के अनुसार देवता loga pote rahate haiN| विरहिवर्गवधब्यसनाकुलं कलय पापमशेषकलं विधुम् । सुरनिपीतसुधाकमपापकं प्रहविदो विपरीतकथाः कथम् ॥ 12 ॥ अन्वयः-(हे सखि ) विरहि कुलम् अशेषकलम् विधुम् पापम् कलय; सुर-निपीत-सुधाकम् ( विधुम् च ) अपापकम् ( कलय ) / ग्रहविदः विपरीत-कथा कथम् ? टीका-(हे सखि ) विरहिण्यश्च यिर हिपश्चेति विरहिणः ( एकशेष sa0 ) तेषाम् यो वगः समूहः तस्य वधः मारपम् ( उभयत्र pa0 तत्पु0) एव व्यसनम् दुव्यसनम् आसक्तिरिति यावत् (कर्मधा0 ) तस्मिन् प्राकुलम् व्यापृतम् न शेषः अशेषः यासा तयाभूताः सकला (10 vI0) कलाः यस्य तथाभूतम् (ba0 bI0) पूर्णमित्यर्थः विषुम् चन्द्रम् पापं पापकारिणं क्रूरमिति यावत् कलय अवगच्छ विरहिषां वध-कारणात् , सुरैः देवैः निपीता पानविषयीकृता (tR0 तत्पु0) सुधा अमृतम् ( कर्मधा.) यस्य तथाभूतम् (ba0 vI0) अमावास्या-चन्द्रमित्यर्थः प्रपापकम् निष्पापम् निष्पापम्, पुण्यवन्तं शुममिति यावत् कलय, ग्रहविदः ग्रहवेत्तारो ज्योतिषिष इति यावत् विपरीता विरुद्धा कथा कथनम् ( कर्मधा0 ) येषां तथाभूताः (ba0 vI0) कथम् कस्मात् ? विरहिषाम् अपकारकत्वात् पौर्णमासी-चन्द्रः करः, अमावास्याचन्द्रः तेषां शान्तिकारकत्वात् शुम इत्यनुभवसिद्ध, किन्तु न जाने कस्मात्कारप्पात् ज्योतिषिलोका एतद्विरुद्धं पूर्णिमाचन्द्रः शुम-ग्रहः, क्षीणचन्द्रश्च क्रूर ग्रह इति कथयन्तीति मावः ॥ 6 2 ॥ म्याकरण-वधः हन् +अप् ( मावे ) हन् को वधादेश । व्यसनम् पि+/अस्+ल्युट । सुधाकम् ba0 bI0 में शैषिक कप् समासान्त और विकल्प से हस्वामाव ('आपोऽन्यतरस्याम्' 74 / 15) प्रहविदः ग्रहान् विदन्तीति graha+/vid+kip ( kartari ) / अनुवाद-हे सखी,) विरही और विरहिपियों की हत्या करने के व्यसन में लगे हुए पूर्ण कलाओं वाले चन्द्रमा को तुम पापी समझो, ( और ) देवताओं द्वारा पीये गए अमृत वाले ( चन्द्र) को पुण्यवान् ( समझो किन्तु ) ज्योतिषी लोग विपरीत बात क्यों कहते हैं ? ॥ 12 ॥ Page #238 -------------------------------------------------------------------------- ________________ 230 नैषधीयचरिते टिप्पणी-ज्योतिष के अनुसार कुछ ग्रह क्रूर और कुछ-सौम्य कहलाते हैं। चन्द्रमा यदि पूर्ण हो, तो सौम्य अथवा शुभ होता है और यदि क्षीण हो, तो अशुभ; इसके लिए देखिए:'क्षीपेन्द्रर्काकिंभूपुत्राः पापास्तत्संयुतो बुधः । पूर्णचन्द्रबुधाचार्यशुक्रास्ते स्युः shubhgrhaaH'| यह सब शास्त्रीय बात है, व्यावहारिक दृष्टि से विरही लोगों को पूछो कि यह कितनी विपरीत बात है । यहा~ शब्द प्रमाण प्रत्यक्ष प्रमाण के बिलकुल विरुद्ध चल रहा है। विद्याघर के अनुसार यहा~ अतिशयोक्ति है। शम्दालकारों में 'कथाः' 'कथम्' में छेक और अन्यत्र वृत्त्यनुप्रास है। 'कुलं' 'कल' 'कलं' में एक से अधिक बार आवृत्ति होने से छेक न होकर वृत्यनुप्रास ही होगा। विरहिभिर्बहुमानमवापि यः स बहुलः खलु पक्ष इहाजमि । तदमितिः सकलैरपि यत्र taiya'raci सा च तिथिः किममा कृता ॥ 63 ॥ भन्वयः-बिरहिमिः यः पक्षः बहु मानम् अवापि, स-इह बहुल: अजनि खलु; यत्र तैः सकलं: अपि तदमितिः व्यरचि सा तिथि: च अमा कृता किम् ? टीका-विरहिणश्च विरहिण्यश्चेति विरहिणः तैः ( एकशेष sa0 ) यः पक्षः पञ्चदशाहोरात्राः बहु अधिकम् मानम् आदरम् अवापि प्रापितः, भृशमानित इत्यर्थः स पक्षः इह संसारे बहुल: कृष्णपक्षः प्रजनि जातः खलु मन्ये बहु मानं लाति गृहातीति व्युत्पत्तिमाश्रित्य कृष्णपक्षः बहुलपक्षः इत्युच्यते इत्यहं मन्ये इतिभावः यत्र बहुलपक्षस्य यस्यां तिथौ तैः सकलैः सर्वैः अपि विरहिमिः तस्य संमानस्य भमितिः अपारिमित्यम् व्यरचि कृता तिथि: च प्रमा न माः मानं ( संमानम् ) बस्यास्तथाविधा (नञ् ba0 vI0) अपरिमितसत्कारयुक्तेत्यर्थः कृतः किम् ? कृष्णपक्षस्यान्तिमाया~ तिथौ ( अमावास्यायम् ) विरहिषाम् अपरिमित-संमानो भवतीत्येतस्मात् कारणादेव अमा इत्युच्यते इतिमन्ये इति मावः । / 63 / ___ व्याकरण-अवापि अव+/p+पिच्+लुङ ( कर्मवाच्य ) / बहुल: वहुं ( संमानं ) छातीति बहु+VlA+क. (कर्तरि ) / प्रजनि जन्+लुङ् ( कर्तरि ) / मा /मा+किप (मावे ) सम्पदादित्वात् । / अनुवाद-विरही-विर हिषियों द्वारा जिस पक्ष ( पखवार्3e ) को बहुत संमान दिया गया, वह मानो संसार में बहुल ( पक्ष ) बना एवं जिस (तिथि ) के प्रति उन सभी विरही-विरहिषियों के संमान का परिमाण ही नहीं रहा, वह अमा बनी क्या ? ॥ 63 / / टिप्पखी-यहा~ कवि निरुक्त के आधार पर बहुल और अमा शब्दों की और ही तरह की व्युत्पत्ति बता रहा है। वैसे तो ऽबहुलोऽग्नौ शितो त्रिषु' इस अमर कोश के अनुसार बहुल का अर्थ शिति अर्थात् काला होता है, इस कारण ही काला पखवार्3A बहुल कहलाता है। इसी तरह 'अमा सह समीपे च' के अनुसार अमा ( अव्यय ) शब्द द्वारा 'साथ' अर्थ बतायेजाने के कारण प्रमा अथवा अमावास्या उस तिथि को कहते हैं, जहा~ चन्द्रमा सूर्य के साथ रहता है, किन्तु दमयन्ती को कवि की यह दोनों व्युत्पत्तियों मान्य न्हीं। उसकी कल्पना यह है कि बहुल इस लिए बहुल 9. अमीकृता। Page #239 -------------------------------------------------------------------------- ________________ 16 कहलाता है कि वह विरही-विरहिणियों से 'बहु संमानं लाति' अर्थात् बहुत संमान प्राप्त करता है न कि काला होने से और इसी तरह ममा मी इसलिए अमा कहलाती है कि उसके लिए विरहि. जनोंके संमान को कोई मा= हद ही नहीं र्ह्ती। न कि उसदिन चन्द्र और सूर्य के साथ-साथ रहने से चन्द्रमा के न होने के कारण कृष्णपक्ष और अमा ( अमावास्या ) के दिनों विरहियों की शान्ति रहती है। यही उक्त कल्पनाओं का प्राधार है। अतः यहा~ दो उत्प्रेक्षाओं की संसृष्टि है। शब्दालंकारों में 'बहु' 'बहु' में छेद (अर्थभेद ) न होने से यमक नहीं और अन्यत्र वृत्त्यनुपास है। - स्वरिपुतीक्ष्णसुदर्शनविभ्रमात् किमु विधुं ग्रसते न विधुन्तुदः । निपतितं वदने कथमन्यथा बलिकरम्भनिमं निजमुज्झति ॥ 64 ॥ भन्वयः-स विधुन्तुदः स्व. भ्रमात् विधुम् ग्रसते किमु ? अन्यथा वदने निपतितम् निजम् बलिकरम्मनिभम् ( विधुम् ) कथम् उज्झति ? स्वः स्वकीयो यो रिपुः शत्रुः विष्णुरित्यर्थः ( कर्मधा0 ) तस्य यत् तीचणं सुदर्शनम् ( 10 तत्पु0 ) तीषणं निशितं सुदर्शनम् एतदाख्यं चक्रम् ( कर्मधा0 ) तस्य विभ्रमात भ्रान्तेः (10 तत्पु0 ) वर्तुलाकारस्वेन विष्प्योः सुदर्शन चक्रमिदमिति मत्वेत्यर्थः विधुम् चन्द्रमसम् असते निगलति किमु किम् ? अन्यथा सुदर्शनचक्रभ्रमाभावे चन्द्रोऽयमिति तत्त्वतो मत्वा ग्रसने बदने मुखे निपतितम् गतम् निजं स्वकीयम् बलये उपहाराय पूजार्थमिति यावत् यः करम्भः दधिमिश्रितसक्तः ( 'करम्मा दधि-सक्तवः' इत्यमरः) (ca0 तत्पु0) शुभ्रत्वात् तत्सहसमिति बलिकरम्मनिभम् ( उपमान तत्पु0) विधुमितिशेषः कथम् कस्मात् उज्मति मुश्चति तीक्ष्णमेतत् सुदर्शनं मा तावन्मे गलं कृन्तत्विति मत्वा राहुः चन्द्रं मुञ्चतीति भावः ॥ 64 / / __भ्याकरण-विधुन्तुदः इसके लिए पीछे श्लोक 43 देखिए । बलिकरम्मनिमम् सदृश अर्थ में निम का करम्भ के साथ नित्य-समास । अनुवाद-प्रसिद्ध राहु अपने शत्र (विष्णु) के सुदर्शन चक्र के भ्रम से चन्द्रमाको नहीं निगलता है क्या ? नहीं to mu~ha ke भीतर par3e बलि-रूप दही-मिले सत्तके समान ( चन्द्रमा ) को क्योंकर छोर्3अता ? टिप्पणी-विद्याधर के अनुसार यहा~ अनुमानालंकार है, क्योंकि mu~ha के भीतर par3e-par3e को छोर्3a देने से अनुमान किया जा रहा है, लेकिन मल्लिनाथ के अनुसार यहा~ कवि ने यह कल्पना की है कि मानो यह सुदर्शन चक्र है अतः वे उत्प्रेक्षा मानते हैं । 'विधुं' 'विधु' में अर्थ-मेद न होने के कारण यमक न होकर छेक और अन्यत्र वृत्त्यनुप्रास है। निजं वलिकरम्भनिमम्-यहा~ कवि ने 'निजम्' इसलिए यह 'पदार्थः पदार्थ नान्वेति, न तु पदार्थकदेशेन' अथवा 'स्वविशेषणानां वृत्तिन, वृत्तस्य च विशेषणयोगो न' इस नियम के विरुद्ध होने के कारण च्युतसंस्कृति दोष के अन्तर्गत हो रहा है। स्वरिपु-पीछे श्लोक 51 में उल्लिखित समुद्र-मन्थन के सिलसिले में देवासुरों के प्रयत्न से Page #240 -------------------------------------------------------------------------- ________________ 24. नैषधीयचरिते नव अमृत निकला तो देवता-लोग bar3e प्रसन्न हो गे। विष्णु उसे देवता देवताओं में ही बओण्टने जा रहे थे और मोहिनी-रूप धारण करके राक्षसों को टरकाते जा रहे थे। विप्रचित्ति और सिंहिका का पुत्र राहु विष्णु को इस चालाकी को मओण्प गया और रूप बदलकर देवताओं की पंक्ति में जा बैठा । सूर्य और चन्द्रमा ने उसे पहचान लिया और तत्काल विष्णु को इसकी सूचना दे दी। विष्णु ने लस राक्षस के गले में अपना सुदर्शन चक्र दे मारा, जिससे उसका गला कट गया, लेकिन थोर्3A सा अमृत उसके गले से नीचे उतर गया था, इसलिये वह मरा नहीं । उसका जीवित शिर राहु और कटा हा धर्3a केतु कहलाता है। वह अपनी सूचना देने वाले सूर्य और चन्द्रमा से बदला लेने के लिए इन दोनों को बराबर तंग करता रहता है। विष्णु तो उसका दुश्मन हुआ ही। किन्तु ज्योतिष के अनुसार राहु-केतु दो ग्रह होते हैं। वदनगर्मगतं न निजेच्छया शशिनमुज्झति राहुरसंशयम् । अशित एव गलत्ययमत्ययं सखि ! विना गलनालबिलाध्वना ॥ 65 / / अन्वयः-हे सखि, राहुः वदन-गर्भ-गतम् शशिनम् निजेच्छया न उज्झति ( ति ) असंशयम; / किन्तु ) अयम् अशितः एव अत्ययम् विना गल-नाल-बिलावना गलति । टीका-हे सखि आलि। राहुः विधुन्तुदः वदनस्य मुखस्य गर्ने अभ्यन्तरे ( 10 तत्पु0 ) गतम् प्रविष्टम् ( sa0 तत्पु0 ) शशिनम् चन्द्रम् निजा स्वीया इच्छा अभिलाष: तया ( कर्मधा0 ) उज्झति त्यजति इत्यसंशयम् संशयस्याभावः ( अव्ययो0 sa0 ) किन्तु अयम् चन्द्रः अशिते भहित एव प्रत्ययम् कृच्छम् ( 'अत्ययोऽतिक्रमे कृच्छ्र' इत्यमरः) कठिनतामित्यर्थः विना अन्तरा गलस्य कण्ठस्य यो नालः दण्डः तस्य यत् बिलम् विवरम् तस्य अध्वना मागंप्य ( सर्वत्र pa0 तत्पु0 ) गलति बहिनिस्सरति ॥ 65 ॥ ज्याकरण-अत्ययः अति+Vs+अच् ( भावे)| अनुवाद-हे सखी, राहु mu~ha के मोतर गए हुए चन्द्रमा को स्वेच्छा से नहीं छोर्3अता-इसमें सन्देह नहीं किन्तु यह ( चन्द्रमा ) खाया हुआही विना (किसो) कठिनाई के गले की नली के छेद के मार्ग से बाहर निकल जाता है ॥ 65 ॥ टिप्पणी-चन्द्रमा को खाकर राहु हज्म तो तब कर सके, जब राहु का पेट हो और उसके मीतर pahu~ce हुए चन्द्रमा का जठराग्नि से संयोग हो, सो तो बात ही न्हीं। दूसरे, यदि राहु का पेट होता, तब मो वह चन्द्रमा का केसे विनाश कर सकता था क्योंकि चन्द्रमा अमृतमय होने से सदा के लिए अमर है। विद्याधर ने यहा~ विरोधामास कहा है, क्योंकि गले के भीतर चला जाना और बाहर निकल जाना--ये दोनों परस्पर विरोधी बाते हैं लेकिन उदरामाव होने से उसका परिहार हो जाता है, किन्तु मल्लिनाथ न मालुम कैसे उत्प्रेक्षा कहते हैं। शब्दालंकारों में 'त्यय' 'त्यय' में छेक और अन्यत्र वृत्त्यनुपास है। ऋजुदशः कथयन्ति पुराविदो मधुमिदं किल raahushirshchidm| विरहिमूर्षभिदं निगदन्ति न क नु शाशी यदि तजठरानलः ॥ 66 ॥ Page #241 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः . अन्वयः-ऋजुदृशः पुराविदः मधुमिदम् राहुशिरश्छिदं कथयन्ति किल, विरहि-मूध-मिदम् न निगदन्ति, यदि तज्जठरानलः ( स्यात् ), तदा क्व नु शशी? ____टीका-ऋतुः सरला हा दृष्टिः ( कर्मधा0 ) येषां तथाभूताः (20 bI0) निर्व्याजद्रटारः इत्यर्थः पुराविदः ऐतिहासिक-लोकाः मधुम् एतन्नामकम् राक्षसं मिनत्ति हन्तीति तथोक्तम् ( उपपद तत्पु0 ) विष्णुमित्यर्थः राहोः विधुन्तुदस्य शिरः मूर्धानम् ( 10 तत्पु0 ) छिनत्ति कृन्ततीति तथोक्तम् ( उपपद तत्पु0 ) कथयन्ति वदन्ति किलेति वार्तायाम् ( 'वार्ता-सम्मावयोः किल इत्यमरः ) विरहिण्यश्च विरहिणश्चेति विरहिप्पः ( एकशेष-sa0) तेषां मूर्धानं शिरः । 10 तत्पु0) भिनत्ति कृन्ततोति तथोक्तं न निगदन्ति कथयन्ति अर्थात् सरल दृष्टयः पौराषिका विष्णुं राहुशिरोमेदकं कथयन्ति, किन्तु वस्तुतः विष्णू राहुशिरश्छेदको भूखा विरहिशिरश्छेदकोऽप्यस्ति, यतः यदि तस्य राहोः जठरस्य उदरस्य अनलः अग्निः ( उमयत्र pa0 तत्पु0 ) अमविष्यत् , तदा क्व नु प्रश्ने शशी चन्द्रमा: प्रभविष्यत्, न क्वापीति काकुः। राहो विष्णुकर्तृकशिरश्छेदाभावे जठरस्य सत्त्वे तज्जठराग्निना चिरात् चन्द्रः समापितः स्यात्, चन्द्राभावे च विरहिणो मरणाद् रशिताः स्युः। तस्मात् अन्ततो गत्वा राहुशिरश्छेदको विष्णुरेव परम्परया विरहिमूर्धमित् सिद्धयतोति भावः ॥ 66 / / __व्याकरण-पुरा विदन्तीति पुरा+/विद्+क्षिप् ( कतार ) 0मिदम् , छिदम् उमयत्र क्विप ( कर्तरि ) / __ अनुवाद-सुनते हैं कि सीधा देखने वाले पौराणिक लोग विष्णु को राहु का शिर काटने वाला कहते हैं, विरहियों और विरहिपियों का शिर काटने वाला नहीं ख्ते। यदि उस (राहु ) को जठराग्नि होतो ता मला चन्द्र कहा~ होता? ॥ 66 ॥ टिप्पणी-यदि विष्णु राहु का शिर न काटते तो वह अपनी जठराग्नि में चन्द्रमा को कमी का पचा जाता, इसलिए अप्रत्यक्ष रूप में विष्णु ही चन्द्रमा के बचे रहने तथा उसके द्वारा विरहियों के मारे जाने का उत्तरदायी है। विद्याधर ने यहा~ हेतु अलंकार माना है, शब्दालंकारों में 'मिदं' 'छिदं' में पदान्तगत अन्त्यानुप्रास,'मिदं' 'मिदं' में छेक और अन्यत्र वृत्त्यनुप्रास है । मधुमिदम्-मार्कण्डेय पुराण के अनुसार कल्पान्त के समय भगवान् विष्णु योगनिद्रा में सो रहे थे कि इतने में उनके कर्ष. मल से उत्पन्न मधु और कैटम नाम के दो राक्षस ब्रह्मा को मारने के लिए तैयार हो उत्थे। ब्रह्मा पाराये। उन्होंने भगवान को जगाया जिनका उन दो राक्षसों के साथ bar3A मोषण युद्ध हुमा । अन्त में भगवान ने उनके सिर काट डाले, इसीलिए विष्णु को मधुमिद् , मध्वरि, कैटमारि आदि नामों से पुकारा जाता है। स्मरसखौ रुचिमिः स्मरवैरिणा मखमृगस्य यथा दलितं शिरः । सपदि संदधतुर्भिषजो दिवः सखि ! तथा तमसोऽपि करोतु कः ॥ 67 / / अन्धयः-हे सखि, रुचिमिः स्मरसखौ दिवः मिषनौ स्मर-वैरिणा दलितम् मखमृगस्य शिरः यथा सपदि संदधतुः तथा तमसः अपि कः करोतु ? .. टीका-हे सखि आलि ! पिभिः कान्तिमिः सौन्दर्येवेत्यर्थः स्मरस्य कामस्य समान Page #242 -------------------------------------------------------------------------- ________________ 242 नैषधीयचरिते तुल्यौ अथ च सुहृदौ (pa0 तत्पु0) दिवः स्वर्गस्य भिषजौ वैद्यौ अश्विनीकुमारी इत्यर्थः स्मरस्य कामस्य वैरिणा शत्रुणा महादेवेनेत्यर्थः ( 10 तत्पु0 ) दलितम् मिन्नम् मखः यश एव मृगः हरिणः तस्य ( कर्मधा0 ) शिरः मस्तकम् यथा येन प्रकारेण सपदि तत्कालम् यथा स्यात्तथा संदधतुः संयोजयामासतुः तथा तेनैव प्रकारेण तमसः राहोः ( 'तमस्तु राहुः स्वर्मानुः' इत्यमरः) अपि ककरोतु शिरस्सन्धानं को विदधातु ? न कोऽपीहास्तीत्यर्थः ॥ 67 ॥ व्याकरणा-रुचिः रुच्+कि ( भावे ) / स्मरसखौ समास में सखि शब्द से समासान्त टच् प्रत्यय हो जाने से वह अकारान्त बना हुआ है [ राजाहःसखिभ्यष्टच 5 / 4 / 91 / / अनवाद-हे सखी! सौन्दर्यच्छटा में कामदेव-जैसे उसके मित्र स्वर्ग के वैद्यों ( अश्विनी. कुमारों ) ने जिस तरह कामदेव के शत्रु ( महादेव ) द्वारा काटा हुआ यश-रूप मृग का शिर तत्काल jor3a दिया था, वैसे हो राहु का भी शिर कौन jor3e ? ॥ 67 ॥ टिप्पणी-कामदेव-जैसे सुन्दर अश्विनीकुमार कामदेव के मित्र थे। देवता-देवता जो त्थ्ह्रे। कामदेव के दुश्मन-शिव-ने मृगरूप धारण किये यश का शिर काटा तो यह ठीक ही था कि कामदेव के मित्र अश्विनीकुमार अपने मित्र के दुश्मन के कार्य ko viphala kara deN| ziva yadi kAmadeva ke zatru the, to ve अश्विनीकुमारों के भी तो शत्रु ही हुए किन्तु खेद है कि विरही-विरहिणियों के शत्रु विष्णु द्वारा काटे हुए राहु का भी सिर jor3a देने वाला विरहियों का अश्विनीकुमारों जैसा मित्र नहीं है। राहु का शिर jur3a जाता, to usake पेट में चन्द्रमा ने हज्म हो जाना था। स्मर-सखा में उपमा है, साथ ही श्लेष भी है। दण्डी ने सखा-जैसे शब्दों का सादृश्य में पर्यवसान मान रखा है। दूसरो उपमा यथा शब्द द्वारा वाच्य है। इस तरह यहा~ दोनों उपमाओं की संसृष्टि है। 'स्मर' 'स्मर' में छेक और अन्यत्र वृत्त्यनुप्रास है। मखमृगस्य-पीछे श्लोक 45 में उल्लिखित सतीदाह के सम्बन्ध में हम देख आए है कि जब महादेव यश-स्थल में पहुंचे तो उनका रौद्र रूप देखकर दक्ष सहित सब-के-सब वहा~ से माग निक्ले। यश भी स्वयं मृग का रूप धारण करके भाग निकला, तो हाथ में पिनाक लिये महादेव ने उसका पीछा किया। इस सम्बन्ध में देखिए कालिदास-कृष्णसारे ददच्चक्षस्त्वयि चाधिज्य्कामुके। मृगानुसारिणं साक्षात् पश्यामीव पिनाकिनम् (शकु0 1 / 6) / महादेव ने भागते हुए मन-मृग का शिर पिनाक से काट द्दाला। लेकिन बाद में अश्विनीकुमारों ने कटा हुआ शिर jor3a दिया था पुराणों के अतिरिक्त बेद में भी इसका उल्लेख मिलता है-'ततो वै तौ यज्ञस्य शिरः प्र्त्य्ध्त्ताम्। नलविमस्तकितस्य रणे रिपोर्मिलति किं न कबन्धगलेन वा। मृतिमिया भृशमुत्पततस्तमोग्रहशिरस्तदसृग्दृढबन्धनम् ॥ 68 ॥ अन्वय-वा रणे मृति-मिया भृशम् उत्पततः नल-विमस्तकितस्य रिपोः कबन्ध गलेन तमोग्रहशिरः तदसग्दृढवन्धनम् ( सत् ) कि न मिलति ? टीका-वा अथवा रणे युद्धे मृतेः मृत्योः भिया मयेन (10 तत्पु0 ) भृशम् अतिशयेन अस्पततः उपरि गगने गच्छतः, गगने एव च नलेन विमस्तकितस्य मस्तकरहितीकृतस्त्र (त. Page #243 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 243 तत्पु0) रिपोः शत्रोः कबन्धस्य अवमूर्धकलेवरस्य ('कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः) गलेन कण्ठेन (10 तत्पु0) तमः राहु-रूपः ग्रहः ( कर्मधा0) तस्य शिरः मूर्चा तस्य कवन्ध गलस्य यत् असूक् रुधिरम् (pa0 तत्पु0 ) तेन ढबन्धनम् (त. तत्पु0) स्थिरम् च तत् बन्धनम् संघटनम् ( कर्मधा0 ) यस्य तथाभूतम् (ba0 bI0) सत् अथवा यस्मिन् कमपि यथा स्यात्तथा (क्रिया vi0 ) किम् न मिलति संयुज्यते ? मा तावत् नलेन युद्धयमानोऽहम् म्रियेयेति भीत-मीनस्य, अत एव गगने दूरं पलायमानस्य मध्येगगनमेव च नलेन छिन्नमस्तकीकृतस्य कस्यापि रिपोः कबन्धेन सद्यःस्रवद्रुधिरजातदृढबन्धनं गगनस्थराहुग्रहशिरः संघटतामिति मावः ॥ 68 ॥ व्याकरण-मृतिः/+क्तिन् ( मावे ) / भीः भो+विप् ( भावे ) / विमस्तकितस्य विगतं मस्तकं यस्येति विमस्तकः ( प्रादि ba0 bI0) विमस्तकं करोतीति विमस्तक+णिच् + क्तः ( कर्मणि) (नाम्धातु)| अनुवाद-अपवा युद्ध में मृत्यु मय से दूर ऊपर ( आकाश में ) मागते हुए, ( और वहीं) नल द्वारा ( अस्त्र से ) मस्तक-रहित किये हुए शत्रु के धर्3a से गले ( आकाशस्थ ) राहु ग्रह का शिर उसके खून से मजबूती के साथ जमकर क्यों नहीं jur3a जाता ? ॥ 68 ॥ टिप्पणी-पिछले श्लोक में उल्लिखित राहु-केतु को jor3a देने वाले अश्विनीकुमार जैसे शल्यचिकित्सक के अभाव में दमयन्ती का दूसरा विकल्प उसकी यह चाह है कि नल के शत्रु के कबन्ध से ही राहु का शिर jur3a जाथ वैसे तो विष्णु द्वारा राहु का सिर कमी का काटा हुआ सूख गया है। अब जमना मुश्किल है, तथापि शत्रु के ताजा ताजा कटे हुए कबन्ध से बहता हुआ गाढा 2 खून पानी मिला सोमेंट का काम कर देगा जिससे राहु का सिर मजबूती से जम हो जायेगा । राहु का सिर जम जाने से वह चन्द्रमा को अपनी जठराग्नि में भस्म कर देगा। फिर चन्द्रमा ही न रहेगा, तो हम विरहिपियों को कौन सताएगा । न रहेगा बांस, न बजेगो वाण्सुरी। विद्याधर ने यहां 'किम्' शब्द को उत्प्रेक्षा-वाचक मानकर उत्पेक्षा मानो है, जो हमारी समझ में नहीं आ रही है, 'किम्' यहां स्पष्तः विकल्पार्थक है । शब्दालंकार वृत्त्यनुपास है । सखि ! जरां परिपृच्छ तमश्शिरस्सममसौ दधतापि कबन्धताम् । मगधराजवपुर्दलयुग्मवत् किमिति न व्यतिसीव्यति' केतुना ? ॥ 69 ॥ अन्वय-(अथवा ) हे सखि, जराम् परिपृच्छ-'असौ कबन्धताम् दधता अपि केतुना समम् तमश्शिरः मगधराज-वपुर्दलयुग्मवत् किमिति न ब्यतिसीव्यति ? / टोका-( अथवा ) हे सखि आलि ! जराम् एतन्नाम्नी राक्षसीम् परिपृच्छ सम्यक्तया अनुयुवा-"असौ जरा कबन्धताम् अपमूर्धकलेवरताम् दधता वहता अपि केतुना केतुग्रहेण समम् सह तमसः राहोः ( 'तमस्तु राहुः स्वर्भानुः' इत्यमरः) शिरः मूर्धानम् (10 तत्पु0) मगधराजस्य मगधाना राजा तस्य मगवाधिपतेः ( 10 तत्पु0 ) जरासन्धस्येत्यर्थः वपुषः शरीरस्य दलयोः ... 1. प्र्तिसीन्न्य्ति। -. . Page #244 -------------------------------------------------------------------------- ________________ 244 नैषधीयचरिते खण्डयोः युग्मम् युगलम् इव (सर्वत्र pa0 तत्पु0 ) किमिति कस्मात् न व्यतिसीव्यति संमेलयति ? अर्थात् यथा जरया मगधराज-शरीरखण्डद्वयस्य सन्धानं कृतमासीत् तथैव त्वया राहु-केत्वोः सन्धानमपि कार्यमिति जरा प्रष्टव्येति भावः ॥ 69 ॥ व्याकरण-दलम् दल्यते इति /दल्+अच् । युग्मम् /युज् +मक ज को कुत्व । अनुवाद-(अथवा) हे सखी ! जरा से अच्छी तरह पूछो कि वह धर्3a हो धर्3a रखते हुये भी केतु के साथ राहु का शिर उस तरह क्यों नहीं jor3a देती जैसे उसने मगधराज के शरीर के दो खण्डों को jor3a दिया था ? ॥ 69 ॥ टिप्पणी-दमयन्ती का तीसरा विकल्प है जरा द्वारा राहु-केतु को जरासन्ध की तरह परस्पर jor3a देने के लिए पूछना । जरा एक राक्षती थी, जो इधर-उधर par3A रुधिर मांस खाया करती थी। एक समय की बात है कि मगध देश पर वृहद्रथ नामक राजा राज्य करते थे । उनकी दो रानियां थीं। किन्तु किसी से मी जब राजा की सन्तान नहीं हुई तो वे दुःखी होकर चण्डकौशिक ऋषि के पास गये और अपनी अनपत्यता का रोना रोने ल्गे। ऋषि ने राजा को एक आम का फल अभिमन्त्रित करके दे दिया। रानियां फल को काटकर आधा-आधा खा गई दोनों को गर्भ ठहर ग्या। प्रसवकाल आने पर दोनों का सिर से पैर तक का प्राधा-प्राधा बच्चा जन्मा, तो रानियां बहुत दुःखी हुई और वेकार समझकर उन दोनों टुकर्3ओं को दासी के हाय बाहर sar3अक पर फिंकवा दिया। उधर से जरा राक्षसी घूमती-फिरती A ttpkii। use una दोनों मांस-खण्डों में प्राण दीखा । ले जाने में सुविधा हेतु दोनों को परस्पर मिलाकर ज्यों ही बह ले जाना चाहनी यो कि एक संयुक्त बालक तत्काल जोर जोर से चिल्लाने ल्गा। राजगृह में खबर pahu~ca गी। रानिया~ और राजा आए और अपने बच्चे को घर ले गए । जरा द्वारा दोनों खण्डों को jor3अने से बने हुये बालक का नाम जरासन्ध रखा गया, जो बाद को एक ऐसा प्रतापी और पराकमो राजा हुआ जिसने भगवान कृष्ण तक के छक्के छुर्3A दिये थे और अपने सतत आक्रमणों से तंग करके उन्हें मथुरा छोर्3a सुदूर सौराष्ट्र में द्वारिका बसाने को विवश कर दिया था। श्लोक में उपमा और वृत्त्यनुप्रास अलंकार है। वद विधुन्तुदमालि ! मदीरितैस्त्यजसि किं द्विजराजधिया रिपुम् । किमु दिवं पुनरेति यदीदृशः पतित एष निषेव्य हि वारुणीम् ॥ 70 ॥ अन्वयः-हे आलि ! मदीरितैः विधुन्तुदम् वद-रिपुम् द्विजराज-धिया त्यजाम किम् ? हि यदि ईदृशः ( स्यात् , तहि ) एव वारुणीम् निषेव्य पतितः ( सन् ) पुनः दिवम् किमु एति ?" टीका-हे प्रालि सखि ! मम ईरितः वचनैः ( 10 तत्प0 ) ममातिनिध्येनेत्यर्थः त्वम् विधुग्तुदं राहुम् वद कथय पृच्छेत्यर्थः-'रिपुम शत्रुम् चन्द्रमित्यर्थः द्विजानां ब्राह्मणानां राजा श्रेष्ठ इत्यर्थः तस्य धिया बुद्धया ( उभयत्र तत्पु0 ) त्वम् त्यजसि मुश्चसि किम् ? 'ब्राह्मणो न हन्तव्यः' इति भुति-प्रमाणाद् ब्रामप-वधो निषिद्धः तत्राप्यसौ shresstth-braahmpH| kintu एषा तब धीः भ्रान्तिरेव, यतोऽसौ द्विजराज इति रूढामेव संशं वहति न तु यौगिकीम् ब्रह्म= वेदं वेत्तीति भावः हि यतः यदि चेत् इंदशः ब्राह्मणत्वजातिमान् स्यात् , तहिं एष चन्द्रः वारणीम् मदिराम अथ च वरुपदिशा Page #245 -------------------------------------------------------------------------- ________________ चतुर्थसर्ग: पश्चिमदिशामिति यावत् ( वारुणो गन्धदूर्वायां प्रतीचीसुरयोरपि' इति विश्वः ) निषेग्य निपीय अय च प्राप्य पतितः भ्रष्टः अथ च अस्तमितः सन् पुनः मुहुः दिवम् स्वर्गम् अथ चाकाशम् किमु कयम् एति प्राप्नोति, मदिरापायो पापी ब्राह्मण: दिवम् (स्वर्ग) न एति, एष तु एति, तस्मात् चन्द्रो जात्या ब्राह्मयो नास्ति नाममात्रेण डित्यादिवत् ब्र्ह्म्न्न्ः। ब्राह्मण-भ्रान्त्या मा तावदेनं त्यज, ममयैवेति मावः । / 70 ॥ . व्याकरण-ईरितम Vir+क्तः ( मावे ) / द्विजः द्विर्जायते इति द्वि+/जन् +: ('जन्मना जायते शद्रः संस्काराद् द्विज उच्य्ते'| ) वाहणी वरुणस्येयमिति वरुण+म+डीप् । अनुवाद-हे सखी ! मेरी ओर से राहु को बोल-"शत्रु ( चन्द्रमा ) को द्विजराज ( श्रेष्ठ ब्राह्मण ) समझकर तम छोर्3a देते हो क्या? ( यह ठीक नहीं ) क्योंकि यदि ऐसा श्रेष्ठ (ब्राह्मण) होता, तो यह वारुणी ( मदिरा, पश्चिम दिशा ) का सेवन करके पतित ( भ्रष्ट; अस्त ) हुआ फिर क्यों धुलोक ( स्वर्ग, आकाश ) को जाता ?" / / 70 ॥ टिप्पणी-यहा~ कवि ने श्लिष्ट माषा का प्रयोग करके अच्छा नमत्कार दिखाया है। राहु को कहा गया है कि वह द्विजराज समझकर चन्द्र को न chodd'e। द्विजराज का अर्थ वह गलती से श्रेष्ठ ब्राह्मण समझ गया है जो कि चन्द्र की एक rUr3ह संशा मात्र है। वास्तविक ब्राह्मण मला कब वारुपी ( मदिरा) सेवन करता है, और सेवन करता भी है, तो पापी बना हुआ फिर कब बह घलोक (स्वर्ग ) गया ?' लेकिन यह ( चन्द्र ) जाता है। इमलिए इसे मार ही डालना चाहिये। कोई पाप न्हीं|' विद्याधर ने चन्द्रमा पर चेतन व्यवहार-समारोप होने से यहा~ समासोक्ति कही है, किन्तु हमारे विचार से ममामोक्ति के मूल में यहा~ अतिशयोक्ति मी काम कर रही है, क्योंकि कवि ने विमिन्न द्विजराजों, वारुणियों, पतितों और घलोकों का यहा~ श्लेष द्वारा अमेदाध्यवसाय कर रखा है। शब्दालंकार वृत्त्यनुप्रास है । दहति कण्ठमयं खलु तेन किं गरुडवद् द्विजवासनयोज्झितः । / प्रकृतिरस्य विधुन्तुद ! दाहिका मयि निरागसि का वद विप्रता ? ॥ 71 ॥ अन्वयः-हे बिधुन्तुद ! अयम् ( मक्षितः सन् ) कण्ठम् खलु दहति-तेन गरुडवत् ( स्वया ) विप्र-वासनया उज्झतः किम् ? अस्य प्रकृतिः ( एव ) दाहिका (अस्ति), निरागसि मयि का विप्रता ? व्द्। टीका-हे विधुन्तुद राहो ! अयम् एष चन्द्रः ( मया मक्षित: सन् ) कण्ठं गल दहति प्षति तेन हेतुना स्वया गरुडवत् द्विजस्य ब्राह्मणस्य वासनया बुद्धया ( pa0 तत्पु0 ) उज्झितः त्यक्ताऽस्ति किम् ? यथा गरुडमक्षितः कश्चित् ब्राह्मणस्तत्कण्ठं दहन् गरुडेन त्यक्तः, तथा त्वमपि भक्षितम् स्वत्कण्ठं च दहन्तम् ब्रापोऽयमिति बुद्धया चन्द्रं त्यक्तवानप्ति किम् ? एतत् त्वया न सम्यक् कृतमिति भावः । यतः अस्य प्रकृतिः स्वभावः ( एव ) दाहिका दाहकत्री अस्ति, दाहकत्वमस्य स्वभाव एव, तत्कारणादेवायं मामिव स्वत्कण्ठं दहति न तु ब्राह्मणत्वात् , ( अन्यथा ) निरागसि निः=निर्गतम् भाग: अपराधो यस्थास्तषाभूतायाम् ( प्रादि ba0 bI0) मयि माम् प्रति का कोदशी विप्रता ब्राह्मणत्वम् , Page #246 -------------------------------------------------------------------------- ________________ 246 नैषधीयचरिते यस्मादेष चन्द्रो निरपराधां मां दहति, तस्मात् त्वस्कण्ठं दहन् नायं ब्राह्मणः, अतस्त्वया हन्तव्य एवेति मावः । / 71 / / ज्याकरण-गरुडवत् गरुडस्येवेति गरुड+वत् ('तत्र तस्येव' 5 / 1 / 116) वासना /वास्+ पिच्+युच् ( मावे )+टाप । दाहिका दहतीति /दः+बुल , इत्वम् । अनुवाद-"हे राहु ! यह ( चन्द्रमा ) गला जला रहा है-इस कारण वास्तव में ब्राह्मण समझकर गरुर्3a की तरह तुमने ( इसे ) छोर्3a दिया है क्या ? जलाना ( तो ) इसका स्वभाव ( हो) है । मुझ निरपराधिनी पर ( इसकी ) कौन-सी ब्राह्मणता है ? कहो तो सही । / 71 / / टिप्पणी-"जैसे ब्राह्मण ने गरुर्3a का गला जला दिया था, वैसे ही ब्राह्मण होने से यह तुम्हारा गला जला रहा है" यह बात नहीं है । जलाना तो इस चन्द्रमा की प्रकृति ही है । गरुर्3a से तुलना की जाने के कारण उपमा है। विद्याधर ने अतिशयोक्ति भी मान रखी है, जो हम नहीं समझ पाए । शब्दालंकार वृत्त्यनुप्रास है। यहा~ उद्देश द्विज शब्द से करके प्रतिनिर्देश विप्र शब्द से करने पर उद्देश-प्रतिनिर्देशमाव भङ्ग हो रहा है। 'उदेति सविता ताम्रः, ताम्र एवास्तमेति च' को तरह यहा~ मी 'विप्रता' के स्थान में 'द्विजता' से ही प्रतिनिर्देश होना चाहिए था, इसलिए यहा~ यह साहित्यिक दोष है । गरुडवत्-'महाभारत के अनुसार गरुर्3a जब सों की दासता के बन्धन से अपनी माता विनता तथा स्वयं को भी छुर्3आने हेतु सों के लिए अमृत लाने को तय्यार हो बैठे. तो उन्हें bar3I भूख लगी हुई थी। उन्होंने माता से कहा कि मैं क्या खाऊ~ ? मा~ ने समुद्र के एक द्वीप के कोने में रहने वाले निषादों ( जीव-हिंसकों ) को मारकर खाने की आशा दे दी, किन्तु साथ ही पुत्र को सचेत कर दिया कि वह किसी ब्राह्मण को न खा बैठे, क्योंकि ब्राह्मण आग होता है मले ही वह कैसा ही क्यों न हो। तदनुसार गरुर्3a वहा~ जाकर mu~ha फार्3e जब निषादों ko nigalane lage, to सहसा एक ग्रास मुख के भीतर ऐसा आया कि जिससे उनका गला जलने ल्गा। उन्हें ब्राह्मण को शंका हो गई और तत्काल उसे उगल दिया। वास्तव में वह एक ऐसा पतित ब्राह्मण था जिसने निषाद कन्या से विवाह कर रखा था। और निषादों के साथ रह रहा था। माघ कवि ने भी इस घटना का उल्लेख कर रखा है--'विप्रं पुरा पतगराडिव निर्ज्गार्'| सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः । विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतः ॥ 2 ॥ अन्वयः-विधुः सकलया कलया दंष्ट्रया समवधाय यमाय विरहि धनम् विनिर्मितःकिल (ब्रह्मपा), अतः दिजराज इति श्रुतिः । टीका-विधुः चन्द्रः सकलया समस्तया कलया षोडशांशेन एव दंष्ट्रया दन्तविशेषेण अत्र कलया, दंष्ट्रयेति जातावेकवचनम्, सकलामिः कलामिः एव दंष्ट्रामिरित्यर्थः समवधाय सम्यक् प्रवधानं कृत्वा सावधानतापूर्वकमितियावत् यमाय अन्तकाय विरहिण्यश्च, विरहिपश्चेति विरहिणः ( एकशेष sa0) तेषां गणस्य समूहस्य यत् चर्वणं भक्षपम् तस्य साधनं कारणं ( सर्वत्र pa0 तत्पु0 ) विनिर्मितः रचितः किलेत्युप्रेक्षायाम् (ब्रह्मषेति शेषः ), अतः अस्मात् कारणात् । Page #247 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 24. द्विजानां दन्तानां राजा मुख्य इत्यर्थः (10 तत्पु0) ('दन्तविप्राण्डजा दिवाः' इत्यमरः) इति श्रुतिः श्रवणं जनवाद इत्यर्थः न तु दिजाना ब्राह्मणानां राजेति। चन्द्रश्चन्द्रो न, अपितु ब्रह्मनिर्मित-यमदंष्ट्रेति भावः ॥ 72 ॥ __ म्याकरण-दंष्ट्रा दंशत्यनयेति/दंश्+ष्ट्रन्+टाप् । समवधाय सम् +अब धा+क्त्वा को ल्यप् । श्रुतिः श्रु+क्ति ( भावे ) / द्विजराजः ( 'राजाहःसखिम्यष्टच' ) अनुवाद-चन्द्रमा समी कलाओं-रूपी dAr3हों द्वारा सावधानो के साथ यम के लिए विरही. विरहिपियों के समूह को चबा जाने हेतु ( ब्रह्मा ) द्वारा बनाया हुआ मानो साधन हो, इसीलिए तो ( वह ) 'द्विजराज' अर्थात् dA~toM का राजा सुनने में आता है ॥ 72 ॥ टिप्पणी-यहा~ चन्द्रमा का अपहव करके उस पर कलाओं रूपी दंष्ट्राओं से निर्मित चबाने के महान् साधन की स्थापना की कल्पना करने से अपहति और रूपकोत्थापित उत्प्रेक्षा है । 'सकलया' 'कलया' में यपक 'समवधाय' 'वधाय' में पदान्तर्गत अन्त्यानुप्रास और अन्यत्र शब्द की निरुक्ति द्विजानाम् ब्राह्मणानाम् अथवा ताराणां राजेति न करके द्विजानां दन्तानां राजेति की है, क्योंकि निरुक्त का सिद्धान्त 'अर्थनित्यः परीक्षेत' है। स्मरमुखं हरनेत्रहुताशनाज्ज्वलदिदं विधिना चकृषे विधुः। बहुविधेन वियोगिवधैनसा शशमिषादथ कालिकयाकितः । / 73 / / अन्वयः-विधुः इदम् स्मर-मुखम् ज्वलत् विधिना हर नेत्र हुताशनात् चकृष, अथ बहुविधेन वियोगि-वधैनसा कालिकया शश-मिषात् अङ्कितः । टीका-विधुः चन्द्रः एव इदम् पुरो दृश्यमानम् स्मरस्य कामस्य मुखं वदनम् ( 10 तत्पु0) ज्वलत् दह्यमानम् एव विधिना ब्रह्मणा हरस्य महादेवस्य नेत्रस्य चक्षुषः हुतारानात् अग्नेः अग्निमध्यादित्यर्थः ( उभयत्र 10 तत्पु0 ) चषे आकृष्टम्, अथ तदनन्तरञ्च बहवः अनेकाः विधाः प्रकाशाः यस्य तथाभूतेन ( ba0 vI0 ) वियोगिन्यश्च वियोगिनश्चेति वियोगिनः ( एकशेष sa0 ) तेषां वधः मारप्पम् (10 तत्पु0) तेन तज्जनितेनेत्यर्थः एनसा पापेन ( tR0 तत्पु0) ( 'कलुषं वृजिनैनोषम्' इत्यमरः ) कालिकया पापरूपेण कालिम्ना शशस्य लघुपशुविशेषस्य मिषात् व्याजात् (10 तत्पु0) अकितः चिह्नितः अर्थात् प्रकाशमान एष चन्द्रः महादेवततोयनेत्राग्नि मध्ये दह्यमानं सत् ब्रह्मण्या बहिराकृष्टम् काममुखम्, शश-चिह्नं न शश-चिह्नम् अपितु तत्कृतविरहिविविधवध. पापकालिमेति भावः ॥ 73 ॥ व्याकरण-हुताशनः अश्नाति भन्मयतीति /प्रश् +ल्युः ( कर्तरि ) अशनः हुतस्य वही प्रक्षिप्तस्य हव्यस्य अशनः (10 तत्पु0 ) / चकृषे कृष् + लिट् ( कर्मवाच्य ) कालिका कालस्य श्यामस्य माव इति काल+ठन्+टाप् । अनुवाद-चन्द्रमा यह कामदेव का मुख है। ब्रह्माने महादेव के नेत्रको आगमें से जलताजलता बाहर खींच लिया; बाद को शश ( खरगोश ) के बहाने विरही-विरहिषियों की हत्या के विविध पापों की कालिमा से चिह्नित कर दिया । 76 ॥ Page #248 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ चन्द्रमा पर कामदेव के मुखत्व के आरोप से रूपक और शश का अपह्नव करके पापकी कालिमा की स्थापना से अपह्न ति है। लेकिन मल्लिनाथ मानो चन्द्र चन्द्र न हो काम का मुख हो और शश शश न हो, पाप की कालिमा हो-इस तरह अपह्न ति पूर्वक दो उत्प्रेक्षायें मान रहे है। वास्तव में यहा~ चन्द्र का अपह्नव है ही नहीं, तादात्म्य-स्थापन मात्र है जो स्पष्टतः रूपक का विषय है। चन्द्रमा अपने भीतर शश चिह्न लिये चमक रहा था। आग में जलती हुई चीज भी चमकती रहती है, और जलकर बीच में कुछ कालो par3a जाती है, इसीलिए कविने उपरोक्त अप्रस्तुत-योजना की है । विधि,' 'विधुः' 'विधे' में एक से अधिक वार आवृत्ति होने से अन्यत्र की तरह वृत्त्यनुपास ही है। (द्विजपतिप्रसनाहितपातकप्रभवकुष्ठसितीकृतविग्रहः । विरहिणीवदनेन्दुजिघन्सया स्फुरति राहुरयं न निशाकरः ॥ 1 ॥ ) अन्वयः-( हे सख, ) द्विजपति विग्रहः अयम् विरहिणी.. त्सया राहुः स्फुरति, न निशाकरः । ___टीका-(हे सखि, ) द्विजपतिः चन्द्रः अथ च ब्राह्मणश्रेष्ठः तस्य ग्रसनेन मक्षणेन (10 तत्पु0 ) माहितम् जनितम् (त. तत्पु0 ) यत् पातकम् पापम् (कर्मधा0) तस्मात् प्रभवः उत्पत्तिः (paM0 तत्पु0 ) यस्य तथाभूतम् (ba0 vI0) यत् कुष्ठम् कुष्ठरोगः ( कर्मधा0 ) तेन सितीकृतः श्वेतीकृतः (tR0 तत्पु0) विग्रहः शरीरम् ( कर्मधा0 ) यस्य तथाभूतः (ba0 vI0 ) अयम् एष विरहिणीनां मुखम् वदनम् (10 तत्पु0 ) एव इन्दुः चन्द्रः ( कर्मधा0 ) तस्य जिधरसया मक्षणेच्छया ( 10 तत्पु0 ) राहुः अरुन्तुदः स्फुरति भ्राजति, निशाकरः चन्द्रो न । व्याकरण-प्राहित a+VSA+क, ध को हि । जिघत्सा घस्तुमिच्छेति /घस्+सन्+ a+टाप् स को त । अनुवाद-(हे स्खी। ) दिजपति (चन्द्रमा; श्रेष्ठ ब्राह्मण) को खाजाने से उत्पन्न पाप के कारण हुए kor3ह से शरीर में सफेद बना हुआ यह विरहिणियों के मुख-चन्द्र को खानेको चाह से राहु चभक रहा है, चन्द्रमा नहीं ॥ 1 ॥ टिप्पणी-यहा~ रूपकोत्थापित-अपहृति है, लेकिन यह श्लोक प्रक्षिप्त मालुम par3अता है, क्योंकि इसमें राहुकी निन्दा की गयी है । प्रकरण तो चन्द्रोपालम्भ का चल रहा है,राहु के उपालम्भका नहीं उसको तो स्तुति ही है । यही कारण है कि न तो नाराथण और नही मल्लिनाथ ने इस श्लोक को अपनाया है, न कोई टीका की है। हंडीको ने भी छोर्3a दिया है। लेकिन हा~, जिनराज और चारित्रवर्धन क्रमशः अपनी अपनी सुखावबोध और तिलक नामक टीकाओं में इसे ले रहे हैं । इसलिए प्रसङ्गवश हम ने भी इसको टीका कर दी है, है यह प्रक्षेप ही । इसका माव यह है कि पापी लोग पापों का. फल मोगते मोगते मी पाप करने से नही ह्त्त्ते। * अयं श्लोकः 'विक-मुखावदोषाऽख्यव्याख्ययोरुपलभ्यत इत्यवपातव्यम् । Page #249 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 249 इति विधोर्विविधोक्तिविगर्हणं व्यवहितस्य वृथेति विमृश्य सा। अतितरां दधती घिरहज्वरं हृदयमाजमुपालमत स्मरम् ॥ 74 ॥ अन्वय-इति अतितराम् विरह-ज्वरम् दधती सा 'व्यवहितस्य विधोः विविधोक्कि-विगर्हणम् पृथा' इति विमृश्य हृदयमाजम् स्मरम् उपालभत । ____टोका-इति एवं प्रकारेण अतितराम अत्यर्थम् विरहेण वियोगेन ज्वरम् विरहजनिततापमित्यर्थः (tR0 त:pu0) दधती धारयन्ती सा दमयन्ती व्यवहितस्य विप्रकृष्टस्य दूर स्थितस्येति यावत् वियोः चन्द्रमसः विविधाः नानाप्रकाराः याः उक्तयः वचनानि ( कर्मधा0 ) ताभिः विगहणम् उपालम्मः वृथा व्यर्थम् इति विमृश्य विचार्य हृदयं भजतीति तथोक्तं ( उपपद तत्पु0 ) हृदयस्थितमित्यर्थः स्मरम् कामम् उपालभत गर्हितवती । सुदूरवर्ती चन्द्रमा उपालम्भं शृणोति न वा शृयोतीति हृदयनिकटे स्थित स्मरम् कि नोपालमे इति भावः ॥ 74 ॥ __व्याकरण-अतितराम् अति+तरप् + आम् ( स्वार्थे ) / व्यवहितस्य वि+अव+VdhA+ क्त ( कमणि ) धा को हि । मा जम् /भज् + क्विप् ( कर्तरि ) / अनुवाद-bar3A भारी विरह-जर रखती हुई वह ( दमयन्तो) यह सोचकर कि सुदूर स्थित चन्द्रमा को फटकारना वेकार है, हृदय स्थित कामको फटकारने लगी । / 74 / / टिप्पणी-जो सामने है ही नहीं, उसकी खबर क्या लेना । सब बेकार है। पास ही में जो स्थित है. उसकी खबर ली जाय, तो कुछ न कुछ मतलब बनेगा ही। 'विधोर, विधो' में छेक और अन्यत्र वृत्त्यनुपास है। हृदयमाश्रयसे बत मामकं ज्वलयसीत्थमनङ्ग ! तदेव किम् ? स्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि ? हताश ! हुताशवत् ॥ 75 ॥ अन्वय-हे अनङ्ग ! मामकम् हृदयम् आश्रयसे, तत् एव इत्यम् किम् ज्वलयसि ? क्षण-दग्धनिजेन्धनः हे हताश ! हुताशवत् (त्वम् ) स्वयम् अपि क्व भवितासि ? टीका-न अङ्गं शरीरं यस्य तत्सम्बद्धौ ( नत्र ba0 bro0 ) हे काम मामकम् मदीयं हदयम् स्वान्तम् प्राश्रयसे अधितिष्ठप्ति, तत हृदयम् एव इस्थम् एवं प्रकारेण किम् कस्मात् ज्वलयसि दहसि ? पणे निमिषमात्रे दग्धम् प्लुष्टम् ( sa0 तत्पु.) निजम् स्वकीयम् इन्धनम् मद्धृदयरूपम् एषः ( सर्वत्र कमंधा0 ) येन तथाभूतः (ba0 bI0) हता नष्टा पाशा अभिलाषः ( कर्मधा0) यस्य तत्सम्बुद्धौ (ba0 vI0 ) हे हताश, दुर्बुद्धे हुताशः वह्निः तद्वत् त्वम् दग्धेन्धना ग्निवदित्यर्थ स्वयम् आत्मना अपि क्व कुत्र भवितासि भविष्यसि ? न क्वापीति काकुः । अयं मावः यथा स्वेन्धन: दग्ध्वाऽग्निः स्वयं नश्यति तथैव मम हृदयं दग्ध्वा स्वमपि स्वयं नंक्ष्यसीति मूढः किनावबुद्धयसे । 75 ॥ व्याकरण-मामकम् अस्मत् को ममक आदेश होकर अण ( तवक-ममकावेकवचने 4 / 3 / 3 ) / इस्थम् इदम् +थम् । इन्धनम् इध्यते (ज्वाल्यते ) इति Vindha+ण्युट् । हुताशः हुतम् अश्नातीति हुत+ अ +a ( कर्मणि ) / मविवासि/भू+लुट् । Page #250 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अनुवाद-हे कामदेव ! मेरे हृदय में ( तू ) रह रहा है उसी को इस तरह क्यों जला रहा है ? सप मर में अपना इन्धन ( रूप मेरा हृदय ) जला डाले हुये तू रे मूर्ख । स्वयं भी कहा~ होगा ? 75 ॥ टिप्पणी-यहा~ घर फूंक तमाशा देखने वाले अनङ्ग की तुलना अग्नि से की गई है, अतः उपमा, 'हताश' 'हुताश' में छेक और अन्यत्र वृत्त्यनुप्रास है। पुरमिदा गमितस्त्वमदृश्यतां trinyntvpriplutishngkyaa| स्मर ! निरैष्यत' कस्यचनापि न त्वयि किमक्षिगते नयनैस्त्रिमिः ॥ 76 ॥ अन्वय-पुरभिदा त्रिनयनत्व-परिप्लुतिशङ्कया त्वम् अदृश्यताम् गमितः असि । हे स्मर ! स्वयि भक्षिगते (सति ) कस्यचन अपि त्रिमिः नयनः न निरैष्यत किम् ? ____टोका-पुराणि मिनत्तीति तथोक्तेन ( उपपद तत्पु0 ) महादेवेनेत्यर्थः त्रीणि नयनानि यस्य तथाभूतस्य ( ba0 vA0) माव इति त्रिनयनत्वम् तस्य या परिप्लुतिः परितः प्लवनम् सर्वत्र व्यापनम् , न्यायमाषायाम् अतिव्याप्तिरिति यावत् (pa0 तत्पु0 ) तस्याः शङ्काया भयात् ( paM0 अथवा pa0 तत्पु0) स्वम् कामदेवः अहश्यताम् अदृश्यस्य मावम् अपत्यक्षत्वमित्यर्थः गमितः प्रापितः असि त्वं तृतीयनेत्राग्निना दग्ध्वा इन्द्रियागोचरीकृत इति मावः । हे स्मर काम स्वयि अधिगते द्वेष्ये दुष्ट इति यावत् ('देष्ये स्वक्षिगतो वध्यः' इत्यमरः ) अथ च प्रत्यक्षे सति कस्यचन कस्य अपि त्रिमिः त्रिसंख्यकैः नयनः नेत्रःन निरष्यत न निःसृतम् न प्रादुर्भूतं स्यादित्यर्थः । अयं भावः कामः सर्वेषां सन्तापको मवति अत रवासी सर्वेषामक्षिगतः द्वेष्य इति यावदस्ति । यदि महादेवस्तम् अदृश्यताम् नानेष्यत् , तर्हि, त दुष्टं दृष्ट्वा सर्वेऽपि जनाः 'त्रिनयना' अमविष्यन् । त्रिनयनत्वमत्र कुपितत्वे लाक्षणिकम् , अस्ति हि लोकोक्तिः-'वां दृष्ट्वाऽहं त्रिनेत्रो जातः' अर्थात् त्रिनेत्रः ( रुद्र ) व क्रोध-ज्वलितो भूतः इति । एवं सर्वेषां त्रिनयनत्वप्रसङ्गात् 'मम त्रिनयनत्व महत्त्वम् अपगमिष्यतीति कृत्वा महादेवेन त्वमदृश्यतां नीतः ॥ 76 ॥ __व्याकरण-पुरभिदा पुर+/मिद् +विप् ( कर्तरि ) परिप्तुतिः परि+/g+तिन् ( मावे ) / गमितः गम् +पिच् + क्तः ( कर्मणि) / निरइयत निर+ईष ( सर्पणे ) लङ् (भाव वाच्य ) / अनुवाद-त्रिपुरारि ने ( जगत में ) त्रिनयनत्व की bAr3ह आ जाने की शंका से ( मानो ) तुझे । जलाकर ) अदृश्य बना दिया है। हे कामदेव, तुझ दुष्ट के दृष्टि-गत होते किसी के मो क्या तीनों नयन नहीं निकल जाते ? ( क्रोध उत्पन्न नहीं हो जाता ) / टिप्पणी-यहा~ कवि ने अक्षिगत और त्रिनयन शब्दों में श्लेष रखकर अनोखी कल्पना कर - रखी है । अक्षि गत 'आंखों के सामने स्थित और 'A~khoM में car3हा हुआ' तथा त्रिनयन 'तीन A~kha वाला' और ( लक्षणा द्वारा) 'कुपित'-इन दो-दो अर्थों के प्रतिपादक हैं। यदि कामदेव प्रत्यक्ष रहता, तो उस दुष्ट को देखते ही सब 'त्रिनयन' अर्थात् क्रोध से आग बबूले हो जाते। जगत में फिर 1. निरक्ष्यत । Page #251 -------------------------------------------------------------------------- ________________ चतुर्थसर्ग: 'त्रिनयनों की bAr3ह-अतिव्याप्ति-A जाती। केवल महादेव ही एकमात्र त्रिनेत्र नहीं र्ह्ते। इसलिये अपनी त्रिनेत्रत्वकी महिमा अक्षुण्ण बनाये रखने के लिये ही मानो महादेव ने जलाकर तुझे अदृश्य कर लिया है। यह कवि की कल्पना है, इस लिये उत्प्रेक्षा है, किन्तु वाचक-शब्द न होने से वह प्रतीयमान ही है। साथ ही यह श्लेष भी है। शब्दालंकार वृत्त्यनुप्रास है। पुरमिदा प्रसिद्ध शिल्पी मय राक्षस ने राक्षसों के रहने के लिए धु, अन्तरिक्ष और भू में क्रमशः सुवर्ण, रौप्य और कोह के तीन विशाल अमेद्य पुर बना रखे थे। वहां रहते हुये राक्षस जब देवताओं को बहुत ही तंग karane lage, to ve महादेव के पास आए और अपनी रक्षा हेतु उनमें प्रार्थना की महादेव ने राक्षसों के उन तीनों पुरों को नष्ट करके वहां रहने वाले राक्षसों का मी नाश कर दिया । इसीलिये महादेव 'पुरारि त्रिपुरारि आदि नामों से भी पुकारे जाते हैं। सहचरोऽसि रतेरिति विश्रुतिस्त्वयि वसत्यपि मे न रतिः कुतः ? / अथ न सम्प्रति सङ्गतिरस्ति वामनुमता न भवन्तमियं किल ॥ 77 ॥ अन्वयः-(हे स्मर ! त्वम् ) रतेः सहचरः असि' इति विश्रुतिः (अस्ति) / स्वयि वसति अपि ये रतिः कुतः न ? अथ साम्प्रतम् वाम् संगतिः न अस्ति, इयम् भवन्तम् न अनुमृता किल । टीका-(हेस्मर ! त्वम् ) रतेः एतन्नाम्न्या देव्या सहचरः सहगामी असि वर्तसे पियां रति बिना स्वमेकाको कुत्रापि न तिष्ठसीत्यर्थः इति एवं विश्रुतिः प्रसिद्धिः लोके प्रसरतीति शेषः । त्ववि वसति मम हृदये निवासं कुर्वत्यपि मे मम रतिः (प्रोतिः ) ( रतिः कामप्रियायां च रागेऽपि सुरवेऽपिच' इति vishvH। कुतः कस्मात् कारणात् न विद्यते ? इति मम हृदये त्वमसि त्वत्सहचरी रतिस्तु नास्तीति मावः । त्वया सह स्वरसहचर्याऽपि भवितव्यमासीत् अथ अथवा साम्प्रतम् इदानीम् तव अनङ्गत्वात् वाम् युवयोः संगतिः साहचर्य नास्ति, किख यतः इयम् त्वत्पत्नी रतिः मवन्तम् न अनुमृता, त्वया सह चितामारूढा न 'सती' भूतेत्यर्थः ॥ 77 ॥ व्याकरण-सहचरः सह चरतीति सह+/चर+टः । रतिः रम्+क्तिन् ( मावे ) / वाम युवयो: को वाम् आदेश । अनुवाद-(हे कामदेव, तू ) रति ( अपनी पत्नी ) का सहचर है-यह प्रसिद्धि है ( किन्तु ) तेरे ( मेरे हृदय में ) रहते हुए भी मुझे रति ( खुशी) क्यों नहीं ( मिल रही ) 1 अथवा इस समय ( अनङ्गावस्था में ) तुम दोनों का साहयर्च नहीं रहा है, क्योंकि यह ( रति ) तेरे मर जाने पर तेरे साथ सती नहीं हुई है ॥ 77 / / टिप्पणी-यहा~ दो विभिन्न रतियों-कामपत्नी और आनन्द-के विभिन्न होने पर भी श्लेष द्वारा अमेदाभ्यवसाय होने से भेदे अमेदाध्यवसाय रूपा अतिशयोक्ति है, परन्तु विद्याधर ने विमावना और हेतु अलंकार माने हैं। पूर्वार्ध में रति का सहचर रूप कारण होते हुए मी रति रूप कार्य के न होने से विशेषोक्ति बन सकती है, विमावना नहीं । क्योंकि वह तो कारण के विना कार्य होने पर ही होती है। लेकिन यदि रत्यमाव-रूप कार्य विना सहचरामाव रूप कारण के माना जाब तो विमावना और विशेषोक्ति का सन्देह-संकर ही बनेगा; शुद्धविमावना न्हीं। उत्तरार्ध में Page #252 -------------------------------------------------------------------------- ________________ नैषधीयचरिते रत्यमाव का हेतु रति का सती न होना बताने में हेत्वलंकार ठीक हो है। 'रते' 'रति' 'रतिः' में र और त की एक से अधिक बार आवृत्ति होने से छेक न होकर अन्यत्र की तरह वृत्त्यनुप्रास रतिबियुक्तमनात्मपरज्ञ ! किं स्वमपि मामिव तापितवानसि ? / कथमतापभृतस्तव सङ्गमादितरथा हृदयं मम दह्यते ? ॥ 70 ॥ अन्वयः-हे अनात्म-परश । ( त्वम् ) रतिवियुक्ताम् माम् इव (रतिवियुक्तम् ) स्वम् अपि तापितवान् असि; इतरथा अताप-भृतः तव संगमात् मम हृदयम् कथम् दद्यते ? टीका-आत्मा च परश्चेति आत्म-परौ (द्वन्द्व ) आत्मपरी जानातीति आत्मपरशः (उपपद तत्पु0) न आत्मपरश0 तत्सम्बुद्धौ (नम् तत्पु0 ) अर्थात् त्वं नात्मानं न चापि परं जानातीत्यात्मपरविवेकशून्योऽसि, ( त्वम् ) त्या प्रीत्या वियुक्ताम् रहिताम् ( tR0 तत्पु0) माम् आत्मानम् इव रत्या स्वपल्या वियुक्तम् ( tR0 तत्पु0) स्वम् आत्मानम् अपि तापितवान् दग्धवान् असि, विवेकी पुरुषः शत्रुमेव तापयति, विवेकशन्यस्त्वम् तु शत्रणासहात्मानमपि तापयसीति ते महत् मूर्खत्वमिति भावः । इतरथा यदि एवं न स्यात् न तापं बिभर्ति वत्ते इति तथोक्तस्य ( उपपद तत्पु0) तव संगमात् ससर्गात् मम हृदयम् स्वान्तम् कथम् कस्मात् दयते ज्वलति ? त्वं मम हृदये स्थितः तपसि, स्वत्सम्पात एव हृदयमपि तपति संसर्गजा दोषगुणा मवन्तीति नियमादिति भावः । / 78 / / व्याकरण-परशः0 पर/+शा+कः । इतरथा इतरत+थाल् ( प्रकारवचने ) / भृतः VF + विप् pa0 / अनुवाद-अपना और पराये का ( भेद ) शान न रखने वाले हे कामदेव, तू रतिरहित (बेचैन ) बना मेरी तरह रति ( पत्नी ) रहित अपने आपको भी क्यों तपा बैठा है, नहीं तो ताप न रखे हुए तेरे संसर्ग से मेरा हृदय क्यों जलता ? ॥ 78 ॥ टिप्पखी-यहा~ कामदेव को तुलना उस mUr3ह से की जा रही है, जो शत्रु पर कुल्हार्3I मारने के साथ-साथ अपने पैरों पर मी कुल्हार्3I मार दिया करता है, इसलिए उपमा है, जो रति शब्द में श्लेष-गर्मित है। विद्याधर ने उपमा के साथ-साथ अनुमान मी माना है, क्योंकि दमयन्ती के हृदय के ताप से कामदेव के ताप का अनुमान किया जा रहा है। 'तापि' 'ताप' में छेक और अन्यत्र वृत्त्यनुपास है। अनुममार न मार । कथं नु सा रतिरतिप्रथितापि पतिव्रता । इयदनाथवधूवधपातकी दयितयापि तयासि किमुज्झितः ? ॥ 79 ॥ अश्रन्य-हे मार ! सा अतिप्रथिता अपि पतिव्रता रतिः कयम् नु ( स्वाम् ) न अनुममार? तया दयितया अपि इयद "पातकी ( स्वम् ) उज्झित: असि किम् ? टीका-मार काम सा पतिव्रता सतो अतिशयेन प्रथिता (प्रादि तत्पु0 ) अतिपसिन Page #253 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 253 अपि पतिव्रता रतिः त्वत्पत्नी ( त्वाम् ) अनु कथम् कस्मात् नु पृच्छायाम् न ममार मृता स्वयि मृते सति तवानुमरणं कथं न कृतवती ? पतिव्रतायाः कृते पत्यनुमरणस्य धर्मत्वेन विधानात्। तवा दयितया प्रियया रत्या अपि इयत्यः एतावदधिका या अनाथवध्वः (कर्मधा0 ) अनाथानामू नाथविरहिताना पतिवियुक्तानामिति यावत् वध्वः पल्यः (10 तत्पु0 ) तासां वधैः हिंसनेः ष. तत्पु0 ) पातकी पापयुक्तः ( tR0 तत्पु0 ) त्वम् उज्झितः त्यक्तः किम् ? अनेकविरहिषोहत्या करणेन पातकित्वादेव स्वत्पत्नो न स्वामनुममारेति मावः ॥ 79 ॥ व्याकरण-मार: मारयतीति /मृ+णि+अच् ( कर्तरि ) ममार-मृ+लिट् ('म्रियतेलुङलिङोश्च' 13 61 से ) परस्मैपद । दयिता/दय+क्त+टाप् । वधू-यास्काचार्य के अनुसार उद्यते नीयते पितृगृहात् पतिगृहमिति वः +U, ह को dh। अनवाद-हे कामदेव ! अतिप्रसिद्ध पतिव्रता होती हुई मो ( तेरी पत्नी) वह रति तेरे माय क्यों सती नहीं हुई ? अनेक पतिविरहित वधुओं की हत्याओं के पापी तुझे तेरी प्रिया ने भी छोर्3a दिया क्या ? ॥ 79 ॥ टिप्पणी-विद्याधर ने किम् शब्द को उत्प्रेक्षावाचक मानकर यहा~ उत्प्रेक्षा मानी है। मानो पापी समझ कर ही रति ने पति को छोर्3a दिया है। पति यदि महापातकी हो, तो धर्मशास्त्र में तब तक उसे छोर्3a देनेका विधान है, जब तक कि उसको पातक-शुद्धि नहीं हो जातो-'आशुद्धः सम्प्रतीक्ष्यो हि महापातकक्षितः' (याश0) मार साभिप्राय विशेष्य है, अतः परिकरार है । 'मार' 'मार', 'तया' 'तया' में यमक 'वधू' 'वध' में छेक और अन्यत्र वृत्त्यनुपास है । यहा~ 'सो' शब्द के प्रसिद्ध वाचक होने पर भी फिर प्रथित शब्द से बताने में पुनरुक्ति दोख रही है। सुगत एव विजित्य जितेन्द्रियस्त्वदुरुकीर्वितनुं यदनाशयत् । तव तनूमवशिष्टवती ततः समिति भूतमयीमहरद्धरः ॥ 8 ॥ अन्वय-जितेन्द्रियः सुगतः एव (स्वाम् ) विजित्य त्वदुरुकीर्तितनुम् यत् अनाशयत् ततः (जितेन्द्रियः ) हरः अवशिष्टवतीम् तव भूतमयोम् तनूम् समिति अहरत । टीका-जितानि नियन्त्रितानि वशीकृतानीति यावत् इन्द्रियाणि हृषीकाणि ( कर्मधा0 ) येन तथाभूतः (ba0 vI0 ) सुगतः बुद्धः ( 'सर्वशः सुगतो बुद्धः' इत्यमरः) एवं त्वाम् विजित्य पराभूय तव उहकोतितनुम् (10 तत्पु0 ) उरुः महती कीर्तिः यश एव तनुः शरीरम् ( उभयत्र कर्मधा0) यत् यतः अनाशयत् नाशं प्रापयत् यथोक्तम्-'भग्नं मार-बलं तेन' / तत: तस्मात् जितेन्द्रियः हरः महादेवः अशिष्टवतीम् यशःशरीरादवशिष्टाम् भूतानां पृथिव्यादि-पञ्चमहाभूतानां विकारम् इति मूतमयीं पाश्चमौतिकीमित्यर्थः तव ते तनम् शरीरम् समिति युद्धे अहरत् तृतीयनेत्रार्चिषा दगवा भस्मीकृतवानित्यर्थः एकेन जितेन्द्रियेण तव यशःशरीरं नाशितम् अपरेण जितेन्द्रियेण च तव भौतिकशरीरं मस्मीकृतमिति दुर्गतिमवापितोऽपि स्वमस्मान् pI'yasIti धिक्त्वामिति मावः ॥ 10 ॥ व्याकरण-अनाशयत् /नश+पि+लङ् । अवशिष्टवतीम् अव+/शिष् + क्तवत्+ डीप् । समितिः सम् यन्ति वीरा अत्रेति सम् +8+तिन् ( अधिकरणे ) / भूतमयीम् भूतानां - विकारम् इति भूत+मयट् ( विकाराथें ) / Page #254 -------------------------------------------------------------------------- ________________ 254 नैषधीयचरिते अनुवाद-जितेन्द्रिय बुद्धने (तुझे ) परास्त करके तेरी विशाल यश रूपी देह ध्वस्त कर दी थी, इसीलिए जितेन्द्रिय महादेव ने युद्ध में तेरी मौतिक बची-खुची देह समाप्त कर दी । / 80 ॥ टिप्पणी-यहा~ जितेन्द्रिय शब्द देहली दीपक न्याय से दोनों श्लोकाओं के साथ सम्बन्ध रखता है । यश पर तनुत्वारोप होने से रूपकालंकार है। 'जित्य' 'जिते' तथा 'तनुं' 'तनू' में छेक और अन्यत्र वृत्त्यनुप्रास है। सुगत-बुद्धचरित के अनुसार बुद्ध मगवान् जब तत्त्व-शान हेतु समाधि में बैठे, तो इन्द्र जल उत्था। उसने अप्सराओं को साथ लिये कामदेव को उनकी समाधि भंग करने के लिए भेज दिया । काम ने pahu~cate ही अपना पूरा जोर लगाया, लेकिन बुद्ध को समाधि से जरा भी न डिगा सका । काम का सारा दल-बल देखते-देखते रह ग्या। उसे अपनी हार मानकर वापस जाना par3A । इस तरह सभी को विचलित कर देने की जगत में फैली कामदेव की विपुल कीर्ति पर जितेन्द्रिय बुद्ध ने पानी फेर दिया। हर-कुमारसम्भव के अनुसार स्वर्ग में देवता लोग तारकासुर के मारी अत्याचारों से तंग आकर ब्रह्मा के पास pahu~ce to उन्होंने यही उपाय बताया कि महादेव का पार्वती से विवाह हो जाय । उनसे उत्पन्न कुमार ही तारकासुर का वध कर सकेगा, अन्य किसी की ताकत नहीं । महादेव देखो, तो सतीके भस्म हो जाने के बाद विरक्त हो कैलास में समाधिस्थ रह रहे थे। क्योंकर फिर विवाह के चक्कर में par3अते ? लेकिन इन्द्र ने यह काम कामदेव को सौंप ही दिया। वह निज सखा वसन्त को साथ लेकर कैलास को चल दिया। संयोगवश उसी समय सदाकी bhA~ti पार्वती महादेव की अर्चना करके पुष्पमाला उनके गले में डाल ही रही थी कि कामदेव ने छिपे-छिपे महादेव पर कसकर बाप छोर्3a दिया। महादेव सचमुच क्षणभर के लिए विचलित हो उत्थे। A~kheM खोली, तो सामने कामदेव देखा। तत्काळ क्रोध की हुंकार ने जहा~ कामदेव के बाण को उलटा कर दिया वहा~ तृतीय नेत्र को क्रोधाग्नि ने उसका शरीर मस्म कर दिया। यहा~ कवि द्वारा प्रतिपादित यह घटना. क्रम अर्थात् पहले बुद्ध ( 500 खीष्ट पूर्व ) ने कामदेव का यशःशरीर समाप्त किया और वादको हरने उसका भौतिक शरीर भस्म किया विद्वानों के अनुसन्धान का विषय है। फलमलभ्यत यत्कुसुमस्त्वया विषमनेत्रमनङ्ग ! विगृह्णता । अहह नीतिरवाप्तभया ततो न कुसुमैरपि विठहमिच्छति ॥ 81 ॥ अन्धय-अहह हे अनङ्ग ! कुसुमैः विषम-नेत्रं विगृह्णता त्वया यत् फलम् अलभ्यत, ततः अवाप्त. मया नीतिः कुसुमैः अपि विग्रहम् न इच्छति । टीका-अहह इति खेदे हे अनङ्ग काम ! कुसुमैः पुष्पैः विषमाणि अर्थात् त्रीणि नेत्राणि नयनानि यस्य तथाभूतम् ( ba0 vI0 ) महादेव मित्यर्थः विगृहता प्रतियुद्धयमानेन स्वया यत् फलम् परिणामः आत्मविनाश इत्यर्थः अलभ्यत प्राप्तम्, ततः तस्मात् एव फलात् तत्फलं दृष्ट्वतियावत् नीतिः नीतिशास्त्रम् कुसुमैः पुष्पैः अपि विग्रहम् युद्धम् न इच्छति काङ्क्षति, युद्ध पुष्पैरपि न कर्तव्यं किमुतशस्त्ररिति भावः ॥ 81 ॥ ___ण्याकरण-विषम विगतः सम इति (प्रादिस0 ) / विगृहता वि+/ग्रह +shtR+t। नोतिः नी+तिन् ( मावे ) / विग्रहः वि+/ग्रः +अप् (मावे ) / 1. निगृह्ता। Page #255 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः अनुवाद-हें अनङ्ग ! खेदकी बात है कि फूलों से महादेव के साथ युद्ध करते हुए तूने जो फल अर्थात् आत्मविनाश प्राप्त किया, उससे मय खाये हुई नीति फूलों से मी युद्ध करना नहीं चाहती ॥ 81 ॥ टिप्पणी-विद्याधर ने यहा~ उत्प्रेक्षा मानी है, मानो नीति फलों से lar3अते हुए कामदेव का विनाश देखकर डर जैसी गई हो। यह उत्प्रेक्षा वाचक पद के अभाव में प्रतीयमान ही है । हमारे विचार से यहा~ नीति का चेतनीकरण होने से समासोक्ति और अपि शब्द के बल से शस्त्रादि द्वारा lar3अना तो दूर रहा-इस अर्थान्तर की आपत्ति से अर्थापत्ति भी है। युद्ध से मय-मीत नीति यह कहती है-"पुष्पैरपि न योद्धव्यं किं पुननिशितैः शरैः" / 'विगृह्णता' 'विग्रह' में छेक और अन्वय वृत्त्यनुप्रास है। अति धयनितरामरवत्सुधां त्रिनयनात्कथमापिथ तां दशाम् ? / भण रतेरधरस्य रसादरादमृतमात्तघृणः खलुः नापिबः ? ॥ 82 ॥ अन्वय-(हे स्मर ! ) इतरामरवत् सुधाम् धयन् अपि ( स्वम् ) त्रिनयनात् ताम् दशाम् कथम् आपिथ; रतेः अधरस्य रसादरात् आप्त-घृणः ( स्वम् ) अमृतम् न खलु अपिबः, मण । टीका-(हे स्मर ! ) इतरे अन्ये अमराः देवाः ( कर्मधा0 ) इत्र 0वत् सुधाम् अमृतम् धयन् पिबन भपि त्वम् त्रीणि नयनानि यस्य तस्मात् ( ba0 prA0 ) महादेवात् महादेवसकाशादित्यर्थः ताम् तादृशीम् भस्मसाद्भवनरूवा दशाम् अवस्थाम् कथम् कस्मात् प्रापिथ प्राप्तवान् ? सुधा-पानेन तु इन्द्रादयो देवा अमरा अभवन् . त्वं तु अमरो नामवः, किमत्र कारणम् ? रते. स्वपत्न्याः अधरस्य अधरोष्ठस्य रसे स्वादे अआदरात् आसक्तेः कारणात् ( sa0 तत्पु0) प्रवासा प्राप्ता घृणा जुगुप्सा अमृते इति शेषः येन तथाभूतः (ba0 vI0 ) स्वम् अमृतम् सुधाम् न खल अपिबः पीतवान् असि भगा व्द्। अमृतापेक्षया त्या अधरोष्ठे मार्यातिशयं प्राप्य स्खया नामृतं पोतमिति भावः । / 82 / / व्याकरण-धयन्/धे+शतृ । प्रापिथप्राप्+लिट्, इडागम । अधरस्य रसादरात् यहा~ अधर का रस के साथ सम्बन्ध होने से उसका आदर से समास कर देना असमर्थ-समास है जो नहीं होना चाहिये 'पदार्थः पदार्थेनान्वेति न तु पदार्थंकदेशेन' / यहा~ उत्तरार्ध-वाक्य 'मण' क्रिया का संशात्मक कर्म है। अनवाद-(हे कामदेव ! ) अन्य देवताओं की तरह अमृत पीते हुए मी तू महादेव के हाथों उस दशा को कैसे प्राप्त हो गया ? रति के अधर-रस के प्रति लगाव होने के कारण तूने ( अमृत से) घृणा किये सचमुच अमृत पिया ही नहीं, बोल तो सही । / 82 / / टिप्पणी-यहा~ विद्याधर ने खलु शब्द को सम्भावना-वाचक मानकर उत्प्रेक्षा कही है। हमारे विचार से यहा~ अनुमानालंकार है, क्योंकि कामदेव के मरण रूपी लिंग से उसके अमृतपानाभाव का अनुमान किया गया है। 'रस्य' 'रसा' में छेक और अन्यत्र वृत्त्यनुपास है। यहा~ उद्दश-प्रतिनिर्देश माव सम्बन्ध की मांग के अनुसार सुधा शब्द से किये हुए उद्देश का प्रतिनिर्देश सुधा शब्द से ही होना Page #256 -------------------------------------------------------------------------- ________________ नैषधीयचरिते चाहिए था, न कि अमृत शब्द से, भले ही वे पर्यायशब्द क्यों न हो। साहित्यिकों ने इसे दोष मना है। भुवनमोहनजेन किमेनसा तव परेत ! बभूव पिशाचता ? / यदधुना विरहाधिमलीमसाममिभवन् भ्रमसि स्मर ! मद्विधाम् ॥ 83 ॥ अन्वय-हे परेत स्मर ! भुवन-मोहनजेन एनसा तव पिशाचता बभूव किम् ? यत् अधुना विरहाधि-मलीमसाम् मद्विधाम् अमिमवन् ( त्वम् ) भ्रमसि । टीका-परेत प्रेत स्मर काम ! भुवनानाम् त्रिजगताम् यत् मोहनम् अचेतनीकरणम् ( 10 तत्पु0 ) तस्माज्जायते इति तथोक्तेन ( उपपद तत्पु0 ), एनसा अधेन पापेनेति यावत् ( 'कलुषं वृजिनैनोऽघम्' इत्यमरः ), तव ते पिशाचता पिशाचयोनिरित्यर्थः बभूव जाता किम् ? पापादेव लोकाः पिशाचत्वं प्राप्नुवन्तीति भाव्ः। यत् यस्मात् अधुना इदानीम् निजपिशाचावस्थायामित्यर्थः विरहस्य वियोगस्य य प्राधिः मानसी व्यथा ( ष. तत्पु0) ('पुंस्याधिर्मानसी व्यथा' इत्यमरः) तेन मलीमसाम् मलिनाम् वैवर्ण्य प्राप्तामिति यावत् अहम् इव विधा प्रकारः ( उपमान तत्पु0 ) यस्याः तथाभूताम् (ba0 vI0) मत्सदृशी विरहिणीमित्यर्थः अमिभवन् पोडयन् भ्रमसि भ्राम्यसि । पिशाचो हि बालकान् स्त्रीश्चाविश्येतस्ततो भ्रमति । त्वत्तुल्यो महापापी कोऽपि नास्तीति मावः ॥ 83 ॥ व्याकरण-परेतः परा=परलोकम् +व्स्+क्त ( कर्तरि ) / मोहनम् मुट्+णि+ ल्युट ( भावे ) / मोहनजेन मोहन+/जन्+ड ( कर्तरि ) / मलीमसाम् मल+ ईमसच (मतुबर्थ ) / अनुवाद-हे प्रेत कामदेव ! ( तीनों ) भुवनों को बेहोशी में डाल देने के कारण उत्पन्न हुए पाप से तुझे पिशाच योनि मिली क्या, जो कि तू अब विरह की वेदना से मलिन ( पीली ) par3I हुई मुझ जैसी ( विरहिणी ) को सताता हुआ घूमता-फिरता रहता है ? / / 83 / / टिप्पणी-विद्याधर ने यहा~ उत्प्रेक्षा कही है जिसका वाचक 'किम्' शब्द है, मानो लोगों की बुराई करके अर्जित अपने पापों से तू भूत-पिशाच बना हुआ है, तभी तो हम-जैसियों पर चिपट कर सताता रहता है । 'मसा' 'मसि' में छेक और अन्यत्र वृत्यनुपास है। बत ददासि न मत्युमपि स्मर ! स्खलति ते कृपया न धनुः करात् । अथ मतोऽसि ! मृतेन च मुच्यते न किल मुष्टिरुरीकृतबन्धनः । / 84 ॥ अन्वयः-हेस्मर ! मृत्युम् अपि न ददासि बत ! कृपया ते करात् धनुः न स्खलति । अथ (वम्', मृतः असि; मृतेन खलु उरीकृतबन्धनः मुष्टिः न मुच्य्ते॥ टीका-हे स्मर काम ! स्वम् मृत्युम् मरणम् अपि न ददासि वितरसि हितकरणस्य वार्ता स्वास्ताम् तावत्, बत खेदे; कृपया दयया ते करात् हस्तात् धनुः चापं न स्खलति पतति, दयाकारणात् त्वं मारणाद् विरम्य स्वकरगतं चापं न त्यजसीति भाव्ः। अथ अथवा त्वम् मृतः अवगतप्राणः असि, मृतेन निष्प्राप्येन खलु निश्चयेन उरीकृतम् अङ्गीकृतं बन्धनं येन तथाभूतः Page #257 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 257 (ba0 vI0 ) दृढतया बद्ध इत्यर्थः मुष्टिः मुष्टिका न मुच्यते न उद्भियते मृत्युपूर्व जीवितावस्थायां यस्य मुष्टिर्यादृशो बद्धो भवति, स मरणनान्तरम् तथैव बद्धस्तिष्टति नोद्घटते तस्मात् धनुः कथं करात्, मुच्येतेत्यर्थः । मुष्टिशब्दोऽत्र पुंल्लिङ्गः । / 84 / / व्याकरण-सरल है। अनुवाद-हे काम ! खेद है कि तू मौत मी तो नहीं देता। दया के कारण तेरे हाथ से धनुष नहीं छूट रहा है: अथवा तृ मरा हुआ है; मरे हुए की कसकर ba~dhI हुई मुट्ठी सचमुच खुलती ही नहीं । / 84 ॥ टिप्पणी-विद्याधर ने खलु शब्द को यहा~ सम्मावना-वाचक मानकर उत्प्रेक्षालंकार कहा है अर्थात् मानो तू मरा हुआ है. तभी तो धनुष हाथमें ba~dhA का ba~dhA रह गया है। मृत्युमपि में अपि शब्द के बल से कैमुतिकन्याय द्वारा मलाई आदि करने की बात ही क्या-इस अर्थ के आ par3अने पर अर्यापत्ति है । 'मृतो 'मृत' में छेक और अन्यत्र वृत्त्यनुपास है। दृगुपहत्यपमत्युकुरूपताः शमयतेऽपरनिर्जरसेविता । अतिशयान्ध्यवपुःक्षतिपाण्डुताः स्मर ! भवन्ति मवन्तमुपासितुः ॥ 05 ॥ अन्वय-हे स्मर, अपर-निर्जर-सेविता दृगुप.. पता: शमयते; मवन्तम् उपासितुः पति... पाण्डुताः भवन्ति । टीका-हे स्मर काम ! अपरे स्वदन्ये ये निर्जराः देवाः आदित्यादयः ( 'अमरा निर्जरा देवाः' इत्यमरः ) ( कर्मधा0 ) तेषां सेविता सेवको भक्त इत्यर्थः (प. तत्पु0 )रशोः नेत्रयोः उपहतिः उपधातः अन्धत्वमित्यर्थः ( 10 तत्पु0 ) च अपमृत्युः अकालमृत्युश्च कुरूपता कु कुत्सितं रूपं यस्य ( ba0 bI0) तस्य भावस्तत्ता कुष्ठशीतलादिरोगकृतं वैरूप्यम् चेति 0रूपताः (इन्द्र) शमयते शमं नयति दूरीकरोतीत्यर्थः मवन्तम् त्वाम् उपासितुः सेवितुः अतिशयेन भान्ध्यम् पूर्षनेत्र राहित्यम् ( tR0 तत्पु0 ) च अतिशयेन वपुषः शरीरस्य क्षतिः क्षीणता कृशतेत्यर्थः (10 तरपु0) च अतिशयेन वपुषः पाण्डता पीतवर्णता वैवर्ण्यमित्यर्थः च ( द्वन्द्व ) अत्रातिशयशब्दः वपुःक्षत्या पाण्डुतया चापि संयुज्यते, भवन्ति जायन्ते । अन्यदेवतानां मक्तिः रोगोपशमाय कल्पते तव मक्तिस्तु रोगोत्पादनायेति धिक् ते कुदेवत्वमिति भावः ॥ 85 ॥ __ व्याकरण-सेविता सेव+तृच् ( कर्तरि ) अथवा अपरनिर्जरान् सेवितुं शोलमस्येति सेवी ( ताच्छोल्ये णिनिः ) तस्य भावः तत्ता अर्थात् अन्यदेवताओं की सेवा-भक्ति, यों व्युत्पत्ति हो सकती है । निर्जर: निः--निर्गता जरा वृद्धावस्था यस्मादिति (प्रादि ba0 vI0) देवता सदा युग ही रहते हैं। उपहतिः उप+ हन् +क्तिन् ( मावे ) / शमयते Vzam +णिच+लट् ( मित्त्वात् ह्स्व्ः)| प्रानभ्यम् अन्धस्य माव इति अन्ध+ण्यत् । उपासितुः उप+आस्+तृन्+(तच् करने से 'भवन्तम्' में dvi0 नहीं, Sa0 हो जाएगो)| अतिशयान्ध्य0-टोका में हमने पूर्वोक्त दृगुपहति आदि से यथाक्रम सम्बन्ध बताने के लिए, तथा अर्थबोधसौकर्यार्थ सीधा ही इन्द्र किया है, किन्तु व्याकरणानुसार इन्द्र में 'अल्पान्तरम्' नियम से यहा~ 'पाण्डुता-वपुःक्षत्यतिशयान्ध्यानि' प्रयोग Page #258 -------------------------------------------------------------------------- ________________ नैषधीयचरिते बनना चाहिए, इसलिए यहा~ वास्तव में विग्रह कीजिए-क्षतिश्च पाण्डुता चेति क्षति-पाण्डुते वपुषः क्षतिपाण्डुते इति वपुःक्षतिपाण्डुते, आन्ध्यश्च वपुःक्षतिपाण्डुते चेति 0पाण्डुताः अतिशयेन आन्ध्यः । भनुवाद-हे कामदेव अन्य देवताओं का उपासक अन्धापन, अकाल मृत्यु और ( शरीर की) कुरूपता से छुटकारा प्राप्त कर लेता है, (किन्तु ) तेरे उपासक को पूरा अन्धापन, पूरा शरीर-क्षय और पूरी ( शारीरिक ) निष्प्रमता होती है ॥ 85 ॥ टिप्पणी-महाभारत के अनुसार A~ka का दूध par3अने से उपमन्यु को A~kheM फूट गई थीं, परन्तु अश्विनी देवताओं की स्तुति-उपासनासे उसका अन्धापन मिट गया था। सावित्री ने यमदेव की स्तुति से पति को अकाल मृत्यु से बचा लिया था। मयूर कवि को kor3ह हो गया था। सूर्योपासना से उसका कोद और kor3ह से हुई कुरूपता मिट गई थी। इसके विपरीत काम-भक्त अन्धा-विवेकरहित-हो जाता है, ('कामान्धो नैव पश्यति' ), उसका शरीर सूखकर कोटा बन जाता है और चेहरे का सारा रंग फीका par3a जाता है। इस तरह अन्य देवों की अपेक्षा कामदेव में अतिशय बताने के कारण व्यतिरेकालंकार है, लेकिन मल्लिनाथ ने यहा~ विषमालंकार बताया है। क्योंकि कामदेव की उपासना लोग करते हैं मलाई के लिए, किन्तु फल बुराई के रूप में मिलता है। शब्दालंकारों में 'भवन्ति' 'भवन्त' में छेक और अन्यत्र वृत्त्यनुप्रास है। प्रथम पाद में श्रुति-कटु वर्षों से दुःश्रवस्व दोष झलक रहा है। स्मर ! नृशंसतमस्त्वमतो विधिः सुमनसः कृतवान् मवदायुधम् । यदि धनुदृढमाशुगमायसं तव सृजेत् प्रलयं त्रिजगद् व्रजेत् ॥ 86 ॥ अन्वयः-हे स्मर, स्वम् नृशंसतमः ( असि ), अतः विधिः सुमनसः भवदायुधम् कृतवान् । (विधिः ) यदि तव धनुः दृढम् आशुगम् च आयसम् सुजेत, ( तहिं ) त्रिजगत् प्रलयं व्रजेत् । टोका-(स्वम् ) अतिशयेन नृशंस इति नृशंसतमः हिंस्र: मारक इति यावत् ( 'नृशंसो घातुको हिंस्रः' इत्यमरः) असि, अतः एतस्मात् कारणात् विधिः ब्रह्मा मवतः प्रायुधम् अस्त्रम् (10 तत्पु0) सुमनसः पुष्पाणि ( 'स्त्रियः सुमनप्तः पुष्पम्' इत्यमरः ) कृतवान् रचितवान् करस्य हस्ते कठोरमस्त्रं नोचितमिति भाव्ः। विधिः यदि चेत् तव ते धनुः चापम् दृढम् कठिनम् पाशुगं बाणश्च प्रायसम् लोहमयम् सृजेत् रचयेत्, तहिं त्रयाणां जगतां समाहार इति त्रिजगत् ( समाहार दिगु ) प्रलयं नाशम् ब्रजेत् गच्छेत् तव कठोरधनुषा लौह-बाप्पैश्च लोकत्रयविनाशः स्यादिति मावः ॥ 86 ॥ व्याकरण-नृशंसतमः शंसति हिनस्तीति /शंस् +अच् ( कर्तरि ) शंसः नृपां नराणां शंस इति ( 10 तत्पु0 ) अतिशयेन नृशंप्त इति नृशंस+तमप् । विधिः विदधाति ( जगत् ) इति वि+VdhA+किः ( कर्तरि ) / पायसम् अयसः ( लोहस्य ) विकार इति अयस + अण् । प्रलयः +VlI+अच् ( मावे ) / पाशुगः आशु गच्छतीति आशु+ गम् +द्द्ः। अनुवाद-हे कामदेव ! तू सब से bar3A घातक है; तभी तो ब्रह्मा ने फूल तेरे अस्त्र ब्नाए। (ब्रह्मा ) यदि तेरा धनुष मजबूत और बाप्य लोहे के बनाता, तो तीनों लोक (कमी के) समाप्त हो जाते । / 86 ॥ Page #259 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 259 टिप्पणी-विद्याधरने यहा~ 'हेतुरलंकारः' कहा है। शब्दालंकार वृत्यनुपास है। श्लोक का माव यह है कि ईश्वर जो करता है, मला ही करता है । वह आलोचना से परे है। स्मररिपोरिव रोपशिखी पुरां दहतु ते जगतामपि मा त्रयम् । इति विधिस्त्वदिषून् कुसुमानि किं मधुमिरन्तरसिञ्चदनिवृतः ॥ 87 ॥ अन्वय-स्मर-रिपोः रोप-शिखी पुराम् त्रयम् इव ते अपि रोप-शिखी जगताम् त्रयम् मा दहतुइति भनिवृतः ( सन् ) विधिः स्वदिषून् कुसुमानि मधुभिः अन्तः असिञ्चत् किम् ? टीका-स्मरस्य कामस्य रिपोः शत्रोः महादेवस्येत्यर्थः रोपस्य बापस्य ( 'पत्त्रो रोप इषुयोः' इत्यमरः ) शिखी अग्निः 'शिखिनौ वह्नि-वहिणौ' इत्यमरः (pa0 तत्पु0 ) पुराम् पुराणाम् मयनिर्मितानाम् स्वर्ण-रौप्य-लोहात्मकानाम् ( 'पूः स्त्री पुरी नगयौ~ वा' इत्यमरः) त्रयम् व्यात्मक-संख्या इव ते तव रोप-शिखी बाणाग्निः जगताम् भुवनानां स्वर्ग मर्त्यपातालानां त्रयम् अपि मा दहतु मस्मीकरोतु इति मत्वा अनिर्वृतः अनिश्चिन्तः सचिन्त इति यावत् सन् विधिः ब्रह्मा तव इथून बाणान् ( 10 तत्पु0) कुसुमानि पुष्पाणि मधुभिः मकरन्दैः अन्तः अभ्यन्तरे असिञ्चत् सिक्तवान् किम् ? मकरन्दजलसिक्ता अग्निबाणा दग्धुं न शक्ष्यन्तीति मावः । / 87 ॥ ___ व्याकरण-शिखी शिखा = ज्वाला अस्यास्तीति शिखा+इन् ( मतुबथें ) त्रयम् त्रयोऽवयवा अत्रेति त्रि+तयप्, तयप को विकल्प से अयच, प्रयच के अभाव में त्रितयम् ब्नेगा। भनिवृतः न+ निर्++क्त ( कर्तरि ) / मा दहतु-यहा~ निषेधार्थक मा शब्द स्वतन्त्र है, माङ नहीं, अन्यथा कुङ् हो जाता। __ अनुवाद-तोनों पुरों को जलादेने वाली महादेव की बाणाग्नि की तरह तेरो मी बाणाग्नि (कहीं ) तीनों भुवनों को जला न बैठे-इस ( मय ) से चिन्तित हुए विधाता ने तेरे बाप-रूप पुष्पों का भीतरी माग मकरन्दों से सींच दिया क्या ? / / 87 / / टिप्पणी-वैसे तो फूलो के मोतर मकरन्द का होना स्वामाविक ही है, किन्तु कवि को कल्पना यह है कि विधाता ने इसलिए उन्हें मकरन्द से सींचा कि जिससे वे गीले बने र्हें। गीली चीज जलती नहीं है । कामदेव देखो तो पहले हो महादुरात्मा इसलिए उसके धनुष-बाण फूल बनाए । तिसपर भी अपने फूलों के वाषों की भाग से वह सब कुछ फूंक दे सकता था, लेकिन मकरन्द-जल से गीले हो जाने के कारण उनकी दाहकता जाती र्हो। इस तरह उत्प्रेक्षा है जिसका वाचक शब्द यहा~ 'किम्' है । उत्प्रेक्षा के साथ उपमा की संसृष्टि है । 'रिपो' 'रोप' में छेक और अन्यत्र वृत्त्यनुप्रास है। स्मररिपोः-यहा~ प्रत्यक्ष सम्बोध्यमान कामदेव मध्यम पुरुष बना हुआ है, अतः उसके लिए 'स्मर-रिपोः' यह प्रथम-पुरुषीय प्रयोग हमारे विचार से अनुपपन्न लग रहा है। उचित तो यही है कि स्मर शब्द को हम यहा~ पृथक् करके उसे सम्बोधन माने और रिपोः का प्रकरण-वश स्वद्-रिपोः अर्थ क्रें। पुरात्रयम्-इस सम्बन्ध में पीछे श्लोक 76 देखिए । vidhiranaMza'mabhedyamavekSya ते जनमनः खलु लक्ष्यमकल्पयत् । अपि स वज्रमदास्यत चेत्तदा tvadiSumiya'daliSyadasAvapi // 88 // 1. र्न्न्ग्ग्। Page #260 -------------------------------------------------------------------------- ________________ 260 नैषधीयचरिते अन्वयः-विधिः अनंशम् अमेघम् ( च ) अवेक्ष्य जन-मनः ते लक्ष्यम् अकल्पयत् खलु । अपि स बज्रम् अदास्यत चेत् ( तहिं ) असो अपि स्वदिषुमिः ब्यदलिष्यत् । टीका-विधिः विधाता न अंशः अवयवो यस्य तथाभूतम् ( नञ् ba0 vo0) निरवयवमित्यर्थः अतएव अभेयम् मेत्तमशक्यम् भवेच्य दृष्ट्वा जनानां लोकानाम् मनः मानप्तं ते तव लक्ष्य वेध्यमिति यावत् अकरुपयत् अकरोत् खलु समावनायाम् , अपि शङ्कायाम् ( 'शङ्का सम्भावनास्वपि' इत्यमरः) स विधिः वज्रम् पविम् अदास्यत् लक्ष्यत्वेनाकल्पयिष्यदित्यर्थः चेत् तहिं प्रसौ वज्रः अपि तव इषुभिः वायुः ज्यदलिष्यत् खण्डितोऽभबिष्यद, त्वं स्वबाणः वज्रमपि खण्डयितुं समर्थः स्या इत्यर्थः ॥ 88 / / ग्याकरख-अभेद्यम् न+/भिद्+ण्यत् । लक्षम् । लक्ष+ अप् । अदास्यत, व्यदलिष्यत् क्रियातिपत्ति में ल्न्ग्। __ अनुवाद-विधाता ने निरक्यव और अखण्डनीय देखकर ही जन-मन तेरा लक्ष्य ( निशाना) बनाया है। मय था कि यदि वह ( विधाता ) वज्र को ( लक्ष्य रूप में तुझे ) देता, तो वह भी तेरे बाणों से खण्ड-खण्ड हो जाता ॥ 88 / / टिप्पणी-वज्र प्रखण्डनीय पदार्थ बताया जाता है। उसके काम-वाण द्वारा खण्डित होना बताने में विद्याधर ने विरोधालंकार माना है। शब्दालंकार वृत्त्यनुप्रास है । जनमनः अभेद्यम्जन-मन को यहा~ 'अनंश' और 'अमेध' इसलिए कहा गया है कि न्यायशास्त्र के प्रयोगपद्याद् शाना! तस्याणुत्वमिहेष्यते' इस कथन के अनुसार मन परमाणु-रूप हुआ करता है जिसको न्यायवाले निरवयव और अखण्डनीय पदार्थ कहते हैं, किन्तु आधुनिक वैज्ञानिक अनुसन्धानों ने न्याय की इस मान्यता को गलत सिद्ध कर दिया है । परमाणु का विखण्डन करके उसकी अपरिमित शक्ति के आधार पर ही ज परमाणु bama ( Atom bomb) बनाये जा रहे हैं। अपि विधिः कुसुमानि तवाशुगान् स्मर ! विधाय न निवृतिमाप्तवान् । भदित पञ्च हि ते स नियम्य तान् तदपि तैर्वत जर्जरित जगत् ॥ 89 ॥ अन्धयः-हे स्भर, विधिः कुसुभानि तव आशुगान् विधाय अपि निर्वृतिम् न आप्तवान् , ( अतः) स तान् नियम्य पञ्च हि अदित, तदपि तैः जगत् जर्जरितम् वत ! टीका-हे स्मर काम ! विधिः ब्रह्मा कुसुमानि पुष्पाणि तव आशुगान् बाणान् विधाय कृत्वा अपि निवृंतिम निश्चिन्तताम् सन्तोमिति यावत् न प्राप्तवान् प्राप; ( अतः ) स विधिः तान् आशुगान् नियम्य नियमेन, संख्यानं कृत्वेत्यर्थः पञ्च पञ्चसंख्यकान् हि एव ( हि हेताववधारणे श्त्यमरः ) अदित दत्तवान् , तदपि तथापि तैः नियमितपञ्चबाणैः जगत् संसारः जर्जरितम् अखण्ड. खण्डोकृतम् वत खेदे, बाणान् पञ्चसंख्यायो नियम्यापि विधिः स्वप्रयत्ने न सफलीभूत इति मावः । / 89 / / व्याकरण-आशुगान् आशु गच्छन्तीति आशु+ गम् +ड: ( कर्तरि ) निर्वृति : निर्+ VvR+क्तिन् ( मावे ) अदित /दा+लुङ् । जर्जरितम् जर्जरं कृतमिति जर्जर+पिच्+क्त (नाम्धातु)| Page #261 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 211 भनवाद-हे कामदेव, ब्रह्मा फूलों को तुम्हारे बाण बनाकर भी निश्चिन्त नहीं हुआ, (अतएव ) उस ( ब्रह्मा ) ने वे ( बाप ) gina karake pA~ca hI die; तथापि उन्होंने (ही) जगत् को खण्डखण्ड कर दिया है, खेद की बात है । / .89 / / टिप्पणी-विद्याधर ने यहा~ भी विरोधालकार बताया है, फूलों के बाप्प और वे भी केवल pA~ca, और वे ही सारे जगत को जर्जरित कर दें-यह विरोध ही समझिए । पूर्वार्ध में निर्वृति का कारण होते हुए मी निर्वृति रूप कार्य न होने से विशेषोक्ति है । शब्दालंकार वृत्त्यनुपास है। उपहर न्त न कस्य सुपर्वणः सुमनसः कति पञ्च सुरद्रुमाः ? / तव तु हीनतया पृथगेकिकां धिगियतापि न तेऽङ्ग विगर्हणा ॥ 90 ॥ अन्धयः-(हे स्मर ! ) पञ्च सुर-द्रुमाः कस्य सुपर्वणः कति सुमनसः न उपहरन्ति ? तव तु हीनतया पृथक् एकिकाम् ( उपहरन्ति ) अङ्ग ? इयता अपि ते न विगर्हणा ( इति ) धिक् (त्वाम् ) / टीका-( हे स्मर, ) पञ्च पञ्चसंख्यकाः सुराणाम् देवानाम् द्रुमाः वृक्षाः पारिजातादयः (50 तत्पु0 ) कस्य सुपर्वणः देवस्य ( 'सुपर्वाणः सुमनस त्रिदिवेशा दिवौकसः' इत्यमरः ) कति किय यः असख्या इत्यर्थः सुमनसः पुष्पाणि ( 'स्त्रियः सुमनप्तः पुष्पम्' इत्यमरः ) न ठपहरन्ति उपायनीकुर्वन्ति, वर्ग वृक्षाः सर्वेभ्यो देवेभ्यो यथाभिलषितानि अनेक नि पुष्पाणि प्रयच्छन्तीत्यर्थः, किन्तु तव हीनतया नीचनया, पृथक् प्रत्येकं वृक्षः एकिकाम् एकम् एकम् एव पुष्पम् उपदरन्ति, न पुनर्बहूनि । अङ्ग ! मोपहाम-सम्बोधने, इयता एतावता तिरस्कारेणेति शेषः अपि ते तव न विगहणा लज्जेत्यर्थः इति स्वाम् धिक् । 'अङ्गविदारणम्' इति पाठे तु अजस्य हृदयस्येत्यर्थः विदारणं स्फोटः । देवतरूपां सकाशात् तादृशं महापमानं प्राप्यापि त्वं न लज्जसे इति तव कृते धिक्कार एवेति भावः । / 90 / / / __ व्याकरण-एकिकाम् एका एवेति एका+कन् (स्वार्थः) इत्त्वम् । यह सुमनसः का विशेषण है। प्रश्न उठता है कि उपरोक्त अमरकोष के अनुसार पुष्पवाचक स्त्रीलिङ्ग मुमनस शब्द नित्य बहुवचनान्त होता है तो एकिकाम् ( सुमनसम् ) कैसे बन सकता है ? ठीक है, किन्तु उक्त कोश का कथन प्रायिक ही समझिए, क्योंकि कहीं 2 सुमनस् शब्द एकवचनान्त भी देखा गया है, जैसे-'मुमनाः पुष्प-मालत्योः ( मेदिनीकोश ), 'वेश्या श्मशान-सुमना इव वर्जनीया' (शूद्रक ) इत्यादि । विगहखा वि+ गई । cu0)+युच् , यु को अन्+टाप् । अनुवाद-(हे कामदेव !) pA~ca देव-वृक्ष किस देवता को कितने फूल भेंट नहीं कर देते हैं ? किन्तु नीच ( देवता ) होने के कारण प्रत्येक ( वृक्ष ) तुझे एक ही ( फूल ) देता है। अबे ! इतने ( अपमान ) से भी तुझे लज्जा नहीं ( आती ), धिक्कार है तेरे लिए ॥ 6 ॥ टिप्पणी-पञ्चसुरद्रमाः-समुद्र मंथन से अन्य रत्नों के साथ ये pA~ca वृक्ष मी निकले थेमन्दार, पारिजात, सन्तान, कल्पवृक्ष ओर ह्रिच्न्द्न्। इन्हें इन्द्र स्वर्ग ले गया था और अपने नन्दन वन में लगा दिया या । सुनते हैं कि इन से पारिजात को इन्द्र से छीनकर कृष्ण भगवान ने अपनी 1. तेऽङ्ग-विदारणम् । Page #262 -------------------------------------------------------------------------- ________________ 262 नैषधीयचरिते प्रेयसी सत्यमामा के उद्यान में लगा दिया था। विद्याधर ने यहा~ हेतु अलंकार माना है। शब्दालंकार वृत्यनुपास है। कुसुममप्यतिदुर्णयकारि ते किमु वितीर्य धनुर्विधिरग्रहीत् । किमकृतैष यदेकतदास्पदे द्वयमभूदधुनापि नलभ्रुवोः ॥ 9 ॥ अन्वयः-विधिः कुसुमम् अपि प्रतिदुपयकारि धनुः ते वितीयं अग्रहीत किमु ? एष तव किम् अकृत ? हि अधुना एकतदास्पदे नल-भ्रुवौ दयम् अभूत् । टीका-विधिः विधाता कुसुमम् पुष्पम् अपि अतिशयेन दुर्षय इत्यतिदुर्णयः (प्रादि तत्पु0 ) तं करोतीति तथोक्तम् ( उपपद तत्पु0 ) धनुः चापम् ते तुभ्यम् वितीर्य दत्त्वा अग्रहीत् पुनः गृहीतवान् किमु इति संभावनायाम् तुभ्यं पुष्पधनुर्दत्वा पुनराच्छिन्नवानित्यर्थः एष ते तव किम् भकृत कृतवान् न किमपीति काकु: धनुराच्छिद्य तव न कमप्यपकारमकरोदिति भावः, हि यत: अधुना पनुषि आच्छिन्नेऽपि एकं च तत् इत्येकतत् ( कर्मधा0 ) तस्य प्रास्पदे स्थाने ( 10 तत्प0 ) नलस्य भ्रवौ ( 50 तत्प0 ) द्वयम् द्वे अभूत् नातम् त्वत्पाश्र्वात् एकं धनुराच्छिद्य नल-भ्रूरूपेप धनुयं विधाय तुभ्यं,दत्वा भपकारस्य स्थाने तवोपकार एव कृत इति भावः । / 91 ॥ ___व्याकरण-0दुर्णयः-नारायण के अनुसार यहा~ 'उपसर्गादसमासेऽपि पोपदेशस्य (8 / 4 / 14) से न को पत्व हुआ है किन्तु ma0 ma0 शिवदत्त के अनुसार यहा~ पत्व व्याकरण के विरुद्ध है, क्योंकि 'सुदुरोः प्रतिषेधो नुम् विधिनत्वषत्वष्णत्वेषु' इस वार्तिक ने दुर के माथ पत्व का प्रतिषेध कर रखा है। वार्तिककार ने णत्वप्रतिषेव का उदाहरण यही दिया है-'पत्वम्'-दुर्नयम् , दुर्नीतमिति' / भाष्यकार का मो कहना यही है-'उपसर्गात्- 'इति पत्वं मा भूदिति'| इसलिए मल्लिनाथ आदि ने दुर्नया हो पाठ दिया है। द्वयम् द्वौ अवयवी अत्रेति द्वि+तयप , तयप् को विकल्प से अयच्, अयच् के अमाव में द्वितयम् ब्नेगा। ___ अनुवाद-विधाता ने पुष्प होते हुए भी महान् अपकारी धनुष तुझे देकर ( फिर ) वापस ले लिया क्या ? इस ( विधाता ) ने तेरा क्या किया ? क्योंकि अब उस एक ही धनुष के स्थान में नल के दो मौह हो गए हैं ॥ 11 ॥ __ टिप्पणी-यहा~ प्रथमाध में यह कल्पना की गई है कि मानो फूल का धनुष मी ब्रह्मा ने दुष्ट कामदेव से वापस ले लिया, अतः उत्प्रेक्षा है, लेकिन बाद में एक धनुष के स्थान में कामदेव के पास दो धनुष हो गए जो नल के दो ध्र-रूप थे। इस तरह धनुष और मौहों में भेद होते हुए भी कवि ने यहा~ दोनों में अमेदाध्यवसाय कर दिया है, अतः मेदे अमेदातिशयोक्ति है। भाव यह है, कि कामदेव दमयन्ती को नल के मौंहों की याद दिलाकर उसे और मो तंग करने लगा है । शब्दालंकार वृत्त्यनुपास है। par3अतवः कृपया स्वकमेककं कुसुम्म्क्र्म्न्न्दित्न्न्द्नाः। ददति यद्भ वते कुरुते मवान् धनुरिवैकमिषूनिव पञ्च तैः ॥ 92 ॥ 1. दुर्न्य्0| 2. षड् मवते । Page #263 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 263 अन्वय-अक्रम-निन्दित-नन्दनाः षड् ऋतवः स्वकम् एककम् यत् कुसुमम् कृपया मवते ददति. ते: मवान् एकम् धनुः इव, पञ्च ( च ) इषून् इव कुरुते । टीका-न क्रमः पर्याय इत्यक्रमः ( नञ् तरपु0 ) तेन क्रमशः न, अपितु युगपदेवेत्यर्थः नन्दितम् आनन्दितम् आनन्दयुक्तीकृतम् नन्दनं इन्द्रोद्यानम् ( tR0 तत्पु0) यैस्तथोक्ताः (40 bI0 ) षड षट्संख्यका ऋतवः स्वकम् स्वकीयम् एककम् यत् कुसुमम् पुष्पम् भवते तुभ्यम् कृपया दयया न तु प्रीत्या ददते प्रयच्छन्ति, तैः पुष्पैः भवान् त्वम् एकम् पुष्पम् धनुः चापम् इव, पञ्च पुष्पाणि च इषन् बाप्पान् इव कुरुते विधत्ते, मिक्षुकायेव प्रत्येकर्तुः तुभ्यं एकैकमेव पुष्पं ददातोति ते कियदपमानं कुरुते, तत्रापि दुष्टस्त्वम् परहिंसनाय तानि वाणीकरोषोति धिक् त्वामितिमावः । / 12 / / व्याकरण-स्वकम् स्वम् एवेति स्त्र+कः ( स्वार्थे ) / एककम् एकम् एवेति एक+ कन् ( स्वाथे)| भनुवाद-विना बारी-बारी के ( = एक साथ ) नन्दन वन को आनन्दित करने वाली छः ऋतुयें अपना जो एक-एक फूल दया के कारण तुम्हें देती हैं, उनसे तुम एक को थनुष-तमान और pA~ca को वाप-समान बना देते हो ॥ 92 ॥ टिप्पणी-षड् ऋत्व्ः-ch। ऋतुयें ये हैं-'शिशिरश्च वसन्तश्च ग्रीष्मो वर्षाः शरद् हिमः' / वैसे तो ऋतुयें अपने-अपने नियत समय में ही क्रमशः फूल दिया करती हैं, किन्तु नन्दन वन में यह बात नहीं, वहा~ तो छहों ऋतुयें एक साथ बारह मास फूल देती हैं,वे अन्य देवताओं को उनके उपमोग हेतु यथेच्छ फूल देती है, लेकिन तुम दुष्ट देव-कामदेव हो अतः दया-पूर्वक एक-एक ही फूल देती है जैसे कि लोग मिखारी को मीख देते हैं; तिस पर मी तू उन्हें अन्य देवताओं की तरह अपने उपमोग हेतु नहीं, बल्कि उनका धनुष-बाप बनाकर हम जैसियों के अपकार हेतु काम में लाता है। धिक्कार है वे ! तुम्हें । यहा~ इव शब्द वाच्य सादृश्य में दो उपमाओं की संसृष्टि है। 'नन्दि' 'नन्द' में छेक और अन्यत्र वृत्त्यनुप्रास है। यदतनुस्त्वमिदं जगते हितं क स मुनिस्तव यः सहते क्षतीः । विशिखमाश्रवणं परिपूर्य चेदविचलद्भुजमुज्झितुमीशिषे ॥ 13 ॥ भन्वयः-(हे स्मर, ) यत् त्वम् अतनुः ( असि ), इदम् जगते हितम् ( जातम् ) / विशिखम् पाश्रवणम् परिपूर्य अविचलद्भुजम् उज्झितुम् चेत् ईशिषे ( तहिं ) यः तव हतीः सहेत स मुनिः क ? / / 93 ॥ टीका-(हे स्मर, ) यत् त्वम् अतनुः न तनुः शरीरं यस्य तथाभूतः (न ba0 vI0 ) अनङ्गः प्रतीति शेषः इदम् तें तनुत्वामावः जगते लोकाय हितम् हितकरम् नातमिति शेषः तव अतनुग्वे विशिखम् वाणम् श्रवणम् मर्यादीकृत्य इत्याश्रवणम् ( अव्ययो0 sa0 ) कर्णपयन्तम् परिपयं आकृष्येत्यर्थः न विचलन्ती सुस्थिरौ दृढौ इति यावत् भुजौ बाहू ( कर्मधा0 ) यस्मिन् कर्मणि यथा स्यात्तथा । ba0 vI0 ) उज्झितुं वाणं प्रक्षेप्तम् चेत् ईशिषे समर्थः स्थाः, तहिं यः तव हतोः प्रहारान् सहते क्षमते स मुनिः क कुत्र ? न कापीति काकुः, सशरीरस्य तव दृढवाहुकृतवाप्यमहारान् सोदुम् न कोऽपि शक्त इति भावः । / 93 ॥ Page #264 -------------------------------------------------------------------------- ________________ 264 नैषधीयचरिते व्याकरण-जगते हितम् हितयोगे च' इस वार्तिक से ca0 / हतिः हन् +क्तिन् (भावे ) / श्रवणम् अयतेऽनेनेति श्र+त्युट ( करणे ) / ईशिष//+लट् (इट् ) ( मध्यम pu0)| भनुवाद-(हे कामदेव), तू जो अनङ्ग है, यह जगत् की मलाई के लिए है; बाण को कान तक car3हाकर मजबून भुजाओं से यदि तू ( बाण ) छोर्3a सकता, तो कहा~ है वह मुनि, जो तेरे आघातों को सहता ? / / 93 / / ___ टिप्पणी -विना शरीर-अनङ्ग-होता हुआ भी तू इतनी विपत्तियों ढहा रहा है। यदि सशरीर रहता, to tere prabala हाथों से किये बाण-प्रहारों के आगे bar3A-से bar3A भी योगी अथवा मुनि मी एक दम घुटने टेक देता । इस तरह कारण बताने से विद्याधर ने यहा~ काव्यलिङ्ग अलंकार बनाया है । 'हते' 'हतीः' में छेक और अन्यत्र वृत्त्यनु पाप्त है। सह तया स्मर ! भस्म झटित्यभूः पशुपतिं प्रति यामिषुमग्रहीः । ध्रुवमभूदधुना वितनोः शरस्तव पिकस्वर एव स पञ्चमः ॥ 94 ॥ अन्वयः-(हे स्मर ! ) ( त्वम् ) पशुपतिम् प्रति याम् इषुम् अग्रहीः, तया सह झटिति भस्म अभूः । वितनोः तव अधुना पिक-स्वरः एव स पञ्चमः अभूत् ( इति ) ध्रुवम् । टीका-(हे स्मर, स्वम् ) पशूनाम् प्रापिनाम् पतिम् पातारम् पालकमित्यर्थः ( 10 तत्पु0 ) महादेवम् प्रति लक्ष्यीकृत्य याम् इषुम् बापम् ( 'पत्त्री रोप इषु द्वयोः' इत्यमरकोषानुसारेण इघुशब्दस्य स्त्रीत्वम् ) अग्रहीः गृहीतवान् तया इष्वा सह समम् झटिति सपदि भस्म प्रभूः मस्मतां gtH। जगद्रक्षकेष शिवेन जगत्कल्याणार्यव स्वम् बाप्प-सहित एव भस्मता नीत इति भावः । विगता विनष्टा तनुः शरीरं यस्य तथाभूतस्य (पादि ba0 vI0 ) तव ते अधुना इदानीम् पिकस्य कोकिलस्य स्वरः रुतम् पञ्चम-स्वर गानमित्यर्थः एव स भस्मीभूत इत्यर्थः पञ्चमः पञ्चानां प्रणः शरः भभूत् जातम् इति ध्रुवम् , शिव-दग्धस्ते पञ्चमो बाण इवेदानीम् कोकिल-पञ्चमस्वरः प्रतीयते इति मावः ॥ 14 ॥ व्याकरण-भग्रही: ग्रह+लुङ् । पञ्चमः pncn+an। अनुवाद-(हे स्मर ) महादेव को निशाना बनाकर जो बाण तूने ग्रहप कर रखा था, उसके साथ-साथ ( हो) तू तत्काल भस्म हो गया था। इस समय ऐसा लगता है मानो कोयल का (पञ्चम) स्वर ही तेरा वह ( भस्म हुआ ) पञ्चम शर हो बैठा हो । / 94 ॥ टिप्पणी-कोयल का पञ्चम स्वर विरहियों के लिए bar3A उत्पीर्3अक होता है। उस पर कवि ने यह कल्पना की है कि मानो वह कामदेव के साथ-साथ हो मस्म हुआ उसका पंचम बाण हो। पंचम शब्द शिष्ट है-( 'पञ्चमो रागमेदे स्यात् पश्चानामपि पूरणः' इति विश्वः ) इस तरह यहा~ श्लिष्टोत्प्रेक्षा है । शब्दालंकार वृत्त्यनुपास है। स्मर ! स मद्दुरितैरफलीकृतो भगवतोऽपि मवदहनश्रमः । सुरहिताय हुतात्मतनुः पुनर्ननु जनुर्दिवि तत्क्षणमापिथ ॥ 95 ॥ 1. समं दुरिते। Page #265 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः अन्वयः-हे स्मर, भगवतः अपि भवदहन-अमः मद्दरितैः अफलीकृतः । ननु सुर-हिताय हुतात्मतनुः ( स्वम् ) तत्क्षणम् दिवि पुनः जनुः आपिथ । ___टीका-हे स्मर कामदेव ! भगवतः स.श्वर्यसम्पन्नस्य महादेवस्येत्यर्थः अपि भवतः तव दहने मस्मीकरणे ( 10 तत्पु0 ) यः श्रमः उद्यमः ( sa0 तत्पु0 ) मम मे दुरितैः पापैः अनफल: अफल: सम्पधमानः कृतः इति अफलीकृतः व्यर्थता नीत इत्य्र्थ्ः। मम पूर्वजन्मकृत-कर्मयां विपाकेन महादेवकृतत्वद्भस्मीकरणश्रमो व्यर्थीभूत इति भाव्ः। ननु यतः सुराणाम् देवतानां हिताय कल्यापाय (10 तत्पु0) हुता वही हव्य-रूपेण दत्ता प्रास्मतनुः ( कर्मधा0 ) आत्मनः स्वस्य तनुः शरीरं येन तथाभूत : ( ba0 vI0 ) त्वम् स चासौ क्षणः तम् ( कर्मधा0 ) तस्मिन्नेव क्षणे इत्यर्थः दिधि स्वग पुनः मुहुः जनुः जन्म प्रापिथ प्राप्तवान् , परोपकारे हुतात्मानः पापिष्ठा अपि जन्मान्तरे स्वर्ग गच्छ. न्तीति हि शास्त्रेषु प्रतिपादितम् । / 95 ॥ व्याकरण-भगवतः भगोऽस्यास्तीति भग+मतुप , म को व ( 'ऐश्वर्यस्य सनग्रस्य धर्मस्य बशसः shriyH। ज्ञान-वैराग्ययोश्चैव षण्या 'भग' इतीरणा । / ) / दुरितैः दुर्++क्त ( भावे ) / सुरहिताय 'चतुर्थी तदर्थार्थ' ( 2.1136 ) / तरक्षणम् 'कालाध्वनोरत्यन्तसंयोगे' ( 2 / 3.5) से द्वितीया अथवा स क्षणो यस्मिन् कर्मपि यथा स्यात्तथा ( ba0 vI0 क्रियावि0 ) / जनु /जन्+उस् (मावे ) / ApithaVAp+लिट् , इस्व । अनुवाद-हे कामदेव ! मगवान् (शिव ) का तुझे भस्म कर देने का श्रम मी मेरे पापों ने बेकार कर दिया है, क्योंकि देवताओं की भलाई के लिए अपनी देह की आहुति देने वाला तू तत्क्षण स्वर्ग में फिर जन्म ले बैठा है । / 95 / / टिप्पणी-जगत् को तेरे अत्याचारों से बचाने के लिए भगवान् शिव ने तुझे मस्म किया; उसके बाद अपने भीषण पाप कमों के फल-स्वरूप तुझे घोर नरक जाना था किन्तु महादेव के हाथों जो तेरी मृत्यु हुई, वह तब हुई जब कि तू देवता के उपकार में लगा हुआ था। परोपकार हेतु किया हुआ तेरा पवित्र आत्म-बलिदान तुझे फिर स्वर्ग दिला बैत्था। देवताओं के उपकार के सम्बन्ध में पोछे श्लोक 80 को टिप्पणी देखिए । विद्याधर ने यहा~ अतिशयोक्ति बताई है जो हमारी समझ में नहीं आ रही है । 'हिता' 'हुता' में छक और अन्यत्र वृत्त्यनुप्रास है। विरहिणो विमुखस्य विधूदये शमनदिक्पवनः स न दक्षिणः । सुमनसो नमयन्नटनी धनुस्तव तु बाहुरसौ यदि दक्षिणः ॥ 96 ॥ अम्वयः-विधूदये विमुखस्य विरहिणः स शमन-दिक्-पवनः न दक्षिणः । यदि असौ दक्षिणः, तु. सुमनसः धनुः भटनी नभयन् तव बाहुः । टीका-विधोः चन्द्रमसः उदये आगमने ( 10 तत्पु0 ) विमुखस्य वि= व्याकुलं मुखं यस्य तयाभूतस्य (प्रादि ba0 vI0 ) दुःखितस्य, अथ च वि= विरुद्धं मुखं यस्य तस्य परामुखस्य पश्चिमो. न्मुखस्य, पूर्वस्यां दिशि चन्द्रमुद्यन्तमालोक्य तत्र पृष्ठं कृत्वा पश्चिमस्यां दिशि कृतमुखस्येति यावत् विरहिणः स दक्षिणत्वेन प्रसिद्धः शमनस्य यमस्य दिशः दिशायाः पवनो वायुः मलयानिल इत्यर्थः Page #266 -------------------------------------------------------------------------- ________________ नैषधीयचरिते ( उभयत्र pa0 तत्पु0) न दक्षिणः अनुकूल: अथ च अपसव्यः,अपि तु वामः वकः दुःखकारीति यावत् , विरहिणः कृते यथा चन्द्रोदयो न सुखावहः तथैव दक्षिणानिलोऽपि, उभयस्यैव कामोद्दीपकत्वादिति मावः । यदि असौ मलयानिलो दक्षिण एवेत्याग्रहः, तु तहिं सुमनसः पुष्पं पुष्परूपमित्यर्थः धनुः चापम् भटनौ कोटी ('कोटिरस्याटनिगोधा' इत्यमरः ) नमयन् नम्रीकुर्वन् तव ते बाहुः भुजः, एव । नारायण-शब्देषु-"यथा तव वाहुविरहिषोऽनुकूलस्तथा मलयवायुरपि । विरुद्धलक्षपया उभौ दुःसहावित्यर्थः" ॥ 96 ॥ ___ ज्याकरख-रामनः शमयतीति /शम् + पिच्+ल्युः ( कर्तरि ) / नमयन् /नम् +पिच+ शत् । बाहुः यास्कानुसार 'वाधते इति सतः' अर्थात् जो बाधा pahu~cAtA है। अनुवाद-चन्द्रमा के उदय होने पर विमुख ( दुःखित, पश्चिम को mu~ha फेरे ) विरही-विरहिणियों के लिए यमदिशा ( दक्षिण ) का वह प्रसिद्ध वायु ( मलयानिल ) दक्षिण ( दक्षिण दिशा का; दायों अनुकूल ) नहीं pdd'taa। यदि वह दक्षिण है, तो पुष्प-रूप धनुष को प्रान्त-माग तक झुकाता हुआ तेरा बाहु है । / 66 / / टिप्पणी-यहा~ कवि ने दक्षिण शब्द में श्लेष रखकर अर्थ में क्लिष्टता ला दी है । चन्द्रोदय पर विरही लोग विह्वल होकर चन्द्रमा की तरफ पीठ कर देते हैं, जिससे उनका मुख पश्चिम को हो जाता है, उधर से दक्षिण का वायु उनके लिए ( अनुकूल दाया~ ) नहीं रहता, वल्कि वाम ( प्रतिकूल, बाया~ ) par3a जाता है, इसलिए दक्षिण वायु दक्षिण न र्हा। यदि दक्षिण वायु दक्षिण ही रहता है-यही प्राग्रह है, तो मानना par3एगा कि वह धनुष को खूब ताने हुए कामदेव का दक्षिण ( दाया~) हाथ है। दक्षिण शब्द के यहा~ कवि ने तीन अर्थ-दक्षिण दिशा का, दायों और अनुकूल ( सुखदायक ) किए हैं । आशय यह निकला कि दक्षिण का वायु यद्यपि दक्षिण कहलाता है, किन्तु विरहियों के लिए वह दक्षिण अर्थात् अनुकूल नहीं par3अता, कष्टकारक ही होता है, क्योंकि वह शमन-यमकी दिशा से होकर आता है, क्यों न मारक हो ? यदि वायु को दक्षिण ही कहना है, तो हमें यह कल्पना करनी par3एगी कि वह कामदेव का धनुष तानकर मार करने वाला दक्षिण ( दाया~ ) हाय है। दक्षिण ( अनुकूल ) पवन उसे हम कभी नहीं खेण्गे। इस तरह यहा~ दक्षिण के विभिन्न अर्थ होने पर भी उनका अभेदाध्यवसाय होने से श्लेष-गर्भित मेदे अमेदातिशयोक्ति है। वायु के दक्षिण होने पर भी दक्षिण न होना कहना विरुद्ध बात है, दक्षिण का अनुकूल अर्थ करने पर उसका परि. हार हो जाता है, इसलिए विरोधाभास भी है। दक्षिण पवनत्व का प्रतिषेध करके कामवाहुत्व की स्थापना में अपगुति भो है । 'शमन-दिक्-पवन' के साभिप्राय विशेष्य होने के कारण कुवलयानन्दा. नुसार परिकराङ्कुर भी है, इसलिए इन सबका यहा~ संकर है। शब्दालकारों में 'दक्षिणः' 'दक्षिणः' में यमक और अन्त्यानुपास 'मन' 'मन' में छेक और अन्यत्र वृत्त्यनुपास है। अर्थ में क्लिष्टत्व दोष है। किमु भवन्तमुमापतिरेककं मदमुदान्धमयोगिजनान्तकम् । यदनयत्तत एव न गीयते स भगवान् मदनान्धकमृत्युजित् ॥ 97 ॥ Page #267 -------------------------------------------------------------------------- ________________ चतुर्थसगः अन्वयः-उमापतिः मद-मुदान्धम् अयोगि-जनान्तकम् एककम् भवन्तम् यत् अजयत् ततः एव स भगवान् मदनान्धकमृत्युजित् न गीयते किमु ? टीका-मायाः पावस्याः पतिः मा शिव इत्यर्थः मदो गर्वश्च मुद् हर्षश्च तयोः समाहारः इति मद-मुद् ( समाहार इन्द्र ) तेन मदानन्दाभ्याम् अन्धयति अन्धं करोतीति तथोक्तम् ( उपपद तत्पु0 ) योगिनः वियोगिनश्च ते जनाः ( कर्मधा0 ) तेषाम् अन्तकम् यमतुल्यम् ( 10 तत्पु0) एककम् केवलम् भवन्तम् त्वाम् यत् अजयत् पराऽभवत् , सतः तस्मादेव कारणात् स भगवान् उमापतिः मदनः कामश्च अन्धकः राक्षसविशेषश्च मृत्युः यमश्चेति (इन्द्र ) तान् जयतीति तथोक्तः ( उपपद तत्पु0 ) न गीयते स्तूयते किमु किम् ? अर्थात् त्वम् ( कामिनाम् ) मदनः, अन्धकः मृत्यु समश्चासि, त्वामेकमेव जित्वा शिवः मदनजित् , अन्धकजित् तथा मृत्युजित् इति नामत्रयं प्राप्तवानिति प्रतीयते । / 97 ॥ __ व्याकरण-मुद्/मुद्+क्विप ( भावे ) / अन्धः अन्धयतीति । अन्ध (चु.)+अच (कर्तरि ) / एककम् एक+कः ( स्वार्थे ) मृत्युजित् /जि+क्विप् ( कर्तरि ) भगवान् इसके लिए पीछे श्लोक 15 देखिए । अनुवाद-महादेव ने मद और आनन्द से अन्धा बना देने वाले ( एवं ) विरही जनों के मृत्यु-तुल्य अकेले जो तुम को जीता, इस कारण ही वे भगवान् ( महादेव ) ( एक साथ हो ) मदनबेत् , अन्धकजित् और मृत्युजित् तो नहीं कहलाते हैं क्या ? ॥ 97 ॥ टिप्पणी-महादेव ने कामदेव, अन्धक (असुर ) और मृत्यु-इन तीनों को पृथक् 2 जीता , लेकिन कवि की कल्पना यह है कि मानो एकदम मदन को हो जीतकर उन्होंने तीन नाम प्राप्त केये हों पृथक नहीं जीते हों; क्योंकि कामदेव के तीन रूप हैं,-(1) वह मदन अर्थात् लोगों को पत्त कर देने वाला है, (2) अन्धक अर्थात् अन्धा बना देता है ('क' प्रत्यय स्वार्थ में है ), (3) अन्त क अर्थात् अन्तक ( यम )-जैसा pIr3अक है। एक कामदेव को जीत लिया, to usake भीतर विद्यमान मदन, अन्धक और अन्तक रूप मी स्वयं जीतलिये गए स्म्झे। इस तरह यहा~ उत्प्रेक्षा है, निसका वाचक शब्द यहा~ 'किमु' है । किन्तु उसके मूल में मदन, अन्धक, अन्तक के दो विभिन्न अर्थों में श्लेषमुखेन अमेदाध्यवसाय होने से भेदे अभेदातिशयोक्ति है। लेकिन कवि यहा~ कामदेव के 'मदमुदान्धम्' और 'अयोगिजनान्तकम्' में दो रूप बता सका है । उसे मदन, अन्धक और विरहीजनान्तक-यों बताना चाहिए था । नारायण ने 'मदमुदान्धम्' को 'गर्वहर्षान्धम्' अर्थ किया है अर्थात् कामदेव गर्वहर्ष से अन्धा बना रहता है, जो हमें नहीं ऊण्च्ता। विद्याधर ने यहा~ उत्प्रेक्षा के साथ अतिशयोक्ति न मान कर अपह्नति मानी है, किन्तु अपह्नव यहा~ हमारी समझ में नहीं आया। शब्दालंकारों में वृत्त्यनुप्रास है । 'मद' 'भुद्|' 'मद' में वोंकी एक से अधिक वार आवृत्ति में छेक नहीं बन सकता है। अन्धक-यह दिति के गर्भ से उत्पन्न हुआ कश्यप प्रजापति का एक राक्षस पुत्र था, जिसका महादेव ने संहार किया था। स्वमिव कोऽपि परापकृतौ कृती न ददृशे न च मन्मथ ! शुश्रुवे । स्वमदहद्दहनाज्ज्वलतारमना ज्वलयितुं परिरभ्य जगन्ति यः ॥ 9 ॥ Page #268 -------------------------------------------------------------------------- ________________ 260 नैषधीयचरिते अन्वय-हे मन्मथ ! परापकृतौ खम् इव कः अपि कृती न ददृशे, न च शुभ्रवे, यः ज्वलता मात्मना जगन्ति परिरभ्य वरुयितुम् दहनात् स्वम् अदहः । / टीका-हेमन्मथ कामदेव ! परेषाम् अन्येषाम् अपकृती अपकारे ( 10 तत्पु0 ) लोकाहितानुष्ठाने इत्यर्थः स्वम् इव वत्सदृशः कः अपि कश्चिदपि कृती कुशलः ('कृती कुशल इत्यपि' इत्यमरः) न दरशे दृष्टः न च शुश्रुवे श्रुतः, यः त्वम् ज्वलता दशमानेन आत्मना स्वेन जगन्ति त्रीणि भुवनानि परिरम्य आश्लिष्य ज्वलयितुं दग्धुम् दहनात महादेवस्य तृतीयनेत्राषिओऽग्नेः कारणाद स्वम् आत्मानम् अदहः दग्यवान, येन केनापि प्रकारेण जगदपकर्तव्यम् इति मनसि निधाय स्वम् आत्मानमपि हुतवानित्यहो ते परापकारकुशलातिशय इति मावः । / 98 ॥ व्याकरण-मन्मथः मनातीति /मथ्+अच् ( कर्तरि ) मनसः मथ इति (प. तत्पु.) निपातनात् साधुः । अपकृति अप+/+क्तिन् ( मावे ) / कृती कृतम् अस्यास्तीति कृत+ इन् ( मतुबर्थ ) / दाशे शुश्रुवे लिट् ( कर्मवाच्य ) / अनुवाद-हे कामदेव ! दूसरों की बुराई करने में तुझ जैसा चतुर न तो देखा, और न ही सुना, जो तू स्वयं जलता हुआ ( तीनों ) लोकों का मालिंगन करके जलाने हेतु ( महादेव को तृतीय नेत्रकी ) अग्निसे अपने को जला बैठा । / 98 / / टिप्पणी-विद्याधर ने यहा~ उपमा और अतिशयोक्ति कहा है। किन्तु हमारे विचार से 'तेराजैसा न देखा, न सुना' कह देने से जब उपमान का अभाव ही बताया गया है तो यह अनन्वय अलंकार बनेगा उपमा नहीं अतिशयोक्ति इस लिए उन्होंने कही कि-यहा~ नेत्राचि और अग्नि में अभेदाध्यवसाय हो रखा है। 'कृतो' 'कृती,' 'दहो' 'दह' और 'ज्वल' 'ज्वल' में छक और अन्यत्र वृत्यनुपास है । 'कृती' शब्द अच्छ अर्थ में प्रयुक्त होता हुआ भी यहा~ उपहास-परक है और विपरीत लक्षणा द्वारा 'मूर्ख' का बोधक है । महादेव की नेत्राचि के सम्बन्ध में पीछे श्लोक 80 देखिए। स्वमुचितं नयनाचिषि शम्भुना भुवनशान्तिकहोमहविः कृत्ः। तव वयस्यमपास्य मधु मधुं हतवता हरिणा वत किं कृतम् । ॥ 99 ॥ अन्वय-शम्भुना नयनाचिंषि त्वम् भुवनहविः कृतः ( इति ) उचितम् । तव वयस्यम् मधुम् अपास्य मधुम् हतवता हरिपा किम् कृतम् व्त्। टीका-शम्भुना शङ्करेण नयनस्य स्वतृतीयनेत्रस्य भर्चिषि वालायां ( 10 तत्पु0 ) स्वम् भुवनानां लोकानां शान्तिकः शान्ति पयोजनकः ( 10 तत्पु0 ) यः होमः हवनम् यज्ञ इति यावत (कर्मधा0 ) तस्मै हविः हव्यम् ( ca0 तत्पु0 ) कृतः विहित इति उचितम् सम्यगेव । लोकानां यथा शान्तिः स्यात् तथा लोकशान्त्यर्थयशं त्वं स्वाहा कृत इत्यर्थः, लोकोपद्रवकारकस्त्वं भस्मतां नीत इति यावत् । सव वयस्यम् मित्रम् मधुम् वसन्तम् ( 'स्याच्चैत्रे चैत्रिमो मधुः' इत्यमरः) अपास्य परित्यज्य मधुम् एतरसंशक राक्षसं हतवता मृत्यु नयता हरिणा विष्णुना किं कृतम् न किमपोति काकुः इति वत खेदे । शिवेन जगसीडकं कामं विनाश्य जगदुपकारः कृतः किन्तु विष्णुना कामवदेव Page #269 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 269 बगत्पीडकं काममित्रं मधुं ( वसन्तं ) न विनाश्य मधुनामधारिणं राक्षसं मृत्यु नयता न कोऽपि जगदुपकारः कृत इति भावः । / 99 ॥ व्याकरण-शम्भुः शम् ( कल्याणम् ) भवत्यस्मादिति शम् +VS+डुः । शान्तिक शान्तिः प्रयोजनमस्येति शान्ति+ठक् ('प्रयोजनम्' 5 / 11109) / हविः हूयते itiVE+असुन् ( कर्मणि । / हतवता/हन् + क्तवत् (कर्तरि ) tR0 / अनुवाद-शङ्कर ने ( अपने ) नेत्र की ज्वाला में तुझे लोक-शान्ति-प्रयोजक यज्ञ में आहुति बनाया-यह ठाक हा किया, ( किन्तु ) खेद की बात है कि तेरे सखा मधु ( वसन्त ) को छोर्3अकर ( उसके नाम-राशि ) मधु ( राक्षस ) को मारने वाले विष्णु ने क्या किया ? टिप्पणी-जगत् में जब कोई महामारी युद्ध, सूखा आदि उपद्रव होते हैं to unake निराकरण हेतु शान्ति यश किये जाते हैं। काम भी एक महान् उपद्रव है, इसलिए यज्ञ द्वारा उसका निराकरण ठीक ही है। यहा~ काम पर यश की आहुति का आरोप होने से रूपक अलंकार है। विद्याधर ने अतिशयोक्ति मी कहा है, किन्तु यहा~ मधु, मधु में कोई भभेदाध्यवसाय नहीं, दोनों भिन्न 2 शब्द द्वारा प्रतिपाद्य हैं मले हो शब्द स्वरूपतः एकाकार क्यों न हों। शम्भु शब्द के सामिप्राय विशेष्य होने से परिकराकर है । शब्दालकारों में मधुम्, मधुम् में यमक, स्य, स्य में छेक, हत, बत में पदान्तर्गत अन्त्यानुपास और अन्यत्र वृत्त्यनुप्रास है। विष्णु द्वारा मधु-विनाश के सम्बन्ध में पीछे कोक 66 देखिए । इति कियद्वचसेव भृशं प्रियाधरपिपासु तदाननमाशु तत् । अजनि पांशुलमप्रियवाग्ज्वलन्मदनशोषणबाणहतेरिव ॥ 10 ॥ अन्वय-प्रियाधर-पिपासु तत् तदाननम् इति कियद्वचसा एव अप्रिय 'हतेः इस भाशु पाशुलम् अज्ञि। टीका-प्रियस्य वल्लमस्य नलस्येत्यर्थः अधरम् अधरोष्ठम् ( 10 तत्पु0 ) पिपासु पातुमिच्छु ( 'मधुपिपासुप्रभृतीनां गम्यादिपाठात् समासः' इति वामनाचार्यवचनात् ( dvi0 तत्पु0 ) तत् प्रसिद्धम् तस्या दमयन्त्या प्राननम मुखम् इति उक्तप्रकारेण कियत् च तत् वचः वचनम् ( कर्मधा0) तेन एव अल्पमेव कथयित्वेत्यर्थः अप्रिया कठोरा सोपालम्भेत्यर्थः या वाक् वाणी ( कर्मधा0 ) तया ज्वलन् दह्यमानः क्रुद्ध इति यावत् ( tR0 तत्पु0 ) यो मदनः कामः ( कमा0 ) तस्य यः शोषणः शोषणाख्यः (10 तत्पु0 ) या बाणः । कर्मधा0 ) तस्य हतिः हननम् प्रहार इत्यर्थः (घ. तत्पु.) तस्या इव सम्भावनायाम् आशु शीघ्रम् पांशुलम् पांशुयुक्तम् शुष्कमिति यावत् प्रजनि जातम् । चन्द्र कामं च प्रति ईषदुपालम्भवचः कथयित्वैव सा शुष्ककण्ठाऽमवदिति भावः ॥ 10 ॥ - व्याकरण-पिपासु पातुमिच्छु इति /पा+सन्+3: ( कर्तरि ) / वचस् उच्यते इति Vvac +असुक् । शोषणः शोषयन्तीति /शुष्+पिच् + ल्युः (कर्तरि ) / इतिः हन् +क्तिन् ( मावे ) / पौशलम् पांशुः मस्मिन्नस्तीति पांशु+लच् ( मतुवर्थ ) / अनुवाद-प्रियतम के अधर ( रस ) का प्यासा उस ( दमयन्ती) का वह प्रसिद्ध मुख (चन्द्रादि Page #270 -------------------------------------------------------------------------- ________________ नैषधीयचरिते को निन्दा-भरे ) थोर्3e से ही कथन से, अप्रिय वाणी द्वारा ( क्रोध से ) जलते हुए कामदेव के 'शोषण' बाण की चोट-से जैसे शीघ्र ही ( सूखकर ) धूलियुक्त हो उठा । / 100 / / टिप्पणी-प्यासे व्यक्ति को यदि पीने को जल न मिले, उसके मुख का सूख जाना स्वाभाविक ही है । इस पर कवि ने कल्पना की है कि मानो कामदेव के 'शोषण' बाण के प्रहार से मुख सूख गया हो। इस तरह यहा~ उत्प्रेक्षा है। 'धूलियुक्त' शब्द यहा~ सूखने अर्थ में लाक्षणिक है । सुखे चेहरे को देखकर लोग 'क्यों चेहरे पर धूल ur3a रही है ?' इस तरह कहते ही हैं। शब्दालंकार वृत्त्यनुप्रास है। प्रियसखीनिवहेन सहाथ सा व्यरचय गिरमर्धसमस्यया । हृदयमर्मणि मन्मथसायकैः क्षततमा बहु भाषितुमक्षमा ॥ 101 ॥ अन्वयः-अथ हृदय-मर्मणि मन्मथसायकैः क्षततमा ( अतएव ) बहु भाषितुम् अक्षमा सा प्रिय. सखी-निवहेन सह अर्ध-समस्यया गिरम् व्यरचयत् । टीका-अथ अनन्तरम् हृदयम् स्वान्तम् एव मर्म प्राप्णधारकस्थानम् ( कर्मधा0 ) तस्मिन् मन्मथस्य कामदेवस्य सायकैः शरैः अतिशयेन क्षतेति क्षततमा भृशं विद्धा (प्रादि sa0), अतएव बहु अधिक भाषितुम् वक्तम् अक्षमा असमर्था सा दममन्तो प्रियाश्च ताः सख्यः स्वरहस्यवेदिन्यः स्निग्धा आलयः ( कर्मधा0 ) तासो निवहेन समूहेन सह सार्धम् अर्धा अपूर्ण या समस्या समासार्थ-वाक्यम् ( 'समस्या तु समासार्था' इत्यमरः ) तया ( कर्मधा0 ) गिरम् वाणीम् म्यरचयत् रचितवती कस्यापि वस्तुनः सखीवाक्ये संकेतं गृहीत्वा तत्पूरकवाक्यमुत्तररूपेण कथयति स्मेति भावः । / 101 ॥ ब्याकरण-मन्मथः इसके लिए पीछे श्लोक 98 का व्याकरण-स्तम्भ देखिए । सायक: स्यतीति /सो (अन्तकर्मणि ) ण्वुल् ( कर्तरि ) / क्षततमा-क्षत+तमम् । प्रक्षमा न क्षमेति । क्षम्+अच् ( कर्तरि ) / समस्या 'अपूर्णत्वात् विक्षिप्तं (विवक्षितम् ) समस्यते संक्षिप्यतेऽनया समस्या, 'संशयां समजेऽति बाहुलकात् ( sam +/as+ ) kyap' iti kssiirsvaamii| अनुवाद-तत्पश्चात् भन्मथ के बाणों से हृदय-रूप मर्म-स्थल में बुरी तरह वींधी, (अतएव ) अधिक बोलने में असमर्थ बनी वह ( दमयन्ती) प्रिय सखी-गण के साथ आधी समस्या (-पूर्ति) द्वारा बोली । / 101 ॥ टिप्पखी-अधिक बोलने में अशक्त हुई दममन्ती अपनी सखियों के साथ समस्यापूर्ति के रूप में बातचीत करने ल्गी। आंशिक रूप में सखिया~ श्लोक का पूर्वाध कहती तो वह पूरक-रूप में उत्तरार्ध में उत्तर देती थी। यहा~ विद्याधर ने सहोक्ति अलंकार कहा है लेकिन सहोक्ति यहा~ इसलिए नहीं बन सकती है कि उसके मूल में अतिशयोक्ति नहीं है। केवल 'सह' शब्द होने मात्र से 'सीता रामेष सह वनं गता' की तरह सहोक्ति नहीं होती है। न बोल सकने का कारण बताने से काम्यनि अवश्य है । शब्दालंकर वृत्त्यनुपास है। Page #271 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 271 अकरुणादव सूनशरादसून् सहजयाऽऽपदि धीरतयाऽत्मनः । असव एव ममाद्य विरोधिनः कथमरीन् सखि ! रक्षितुमात्थ माम् ॥ 102 ॥ अन्वयः-(हे दमयन्ति, ) "आपदि सहजया धीरतया अकरुणात् सून-शरात् आत्मनः असून् अव्"| "हे सखी! अद्य मम प्रसवः एव विरोधिनः ( सन्ति ); अरीन् रक्षितुम् माम् कथम् आत्थ ?" टीका-(हे दमयन्ति, ) श्रापदि विपत्तौ सहजया स्वामाविक्या धीरतया धैर्येण प्रकरणात न करुणा दया यस्मिन् तथाभूतात् (नञ् ba0 vI0) सूनानि प्रसूनानि पुष्पापोतियावत् एव शराः बाणाः यस्य तथाभूतात् कामादित्यर्थः (ba0 vI0) प्रात्मनः स्वस्या असून् प्रायान् अव रक्ष यथोक्तं भर्तृहरिणा 'विपदि dhairyam"prakRtisiddhamidaM हि महात्मनाम्' इति । " "हे सखि ! अब अस्मिन् दिने मम में प्रसवः प्राप्पा एव विरोधिनः शत्रवः सन्तीति शेषः । मरीन् शत्रन् रक्षितुम् त्रातुम् माम् कथम् कस्मात् श्रास्थ कथयसि ?" सति जीविते एवाहं कामकृतवेदन सहे गते च तस्मिन् वेदना-मुक्तिम स्यादिति मावः ॥ 101 ॥ ग्याकरण-आपत् आपततीति A+/पत्+क्विप ( मावे ) / सहजा सह ( जन्मना ) जायते इति सह+/जन् +ड:+टाप् । प्रसवः यास्कानुसार अस्यन्ते ( क्षिप्यन्ते शरीरे ) iti/pras+ un । श्रापथ-Vbru+लट्, ब्र को आह आदेश ('ब्रुवः पञ्चानामादित पाहो ब्रुवः 3 / 4 / 84 ). अनुवाद-"( दमयन्ती!) विपत्ति में स्वाभाविक धैर्य के साथ कामदेव के कठोर बाणसे अपने प्रापों को रक्षा कर । " "हे सखी ! आज मेरे प्राण ही ( मेरे ) शत्रु हैं शत्रुओं की रक्षा करने के लिए (तू ) मुझे क्यों कह रही है ?" ॥ 102 ॥ टिप्पणी-प्राप्प मेरे शत्रु हैं, क्योंकि इन प्राणों के रहते-रहते तो मैं कष्ट झेल रही हूं। इनको रक्षा करना शत्रुको bar3हावा देना है, अपने कष्ट bar3हाना है। यह तो तोप को दूध पिलाना जैसा-है । विद्याधर के अनुसार यहा~ से लेकर आठ श्लोकों तक श्लेषवक्रोक्ति अलंकार है। आचार्य रुद्रट ने श्लेष-वक्रोक्ति का इस तरह लक्षण किया है--'वक्त्रा यदन्यथोक्तं व्याचष्टे वान्यथा तदुत्तरदः । वचनं यत्पदमनैशेया सा श्लेष-वक्रोक्तिः ॥ हिन्दी में यह 'मुकरी' कहलाती है। किन्तु हमारे विचार से सर्वत्र श्लेष-वक्रोक्ति न्हीं। 'सून' 'सन्' में छेक और अन्यत्र वृत्त्यनुप्रास है। हितगिरं न शृणोषि किमाश्रवे! प्रसममन्यव जीवितमात्मनः । सखि ! हिता यदि मे भवसीदृशी मदरिमिच्छसि या मम जीवितम् ॥ 103 ॥ अन्वय-"हे आभवे ! हित-गिरम् किम् न शपोषि ? प्रसमम् अपि आत्मनः जीवितम् अव्"| "हे सखि, या स्वम् यदि मे ईदृशी हिता भवसि, मदरिम् मम जीवितम् इच्छसि ?" टोका-हे आश्रये ! सदाऽस्मद्वचनस्थिते ! ( 'आश्रवो वचने स्थितः' इत्यमरः) अर्थात् अस्माचनपालनकत्रि! हिताया: हितकारिण्या: गिरम् मम वचनम् किम् कस्मात् न शपोषि आकर्णय-i? प्रसमम् बलात् अपि प्रारमनः स्वस्याः जीवितम् प्राणान् भव रम" "हे सखि आलि ! या त्वम् यदि चेत् मे मम ईशी एतादृशो हिता हितकारिणी भवसि वर्तसे तहि मम Page #272 -------------------------------------------------------------------------- ________________ 272 नैषधीयचरिते भरिम् शत्रम् ( pa0 तत्पु0 ) जीवितम् प्राणान् इच्छसि कांक्षति ?" मच्छत्रुभूनानां प्रणानां रक्षा त्वया नाकाङ्क्षपोयेति भावः । / 103 ॥ म्याकरण-आश्रवा आ = समन्तात् शृपोतीति A+/+अच् ( कतार ) +टाप् । जीवितम्/जीव+क्तः ( मावे । / अनुवाद-हमेशा हमारे कहने पर चलने वाली (हे दमयन्ता ) भला चाहने वाली की बात क्यों नहीं सुनतो ? बल पूर्वक भी अपने प्राणों की रक्षा क्र्"| "हे सखी! जो तू यदि मेरी ऐसी मला चाहनेवाली hai to mere zatru भूत प्राणों की रक्षा ( क्यों) चाहती है ? ॥ 103 / / टिप्पणी-"मला चाहने वाली तू मेरे शत्रकी तरफदारी करे तो मेरा भला चाहने वाली तू काहे को ? मैं तेरी बात नहीं मानूण्गी|" इस श्लोक में अधिकतर पिछले का अर्थ पुनरावृत्त समझिए । 'हित' 'हिता' और 'जीवित' जीवितम्' में छेक और अन्यत्र वृत्त्यनुप्रास है । अमृतदीधितिरेष विदर्भजे ! मजसि तापममुष्य किमंशुमिः ? / यदि भवन्ति मृताः सखि ! चन्द्रिकाः शशभृतः क तदा परितप्यते ॥ 104 / / अन्वयः- "हे विदर्भजे ! एष अमृतदीधितिः ( अस्ति ) / ( त्वम् ) अमुष्य अंशुभिः तापम् किम् मजसि" 1 / "हे सखि ! शशभृत: चन्द्रिकाः मृताः मवन्ति, तदा व परितप्यते ?" टीका-"हे विदर्भजे वेदमि ! एष पुरो दृश्यमानः अमृतं सुधा दीधितिषु किरणेषु यस्य तथाभूतः ( ba0 vI0 ) चन्द्र इत्यर्थः अस्तीति shessH। स्त्रम् अमुष्य अस्य सुधांशोः अंशुभिः किरणैः तापम् दाहम् किम् कस्मात् भजसि प्राप्नोषि ? अमृतमयः अंशुमिः तापस्यासंभवात् । " "हे सखि शशभृतः शशं बिभतीति तथोक्तस्य ( उपपद तत्पु0 ) कलङ्किनश्चन्द्रस्य चन्द्रिकाः ज्योत्स्नाः किरपा इति यावत् यदि मृताः मृत्यु प्राप्ताः मवन्ति, तदा क्व परितप्यते परिताप: स्याव" अर्थात् अस्य किरणा अमृताः ( वाक्छलेन ) न मृताः सन्ति अत एव परितप्यते, कृष्णपक्षे इव तेषां मृतत्वे परितापस्य प्रश्नो न उदीयेत, अमृतत्वे एव परितापः मृतत्वे च सुखम् । / 104 ॥ व्याकरण-दीधितिः दीधीते ( दीप्यते ) इति /दीपी+क्तिन् ( भावे अथवा कर्तरि ) / यद्यपि दीधी धातु छान्दस है, लौकिक नहीं, तथापि इससे बना हुआ कृदन्त रूप लोक में प्रयुक्त हो रहा है। शशभृत् शश+/भृ+क्विप् ( कर्तरि ) तुगागम । परितप्यते परि+/तप+लट् ( माववाच्य ) / __ अनुवाद-"हे विदर्भदेश की राजकुमारो! यह ( सामने ) अमृतमय किरणों वाला ( चन्द्र) है। तुम इसकी किरणों से क्यों ताप प्राप्त कर रही हो?" "हे सखो ! शश-कलङ्की ( चन्द्र ) को किरणे ( अमृत अर्थात् मृत नहीं हैं ) मृत होती, तो कहा~ ताप होना था ?" ॥ 104 ॥ टिप्पणी-यहा~ सखी द्वारा अन्य अर्थ में प्रयुक्त अमृत शब्द का दमयन्ती द्वारा अन्य हो अर्थ में प्रयुक्त करने से श्लेष-वक्रोक्ति स्पष्ट ही है। 'अमृतदीधिति' और 'शशभृत्' शब्दों के सामिप्राय होने से परिकराकुर मो है। 'मुष्य' 'मंशु' में (ष-शयोरमेदात् ) और 'ताप' 'तप्य' में छेक और अन्यत्र वृत्त्यनुपास है। Page #273 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः व्रज धृतिं त्यज भीतिमहेतुकामयमचण्डमरीचिरुदञ्चति । ज्वलयति स्फुटमातपमुर्मुरैरनुमवं वचसा सखि ! लुम्पसि ॥ 105 ॥ अन्व्य्ः-"| हे भैमि ! ) धृतिम् व्रज, अहेतु काम् भीतिम् त्यज । अयम् अचण्डमरीचिः उदञ्चति " "हे सखि ! ( अयम् ) आतप-मुर्मुरैः स्फुटम् ज्वलयति । (त्वम् ) वचसा अनुमवम् लुम्पसि" टोका-"(हे भैमि ! ) तिम् धैर्यम् ब्रज गृहाणेत्यर्थः, न हेतुर्यस्यां तथाभूताम् ( न ka0 bI0 ) निष्कारणाम् भीतिम् मयम् त्यज जहि । ( अयम् ) अचएडाः न नण्डाः शीता इत्यर्थः मरीचयः किरणाः यस्य तथाभूतः ( ba0 vI0 ) शीतांशुश्चन्द्र इत्यर्थः उदञ्चति उदयते । शीतांशुरुदयते, न तु चण्डांशुः-सूर्य इत्यर्थः" "हे सखि आलि ! अयम् आतपैः ऊष्ममिः एव मुर्मुरैः तुषानलैः ( कर्मधा0 ) ('मुर्मुरस्तु तुषानलः' इति व जयन्ती ) स्फुटम् पत्यक्षं यथा स्यात्तथा ज्वलयति दहति । (त्यम् ) वचसा शब्देन शब्दप्रमाणेनेति यावत् अनुभवम् प्रत्यक्षशानम् लुम्पसि अपलपसि । " प्रत्यक्षानुभवसिद्धं अचण्डमरीचिकृतं तापम् त्वम् आगमेन नान्यथयितुमर्हसि शब्दप्रमाणापेक्षया प्रत्यक्षप्रमाणस्य बलीयस्त्वादिति भावः ॥ 105 ॥ __व्याकरण - धृतिः /+क्तिन् ( भावे ) / भीतिः /मो+क्तिन् (भावे ) / उदति उत् +/अञ्च् + लट् । आतपः A+Vtap +घञ् ( मावे ) / अनुवाद-"(हे भैमी ! ) धैर्य रखो, बिना कारण का भय छोर्3o; यह शीतरश्मि चन्द्र उदय हो रहा है|" "हे सखी! यह ताप-रूपी तुषाग्नि से प्रत्यक्ष जला रहा है। तू वचनमात्र से ( मेरा) प्रत्यक्ष अनुभव झुठला रही है ॥ 105 ॥ टिप्पणी-मल्लिनाथ ने 'अत्राचण्डकरे चण्डकर-भ्रान्त्या भ्रान्तिमदलङ्कारः' कहा है, किन्तु भ्रान्ति में काई भो भ्रान्त वस्तु उस वस्तु का कार्य नहीं कर सकतो है, जिसका उस पर भ्रम हो रखा है। रज्जु पर सर्प के भ्रम से रज्जु से विष नहीं car3हता, लेकिन यहा~ काल्पनिक चण्डकर से दमयन्ती को वास्तविक तार हो रहा है, इसलिए यह नान्तिमान् का विषय नहीं है। आतप पर मुर्मुरतुषाग्नि-का आरोप होने से रूपक है। तुष धान आदि के भूसे को कहते हैं जिसमें भाग दोखती तो नहीं, किन्तु ताप बना रहता है । शब्दालंकार वृत्त्यनुपास है। अयि ! शपे हृदयाय तवैव यद्यदि विधोर्न रुचेरसि गोचरः । रुचिफलं सखि ! दृश्यत एव यज्ज्वलयति त्वचमुल्ललयत्यसून् ॥ 106 ॥ अन्वय-"आय ( दमयन्ति ) ! यदि त्वम् विधोः रुचेः गोचरः न असि, तत् तव एव हृदयाय shpe|" "हे सखि ! रुचिफलम् दृश्यते एव यत् त्वचम् ज्वलयति, असून् उल्ललयति च । " रोका-"अयि ( दमयन्ति ) ! यदि चेत् त्वम् विधोः चन्द्रमसः रुचेः प्रकाशस्य गोचरः विषयो न प्रसि तत् तहिं ( अहम् ) तव ते एव हृदयाय स्वान्ताय शपे स्वद्धृदयं स्पृशामि, त्वदङ्गसम्बद्ध एष चान्द्र-प्रकाश एवेति विश्वासयितुं ते शपथं गृह्णामोति माव्ः|" "हे सखि ! रुचेः प्रकाशस्य फलम् परिणामः दृश्यते विलोक्यते एव यत् एषा स्वचम् चर्म ज्वलयति दहति, प्रसून प्राणान् Page #274 -------------------------------------------------------------------------- ________________ 274 नैषधीयचरिते च उल्ल यति उन्मूलयति, चान्द्ररुचिकारणादेव तु मदङ्ग दयते, प्राणाश्च निर्गच्छन्तीवेति माव्ः॥ 106 ॥ व्याकरण-रूचिः रुच+क्तिन् ( मावे ) / गोचरः गाव इन्द्रियाणि चरन्ति गच्छन्त्यति गो+/चर्+घञ् ( अधिकरणे) वृद्धयभाव । हृदयाय शपे 'श्लाघह स्याशपां शीप्स्यमानः' अनुवाद-"अरी ! तुम्हारे हृदय को सौगन्ध खाती हू~ यदि तुम चन्द्र के प्रकाश में न हो|" "हे सखी ! ( चन्द्र-) प्रकाश का फल दीख ही रहा है कि यह मेरी चमर्3I को जला रहा है और प्राणों को उखार्3a रहा है" / / 106 / / रिप्पणी-दमयन्ती सखी का समर्थन 1 करती है कि तुम्हारा कहना सही है, लेकिन इसका उच्य स्पर्श ही तो मुझे जला रहा है और यह मेरे लिए दाहक हो है। भले ही यह चन्द्रप्रकाश क्यों न हो। 'रुचे' 'रुचि' तथा 'लय' 'लय' में छक और अन्यत्र वृत्त्यनुप्रास है। विधुविरोधितिथेरमिधायिनीमयि ! न किं पुनरिच्छसि कोकिलाम् ? / सखि ! किमर्थगवेषणया ? गिरं किरति सेयमनर्थमयीं मयि ॥ 107 ॥ अन्वयः-"(हे भैमि !) विधुविरोधितिथेः अभिधायिनीम् कोकिलाम् ननु पुनः किम् न इच्छसि ?" "हे सखि ! अर्थगवेषणया किम् ? सा इयम् मयि अनर्थमयोम् गिरम् किरति । " टीका-"(हे भैमि !) विधोः चन्द्रमसः विरोधिनी शत्रभूता ( 10 तत्पु0 ) या तिथि: अमावास्या तस्याः ( कर्मधा0 ) अभिधायिनीम् प्रतिपादिकाम् 'कुहू कुहू' शब्दं कुर्वतीम् ('सा नष्टेन्दुकला कुहू' इत्यमरः ) कोकिलाम पिकाम् ननु प्रश्ने पुनः किम् कुतः न इच्छसि भमिलषसि । अर्थात् कोकिका 'कुहू कुहू' शब्दं कृत्वा कुहूशब्दवाच्याम् नष्टेन्दुकला तिथिम् आह्वयति, आगतायो च तस्यां तिथौ चन्द्रामावे तव सुखमेव भविष्यतीति कस्मात् कोकिलो नेच्छसि ?" "हे सखि ! 'कुहू कुहू' शब्दं कृत्वा एषा अमावास्याम् आह्वयतीत्यर्थस्य गवेषण्या विचारप्पया किम् अलम् , कुहूशब्देनाघामावास्थारूपोऽयों नामिधीयते इत्यर्थः, सा इयम् कोकिला मयि विषये न अर्थ: अमावास्यारूप एवेति अनर्थमयी ताम् अथ च अनर्थः दुःखम् तन्मयोम् गिरम् शब्दम् किरति विक्षिपति अर्थात् तस्याः 'कुहू' शब्दः अनर्थः अमावास्यारूपार्थशून्यः इति यावत् अस्ति, अत एव अनर्थ ( दुःख ). क्र्ः॥ 107 ॥ __व्याकरण-विरोधी विरुषद्धीति वि+/रुध++णिन् ( कर्तरि ) / अमिधायिनी अमिधने इति अमि+VSA+पिन् ( कर्तरि )+डोप् । गवेषणा /गवेष् +युच+टाप् । अनुवाद-" (हे भैमी!) चन्द्रमा की शत्रुभूत तिथि (अमावास्या) को ( 'कुहू' शब्द से) पुकारने वाली कोयल को तुम फिर क्यों नहीं चाहती ?" "हे सखो! ( 'कुहू' शम के ) अर्थ पर विचार करने से क्या मतलब ? वह यह कायल अनर्थ (अमावास्यारूप अर्थ का अमाव; अनिष्ट ) वाली ध्वनि निकाल रही है ॥ 107 ॥ टिप्पची-यहा~ प्रश्नोत्तर में रहेष रखकर कविने bar3A चमत्कार दिखाया है । 'कुहू' शब्द के Page #275 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 275 दो अर्थ होते हैं-एक तो अमावास्या और दूसरा किन्हीं पक्षियों का अव्यक्त रव । सखी अमावास्या अर्थ लेकर कोयल का पक्ष ले रही है जब कि दमयन्ती केवल अव्यक्त-निरर्थक-ध्वनि-रूप में लेती है, जो सुनते हो कानों में विष घोल देती है। दमयन्ती के कहने का भाव यह है कि कुहू शब्द खरविषाप्यसास्नादिमान् पशुविशेष के अमिधायक गौ शब्द की तरह मार्थक अर्थात् अमावास्या-रूप तिथिविशेष का अभिधायक, नहीं बल्कि घोर्3e-खच्चरों की हिनहिनाहट अथवा बैल gAr3इयों की ची-चं की तरह निरर्थक अव्यक्त ध्वनि है, जो विरहियों के कानों को अखरती है। इस तरह यहा~ श्लेष. नक्रोक्ति है । शब्दालंकार वृत्त्यनुप्रास है । हृदय एव तवास्मि स वल्लभस्तदपि किं दमयन्ति ! विषीदसि ? / हृदि परं न बहिः खलु वर्तते सखि ! यतस्तत एव विषद्यते ॥ 108 ॥ अन्वयः- "हे दमयन्ति ! ( यद्यपि ) स वल्लमः तव हृदये एव अस्ति, तदपि ( त्वम् । किम् विषोदसि ?" / "हे सखि ! यतः ( सः ) हृदि परम् वर्तते, बहिः खलु न ( वर्तते ); ततः विषयते । " टीका-'हे दमयन्ति ! ( यद्यपि ) स प्रसिद्धः वल्लभः ते प्रियतमः नलः तव ते हृदि हृदये एव भस्ति वर्तते, तदपि तथापि ( त्वम् ) किम् किमर्थम् विषीदसि खिद्यसे ?" / "हे सखि आलि ! यतः यस्मात् स हृदि हृदये परम् केवलम् वर्तते विद्यते, बहिः बाह्यपदेशे खलु निश्चयेन न वर्तते; ततः तस्मात् कारणात् एव विषयते खिद्यते ?' ॥ 108 ॥ __व्याकरण-घल्लमः-वल्लतीति । वल्ल् ( सह संचरण)+अमच ( कर्तरि ) / विषयते वि+ Vsaha+लट ( माववाच्य ) वि उपसग पूर्व होने से स कोष । अनुवाद-"हे दमयन्ती ! ( यद्यपि ) वह ( तुम्हारा ) प्रियतम ( नक) तुम्हारे हृदय के मीतर है, तथाआप तुम क्यों मरी जा रही हो?" "हे सखी.! वे हृदय के ही मीतर केवल हैं। निश्चय बाहर नहीं है, इसी लिए मरी जा रही हू~" ॥ 108 ॥ टिप्पणी-दमयन्ती रातदिन नल का हृदय में चिन्तन-स्मरण करती रहती थी। वह चाहती थी कि वह हृदयस्थ प्रियतम मूर्त रूप में साक्षात् कब उसके साथ रहे, हंसे-खेले । साक्षात् प्रिय-मिलन की देरी उसे साल रही थी। और वह उनके लिए मरी जा रही यो। यहा~ काव्यलिंग है। 'हृद' 'हृदि' और 'विषीद' विषय' में लेक और अन्यत्र वृत्त्यनुपास है। स्फुटति हारमणौ मदनोष्मणा हृदयमप्यनलंकृतमद्य ते । सखि ! हतास्मि तदा यदि हृद्यपि प्रियतमः स मम व्यवधापितः ॥ 109 ॥ अन्धयः-"(हे भैमि ! ) मदनोष्मणा हार-मणौ स्फुटति ( सति ) अद्य ते हृदयम् अनलंकृतम् ( जातम् )" / " हे सखि ! यदि स मम प्रियतमः हृदि अपि व्यवधापितः, तदा हता अस्मि । " टीका-" ( हे भैमि ! ) मदनस्य कामस्य ऊष्मणा तापेन वरेणेति यावत् ( 10 तत्पु0 ) हारे मौक्तिकस्रजि मणिः नायकः हारमध्यमपिरिति यावत् तस्मिन् ( स. तत्पु0 / मध्यमणिसहिते हारे इत्यर्थः स्फुटति विदीयमाणे सति अध अस्मिन् दिने ते तव हृदयम् वक्षःस्थलम् अब च स्वान्तम् न मलंकृतम् अनलंकृतम् अलंकाररहितम् (नम्तरपु0) जासमिति शेषः अथ च न नलः यस्मिन् तबामूतम् Page #276 -------------------------------------------------------------------------- ________________ नैषधीयचरिते (नम्ब0 70) नकरहितमित्यर्थः कृतम् इति पदच्छेदः । दमयन्तो 'हृदयस्य' 'अनलंकृतम्' इति शब्दयस्य द्वितीयमर्थमादाय सखीम् उत्तरयति-"हे सखि आलि ! यदि स प्रसिद्धः मम प्रियतमः प्रेयान् नरूः हृदि स्वान्ते अपि व्यवधापितः अन्तर्धापितः हृदयादपि दूरीकृत इत्यर्थः तदा तहिं हता अस्मि मारिताऽस्मि ॥ 108 ॥ व्याकरण-स्फुटति स्फुट +shtR+स्त्स्प्त्मी। व्यवधापितः वि+अब+/घा+पिच् , पुगागम+क्तः (कर्मवाच्य ) अनुवाद-" हे दमयन्ती! ) काम-ज्वरके कारण तुम्हारे हार-मणि के टूट जाने पर तुम्हारा हृदय ( वक्षःस्थल, अन्तःकरण ) आज अनलंकृत (भूषण रहित; नल रहित किया हुआ ) है"| "हे सखी ! यदि वह मेरा प्रियतम ( नल ) हृदय ( अन्त:करण ) से भी व्यवहित-पृथक्-कर दिया गया है, तब तो ( हा ! ) मैं मारी गई !" ॥ 100 ॥ टिप्पणी-विद्याधर ने यहा~ श्लेष-वक्रोक्ति कही है, लेकिन हम देखते हैं कि श्लेषवक्रोक्ति में वक्ता और श्रोता शब्दों के दोनों अर्थों में अभिश होते हैं। ha~sI-मखौल में एक दूसरे को बताने के लिए ऐसी द्वयर्थक भाषा वे प्रयोग में लाते हैं। लेकिन प्रकृत में यह बात नहीं क्योंकि दमयन्ती शब्दों का वस्तुतः ही दूसरा अर्थ समझती है। यही कारण है कि-जैसा अगले श्लोक से विदित होता हैवह हृदय को नल से खाली हुआ समझकर सचमुच मूर्छित हो par3अती है। इसलिए यहा~ समझकर शब्दों से उत्पन्न भ्रान्ति के कारण भ्रान्तिमान् अलंकार होना चाहिए। 'हृद' 'हृद्य' में छेक और अन्यत्र वृत्त्यनुप्रास है। इदमुदीर्य तदैव मुमूर्छ सा मनसि मूच्छित्म्न्म्थ्पाव्का। क सहतामवलम्बलवच्छिदामनुपपत्तिमतीमपि दुःखिता ॥ 110 ॥ भन्वयः-इदम् उदीर्य मनसि मूछित-मन्मथ-पावका सा तदा एव मुमूर्छ । अतिदु:खिता (सा) अनुपपत्तिमतीम् अवलम्ब-लव-च्छिदाम् छ सहताम् ? टीका-इदम् पूर्वोक्तश्लोकगतम् 'सखि हतास्मि' इति उदीर्य कयित्वा मनसि हृदये मूछितः समुच्छ्रितः वृद्धि प्राप्त इत्यर्थः मन्मथः काम एव पावकः वह्निः । उभयत्र मधा0 यस्याः तयाभूतः (ba0 vI0) सा दमयन्ती तदा एव तस्मिन्नेव समये मुमूच्र्छ मूच्छिता' भवत् । भतिशयेन दुःखिता (प्रादि तत्पु0 ) दुःखमवाप्ता सा अनुपपत्तिमतीम् अनुपपन्नाम् असंभाव्यमानाम् शम्दसाम्येन भ्रमोत्पन्नामिति यावत् अवलम्बस्य नल-रूपस्य जीवनाधारस्य यो लवः लेशः तस्य छिदाम् उच्छेदम् ( उभयत्र pa0 तत्पु0 ) हृदयादपि नलस्य दूरीकरणमित्यर्थः क कुत्र कस्मादिति यावत् सहताम् क्षमताम् न क्वापीतिकाकुः ॥ 110 ॥ ज्याकरण-उदीय उत् +/ईर् क्त्वा, क्त्वा को ल्यप् । अवलम्बः अव+Vlamb+घन (भावे )/बिदा छिद् +अङ् ( भावे )+टाप् स्त्रियाम् । अनुपपत्तिमतीम् न उपपत्तिः अस्या अस्तीति उप+/पद्+क्तिन्+मावे+मतुप् +DI । अनुवाद-( 'सखी ! मैं मारी गई !' ) यह कहकर हृदय में bar3ही हुई कामाग्नि को रखे वह Page #277 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः ( दमयन्ती ) उसी समय मूर्छित हो pdd'ii। अत्यन्त दु:खित हुई ( वह ) थोर्3e से सहारे ( नल) के ( हृदय से भी हट ) जाने की अनहोनी बात कहा~ सहसकती ? ॥ 110 ॥ टिप्पणी-नल दमयन्ती के हृदय में हरदम मौजूद रहता था, जिसके सहारे वह काम वेदनायें सइती जा रही थी इस आशा के साथ कि कभी न कमी मूर्त रूप में भी इससे साक्षात्कार हो ही जाएगा। लेकिन सखी द्वारा वाक्-छल से हृदय में भी नल का अमाव कहने पर तत्क्षण उसका बेहोश हो जाना स्वाभाविक था। यद्यपि सखी का कहना झूठमूठ, परिहास में ही था, किन्तु दुःखित व्यक्ति 'यह झूठमूठ है या सच है' इसका विचार ही कहा~ करता है ? विद्याधर ने मूर्छित होने का कारण बताने से काव्यलिंग अलंकार माना है, किन्तु मल्लिनाथ ने अर्थान्तरन्यास कहा है : मालूम होता है कि उन्होंने श्लोक के उत्तरार्ध को सामान्य वाक्य समझा है, जो पूर्वार्ध-गत दमयन्ती-समन्धी विशेष बात का समर्थक बना हुआ है । किन्तु हमारे विचारसे उत्तरार्ध वाक्य सामान्य परक नहीं है. क्योंकि 'अतिदुःखिता' यह विशेषण विशेष्य अर्थात् दमयन्ती परक ही है, इसलिए यहा~ विशेष से ही विशेष का समर्थन हो रहा है, जो अर्थान्तरन्यास का प्रयोजक नहीं बन स्क्ता। 'मूर्छ' मृच्छि' और 'मती' 'मति में छेक तथा अन्यत्र वृत्त्यनुपात है। यहा~ कवि ने दमयन्ती को नौवीं कामदशा-मूछाबताई है। अधित कापि मुखे सलिलं सखी प्यधित कापि सरोजदलेः स्त्नौ। व्यधित कापि हृदि व्यजनानिलं न्यधित कापि हिमं सुतनोस्तनौ । 111 अन्वयः-का अपि सखी सुतनोः मुखे सलिलम् प्रधित; का अपि सरोजदलै स्तनौ प्यधित; का अपि हृदि व्यजनानिलं व्यधित; का अपि तनौ हिमम् न्यधित । टीका-का अपि काचित् सखी आलिः सु- सुष्ठ तनुः शरीरं यस्यास्तथाभूतायाः (प्रादि ba0 vI0) दमयन्त्या इत्यथः मुखे आनने सजिलम् जलम् अधित प्रक्षिप्तवती; का अपि सरोजानाम् कमलानाम् दलैः पत्रः (10 तत्पु0) स्तनो कुचौ प्यधित आच्छादितवतो; का अपि न्यजनस्य तालवृन्तस्य अनिलम् पवनम् (10 तत्पु0 ) व्यधित कृतवती, का अपि तनी शरोरे हिमम् चन्दनम् ( 'चन्दने च हिमं विदुः' इति विश्वः) न्यधित निहितवती तां चचिंतवतीति यावत् ॥ 111 ॥ व्याकरण-अधित धा+लुङ् । प्यधित अपि+VdhA+लुङ् मागुरि के मत से यहा~ अपि के अ का लोप हो रखा है। सरोजम् सरसि जायते इति सरस /जन्+ड: (कर्तरि ) / व्यजनम् व्यज्यतेऽनेनेति वि+a+ल्युट (क्र्न्ने)| अनुवाद-किसी सखी ने सुन्दरी ( दमयन्ती ) के मुख पर पानी ( का छींटा ) डाला; किसी ने कमल की पंखुर्3इयों से स्तन ढके; किसी ने छाती पर पंखा झला और किसी ने देह पर चन्दन-लेप किया ॥ 111 ॥ टिप्पणी-दमयन्ती की मूळ दूर करने के लिए सखी-गण शीतोपचार में लग ग्या। इस श्लोक में कवि ने "व्याकरण के "उपसर्गे धास्वर्थो बल्लादन्यत्र नीयते" हम नियम का अच्छा मपन्वय Page #278 -------------------------------------------------------------------------- ________________ 278 नैषधीयचरिते दिखाया है । शब्दालंकार वृत्त्यनुप्रास और स्तनो 'स्तनौ' यमक है जिसका पादान्तगत अन्त्यानुप्रास के साथ संकर है। इसके अतिरिक्त प्रत्येक पद के प्रादि में 'अधित' की तुक मिल जाने से पादादिगत अन्त्यानुप्रास भी है। उपचचार चिरं मृदुशीतलैजलजनालमृणालजलादिमिः । प्रियसखीनिवहः स तथा क्रमादियमवाप यथा लघु चेतनाम् ॥ 112 ॥ अन्वय-त प्रियसखीनिवहः मृदु...दिभिः क्रमात् चिरम् तथा उपचचार यथा इयम् लघु चेतनाम् अवाप्। टीका-स प्रियश्चासौ सखी-निवहः (कर्मधा0) सखीनाम् आलीनाम् निवहः गपः (pa0 तत्पु0 ) मुनि कोमलानि शीतलानि हिमानि च तैः ( कर्मधा0 ) जलजानाम् कमलानाम् नालानि दण्डाश्च (10 तत्पु0 ) मृणालानि कमल-तन्तवश्च जलश्च ( द्वन्द्व ) आदा येषां तथाभूतानि ( ba0 vA0 ) ( साधनानि ) तैः क्रमात क्रमशः चिरम् दोघकालम् यथा स्यात्तथा तथा तेन प्रकारेण अपचचार उपचरितवान् यथा येन प्रकारेण इयम् एषा दमयन्तः लघु किमपि यथा स्यात्तथा स्वल्पमित्यर्थः चेतनाम् संशाम् अवाप प्राप्तवतो, सखोकृतशीतलोपचारः सा किमपि विगतमूर्छा संजातेत्यर्थः । / 112 ॥ ज्याकरण-शीतलैः शोतमेषामस्तोति शीत+लच् ( मतुबर्थ) अथवा शीतं लातीति शोत+/ ला+कः ( कतरि ) / मृदु मृद्यते इति /मृद्+उः ( क्र्म्न्नि)| जलजम् जले जायते इति जल+ /जन् +DA चेतना /चित् + युच् +टाप् । अनुवाद-( दमयन्ती का ) वह प्रिय सखी-वर्ग कोमल ओर शीतल कमलदण्ड, कमल-तन्तु ओर जल इत्यादि से देर तक इस तरह सेवा करता रहा जिससे कि यह ( दमयन्ती) धीरे-धीरे कुछ होश में आ गई ॥ 112 ॥ टिप्पणी-जनजनाल-मृणाल-नारायण जलजनाल और मृणाल शब्दों का अर्थ-मेद स्पष्ट नहीं कर सके । मल्लिनाथ ने दोनों को पर्याय-शब्द समझकर 'नाल' के स्थान में 'जाल' रखकर 'पद्मसमूहै:' अर्थ किया है। चारित्रवर्धन ने अपना सुखावबोधाटीका में नारायण का 'नाल' पाठ ही रखकर लिखा है- "यद्यपि 'पद्मनालं तु मृणाल तन्तुलं बिसम्' इति कोषे नाल-मृणालयोरक्यमेवास्ति, तथाप्याकृतिमेदाभेदोऽवगन्तव्यः । चाण्डूपंडित 'जलजबालमृषालजलानिलैः' पाठ देते हैं, जो ठीक बैठ जाता है । आप्टे ने अपने कोश में मृणाल का अर्थ कमलतन्तु मी दिया है। इसी आधार पर हण्डीकी ने अंग्रेजी अनुवाद 'मृणाल के लिए 'Fibre' शब्द दिया है, जिसका अर्थ हिन्दी में तन्तु होता है । हमने भी उन्हीं का अनुसरण किया है, क्योंकि आकार में जलजनाल और मृपाल का भेद कोई मी टीकाकार या कोषकार स्पष्ट नहीं कर सका है। विद्याधर ने यहा~ स्वभावोक्ति अलंकार माना है। 'चार' 'चिरं' और 'जल' 'जला' में छेक और अन्यत्र वृत्त्यनुप्रास है। (युग्मकम् ) अथ 'कले ! कलय श्वसिति स्फुटं चलति पक्ष्म चले ! परिभावय । अधरकम्पनमुन्नय मेनके ! किमपि जल्पति कल्पलते ! शृणु । / 113 / / Page #279 -------------------------------------------------------------------------- ________________ 279 चतुर्थसर्गः . रचय चारुमते ! स्तनयोवृतिं गण र केशिनि ! कैश्यमसंयतम् । अवगृहाण तरङ्गिणि! नेत्रयोर्जलझराविति शुश्रविरे गिरः ॥ 114 ॥ अन्वय-अथ (कन्यान्तःपुरे ) "हे कले, स्फुटम् श्वसिति कलय"; "हे चले, पक्ष्म चलति, परिमावय"; "मेनके, अधर-कम्पनम् उन्नय"; "हे कल्पलते, ( एषा) किमपि जल्पति, शृणु"; "हे चारुमते, (अस्याः ) स्तनयोः वृतिम् रचय": "हे केशिनि, ( अस्याः) असंयतम् कैश्यम् कलय", 'हे तरङ्गिणि, नेत्रयोः जल-झरौ अवगृहाण" इति गिरः shushruvire॥ टीका-अथ दमयन्त्या ईषत्संशाप्राप्यनन्तरम् ( कन्यान्त:पुरे ) हे कले, ( एतत्संशक- ) सखि, ( इयम् ) स्फुटम् प्रकटम् स्वसिति वासोच्छ्रामौ प्रवर्तयति, इति कलय विचारय पश्येति यावत 'हं चले, ( एतानि सर्वाणि दमयन्त्याः सखीनां नामानि ) / अस्याः ) पचम नेत्रलोम चलति चन्चलीमवति, एषा नेत्र उन्मीलयितुभिच्छनीत्यर्थ: परिभावय विचारय, हे मेनके, ( अस्याः) प्रधरस्य निम्नोष्ठस्य कम्पनम् स्फुरणम् (10 नत्पू0) उन्नय अनुमिनु; हे कल्पलते, (एषा) किमपि जल्पति वदति, शृणु आकर्षय; 'हे चारुमते, ( अस्याः स्तनयोः कुचयोः वृतिम् आवरणम् रचय कुरु'; 'हे केशिनि ( अस्या: ) प्रसंयतम् अबद्धम् विशीर्णमित्यर्थः कैश्यम् केशसमूहम् कलय बधान'; 'हे तरङ्गिणि, ( अस्याः ) नेत्रयोः नयनयोः जलस्य वाष्पस्य मरौ प्रवाही (प. तत्पु0 ) अवगृहाण पृथक् कुरु प्रोन्छेत्यर्थः' इति एवंप्रकाराः गिरः कथनानि शुश्रविरे बहिः स्थितैः जनैः श्रुता । / 113-114 ॥ व्याकरण-परिमावय-परि+ +पि+लोट् ma0 pu0 / वृतिम् वृ+क्तिन् (मावे) कैश्यम् केशानां समूह इति केश+यञ् । शुश्रुविरे श्रु+लिट् ( कर्मवाच्य ) / अनुवाद-इसके बाद ( कन्यान्तःपुर में ) हे कला ! देख, यह प्रत्यक्षतः सांस ले रही है'; 'हे चला, सोच तो सही, ( इसकी ) पलक हिल रही है'; 'मेनका, अनुमान लगा इसका अधर फर्3अक रहा है'; 'कल्पलता, सुन ( यह ) कुछ बोल रही है'; 'चारुमति, ( इसके ) सनों को ढक'; 'केशिनी' ( इसके ) बिखरे बालों को vA~dha'; 'तरङ्गिप्पी, (इसके ) नेत्रों का अश्रुप्रवाह पोंछ' इस तरह की ( सखियों के बीच ) बाते (बाहर ) सुनायो दी ॥ 113.114 ॥ टिप्पणी-uparokta do zloka 'yugmaka' haiN| yugmaka use kahate हैं जहा~ एक ही वाक्य दो श्लोकों तक चला जाता है। यहा~ दमयन्ती को सखियों के सभी नाम कल्पित हैं। नाम मी कविने उनके व्यापार के अनुसार रखे हैं । जैसे-'कलय' से कला, 'चलति' से चला इत्यादि । विद्याधर के अनुसार यहा~ स्वभावोक्ति है, क्योंकि किसी को मूर्छा आजाने पर ये सभी बातें स्वमावत: ही हुआ करती हैं। 'कले' 'कल', 'चल' चले' में छेक, 'जल्प' 'कल्प' पदान्तर्गत अन्त्यानुप्रास, 'केशि' 'कैश्य' में छेक और अन्यत्र वृत्त्यनुप्रास है। कलकल: स तदालिजनाननादुदलसद्विपुलस्त्वरितेरितैः । यमधिगम्य सुतालयमीयिवान् तदरः स विदर्भपुरन्दरः ॥ 115 ॥ 1. मेत्वान्। 2. द्रुततरः । Page #280 -------------------------------------------------------------------------- ________________ . नैषधीयचरिते अन्वयः-त्वरितेरितैः तदालिजनाननात् विपुलः कलकलः उदलसत्, यम् अधिगम्य धृतदरः स विदर्भपुरन्दरः सुतालयम् ईयिवान् । __टोका-त्वरितम् शीघ्रम् यथा स्यात्तथा अथवा खरितैः ईरितः कथितैः 'कले कलयेऽत्याद्यात्मकैः (कर्मधा0 ) तस्याः दमयन्त्याः आलिजनाः ( 10 तत्पु0 ) आलयश्च ते जनाः ( कर्मधा0) तेषाम् भाननात मुखात् ( 50 तत्पु0) विपुलः महान् कलकलः कोलाहलः उदलसत् उदतिष्ठत्, यम् कलकलम् अधिगम्य आकण्येत्यर्थः धृतः दरः भयम् येन तथाभूत: ( ba0 vI0 ) मयभीत इत्यर्थः ( 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः ) स विदर्भाणाम् पुरन्दरः इन्द्रः विदर्भराजो मौम इत्यर्थः सुतायाः कन्यायाः प्रालयम् गृहम् कन्यान्तःपुरमित्यर्थः ईयिवान् जगाम ॥ 115 ॥ __व्याकरण-ईरितः ईर् + क्तः (मावे ) ? ईयिवान् ईय् ( गतौ)+ क्तवत् एतवान् पाठ में मा/+s+क्त्व्त्। अनुवाद-उस (दमयन्ती ) की सखो-जनों के मुखों से जल्दी-जल्दी कही बातों का bar3A कोलाहल मच गया, जिसे सुनकर भयमीत हुए विदर्भनरेश कन्यान्तःपुर pahu~ca गए ॥ 115 ॥ टिप्पणी-विद्याधर के अनुसार यहा~ भी स्वभावोक्ति ही है, जिसे जात्यलंकार मी बोलते हैं। 'कल' 'कल' 'रिते' 'रितैः' में छेक, 'दरः' 'दरः' में यमक, और अन्यत्र वृत्त्यनुप्रास है। कन्यान्त:पुरबाधनाय' यदधीकारान्न दोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदारश्च तामूच्तुः। देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं __ स्यादस्या नरूदं विना न दलने तापस्य कोऽपि क्षमः ॥ 116 / / अन्वयः-यदधीकारात् कन्यान्तःपुर-बाधनाय दोषाः न ( भवन्ति स्म ), तौ मन्त्रि प्रवरश्र अगदंकारश्च द्वौ तुल्यम् ऊचतुः-'देव, आकर्णय, सुश्रुतेन चरकस्य उक्तन ( अहम् ) अखिलम् जाने, नलदम् विना अस्याः तापस्य दलने न क: अपि क्षम: स्यात् । टीका-ययोः अधीकारः नियोगः निरीक्षकत्वमित्यर्थः तस्मात् कारणात् (10 तत्पु0 ) कन्यायाः दमयन्त्याः यत् अन्तःपुरम् गृहम् अथ च पुरम् शरीरम् तस्य अन्तः मध्ये इत्यन्तःपुरम् शरीराभ्यन्तर मित्यर्थः (10 तत्पु0 ) तस्य बाधनाय बाधाये ( प. तत्पु0) तत्र वाधामापादयितुमि. त्यर्थः दोषाः म्यमिचारादयः वातादिव्याधयश्च न भवन्तीति शेषः अर्थात् यस्य मन्त्रिप्रवरस्योपरि कन्यान्तःपुरे परपुरुषप्रवेशकृतबाधाया निराकरणस्य, यस्य वैद्यप्रवरस्य चोपरि कन्यायाः शरीराभ्यन्तरे वातादिरोगकृतबाधाया निराकरणस्य कार्यभारः समर्पित आसीत् , यः कन्यान्तःपुरस्य रक्षामन्त्री, स्वास्थ्यस्य चाधिकारी मासीदिति यावत तौ मन्त्रिषु प्रवरः श्रेष्ठः ( sa0 तत्पु0 ) अगदंकारः वैद्यश्व द्वौ तुष्यम् समानम् समकालम् समशब्दं चेत्यर्थः यया स्यात्तथा ऊचतुः कथयामासतु:-'देव महाराज ! सुश्रुतेन सुः सृष्ट सम्यप्रकारेणेत्यर्थः अतेन श्रवणविषयीकृतेन (प्रादिस0 )चरकस्य चर एव 1. बोप्नाय्। Page #281 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः चरकः गुप्तदूतः तस्य उक्केन कथनेन अहम् अखिलम् सर्व रहस्यमिति शेषः जाने वेभि, नलदम् नलम् एतदाख्यनृपम् ददाति प्रापयतीति तथोक्तम् ( उपपद तत्पु0) विना अन्तरेग्य अस्याः मवरकन्यायाः तापस्य संतापस्य दलने अपाकरणे न कोऽपि चमः समर्थ: स्यात, अर्थात् इयं नलेऽनुरज्यति, यः पुरुषः तो नलेन मंयोजयति, स एवास्याः सन्तापहरः इति मन्त्रिप्रवरस्योत्तरम्-'देव, सुश्र तेन एतदाख्यवैद्यकग्रन्थेन चरकस्य एतनाम्न आयुर्वेदाचार्यस्य च उक्तन कथितेन चरकसंहिताग्रन्थेने. त्यर्थः अहम् अखिलं ( निदानं ) जाने यत् नलदम् उशीरम् । शत्यापादकतृणविशेषम् ( 'अस्योशीरम स्त्रयाम् अमयं नलदं सेव्यम्' इत्यमरः ) विना अस्याः तापस्य ज्वरस्य दलने शमने न कोऽपि क्षमः स्यात् अर्थात् उशीरेणेवास्थाः तापः शमयितुं शक्येत नान्येन प्रकारेण । / 116 / / ज्याकरण-अधीकार अधि+V+घञ् 'उपसर्गस्य चन्यमनुष्ये बहुलम्' (6 / 3 122 ) से विकल्प से उपप्तर्ग के इकार को दीर्घ, जैसे परीपाकः परिपाकः, प्रतिकारः प्रतीकारः इत्यादि । अगदंकारः न गदो रोगो र स्य तथाभूतः ( नञ् ba0 vI0 ) अगदं नीरोगं करोतीति अगद ++ अण ( कर्मणि ) मुम् का आगम ( 'रोगहार्यगदंकारः' इत्य्म्र्ः)| चरकः चरतोति /चर + अच् (कर्तरि ) चरः+कः ( स्वाथें ) / नलदः नलं ददातीति नल+ दा+क्ः॥ अनुवाद-जिनकी जिम्मेवरी के कारण कन्या के अन्तःपुर ( गृह, शरीर ) में बाधा pahu~cAne हेतु दोष ( अनिच्छित पुरुष आदि के प्रवेश से होने वाली gar3अबर्3इया~; वात, पित्त आदि से होने वाली व्याधियों ) नहीं होने पाते थे, वे मंत्री-प्रवर और चिकित्सक दोनों राजा को एकसाथ, एक ही शब्दों में बोल उठे-( मंत्री) "महारान, सुनिए सुश्रत ( अच्छी तरह सुने ) चरक ( गुप्त चर ) के कथन से मैं ( रहस्य की ) सब बात जानता हूं। नलद ( नल राजा को दिलाने वाले व्यक्ति ) के विना इस ( कन्या) के ताप ( कष्ट ) को मिटाने में (अन्य ) कोई समर्थ नहीं है"; (चिकित्सक ) "महाराज, सुनिए; सुभुत ( वैद्यक के ग्रन्थविशेष ) और चरक (आयुर्वेद के एक प्रकाण्डविद्वान के कथन -चरकसंहिता) से मैं सारी (निदान को) बात जानता हूं। नलद ( उशीर, खस-खस ) के बिना इस कन्या का ताप ( ज्वर ) शान्त करने वाला ( अन्य ) कोई (साधन) नहीं हो सकता है" ॥ 116 ॥ टिप्पणो-दमयन्ती को मूर्छा आने से सखियों में मचा हुआ कोलाहल बाहर के लोगों ने सुन लिया। खबर राजा तक pahu~ca गी। वे तत्काल रक्षाधिकारी और स्वास्थ्याधिकारी को साथ लेकर कन्यान्त:पुर pahu~ca गे। दोनों अधिकारियों द्वारा की गई jA~ca par3अताल के बाद दोनों ने राजा को एकजैसा ही उत्तर दिया कि बिना 'नलद' के lar3अकी का ताप मिटाने हेतु अन्य कोई उपाय नहीं है। कवि की शिलष्ट भाषा यहा~ bar3A चमत्कार दिखा गई है। दोनों अर्थ-नल के लिए tar3अपन और कामज्वर-प्रकृत होने से श्लेषालंकार है, जो कहीं सभंग है और कहीं अभंग मी है। विद्याधर ने कन्या के साथ दोनों प्रकृत प्रकृतों का एकधर्माभिसम्बन्ध होने से तुल्ययोगिता मानी है, जो श्लिष्ट है। श्लेष के साथ दूसरा शब्दालंकार वृत्त्यनुप्रास है। सर्गान्त में छन्द-परिवर्तन-नियम के अनुसार यहा~ 'शार्दूलविक्रीडित छन्द है। जिसका लक्षण यह है-"सूर्याश्वर्यदि मः सजो सततगाः शार्दूलविकोडितम्" अर्थात् जिसमें 19 वर्षों का क्रम इस तरह हो-म, स, ज, स, त, त, g। Page #282 -------------------------------------------------------------------------- ________________ 283 नैषधीयचरिते ताभ्यामभूयुगपदप्यभिधीयमानं 'मेदग्यपाकृति मिथःप्रतिघातमेव । श्रोत्रे तु तस्य पपतुर्नृपतेर्न किञ्चिनभ्यामनिष्टशतशश्तियाकुलस्य ॥ 117 / / अन्वयः-ताभ्याम् युगपत् मेदे-व्यपाकृति अपि अमिधीयमानम् मिथःतिघातम् एव अभूत् , तु भैम्याम् अनिष्टशत शङ्कितया आकुलस्य नृपतेः श्रोत्रे न किन्चित् पपतुः । टीका-ताभ्याम् मन्त्रिप्रवरागदंकाराभ्याम् युगपत एककालम् भेदस्य मिन्नतायाः शब्दानां स्वरूपभेदस्येत्यर्थः व्यपाकृतिः निराकरणं (10 तत्पु0 ) यस्मिन् कर्मणि यथा स्यात्तथा ( ba0 bo0) एकैः एव शन्दैरित्यर्थः अपि अभिधीयमानम् कथ्यमानम् कथनमिति यावत् मिथः परस्परम् प्रतिघातः विरोधः (सुप्सुपेति समास: ) यस्मिन् तथाभूतम् (ba0 vI0 ) मिन्नमित्यर्थः एव अभूत् सुरक्षाधिकारपः स्वास्थ्याधिकारिणश्च युगपदुक्तं वाक्यम् यद्यपि शन्देषु समानम्, तथापि अथें तरसुतरां मिन्नमेवासोदिति माव्ः। तु किन्तु भैम्याम् निजपुत्र्याः दमयन्त्या विषये अनिष्टानाम् अनर्थानां यत् शतम् शताख्यसंख्या ( 10 तत्प0) वेन शङ्कितुं शीलमस्येति 0शङ्की (उपपद तत्पु0) तस्य मावः तत्ता तया भाकुलस्य विहलस्य नृपतेः राशो माभस्य श्रोने कौ~ न किञ्चित् पपतुः पोतवती, कन्याविषयकानिष्टपरम्पराकृतव्याकुलतायाः कारणात् राज्ञा द्वयोरेवाधिकारियो: वचनं नैव श्रुतमिति मावः ॥ 117 ॥ व्याकरण-व्यपाकृतिः वि+अप++/+क्तिन् (मावे ) / अमिधीयमानम् अमि+VdhA+शानच् ( कर्मवाच्य ) / प्रतिघातः प्रति- इन्+घञ्, ह को ghaadesh। श्रोत्रम् भूयतेऽनेनेति श्रु+ष्ट्रन ( करणे ) / पपतुः/पा+लिट di0 v0॥ अनुवाद-उन दोनों ( मन्त्रि-प्रवर और चिकित्सक ) द्वारा बिना भेद के समान रूप सेएकसाथ कही जाती हुई मी बात परस्पर विरोधी-मिन्न ही थी, किन्तु दमयन्ती के विषय में सैकर्3ओं अनिष्टों की शंका से व्याकुल हुए राजा के कान कुछ भी न सुन पाए ॥ 117 ॥ टिप्पणी-यहा~ कविने मानव-मनोविज्ञान की यह बात बताई है कि जहा~ स्नेह हुआ करता है, वहा~ स्नेह-पात्र के सम्बन्ध में हृदय में अनेक अनिष्टों की शका हो उठती हैं कि पता नहीं वह ठीक होगा मा या न्हीं। कालिदास और हर्ष वर्धन ने मी कहा है-'स्नेहः पाप- ( = अनिष्ट- ) शङ्को' / मारवि का भी यही कहना है-'प्रेम पश्यति मयान्यपदेऽपि । अनिष्टशंकाकुल राजा दोनों अधिकारियों को अनसुनी कर देता है, तो यह स्वामाविक ही है। इसीलिए विद्याधर यहा~ स्वभावोक्ति मानते हैं। शब्दालंकार वृत्त्यनुप्रास है। छन्द यहा~ वसन्ततिलका है, जिसका लक्षण यह है-'उक्ता वसन्ततिलका त-म-जा-जगौ-गः' अर्थात् इसमें 14 वर्ण होते हैं, जिसका गपक्रम त, भ, ज, ज, ग, ग है। द्रुतविगमितविप्रयोगचिह्वामपि तनयां नृपति: पदप्रणम्राम् । भकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः ॥ 118 ॥ भन्वय-नृपतिः दूत चिह्नाम् अपि पद-प्रणम्राम् तनयाम् असमा.. मनाम् अकलयत; हि विशा झटिति पराशयवेदिनः ( भवान्त ) / टीका-नृपतिः मोम-महीपतिः द्रुतम् शीघ्रं यथा स्यात्तथा विगमितानि दूरीकृतानि 1. भेद्व्य्याकृति। Page #283 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः 283 विप्रयोगचितानि ( कर्मधा0 ) विप्रयोगस्थ वियोगस्य चिरानि लक्षपानि (10 तत्पु0 ) यया तथाभूताम् (ba0 vI0 ) अपि पदयोः चरणयोः प्रणमाम् प्रणताम् तनयाम् पुत्री दमयन्तीम् नसमाः असमाः विषमाः पञ्चेत्यर्थः आशुगाः बाप्पा( कर्मधा0 ) यस्य तथाभूतः (20 vro0) काम इत्यर्थः तेन तत्कृत इत्यर्थः यः आधिः मनोव्यथा ( tR0तत्पु0 ) तस्मिन् मनाम् बुडिताम् अकलयव अवागच्छत; हि यतः विज्ञाः विशेषशाः, सुधिय इति यावत् परेषाम् अन्येषाम् भाशयम् अभिप्रायम् (pa0 तत्पु0 ) विदन्ति जानन्तीति तथोक्ताः ( उपपद तत्पु0 ) भवन्तीति शेषः, सृधियो विना चिहै: अपि परेषां हृदयस्याशयं जानन्तीति मावः ॥ 118 ॥ व्याकरण-विगमित वि+ गम् + पिच्+क्तः ( क्र्म्न्नि)| विप्रयोगः-वि+:+ Vyuj+घञ् ( भावे ), कुत्वम् । प्रणम्र-प्र+/नम्+र, न को पत्व । आधिः A+VdhA कि+| वेदिनः/विद्+णिनिः । विज्ञाः वि+ +क्ः। ___ अनुवाद-राजा (भीम ) झट वियोग के चिह्नों को मिटाये होते हुए भी पैरों में झुकी पुत्री (दमयन्ती ) को काम-वेदना में डूबी mA~pa गे। कारण यह कि समझदार लोग शीघ्र ही दूसरों के आशय को भोप जाते हैं । ॥ 118 ॥ टिप्पणी-यहा~ पूर्व तीन पादों में दमयन्ती के सम्बन्ध में कही हुई विशेष बात का चौथे पाद में कही सामान्य बात से समर्थन किया गया है। इसलिए अर्थान्तरन्यास अलंकार है । शब्दालंकार वृत्त्यनुप्राप्त है। इस श्लोक से लेकर आगे के तीन और श्लोकों तक पुष्पिताग्रा वृत्त है, जिसे औपच्छंदसिक भी कहते हैं । इसका लक्षण यह है,-'अयुजि नगरेफतो यकारो युनि तु नजो जरगाश्च पुष्पिताया' / अर्थात् जिसके विषम पादों-पहले और तीसरे में न, न, र, य हों और सम पादोंद्वितीय और चतुर्थ में न, ज, ज, र, ग हो, वह पुष्पिताग्रा कहलाती है। ब्यतरदथ पिताशिर्ष सुतायै नतशिरसे मुहुरुममय्य मौलिम् । _ 'दमितमभिमतं स्वयंवरे त्वं गुणमयमाप्नुहि वासरैः कियद्भिः ॥ 119 ॥ श्रन्वय-अथ पिता नत-शिरसे सुताय सहसा मौलिम् उन्नमय्य-( हेपुत्रि ) कियद्भिः वासरः स्वयंवरे त्वम् गुणमयम् अमिमतम् दयितम् आप्नुहि' इति आशिषम् व्यतरत् । टीका-अथ प्रयामानन्तरम् पिता जनक: मीमः नतम् नम्रम् शिरः मूर्धा ( कर्मधा0 ) यस्यास्तथाभूतायै ( ba0 vI0) सुतायै पुत्र्यै दमयन्त्यै सहसा गीघ्रम् मौलिम् शिरः उसमय उच्चैः कृत्वा- 'हेपुत्रि,) कियद्भिः कतिमिश्चन वासरः दिनैः त्वम् गुणमयम् गुणाढयम् अमिमतम् स्वामिलषितम् दयितम् प्रियम् भर्तारमिति यावत् प्राप्नुहि लमस्व' इति भाशिषम् आशीर्वादम् व्यतरत् अददात् ॥ 119 ॥ ध्याकरण-सुता+क्त ( कर्मणि) टाप, सबमय्य उत+/ नम्+पिच्+क्त्वा, क्त्वा को ल्यप् , अयादेश । स्वयंघरः स्वयं वियते पतिः यस्मिन्निति स्वयम् + +अप ( अधिक्र्न्ने)| गुणमयः गुण+मयट ( मतुबर्थ ) / वासरः यास्काचार्य के अनुसार द्वाभ्यां (रात्रि-दिनाभ्यां ) सरन्तीति द्वि+/+अच् (निपातनात् साधुः ) / प्राप्नुहि-आप+कोट (aashissi)| Page #284 -------------------------------------------------------------------------- ________________ 284 नैषधीयचरिते अनुवाद-इसके बाद पिता ( मीम ) ने नीचे सिर किए हुए पुत्री ( दमयन्ती ) का शीघ्र (उसका ) सिर ऊपर उठाकर आशीर्वाद दिया--"(हे पुत्री, ) कुछ ही दिनों में तुम स्वयंवर में अपना अभिलषित, गुणी वर प्राप्त करो" ॥ 116 ॥ टिप्पणी-पिता द्वारा पुत्री को आशीर्वाद दिए जाने से विद्याधर के शब्दों में 'अत्राशोरलङ्कारः' / शब्दाल कार वृत्त्यनुप्रास । छन्द पूर्ववत् पुष्पिताना ही है तदनु स तनुजासखीरवादीत्तुहिनऋतौ गत एव हीदृशीनाम् । कुसुमपि शरायते शरीरे तदुचितयाचरतोपचारमस्याम् ॥ 120 / / अन्वय-तदनुस तनुजा-सखीः अवादीत् "(हे सख्यः । ) तुहिन ऋतौ गते एव हि ईदृशोनाम् शरीरे कुसुमम् अपि (लग्नं सत् ) शरायते, तत् उचितम् उपचारम् आचरत । टीका-तत् अनु तत्पश्चात् स राजा मोमः तनुजायाः पुत्र्याः सखीः आलीः अवादीत् अकथयत्-(हे सख्यः ! ) तुहिनः शिशिरश्चासो ऋतुः तस्मिन् गते एव समाप्ते एव वसन्तारम्मे इत्यर्थः हि यतः ईदशीनाम् दमयन्तीसदृशीनां प्राप्ततारुण्यानां कोमलाङ्गीनाम् इत्यर्थः शरीरे अङ्गे लग्नमिति शेषः कुसुमम् पुष्पम् अपि शरायते बाणायते पीडां जनयतीत्यर्थः एकत्र कोमलाङ्गवात् अन्यत्र कामवापस्वात, दमयन्त्याः तत् तस्मात्कारणात् अस्याः दमयन्त्याः उचितम् योग्यम् उप. चारम् प्रतीकारोपायम् प्राचरत कुरुत । वसन्त-समये पुष्पोद्गमे युवतीनां कामोद्रेकात् पीडा भवतोति ता उपचारमहन्तीति भावः ॥ 120 ॥ व्याकरण-तदनु अनु के योग में तत् को द्वितीया। तनुजा-तन्वाः जायते इति तनु+ जन् +ड:+ टाप् ( स्त्रियाम् ) / तुहिन-ऋतौ-'ऋत्यकः' (6 / 1 / 128) से विकल्प से प्रकृतिभाव, अन्यथा तुहिनौं। ईशानाम्-इयम् दृश्यन्ते यास्तासामिति इदम् +1 दृश्+कञ् ( कर्मणि )+ ङीप् ( स्त्रियाम् ) / शरायते-शर इवाचरतीति शर+ क्य+लट (नाम्धातु)| अनुवाद-तत्पश्चात् वह ( राजा ) पुत्री की सखियों को बोला-( सखियो!) शिशिर ऋतु के बीतते ही क्योंकि ऐसी-जेंसियों ( कोमलाङ्गियो तथा नवयुवतियों ) के शरीर पर फूल भी वाप्पका-सा काम करता है, इसलिए इस ( दमयन्ती) का उचित उपचार करती रहो ॥ 120 ॥ टिप्पणी-काम का मित्र वसन्त आया कि कामिनियों पर विशेषतः कोमलाङ्गियों एवं नवयुवतियों पर मुसीबत AI । पुष्पोद्भव से उनमें काम भर्3अक उठता है। पुष्प कामके बाण बन जाते हैं। यही कारण है कि राजा पुत्री को सखियों को सचेत कर देता है। 'शरायते' में उपमा है। 'कुसुममपि' में 'शरी' तथा 'चार' 'चर' में छेक और अन्यत्र वृत्त्यनुपास है। कतिपयदिवसैवयस्यया वः स्वयममिलष्य वरिष्यते वरीयान् । क्रशिमशमनयानया तदाप्तुं रुचिरुचिताथ भवद्विधाविधामिः' / / 121 ॥ अन्वय-हे द्म्य्न्ती-स्ख्य्ः|) वः बयस्यया कतिपयैः दिवसैः स्वयम् अभिलष्य वरीयान् वरिष्यते. तत् अथ अनया भवद्विधा विधाभिः कशिमशमनया रुचिः आप्तुम् उचिता । 1. मिधामिः। Page #285 -------------------------------------------------------------------------- ________________ चतुर्थसर्गः टीका-(हे दमयन्ती-सख्यः !) वःयुष्माकम् पयस्यया सख्या दममन्त्या कतिपयः कतिभिश्चन स्वल्पैरित्यर्थः दिवसैः दिनैः स्वयम् प्रात्मना अमिलष्य कामयित्वा वरीयान् अतिशयेन श्रेष्ठो वरः वरिष्यते वरणं करिष्यते, अचिरं स्वाभिलाषानुसारं सा वरं वरिष्यतीत्यर्थः, तत् अथ इदानीम् अनया दमयन्त्या भवस्यो विधा प्रकारः यातां तथाविधानां (ba0 vI0 ) मवादृशीनां सबीनाम् विधामिः उपचार-प्रकार: शिम्नः कृशतायाः शमनया शमनेन अपाकरणेनेत्यर्थः रुचिः कान्तिः पूर्वतनी स्वाभाविकी सौन्दर्य-दीप्तिरित्यर्थः प्राप्तुम् प्राप्तम् उचिता योग्या। युष्मामिरस्याः तयाविधोपचारः कर्तव्यः, यथास्याः कृशत्वमपेयात्, पूर्वतनसौन्दर्यञ्चयमाप्नुयादिति भावः ॥ 121 ॥ व्याकरण-वरीयान् अतिशयेन वरः इति वर+ईयसुन् । क्रशिमा कृशस्य कृशाया वा माव इति कृश+इमनिच, ऋ को र आदेश । शमना शम् + णिच्+युच्, यु को अन+ टाप रुचिः Vruc +/कि ( भावे) अनुवाद-(हे सखियो ! ) तुम्हारी सखी ( दमयन्ती ) कुछ ही दिनों में स्वयं चाहकर ( अपने लिए ) श्रेष्ठ वर का वरण कर लेगी, इसलिए अब तुम जेंसियों ( सखियों ) के ( किये हुए उपचार के) प्रकारों से उचित है कि यह ( दमयन्ती ) (अपनी) कृशता निराकरण द्वारा (पहली जैसी स्वाभाविक) सौन्दर्य-च्छटा प्राप्त करले ॥ 121 ॥ टिप्पणी-भवद्विधाविधाभिः ध्यान रहे कि हमने अपनी 'छात्रतोषिषी' टीका के लिए मूलपाठ नारायण का अपनाया है। तदनुसार 'भवद्विधाविधाभि:' का अर्थ करने में हमें 'उपचार-शब्द का अध्याहार करना par3a रहा है। चाण्डूपंडित ने भो नारायण का पाठ लिया है, किन्तु मल्लिनाथ, विद्याधर और नरहरिने 'भवद्विधामिधामिः' पाठ दे रखा है और 'अभिधाभिः' का अर्थ 'वचोभिः' किया है अर्थात तुम्हारे कहने-कहलाने, समझाने-बुझाने से। इसमें विधा के साथ उपचार शब्द का अध्याहार नहीं करना par3a रहा है। 'क्रशिमशमनया-हमने ऽशमना शब्द को विशेष्य मानकर करण में तृतीया रखो है, किन्तु नारायण इसे विशेषण शब्द मान रहे हैं जिसका ve yA to ruci se yA phira 'अनया' से सम्बन्ध jor3अते हैं । विद्याधर भी नारायण का ही अनुसरण किये हुए हैं। नारायण के अनुसार 'क्रशिमानं शमं = शान्ति नयति =प्रापयतीति शिमशभनया रुचि अर्थात् जो रुचि कृशता का शमन कर देती है। नय शब्दको वे नो से पचायच् करके बनाते हैं । अथवा इसे 'अनया' के साथ bor3अते हुए वे 'क्रशिम्नः शमनया' अर्थ करते हैं अर्थात् कृशता का शमन ( निराकरण) किये हुए दमयन्ती' / यहा~ 'शमना' शब्द नन्द्यादित्वात् 'अष्ट' प्रत्यय jor3अकर बनाना pdd'egaa। लेकिन इस तरह को ba~cAtAnI में न par3अकर हमने 'शमना' को सीधा करणार्थ में तृतीयान्त विशेष्य मानने में ही स्वारस्य समझा हैं । यहा~ 'नया' 'नया' और 'रुचि' 'रुचि' में यमक, 'वरि' 'वरी' में छेक और अन्यत्र वृत्त्यनुप्रास है। एवं यद्वदता नृपेण तनया नाच्छि लज्जापदं यन्मोहः स्मरभूरकल्पि वपुषः पाण्दुत्वतापादिभिः । यच्चाशीःकपटादवादि सदृशी स्यात्तत्र या सान्त्वना तन्मत्वालिजनो मनोऽब्धिमतनोदानन्दमन्दाक्षयोः ॥ 122 ॥ Page #286 -------------------------------------------------------------------------- ________________ 186 नैषधीयचरिते अन्वय-एवम् वदता नृपेण तनया लज्जास्पदम् यत् न अपृच्छि; वपुषः पाण्डुत्व-तापादि मिः मोहः स्मरभूः यत् अकल्पि; यच्च कपटात् आशी: अवादि, या तत्र सदृशी सान्त्वना स्यात; तत् मत्वा पालिजनः (निजम् ) मनः आनन्द-मन्दाक्षयोः अब्धिम् अतनोत् । टीका-एवम् पूर्वोक्तप्रकारेण वदता कथयता नृपेण राशा भीमेन तनया पुत्री दमयन्ती बजायाः पाया भास्पदम् पदम् (10 तत्पु0) लज्जाजनकमित्यर्थः यत् न अपृच्छ पृष्टा, येन पृष्टेन लज्जा जायते तन्न पृष्टमित्यर्थः, 'त्वं कस्मिन्ननुरज्यसे, किं वा त्वद्विरहकारणम् ?' एवं पृष्टा पुत्री लज्जिध्यते इति सा एवं न पृस्स्त्तेतिभाव्ः। घपुषः शरीरस्य पाण्दुत्वं वैवण्य गतश्रीकत्वमितियावत् च तापः ज्वरश्च ( द्वन्द्व ) श्रादौ येषां तथाभूतैः (ba0 vI0 ) विकारेरितिशेषः मोहः मूर्छा स्मरः कामः भूः उत्पत्तिस्थानं यस्य तथाभूतः ( ba0 bo0) अकल्पि सम्मावितः; शरीरस्य ऋशिमानम् पाण्डुस्वं तापश्च दृष्टा राशा निश्चितं यत् कामकृत एवास्याः मोह इत्यर्थः । यत् च कपटात् व्याजात् प्राशीः आशीर्वचनम् प्रवादि कथिता; 'स्वयंवरे त्वम् अभिमतं दयितम् आप्नुहि' इति यदुक्तमित्यर्थः. या भाशीः तत्र तस्यां दमयन्त्यां साशी समुचिता साधना समाश्वासनम् स्यात् तत् सर्व मरवा ज्ञात्वा भातिः सखो चासो जनः लोकः ( कर्मधा0 ) मनः निनम् अन्तःकरणम् प्रानन्दः हर्षश्च मन्दा लज्जा च नयोः ( द्वन्द्व ) ( मन्दाक्षं होस्त्रपा व्रीडा' इत्यमरः) अब्धिम् समुद्रम् अतनोत अकरोत् । 'अस्याः स्वयंवरो भविष्यतीति' राशः कथनेन सख्यो विपुलं हर्ष प्राप्ताः राज्ञा चास्या विरहपीडा शातेति ताः भृशं लज्जिताः जाताः इति मावः ॥ 122 ॥ याकरण-प्रपिछ पृच्छ+लुङ् ( कर्मवाच्य ) / पृच्छ द्विकर्मक होने से 'गौणे कर्मणि दुशादेः' इस नियम के अनुसार गौण कर्म 'तनया' में प्रत्यय हुआ है। अकल्पि /कल्प+लुङ् (कर्मवाच्य ) / सान्त्वना /सान्त्व +युच्, यु को अन+टाप् । स्यात्-'शाक लिङ् च ( 3 / 3 / 172 ), से शक्यार्थ में लिङ् । अग्धिः आपो धीयन्तेऽत्रेति अप् +/घा+ किः (अधिकरप्पे ) / अनुवाद-इस तरह राजा ( मीम ) ने पुत्री ( दमयन्ती ) को जो लज्जाकी बात नहीं पूछी शरीर के पीलेपन और ताप आदि मूछो काम (pIr3A ) से हुई समझी, और बहाने से जो ( ऐसी) वाशिष कही, जो उस के लिए उचित आश्वासन बन सके-यह सब ( बातें ) जानकर सखियों ने ( अपना ) मन आनन्द और लज्जा का समुद्र बना लिया ॥ 122 ॥ टिप्पणी-आशीः कपटात्-समी टीकाकार इसे एक ही समस्त पद मानकर व्याख्या कर रहे है अर्थात् आशीर्वाद के बहाने, किन्तु वैसी स्थिति में अगले 'या' सर्वनामका सम्बन्ध 'आशीः' से करने में अनुपपत्ति हो जाती है, क्योंकि 'पदार्थः पदार्थेनान्वेति, न तु पदार्थकदेशेन' इस नियम से समस्त पद के एकदेश 'माशो': से सम्बन्ध बन ही नहीं स्क्ता। इसलिए टीकाकार 'या' का अर्थ करने में gar3अबर्3A गए । मन पर अधित्व का आरोप होने से रूपक और एक कर्ता के साथ अनेक क्रियाओं का योग होने से समुच्चय है। विद्याधर ने यहा~ लजा मोह और आनन्द-इन मावों का सम्मिश्रण होने से मावशबलता अलंकार भी माना है। शब्दालंकार वृत्त्यनुप्रास है। छन्द शार्दक. विक्रीर्3इत है, जिप्त के लक्षण के लिए पीछे श्लोक 116 देखिए । Page #287 -------------------------------------------------------------------------- ________________ 28. चतुर्थसर्गः श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुष्वे जितेन्द्रियचयं मामल्लदेवी च यम् । तुर्यः स्थैर्यविचारणप्रकरणभ्रातयंयं तन्महा काव्येऽत्र न्यगलनलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥ 123 ॥ अन्वय-कविराज..."पूर्ववत ; स्थैर्य.. भ्रातरि तन्महाकाव्ये अत्र नलस्य चरिते निसर्गोज्ज्वलः तुर्यः सर्गः व्यगलत् । टोका-पूर्वार्धस्य पूर्ववदेव व्याख्या शेया स्थैर्यस्य पदार्थानां स्थिरत्वस्य विचारणस्य विवेचनस्य प्रकरणम् ग्रन्थः तस्य भ्रातरि सहोदरे ( सर्वत्र pa0 तरपु0 ) तस्य श्रीहर्षस्य महाकाव्ये ( 10 तत्पु0 ) अर्थात् श्रीहर्षेण 'नैषधीयचरितं' महाकाव्यम् रचितम्, 'स्थैयविचारप्यप्रकरणम्' अपि रचितम् , अतः योरेककर्तृकत्वेन परस्परं सहोदरभावः, नलस्य चरिते निसर्गेण स्वमावतः उज्ज्वलः सुन्दरः, अथवा वियोगशृंगारात्मकः ( 'शङ्गारः शुचिरुज्वलः' इत्यमरः) तुर्यः चतुर्थः सगों व्यगलत् समाप्त इत्यर्थः । इति मोहनदेवपन्त-विरचितायां 'छानतोषिश्याम' चतुर्थसर्गः समाप्तः । .. व्याकरण-तुर्यः चतुर्णा पूरण इति चतुर+ यत् और च का लोप ( 'चतुरश्छयतो clopshc')| अनुवाद-कविराज उत्पन्न किया, 'स्थैर्यविचारपप्रकरण' के भाई, उस (श्रीहर्ष) के महाकाव्य नैषधचरित का स्वभावतः उज्ज्वल चौथा सर्ग समाप्त हुआ। टिप्पणी-श्रीहर्ष द्वारा लिखित 'स्थैर्यविचारणप्रकरण' के सम्बन्ध में हमारी भूमिका देखिए । 'नैषधीयचरित' के चतुर्थसर्ग का अनुवाद और टिप्पणी smaapt। Page #288 -------------------------------------------------------------------------- _ Page #289 -------------------------------------------------------------------------- ________________ नैषधीयचरिते पञ्चमसर्गः यावदागमयतेऽथ नरेन्द्रान् स स्वयंवरमहाय महीन्द्रः । तावदेव ऋषिरिन्द्रदिदृक्षुर्नारदस्त्रिदशधाम जगाम ॥ 1 ॥ अन्वयः-अथ स महीन्द्रः स्वयंवर-महाय यावत् नरेन्द्रान् आगमयते, तावदेव इन्द्र-दिवृक्षुः नारदः ऋषिः त्रिदश-धाम जगाम । टीका-अथ पुत्र्य आशीर्वचनदानानन्तरम् स प्रसिद्धः महाः पृथिव्याः इन्द्रः स्वामी नृपभीमः इत्यर्थः (10 तत्पु0 ) स्वयंधरः स्वयं पतिवरणरूपो विवाहविशेषः एव महः उत्सवः ('मह उद्धव उत्सवः' ) इत्यमरः ( कर्मधा0 ) तस्मै यावत् यदा नराखाम् मनुष्याणाम् इन्द्रान् पतीन् नरेशानिति यावत् (10 तत्पु0 ) आगमयते प्रतीक्षते स्वयंवरे निमन्त्रितानां नरेशानां प्रतीक्षा करोति स्मेत्यर्थः तावत् एव तदैव इन्द्रं नाकपतिम् दिक्षुः द्रष्टुमिच्छुः ( dvi0 तत्पु0 ) नारदः एतन्नामा देवर्षिः त्रिदशानाम् देवानां धाम स्थानम् स्वर्गमित्यर्थः जगाम गतवान् ॥ 1 ॥ न्याकरण-स्वयंवरः स्वयम् ( आत्मना ) वियते पतिरत्रेति स्वयम् +/+अप् ( अधिकरणे ) अथवा स्वयम् वरः वरणम् पत्युरिति अपू (भावे)| प्रागमयते A+ गम् + पिच+लट् ( यावत् के योग में ), 'आगमः क्षमायाम्' इस वार्तिक से क्षमा कालहरण अर्थात् प्रतीक्षा अर्थ में आत्मने । दिक्षुः द्रष्टुमिच्छतीति /दृश् +सन् +उः, 'न लोका0' (2 / 3 / 69 ) सूत्र के अनुसार उकारप्रत्ययान्त से षष्ठी-निषेध होने पर 'गम्यादि' के भीतर पाठ आने से पीछे 'प्रियाधरपिपासु' को तरह 'इन्द्र' के साथ द्वितीया-समास है। नारदः नराणां समूहो नारम् ( नर+अण् ) ( समूहाथ ), नारस्य दः यति अवखण्डयतीति:/दो+अच् ( कर्तरि ) लोगोंको फार्3अने-kar3आने वाला, ऋषिः यास्काचार्यानुसार 'ऋषिदर्शनात्' iti /RS +in kit (मंत्रद्रष्टा) / त्रिदशा:-त्रिशब्द यहा~ पूरणार्थक है अर्थात् त्रि=तृतीया दशा= अवस्था येषां तथाभूताः (ba0 vii0)| प्राप्पियों की बाल्य, शैशव, यौवन और वार्धक्य ये चार अवस्थायें हुआ करती हैं, किन्तु देवताओं की तीसरी ही दशा ( यौवन) हुआ करती है। वे सदा युवा ही रहते हैं। अनुवाद-तदनन्तर वे भूपति ( मोम ) ज्यों हो (पुत्रो के स्वयंवर-उत्सव हेतु राजाओं की प्रतीक्षा कर रहे थे, त्यों ही इन्द्र को देखने के इच्छुक नारद ऋषि देवलोक (स्वर्ग) को चल दिए ॥ 1 ॥ टिप्पणी-यहा~ 'महा' 'महो' में छेक, 'धाम' 'गाम' में तुक बनने से पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है । इस सर्ग में स्वागता वृत्त है, जिसका लक्षण इस तरह है-'स्वागतेति रनमाद् गुरुयुग्मम्' अर्थात् रगण, नगण, भगण और दो गुरु ( ग्यारह वण ) / Page #290 -------------------------------------------------------------------------- ________________ 29. नैषधीयचरिते नात्र चित्रमनु तं प्रययौ यत्पर्वतः स खलु तस्य स्प्क्स्स्ः। नारदस्तु जगतो गुरुरुच्चै विस्मयाय गगनं विललङ्घ ॥ 2 ॥ अन्वयः-पर्वतः तम् अनु यत् प्रययौ अत्र चित्रम् न, खलु स तस्य सपक्षः, तु जगतः गुरुः नारदः ( यव ) गगनम् विललङ्घ, ( तत् ) उच्चैः विस्मयाय ( अभूत् ) ॥ 2 ॥ टीका-पर्वतः एतदाख्यो नारदस्य सखा, अथ च शैलः ( 'पर्वतः शैल-देवयोः' इति विश्वः ) तम् नारदम् अनु पश्चात यत् प्रययो जगाम, अत्र अस्मिन् विषये चित्रम् आश्चयम् ( आलेख्याश्च. र्ययोश्चित्रम्' इत्यमरः ) न नास्तीत्यर्थः खलु यतः स पर्वतः तस्य नारदस्य सपक्षः सखा, अथ च पक्षधरः अस्तीति शेषः । सखा सख्या सह गच्छत्येव, अथ च पक्षधरः ( पक्षसहितः ) पर्वतः पक्षिवत् गगने गच्छत्येव, इति न किमपि आश्चर्यकरमिति भावः, तु किन्तु जगत: संसारस्य गुरुः गुरुत्वगुणवान् पदार्थः अथ च आचार्यः नारदः गगनम् आकाशम् विललचे लावतवान् तत् उच्चैः अतितराम् विस्मयाय आश्चर्याय अभूदिति shessH। गुरुत्वगुणविशिष्टं द्रव्यम्, नीचैः पतति, नतूच्चैः गच्छतीति भावः ॥ 2 ॥ व्याकरण-अनु तम् 'अनु' उपसर्ग के योग में dvi0 / सपक्षः पक्षेण सहितः ( ba0 vii0)| विललचे वि+/लङ्घ +लिट् । विस्मयः वि+/स्मि+अच् ( मावे ) / अनुवाद-पर्वत ( ऋषिविशेष, पहार्3a ) उन ( नारद ) के पीछे-पीछे जो चल par3A, इसमें कोई आश्चर्य नहीं, क्योंकि वह उनका सपक्ष ( सखा; पंखोंवाला) था किन्तु bar3e मारो आश्चर्य की बात तो यह है कि जगत के गुरु ( मारी पदार्थ आचार्य ) नारद अकाश को lA~gha गए ॥ 2 ॥ टिप्पणी-पूर्वार्ध में पर्वत और सपक्ष शब्दों में श्लेष है। अमिधेयार्थ तो यह है कि पर्वत ( ऋषि ) नारद का सपक्ष (समर्थक, मित्र ) था, तो भित्र मित्रों का साथ जाना ठीक ही था, किन्तु शब्द-शक्ति से दूसरा अर्थ यह ध्वनित होता है कि पर्वत ( पहार्3a ) के सपक्ष पंखवाला था तो आकाश में जाने में कोई अनुपपत्ति नहीं, क्योंकि पहले पर्वतों के पंख हुआ करते थे और वे जिधर इच्छा हुई, ur3a कर चले जाते the। yaha to बादकी बात है कि इन्द्र ने उनके पंख काट die the। isa taraha ise hama zabdazaktyudbhava vastu-dhvani खेण्गे। द्वितीयाध में विरोधाभास है। नारद जगत के गुरु=मारी पदार्थ थे। उनका ऊपर-आकाश में जाना असंभव बात है क्योंकि न्यायशास्त्र के अनुसार गुरुत्ववान् अर्थात् भारी पदार्थ आकाश से पृथिवी पर गिर जाता है। यह तो विशान को खोज है कि पृथिवी अपनी आकर्षण-zakti ( Gravitation ) se पदार्थों को नीचे खींच लेती है । भारतीय दर्शनकार तो गुरुत्व को ही पतन का कारण मानते हैं। इस विरोध का परिहार गुरु शब्द का आचार्य अथवा उपदेशक अर्थ करने से हो जाता है। किन्तु उपदेशक होने पर भी विना साधन के आकाश-गमन की आपत्ति तो ज्यों को त्यों ही बनी हुई है। वे 'पर्वत' की तरह 'सपक्ष' to the नहीं, जो ur3a जाएं। इसका उत्तर यास्काचार्य के शब्दों में हमारे पास यही है-'महाभाग्याद् देवतानाम्' ( सर्वमुपपद्यते ) अर्थात् देवता सर्वशक्तिसम्पन्न होते हैं। उन्हें साधन की कोई आवश्यकता नहीं pdd'tii। नारद देव थे, देव-ऋषि थे । इसका दूसरा उत्तर स्वयं कवि अगले श्लोक में दे रहा है। शब्दालंकार वृत्त्यनुप्रास है। Page #291 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः गच्छता पथि विनैव विमानं व्योम तेन मुनिना विजगाहे । साधने हि नियमोऽन्यजनानां योगिनां तु तपसाऽखिलसिद्धिः ॥ 3 ॥ अन्वय-विमानं विना एव पथि गच्छता तेन मुनिना व्योम विनगाहे; हि साधने अन्य-जनानाम् नियमः, योगिनाम् तु तपसा अखिल-सिद्धिः ( भवति ) / ... टीका-विमानं वायुयानम् विना अन्तरेण पथि मागें गच्छता व जता तेन प्रसिद्धन मुनिना ऋषिणा नारदेन व्योम आकाशम् विजगाहे आलोडितम् प्रविष्टमित्यर्थः; हि यतः साधने उपकरणे अन्ये च ते जनाः लोकाः ( कर्मधा0 ) तेषाम् नियमः व्यवस्था अन्ये लोकाः विना अश्वादिसाधनेन गन्तुं न पारयन्तीति नियमोऽस्तीत्यर्थः, तु किन्तु योगिनाम् तपस्विनाम् तपसा तपस्यया, तपोवलेन योगशक्त्येतियावत् अखिला सकला सिद्धिः भवति, सर्वकार्याणि सिद्धयन्तीति मावः ॥ 3 ॥ व्याकरण-गच्छता-/गम् + शतृ tR0| विजगाहे वि+/गाः+लिट् । सिद्धः /सिध् +क्तिन् ( मावे ) / अनुवाद-विमान के बिना ही मार्ग में जाते हुए वे मुनि ( नारद ) आकाश में प्रवेश कर गए, कारण यह है कि अन्य ( साधारण ) लोगों के लिए साधन का नियम होता है, किन्तु योगियों को तप द्वारा ही सब सिद्धि हो जाती है ॥ 3 ॥ टिप्पणी-देवता के अतिरिक्त नारद ऋषे महान् योगो भी थे। योग से जब अणिमादि शक्तियों का विकाश हो जाता है, तो योगी के लिए कोई भी बात असंभव नहीं र्ह्ती। उत्तरार्ध में कही इस सामान्य बात का पूर्वाध में कही नारद के विना विमान से ही आकाश जाने की विशेष बात का समर्थन किया गया है, इसलिए अर्थान्तरन्यास अलंकार है। किन्तु विद्यावर यहा~ विना विमान के जाने में विशेषोक्ति ( ? विभावना ) और उत्तरार्ध में कारण बनाने से काव्यलिंग कहते हैं । 'मानं' 'मुनि' में छेक और अन्यत्र वृत्त्यनुप्रास है। खण्डितेन्द्रमवनाद्यमिमानओण्ल्लङ्घते स्म मुनिरेष विमानान् । अर्थितोऽप्यतिथितामनुमेने नैव तत्पतिभिरघ्रिविनम्रः ॥ 4 ॥ अन्वयः-एष मुनिः खण्डिते. 'मानान् लङ्घते स्म । अधि-विनम्रः तत्पतिभिः अथितः अपि अतिथिताम् न एव अनुमेने। ___टीका-एष मुनिः नारदः खण्डितः निराकृतः इन्द्रभवनाचभिमानः ( कर्मधा.) इन्द्रस्य भवनं गृहम् ( 10 तत्पु0 ) आदी येषां तथाभूतानाम् (ba0 vI0 ) अभिमानः गर्वः (10 तत्पु.) यः तथाभूताम् ( 10 vI0 ) शोभया देवगृहातिशायिन इत्यर्थः विमानान् वायुयानानि लङ्घतेस्म अलङ्घयत्, विमानान् अतिक्रान्त्वानित्य्र्थ्ः। अङ्घयोः चरणयोः विनम्रः प्रणतः ( sa0 तत्पु0) सेषाम् विमानानाम् पतिभिः स्वामिभिः विमानस्थितदेवैरित्यर्थः ( 10 तत्पु0 ) अर्थितः प्रार्थितः असि नारदः अतिथिताम् आतिथ्यं न एव अनुमेने स्वीचकारेत्यर्थः 'अस्माकं विमाने आरुह्यताम् पातिथ्यं च गृह्यतामिति विमानस्थदेवतानां विनम्रां प्रार्थनां नारदो नाङ्गीकृतवानिति मावः ॥ 4 ॥ Page #292 -------------------------------------------------------------------------- ________________ नैषधीयचरिते ज्याकरण-अभिमानः अमि+/मन्+घञ् ( मावे ) / विनम्र-वि+/नम् +र्ः। अतिथिः अतति ( गच्छति, न तु तिष्ठति ) iti at + ithin ( kartari ), इसीलिए मनु ने अतिथि का यह लक्षण किया है-'एकरात्रं तु निवसन्नतिथिआह्मणः स्मृतः । अनित्यं हि स्थितो यस्माद. स्मादतिथिरुच्यते । / (31102) किन्तु कुछ लोग 'न तिथिः आगमनस्य नियतं दिनं समयो वा यस्येति' (ba0 bI0 ) इस तरह व्युत्पत्ति करते हैं । अतिर्भावः इति अतियि+ध्यञ् । अनुवाद-यह मुनि ( नारद ) इन्द्रभवन आदि का ( सौन्दर्यविषयक ) अमिमान चूर किये हुए विमानों को पार कर गे। पैरों में झुके उन ( विमानों ) के स्वामियों द्वारा प्रार्थना की जाने पर मी ( मुनि ने उनका ) आतिथ्य स्वीकार नहीं किया । / 4 / / टिप्पणी-विमानस्थ देवताओं का आतिथ्य स्वीकार न करने का कारण यह था कि इस तरह आतिथ्य-ग्रहण करते-करते जाएंगे, तो इन्द्र के पास pahu~cane में कहीं देरी न हो जाय, क्योंकि इन्द्र के साथ उनका विलम्बासह ( अर्जण्ट ) कार्य था। यहा~ देवगृहों का अभिमान चूर करने में उपमा है, क्योंकि दण्डी ने 'अभिमान चूर करना' 'ha~sI ur3आना' 'लोहा लेना' आदि लाक्षणिक प्रयोगों का सारश्य में पर्यवसान माना है। विद्याधर उत्तरार्ध में आतिथ्य-अग्रहण के कारण के बिना हो आतिथ्याग्रहण रूप कार्य होने से विमावना मान रहे हैं । 'माना' 'माना' में यमक, 'मुनि' 'मनु' 'मेने' में एक से अधिक बार आवृत्ति होने से छेक न होकर वृत्त्यनुप्राप्त ही है|' तस्य तापनमिया तपनः स्वं तावदेव समकोचयदर्चिः । यावदेव दिवसेन शशीव द्वागतप्यत न तन्महसैव । / 5 / ! अन्वय-तपनः तस्य तापन-भिया स्वम् अचिः तावत् एव समकोचयत् यावत् एव दिवसेन शशी इव तन्महसा एव ( स्वयम् ) द्राक् न अतप्यत । / टीका-तपनः सूर्यः ( 'तपनः सविता रविः' इत्यमरः ) तस्य नारदमुनेः अत्र कर्मणि षष्ठी अर्थात् नारदकर्मकम् यत् तापनम् अष्णिमापादनम् तस्मात् भिया भयेन (paM0 तत्पु0) स्वम् निजम् अर्चिः तेजः तावत् तावत्परिमाणम् एव समकोचयत् संकोचितवान् प्रतिसंजहारेति यावत यावत् एव यावत्परिमाणमेव दिवसेन दिनेन दिवसस्य तेजसेत्यर्थः शशी चन्द्रः इव तस्य नारदस्प महसा तेजसा ( 10 तत्पु0) एव सूर्यः स्वयम् द्राक् शीघ्र यथा स्यात्तथा न अतप्यत न तप्तो'. भूत् । सूर्यो नारदतेजोऽपेक्षया नाधिकं, न चापि न्यूनं तेजोऽवहदिति भाव्ः॥ 5 / / व्याकरण-तपन:-तपतोति /तप् + ( नन्यादित्वात ) lyu;, yu ko ana / mI:-/mo+ kvip (maave)| samakocayat-sam +/kuc+nnic+lng| अनुवाद-सूर्य ने उन ( नारद ) को ताप pahu~cAne के भय से अपना तेज उतना मात्र ही समेट लिया, जितने मात्र से ही उन ( नारद ) के तेज से ( वह स्वयं ) इस प्रकार न तप बैठे जैसे दिन (के तेज) से चन्द्रमा ( तप जाता है ) ॥ 5 ॥ टिप्पणी-नारद को आते देख सूर्य ने डर के मारे एकदम अपना तेज इसलिए कम कर दिया कि मेरे द्वारा तप जाने से कुपित हो देवर्षि कहीं मुझे भाप न दे बैठे, लेकिन इतना कम मी नहीं किया Page #293 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 296 कि जिससे वह स्वयं उनके तेज से यों पराभूत न हो बैठे जैसे दिन के तेज से चन्द्र । चन्द्रमा के साथ तुलना करने से उपमा है। विद्याधर ने यहा~ अतिशयोक्ति भी कही है। संभवतः उन्होंने सूर्य और नारद के विभिन्न तेजों में अमेदाध्यवसाय अथवा नारद के तेज के साथ दाहकत्व का असम्बन्ध होने पर भी सम्बन्ध माना हो। 'तापन' 'तपनः' में छेक 'तावदेव' 'यावदेव' पदान्तर्गत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। पर्यभूद्दिनमणिर्द्विजराजं यत्करैरहह तेन सदा तम् । पर्यभूत् खलु करैर्द्विजराजः कर्म कः स्वकृतमत्र न भुङ्क्ते ? ॥ 6 ॥ अन्वय-यत् दिनमणिः द्विजराजम् करैः पयंभूत् अहह ! तेन द्विजराजः तदा तम् करैः पर्यभूत खलु । अत्र कः स्वकृतम् कर्म न भुङ्क्ते ? ____टीका-यत् यस्मात् कारप्पात् दिनमणिः सूर्यः ( 'प्रद्योतनो दिनमणिः' इत्यमरः ) द्विजानाम् नक्षत्राणां राजा चन्द्रः अथ च द्विजानां ब्राह्मणानां राजा ब्राह्मणोत्तमः तम् ( 10 तत्पु0) करैः किरप्पैः स्वतेजसेत्यर्थः पर्यभूत् पराभूतवान् , अहह ! खेदे, तेन तस्मात्कारपादेव द्विजराजः ब्राह्मणोत्तमः अथ च चन्द्रः तदा तस्मिन् काले तम् दिनमणि करेः पयंभूत् खलु इत्युत्प्रेक्षायाम् । अत्र अस्मिन् संसारे कः जनः स्वेन आत्मना कृतम् विहितम् ( tR0 तत्पु0 ) कर्म सदसच्चेष्टितम् न भुङ्क अश्नुते तत्फलं प्राप्नोतीत्य्र्थ्ः। 'प्रत्युत्कटैः पाप-पुण्यरिहैव फलमश्नुते' इत्युक्त्या इह जन्मनि स्वकृतकमषां फलं प्रापिन इहैव प्राप्नुवन्तीति मावः । / 6 ॥ __व्याकरण-द्विजः द्विर्जायते इति ( नक्षत्रम् ), तारे दिन को नष्ट हो जाते हैं, रात को दोबारा फिर उत्पन्न हो जाते हैं। द्विजः द्वाभ्यां जायते ( ब्राह्मण ) 'जन्मना जायते शूद्रः संस्काराद् द्विज उच्यते' ; द्विजराजम् राजन् शब्द समास में टच प्रत्यय होने से राम शब्द को तरह अकारान्त हो जाता है ( 'राजाहःसखिभ्यष्टच्' 5 / 4 / 61) / अनुवाद-खेद है कि सूर्य क्योंकि द्विजराज ( चन्द्रमा ) को अपने तेज से दबा बैठा था, इसीलिए मानो द्विजराज ( ब्राह्मणोत्तम नारद ) ने तब उस ( सूर्य ) को ( अपने ) तेज से दबा दिया हो । यहा~ ( संसार में ) कौन अपनी की हुई करणी ( का फल ) नहीं भुगतता ? ॥ 6 ॥ टिप्पणी-बेवारे निरपराध द्विजराज को सूर्य ने पराभूत किया, तो द्विजराज का सजातीय माई यह अनर्थ देखकर क्रुद्ध हो क्यों न सूर्य से बदला लेता और उसे अपनी करपी का फल चखाता ? 'जैसी करणी वैसी भ्र्न्नी'| इसमें सूर्य के तेज की अपेक्षा नारद के तेज में अधिकता बताने से व्यतिरेक व्यंग्य है । दो विभिन्न द्विजराजों में अमेदाध्यवसाय होने से मेदे अमेदातिशयोक्ति और तन्मूलक खलु शब्द से प्रतिपाद्य उत्प्रेक्षा होने से दोनों का संकर है। अन्तिम पाद पूर्वोक्त विशेष बात का सामान्य बात से समर्थन कर रहा है, इसलिए अर्थान्तरन्यास है। 'पर्यभू' 'पर्यभू' तथा 'द्विजरा' 'द्विजरा' में यमक और अन्यत्र वृत्त्यनुप्रास है। विष्टरं तटकुशालिमिरभिः pAdyamaya'matha कच्छरुहामिः । पद्मवृन्दमधुमिर्मधुपर्क स्वर्गसिन्धुरदितातिथयेऽस्मै ॥ 7 ॥ Page #294 -------------------------------------------------------------------------- ________________ 295 नैषधीयचरिते. अन्वयः-अथ स्वर्ग-सिन्धुः अतिथये अस्मै तट-कुशालिभिः विष्टरम् , अद्भिः पाद्यम् , कच्छ. रहाभिः aya'm , पद्मवृन्द-मधुभिः मधुपर्कम् अदित । टीका-अथ तदनन्तरम् स्वर्गस्य सिन्धुः स्वर्गङ्गा मन्दाकिनीति यावत् अतिथये अभ्यागताय अस्मै नारदाय तटे निज-तोरे या कुशालिः ( sa0 तत्पु0 ) कुशानां दर्भाणाम् श्रालिः पङ्क्तिः (pa0 तत्पु0 ) ताभिः विष्टरम् श्रासनम ('विष्टरो विटपी दर्भमुष्टिः पीठाधमासनम्' इत्यमरः ), अद्भिः जलैः पाद्यम् पादोदकम् , कच्छे तटस्य जलप्रायभूम्यां ( sa0 तत्पु0 ) ('जलप्रायमनूपं स्यात् पुंस कच्छस्तथाविधः' इत्यमरः) रोहन्तीति तथोक्ताभिः दूर्वा-लता पुष्पादिमिः ( उपपद तत्पु0 ) अयम् अर्घायद्रव्यम् , पमानां कमलानां वृन्दस्य समूहस्य मधुभिः मकरन्दैः ( 10 तत्पु0) मधुपर्कम् मधुमिश्रदध्यादिकम् अदित दत्तवती, पाद्यविष्टरादिभिः नारदस्यातिथ्यमकरोदिति मावः ॥ 7 ॥ ज्याकरण-अतिथिः-इसके लिए पीछे श्लोक 4 देखिए। विष्टर विस्तीर्यते अवस्थानार्थ भमौ इति वि+/स्त+अप् ( कर्मणि ) 'वृक्षासनयोविष्टरः ( 8393 ) से स को ष निपातित । पाचम् पादार्थमिति पाद+यत् ( तादयें ) / अयम् अर्घः (पूजाविधिः ) तदर्थमिति अर्घ +यत (ताद्य्)| मधुपर्क:-मधुना पृच्यते = मिश्रीक्रियते दध्यादि इति मधु+/पृच् +घञ् (कमणि) च को क । अनुवाद-तदनन्तर स्वर्ग:सिन्धु ( मन्दाकिनी ) ने इस अतिथि ( नारद ) को तटपर उगे कुशसमूह से विष्टर, जल से पादोदक तट की गीली भूमि पर नमी दूर्वा और पुष्प आदि से अर्घ्य तथा कमलसमूह के मकरन्दों से मधुपर्क दिया ॥ 7 ॥ टिप्पणी-घर में आए अतिथि का आसन जल आदि द्वारा सत्कार और पूजन करना भारतीय संस्कृति की विशेषता है। आज मी विवाह हेतु घर में आए वर के लिए यह सब कुछ यथाविधि किया जाता है। विष्टर आदि के बाद खाने के लिए उसे 'मधुपर्क' दिया जाता है, जो दही, घी; जल, शहद और सक्कर मिलाकर बनाया जाता है ( 'दधि सर्जिलं क्षौद्रं सिता चैतैश्च पञ्चमिः । प्रोच्यते म्धुप्र्क्ः'| ) पाश्चात्य-सभ्यतानुसार इसका स्थान आज चाय सिगरेटने ले लिया है। 'मधु' 'मधु' में छेक और अन्यत्र वृत्त्यनुप्रास है। स व्यतीत्य वियदन्तरगाधं नाकनायकनिकेतनमाप । सम्प्रतीर्य भवसिन्धुमनादिं ब्रह्म धर्मभरचारु यतीव ॥ 8 ॥ अन्वयः-स अन्तः अगाधम् वियत् व्यतीत्य नाक-नायक निकेतनम् यती अनादिम् मव-सिन्धुम् संप्रतीर्य शर्म-मर-चारु ब्रह्म इव आप्। टीका-स नारदः अन्तः मध्ये अगाधम् विशालम् वियत आकाशम् व्यतीत्य उल्लङ्घन नाकस्य स्वर्गस्य नायकस्य स्वामिनः इन्द्रस्येत्यर्थः निकेतनम् गृहम् यती योगी ( 'यतयो यतिनश्च ते' इत्यमरः) अनादिम् न आदिर्यस्य तथाभूतम् ( नब0 bro0) प्रवाहनियमित्यर्थः भवः संसार एव सिन्धुः सागरः तम् ( कर्मधा0 ) संप्रतीय तीर्वा शमणः सुखस्य आनन्दस्येति यावत् भरः अतिशयः (10 तत्पु0) तेन चारु सुन्दरम् (tR0 तत्पु0) ('आनन्दं ब्रह्मपो रूपम् इति Page #295 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 295 श्रुतेः ) ब्रह्म परमात्मानम् इव प्राप प्राप्तवान् । अत्र 'शर्ममरचार' इति विशेषणं 'नाकनायकमिकेतनम्' इत्यनेनापि सम्बद्धयते । यथा योगी संसारसागरं तोवा परमानन्दस्वरूपं ब्रह्मपदं प्राप्नोति तथैव नारदोऽपि गगनमतिक्रम्य आनन्द-पूर्ण स्वर्गस्थम् इन्द्रगृहम् प्राप्तवानिति भावः ॥ 8 ॥ व्याकरण-अगाध गाधः ( गाहनम् )/गाध् +घञ् ( भावे ) न गाधो यस्येति ( नम्ब0 bI0 ) / व्यतीत्य वि- अति+Vs+क्त्वा, क्त्वा को ल्यप् तुगागम । नाकः--यास्काचार्य के अनुसार कम् = सुखम् न कम् इत्यकम् = दुःखम् ( नञ् तत्पु0 ) न अकम् दुःखं यत्रेति ( नञ् ba0 bo0) अर्थात् सुखस्थान । नायकः नयतीति नी+बुल, बु को अक्, नी को वृद्धि और अयादेश । निकेतनम् निकित्यते निवासः क्रियते अत्रेति नि+/कित ( निवासे )+ल्युट ( अधिकरणे ) यु को अन्। यती यतम् ( इन्द्रियाणां यमनम् ) अस्यास्तीति यत+इन् ( मतुवर्थ ) यतम् । यम् + क्तः (मावे)| अनुवाद-वे ( नारद ) बीच के विशाल आकाश को पार करके आनन्दातिशय से रमणीय बने निवास स्थान में इस तरह pahu~ca गए जैसे यती अनादि संसार-सागरको तरकर आनन्दातिशय से रम्य बने ब्रह्म को प्राप्त कर लेता है ॥ 8 ॥ टिप्पणी-यहा~ नारद द्वारा स्वर्ग प्राप्त करने की तुलना योगो द्वारा ब्रह्म प्राप्त करने से की गई है, अतः उपमा है। स्थान-स्थान में बार-बार अमूर्त ब्रह्म से मूर्त पदार्थ की तुलना करते रहने से श्रीहर्ष का वेदान्त को ओर विशेष रुझान स्पष्ट परिलक्षित होता है। 'नाक' 'निके' में छेक और अन्यत्र वृत्त्यनुप्रास है। अर्चनाभिरुचितोच्चतरामिश्चारु तं सदकृतातिथिमिन्द्रः । यावदर्हकरणं किल साधोः प्रत्यवायधुतये न गुणाय ॥ 9 ॥ अन्वयः-इन्द्रः उचितोच्चतरामिः अर्चनाभिः तम् अतिथिम् चारु सदकृत । साधोः यावदहकरप्यम् प्रत्यवाय-धुतये न किल गुणाय ( मवति ) / टीका-इन्द्रः नाकनायकः उचिताभ्यः योग्याभ्यः उच्चतरामिः श्रेष्ठामिः (paM0 तत्पु0) उचितार्चनापेक्षया अत्यधिकामिरित्यर्थः अर्चनाभिः पूजामिः तम् प्रसिद्धम् अतिथिम् नारदम् चार सम्यक् यथा स्यात्तथा सदकृत सत्कृतवान्, अत्यधिकं सम्मानितवानित्यर्थः साधोः सत्पुरुषस्य यावदहम् यावती अहीं पूजा तावत्याः करणं यावच्छक्ति सत्कार-पूजादिकस्य सम्पादनमित्यर्थः प्रत्यवायस्य अकरणदोषस्य अकरण जनितपापस्येत्यर्थः धुतये परिहाराय (10 तत्पु0 ) भवतीति शेषः, न किल खलु गुणाय उत्कर्षाय तदधिंकफलायेत्यर्थं भवति । पूज्यानां पूजाकरणं न खलु गुपमाधत्ते, अपितु अकरण-जन्यदोषनिराकरणमेव वित्रत्ते, पूज्यपूजाव्यतिक्रमो दोषाय भवतीति मावः ॥ 9 ॥ ___ व्याकरण-उच्चतर अतिशयेन उच्च इति उच्च +तरप् । अचना-अर्च + पिच्+युच, यु को अन+टाप् । अतिथिः इसके लिए पोछे श्लोक 4 देखिए। सदकृत सत्+अकृत/+ लुङ्, 'आदरानादरयोः सदसती' ( 114.62 ) इस निपातन से 'सत्' का आदरार्थ में पूर्व प्रयोग । Page #296 -------------------------------------------------------------------------- ________________ 296 नैषधीयचरिते यावदहम् यावती अर्हा तावती इति 'यावदवधारणे ( 2 / 118) से अव्ययीभाव । प्रत्यवायः-- प्रति+अव+/अय् घम् ( भावे ) / धुति/धु+क्तिन् ( भावे ) / अनुवाद-इन्द्र ने उचित से भी और अधिक अर्चना द्वारा उस अतिथि ( नारद ) का सब आदर-सत्कार किया। साधु पुरुष का जितना भी हो सके आदर-सत्कार करना दोष-निवारण के लिए हुआ करता है, मचमुच गुण के लिए नहीं ॥ 9 ॥ टिप्पणी-पूज्यों की पूजा करना सन्ध्यावन्दन की तरह अनिवार्य कमों में आता है। यदि न की जाय, तो पाप लगता है। इससे कर्ता में अतिशय या पुण्य होता हो, यह बात नहीं इस सामान्य बात से पूर्वार्धगत इन्द्र द्वारा नारद की पूजा वालो विशेष बात का समर्थन होने से अर्थान्तरन्यास है। 'कर' 'किल' में ( रलथोरभेदात् ) छेक, 'प्रत्यवाय' 'गुणाय' में पदगत तुक बनने से पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है नामधेयसमतासखमद्रेरद्विमिन्मुनिमथाद्रियत द्राक । पर्वतोऽपि लभतां कथमचर्चा न द्विजः स विबुधप्रभुलम्मी' ॥ 10 ॥ भन्वय-अथ अद्रिभित् अद्रेः नामधेय-समता-सख्म् मुनिम् द्राक् प्राद्रियत । स द्विजः पर्वतः अपि विबुधप्रभु-लम्भी ( सन् ) कथम् अर्चाम् न लमताम् ? टीका-अथ नारदार्चनानन्तरम् भद्रीन पर्वतान् भिनत्ति वज्रेण तत्पक्षान् छिनत्तीति तथोक्तः ( उपपद तत्पु0 ) इन्द्र इत्यर्थः पूर्व पर्वताः सपक्षा आसन्नित्यधस्तादुक्तमेव, अद्रेः पर्वतस्य नामधेयस्य नाम्नः या समता साम्यम् तस्याः सखायम् मित्रम् पर्यायशब्द-वाच्यमित्यर्थः ( उभयत्र pa0 तत्पु0 ) मुनिम् ऋषि पर्वतम् द्राक शीघ्रम् श्राद्रियत सत्कृतवान्, पुनः इन्द्रेण नारद-सखस्य पर्वतमुनेरपि पूजा सत्कारश्च कृत इत्यर्थः । स द्विजः ब्राह्मणः पर्वतः मुनिः अथ च अदिः अपि विबुधानाम् देवानाम् अथ च पण्डितानाम् ('विबुधः पण्डिते देवे' इत्यमरः) प्रभुम् अधिपम् देवेन्द्र पण्डितराजन्चेत्यर्थः (10 तत्पु0 ) लमते प्राप्नोति आश्रयतीति यावत् तथोक्तः ( उपपद तत्पु0) सन् कथम् कस्मात् अर्चाम् पूजा-सत्कारं न लमताम् प्राप्नोतु अपि तु लमतामेवेति काकुः ॥ 10 ॥ व्याकरण-अद्विमित् अद्रि+V भि+क्विप् ( कर्तरि ) / नामधेयम् नाम एवेति नाम+ घेय ( स्वाथे)| सखम् समास में सखिन् को टच । बम्भी-लभते इति । लम् + पिन् मुम् का आगम । प्रचर्चा- अर्च +a ( माव ) +टाप् । अनुवाद-तत्पश्चात् अद्रिमेदी (इन्द्र ) ने अद्रि के पर्यायवाची मुनि (पर्वत ) का शीघ्र आदरसत्कार किया । वह ब्राह्मण पर्वत ( मुनि; पहार्3a) होता हुआ मो विबुधाधिप ( देवेन्द्र पण्डितराज) के पास pahu~cA हुआ क्यों न पूजा-सत्कार प्राप्त करे ? ॥ 10 ॥ हिप्पणी-इस श्लोक में कवि ने वाक्छल का प्रयोग किया है। विबुधाधिप ( इन्द्र ) ने पर्वत की भी पूजा की। क्यों न करता जब कि वह नामतः पर्वत होता हुआ मी वस्तुतः द्विज (ब्राह्मण) या और उसके घर आ गया या ? इसका दूसरा व्यङ्गय अर्थ यह है कि यदि द्विज शानतः पर्वत, बुद्धि में 1. विबुधाधिप0 / Page #297 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 29. पर्वत-जैसा अर्थात् पाषाण-बुद्धि ( मूर्ख ) होता हुआ मी विबुधाधिप ( पंडितराज ) के पास चला आवे, तो दिन (ब्राह्मण ) होने के नाते वह क्यों न आदर-सत्कार का पात्र बने ? ब्राह्मण जातिमात्र से पूज्य माना गया है, मले ही मूर्ख क्यों न हो ( 'अविद्यो वा सविद्यो वा ब्राह्मणों में सदाप्रियः' / कृष्ण ) / इस द्वितीय अप्रस्तुत अर्थ का प्रकृत से कोई सम्बन्ध नहीं है इसलिये औपम्यमाव सम्बन्ध की कल्पना करके हम यहा~ इसे उपमा-ध्वनि खेण्गे। अदिमित् ने अद्रिकी पूजा को-शत्रु का सम्मान कियाइसमें विरोधामास है, जिसका परिहार अदि का दूसरा अर्थ अर्यात् पर्वतमुनि लेकर हो जाता है । इस विरोधामास से यह वस्तुध्वनि निकल रही है कि घर में आया शत्रु भी पूज्य होता है । विद्याधर यहा~ काव्यलिंग मी मानते हैं। शब्दालंकार वृत्त्यनुप्रास है। तद्भुजादतिवितीर्णसपर्याद् द्यगुमानपि विवेद मुनीन्द्र्ः। स्वःसहस्थितिसुशिक्षितया तान् दानपारमितयैव वदान्यान् ॥ 11 ॥ . अन्वय-मुनीन्द्रः अतिवितीर्णसपर्यान् तद्भुजात् svaHsaha"tayA दानपारिमितया एव तान् धुद्रुमान् अपि वदान्यान् विवेद । / ___टीका-मुनिषु ऋषिषु उत्तमः श्रेष्ठः ( sa0 तत्पु0) नारद इत्यर्थः, अति अतिशयेन वितीणों दत्ता ( प्रादि तत्पु0 ) सपर्या पूजा ( कर्मधा0 ) येन तथाभूतात् ( ba0 vI0 ) तस्य इन्द्रस्य भुजात् हस्तात् ( 10 तत्पु0 ) स्वः स्वगें सह सार्ध स्थितिः अवस्थानं निवास इत्यर्थः ( सुप्-सुपेति समासः) तया कारणेन सुशिक्षिततया सम्यक् अधीतया अभ्यस्तयेति यावत् ( tR0 तत्पु0) दानस्य पारमितया अत्यधिकतया अत्यधिक-दानितयेतियावत् (pa0 तत्पु0) एव तान् प्रसिद्धान् दिवः स्वर्गस्य दुमान् वृक्षान् कल्पवृक्षानित्यर्थः ( pa0 तत्पु0 ) अपि वदान्यान् दानशौण्डान् अत्यधिकदानिन इति यावत् ( 'स्युर्वदान्य-स्थूललक्ष्य-दानशौण्डाः' इत्यमरः ) विवेद शातवान् । स्वर्गीयकल्पवृक्षा अतिथिभ्यो यथेष्टं पदं ददति, तत् तैः यथेष्टदानिन इन्द्रभुजात् गुरुतः शिक्षितमिति भावः ॥ 12 ॥ व्याकरण-वितीयं-वि+त+क्त ( कर्मणि ) त को न, ऋको ईर् , न को p। सपर्या Vsapar+यक+a+टाप् । 0पारिमितया-परमस्य अत्यधिकस्य भावः इति परम+अण् ( मावे )= पारमम् , तदस्यास्तीति पारम+इन् (मतुबथें ) पारमी, पारमिणो मावः इति पारमिन् + त्ल्+त्ता+10)| अनुवाद-मुनिश्रेष्ठ ( नारद ) ने अत्यधिक पूजा-सत्कार देनेवाले उस (इन्द्र ) के हाथ से साथ-साथ स्वर्ग में रहने के कारण सोखी हुई अत्यधिक दानिता द्वारा स्वर्ग के वृक्षों ( कल्पवृक्षों) को भी अतिदानी समझा ॥ 11 ॥ टिप्पणी-वैसे तो कल्पवृक्षों में अर्थी को जो और जितना वह मोंगे, दे देने का गुण स्वामाविक है, लेकिन कवि की कल्पना यह है कि इन्द्र का हाथ और कल्पवृक्ष साथ-साथ स्वर्ग में रहते हैं, हाथ को अत्यधिक दान देता हुमा देखकर मानो कल्पवृक्षों ने भी हाथ से अत्यधिक दान देने की शिक्षा ले लो। सहवास से गुण-दोष पैदा होते ही हैं ( 'संसर्गजा दोषगुणा भवन्ति' ) / शिक्षाग्रहण में कल्पवृक्षों का गुरु इन्द्र का हाथ ब्ना। इस तरह हमारे विचार से यहा~ उत्प्रेक्षा है, जो Page #298 -------------------------------------------------------------------------- ________________ नैषधीयचरिते वाचक शब्द के अमाव में प्रतीयमान ही है, किन्तु विद्याधर ने अतिशयोक्ति मानी है। उन्होंने संभवतः इन्द्र के हाथ के साथ शिक्षकत्व का असम्बन्ध होने पर मी सम्बन्ध होने से यह मानी हो। हाथ ओर कल्पवृक्षों के चेतनीकरण से समासोक्ति मी है। शब्दालंकार वृत्त्यनुप्रास है। मुद्रितान्यजनसंकथनः सन्नारदं बलरिपुः समवादीत् । आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदोः सहवासः ॥ 12 ॥ अन्वयः-बल-रिपुः मुद्रितान्यजनसंकथनः सन् नारदम् समवादोत् ; हि सुहृदोः सहवासः प्रायशः स्व-पर-भरि कथानाम् आकरो भवति । टीका-बलस्य एतन्नाम्नो राक्षसविशेषस्य रिपुः शत्रुः बलहन्ता इन्द्र इत्यर्थः मुद्रितम् अन्यजनसंकथनम् ( कर्मधा0 ) अन्यैः अपरैः जनैः लोकैः ( कर्मधा0 ) कथनम् संमाषणम् वार्तालापः इति यावत् ( tR0 तत्पु0 ) येन तथाभूतः ( ba0 vI0 ) सन् नारदम् समवादीत् उवाच हि यतः सुहृदोः द्वयोः मित्रयोः सहवालः एकत्र सहस्थितिः सम्मेलनभिति यावत् प्रायशः प्रायेण स्वे आत्मीयाः परे अन्ये च ( द्वन्द्व ) तेषां याः भूरिकथाः ( 10 तत्पु0 ) भूरयो बढ्यश्च ताः कथाः वृत्तान्ताः प्रसङ्गा इति यानत् तासाम् ( कर्मधा0 ) आकरः खनिः (10 ta0 ) भवतीति शेषः, मित्रे मिलिते स्व-पर-जन-सम्बन्धी भूयान् संलापश्चलतीति मावः । / 12 / / व्याकरण-संकथनम् सम् + कथ् + ल्युट ( भावे ) / सहवासः सह+/वस+घम् ( मावे ) / प्रायशः प्राय+शस् । कथा/कथ् + अङ् ( भावे )+टापू । अनुवाद-अन्य लोगों से बात करना छोर्3e हुए इन्द्र नारद को बोला, क्योंकि दो मित्रों का साथ इकट्ठा होना निज एवं पराये लोगों से सम्बन्ध रखने वाली बहुत सी बातों का खान हुआ करता है । / 12 / / टिप्पणी-यहा~ पूर्वार्ध-गत विशेष बात का उत्तरार्ध-गत सामान्य बात से समर्थन किया गया है, अतः अर्थान्तरन्यास है, किन्तु विद्याधर यहा~ स्वभावोक्ति भी मानते हैं । 'कथनः' 'कथाना' तथा "सुहृदो' 'सहवासः' में छेक और अन्यत्र वृत्त्यनुपास है। तं कथानुकथनप्रसृतायां दूरमालपनकौतुकितायाम् । भूभृतां चिरमनागमहेतुं ज्ञातुमिच्छुरवदच्छतमन्युः ॥ 13 ॥ अन्वयः-शतमन्युः आलपन-कौतुकितायाम् दूरम् कथा.. याम् ( सत्याम् ) चिरम् भूभृताम् , अनागम हेतुम् शातुम् इच्छुः ( सन् ) तम् अवदत् । / टीका-शतम् मन्यवः क्रतवो यक्षा इति यावत् यस्य तथाभूतः ( ba0 vro0) इन्द्रः इत्यर्थः ('मन्युदन्ये क्रती कृधि' इत्यमरः) भालपने संभाषणे या कौतुकिता कुतूहलम् उत्कण्ठेति यावत् तस्याम् ( sa0 तत्पु0 ) दूरम् अत्यन्तम् यथा स्यात्तया कथा च अनुकथनम्चेति तेन ( द्वन्द्व ) वचनानुवचनेन उत्तर-प्रत्त्युत्तराभ्यामिति यावत् प्रसृतायाम् गतायाम् सत्याम् चिरम् चिरात्प्रभृति बहुतिथात् कालादित्यर्थः भूभृताम् धरप्पीधराणां नृपाप्यामिति यावत् न आगमनम् स्वर्ग अप्राप्तिः (नञ् तरपु0 ) तस्य हेतुम् कारणम् ( 10 तत्पु0) ज्ञातुम् वोधुम् इच्छुः इच्छावान् सन् तम् Page #299 -------------------------------------------------------------------------- ________________ पञ्चमसगः नारदम् अवदत् उवाच प्प्र्च्छेत्य्र्थ्ः। युद्धे वीरगतिं प्राप्य राजानः कुतो न स्वर्ग आगन्तीति इन्द्रो नारदमपृच्छदिति भावः ॥ 13 ॥ __म्याकरण-कौतुकिता कुतुकम् अस्यास्तीति कुतुक+इन् ( मतुबर्थ) कौतुकी तस्य माव इति कौतुकिन्+तल् +टाप् । अनागमः न A+ गम् +घञ् (मावे) / इच्छुः इच्छतीति: iS +u: (kartari ) / अनुवाद-इन्द्र ( नारद से ) बाते करने की उत्सुकता के उत्तर-प्रत्युत्तर द्वारा खूब bar3ह जाने पर चिरकाल से राजाओं के ( स्वर्ग ) न आने का कारण जानना चाहता हुआ उन ( नारद ) को बोला ॥ 13 ॥ टिप्पणी-रण में वीरगति को प्राप्त हुए योद्धाओं की स्वर्ग-प्राप्ति के सम्बन्ध में देखिए गीताऽहतो वा प्राप्स्यति स्व्र्ग्म्'| एक दूसरे कवि ने भी कहा है-'संप्राप्नुवन्ति ननु मण्डलमेकमेव क्ष्मापा जये, समर-सीम्नि वपुस्तु हित्वा । चण्डांशुमण्डलमथामिमतानि कामं प्रेमाद्र-निर्जर-वधू-स्तनमण्डलानि ॥ 'कथा' 'कथन' तथा 'मिच्छु' 'दच्छ' में छेक और अन्यत्र वृत्त्यनुपास है। प्रागिव प्रसुवते नृपवंशाः किन्नु सम्प्रति न वीरकरीरान् ? / ये परप्रहरणः परिणाम विक्षताः क्षितितले निपतन्ति ॥ 14 ॥ अन्वयः-(हे मुने ! ) नृपवंशाः प्राक् इव वीर-करीरान् सम्प्रति किम् नु न प्रसुवते, ये परिपामे पर-प्रहरणः विक्षताः ( सन्तः) क्षितितले निपतन्ति ? टीका-(हे मुने! ) नृपाणां राश वंशाः कुलानि (10 तत्पु0) एव वंशाः वेणवः (कर्मधा0 ) वंशशब्दोऽत्र द्विरावर्तनीयः श्लिष्टत्वात् ('वंशो वेषौ कुले वर्ग' इत्यमरः) प्राक् पूर्वम् श्व पूर्वकालवदित्यर्थः वीराश्च ते करीराः गजपातनसमर्थाः अथ च वंशाङ्कराः ( 'वंशाङ्करे करीरोऽस्त्री' इत्यमरः) तान् सम्प्रति इदानीम् किम् कस्मात् नु वितकें न प्रसुवते जनयन्ति ? ये वीरकरीराः परिणामे परिपक्वावस्थायां पूर्णतारुण्ये इत्यर्थः अथ च परिपाके परेषाम् शत्रणाम् अथ च अन्येषाम् ('परं दूनान्यमुख्येषु परोऽरिपरमात्मनोः' इति वैजयन्ती) प्रहरणः आयुधैः अथ च दात्रैः अथवा कुठारैः (10 तत्पु0 ) विक्षताः विद्धाः अथ च कृत्ताः चिस्याः भुवः तले पृष्ठे ( 10 तत्पु0) निपतन्ति मृताः अथ च कृत्ताः सन्तः पतन्ति यथा वंशाङ्कराः परिपक्वाः सन्तो-जनैःशाकाद्यर्थ दात्रादिना कृताः भूतले पतन्ति, तद्वत् राजवंशोत्सन्नाः वीराः पूर्णतारुण्यमवाप्ताः रथे शत्रणाम् बाणादिमिः आयुधैः क्षत-विक्षत-देहा गतासवः सन्तो भूतले कस्मान्न पतन्तीति भावः ॥ 14 ॥ ___ व्याकरणा-नृपः नन् पातीति नृ+/पा+कः ( कर्तरि ) / करोराः करियो ( गजान् ) ईरयन्ति ( पातयन्ति ) iti karin + Ir +aN ( कर्मणि ) प्रहरणैः प्रह्वियते ( आहन्यतेऽनेनेति प्र+ह+ल्युट ( करणे ) / परिणामे परि+/ नम्+घञ् ( मावे ) न को p। तितिः क्षियन्ति ( निवसन्ति ) प्रापिनोऽत्रेति /क्षि+तिन् ( अधिकरप्पे ) यद्यपि यह धातु वैदिक है, तथापि इससे बना कृदन्त लोक में भी प्रयुक्त होता है। अनुवाद-(हे मुने ! ) राजाओं के वंश ( कुल ) रूपी वंश ( बओण्सके वृक्ष ) पहले की तरह Page #300 -------------------------------------------------------------------------- ________________ नैषधीयचरिते बब बीर करीरों ( करियों को भी ढादेने वाले रण-bA~kuroM; कोंपलों ) को क्यों उत्पन्न नहीं करते होंगे नो परिणाम ( पूर्ण तारुण्य, पकने ) में परों (शत्रयों; अन्य लोगों ) के प्रहरणों ( बायों, हथियारों ) से विक्षत ( बींधे, काटे हुए ) भूतल पर गिर जाते हैं ? ॥ 14 ॥ टिप्पणी-यहा~ कवि वंश आदि शब्दों में श्लेष का पुट देकर रूपक के अप्रस्तुत-विधान में bar3A चमत्कार दिखा गया है। हम देखते हैं कि वंशों-bA~soM से कोंपल निकलते हैं । जब वे कुछ पक्के हो जाते हैं, तो दराती आदि के प्रहार से काटकर लोग उन्हें जमीन पर गिरा देते हैं। ये कोंपल अचार आदि के काम आते हैं। इस तथ्य का आरोप कवि राजाओं के वंशों-कुलों में होनेवाले वीरों पर करता है, जो तारुण्य में शत्रों के शस्त्रास्त्रों से क्षत-विक्षत से जमीन पर गिरकर वीर-गतिको प्राप्त हो जाते हैं । इस तरह यहा~ साङ्ग रूपक है, जो श्लेष-गर्भित है। 'प्रागिव में उपमा है । 'पर' 'परि' तथा 'क्षता:' 'क्षिति' में छेक और अन्यत्र वृत्त्यनुप्रास है। पार्थिवं हि निजमाजिषु वीरा दूरमूर्ध्वगमनस्य विरोधि । गौरवाद्वपुरपास्य भजन्ते मस्कृतामतिथिगौरवऋद्धिम् ॥ 15 ॥ भन्वय-वीराः पार्थिवम्, गौरवात् दूरम् ऊध्वं-गमनस्य विरोधि वपुः आजिषु अपास्य मत्कृताम् अतिथि-गौरव-ऋद्धिम् म्ज्ञ्ते। टीका-वीराः शूराः पार्थिवम् पृथिवीविकारम् अत एव गौरवात् मारित्वात् गुरुत्वगुपयोगादिति यावत् दूरम् अत्यन्तम् ऊर्ध्वम् उच्चैश्च तत् गमनम् प्रयापम् ( कर्मधा0 ) तस्य विरोधि प्रतिबन्धकम् गुरुत्वगुणविशिष्टं द्रव्यं नोपरि गच्छतीत्यवस्तादुक्तमेव, वपुः शरीरम् अपास्य त्यक्त्वा मया कृताम् सम्पादिताम् ( tR0 तत्पु0 ) अतिथेः अभ्यागतस्य यत् गौरवम् पूजा-सत्कारद्वारा प्राप्तम् महत्त्वमित्यर्थः तस्य ऋद्धिं समृद्धिम् अतिशयमिति यावत् ( उमयत्र pa0 तत्पु0) मजन्ते प्राप्नुवन्ति । रपे त्यक्तदेहाः स्वर्गे आगत्य मे प्रातिथ्येन गौरवान्विता मवन्तीति मावः ॥ 15 ॥ व्याकरण-वीराः वीरयति ( विक्रमते ) इति/वोर+कः ( कर्तरि ) / पार्थिवम् पृथिव्या विकार इति पृथिवी+अण् ( विकारे ) / गौरवम् गुरोः माव इति गुरु+अण् । विरोधि विरुपद्धोति वि+/रुध् +पिनिः ( कर्तरि ) / अतिथिः इसके लिए पीछे श्लोक 4 देखिए । ऋद्धः ऋध् + तिन् ( मावे ) / गौरव-ऋद्धिम् में 'ऋत्यकः' (6 / 1 / 128) से प्रकृतिमाव । अनुवाद-वोर पुरुष मिट्टी के बने, ( अतएव ) मारी होने के कारण कार अतिदूर जाने में प्रतिबन्धक भूत ( निज ) शरीर को त्यागकर ( स्वर्ग में ) मेरे द्वारा किये आतिथ्य का अतिशय गौरव प्राप्त करते हैं ॥ 15 ॥ टिप्पणी-कोई भी व्यक्ति हो, यदि बहुत दूर जाना ho to use अपना भारी सामान छोर्3a देना ही par3अता है, लेकिन यहा~ आश्चर्य की बात तो यह है कि अपनो गुरुभूत वस्तु (शरीर ko to vIra loga chor3a dete haiN| aura Age जाकर उससे और अधिक गुरुमूत वस्तु ( आतिथ्य गौरव ) ग्रहण कर लेते है, वह मो अपनी नहीं, प्रत्युत दूसरे ( इन्द्र ) की। इसमें हमारे विचार से विरोधामास अलंकार है । किन्तु दूसरे 'गौरव' शब्द का महत्त्व अर्थ लेकर परिहार हो जाता है । शब्दालंकारों में 'गौरवा' 'गौरव' में छेक और अन्यत्र वृत्त्यनुप्रास है। Page #301 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः सामिशापमिव नातिथयस्ते मां यदद्य भगवन्नुपयान्ति । तेन न श्रियमिमा बहु मन्ये स्वोदरैकभृतिकार्यकदर्याम् ॥ 16 ॥ अन्वय-हे मगवन् ! ते अतिथयः सामिशापम् इव माम् अथ यत् न उपयान्ति, तेन स्वोद..आम् इमाम् श्रियम् ( अहम् ) न बहु मन्ये । / ____टीका-हे भगवन् मुने! ते वीरा अतिथयः अभ्यागताः अभिशापेन शापेन सह वर्तमानम् (ba0 bI0) शप्तमित्यर्थः इव माम् इन्द्रम् अद्य अस्मिन् दिने इदानीमित्यर्थः यत् यस्मात् न रुपयान्ति उपगच्छन्ति, तेन कारणेन स्वस्य आत्मनः यत् उदरम् जठरम् तस्य एका केवला ( उभयत्र pa0 तत्पु0 ) या भृतिः मरणम् एव कार्यम् कृत्यम् प्रयोजनमित्यर्थः ( उभयत्र कर्मधा0 ) तेन कदर्याम् कृपणाम् कुत्सितामिति यावत् ( tR0 तत्पु0 ) इमाम् एताम् निजाम् श्रियम् लक्ष्मीम् धन-समृद्धिमिति यावत् न बहु अनितराम् मन्ये न संभावयामि, अतिथ्यादि-निमित्तम् अनुपयुज्यमाना केवल-स्वोदरभरणपरी स्वसमृद्धि प्रति नाहं बहु महत्त्वं ददामीति भावः ॥ 16 ॥ ___ व्याकरण-भगवन् मगः ऐश्वर्यम् अस्यास्तीति मग+मतुप्, म को व, सम्बोधन । अतिथि के लिए पीछे श्लोक 4 देखिए । अमिशापः अमि+Vzap+घञ् ( मावे)| अच-इदम् को अश् और घ ('इदमोऽश् घश्च' वार्तिक ), लेकिन यास्काचार्य के अनुसार 'अद्य' शब्द 'अस्मिन् छवि' इन दो शब्दों के आदि के (a+घ) अक्षर लेकर संक्षिप्त रूप बनाया गया hai। jo loga yU. en. o0, u0 pra0 Adi kI taraha Adya अक्षरों से बनने वाली संक्षिप्त शब्द-प्रक्रिया ( Initial) ko अंग्रेजो की देन मानते हैं, वे भ्रममें हैं । शुदि, वदि आदि शब्द भी इसी तरह बने हुए हैं। भृतिः भृ+त्तिन् ( मावे ) / कदय ( विशे0 ) atu0 ( गन्तुम् ) योग्यम् इति /R+यत्, अर्यम् कुत्सितम् अर्यम् इति कुरितत शब्द को कदादेश+टाप् ( स्त्रियाम् ) __ अनुवाद-हे भगवन् ! वे ( वीर ) अतिथि अमिशाप प्राप्त किये हुए-जैसे मेरे पास आज जो नहीं आ रहे हैं, उससे मैं केवल अपना ही पेट मरने के प्रयोजन से कुत्सित-कृपण-बनी अपनी इस लक्ष्मी-धन-सम्पत्ति को अधिक महत्त्व नहीं देता हूं॥ 16 ॥ टिप्पणी-कदर्याम् अर्य प्रभु और सेठ को मो कहते हैं ( 'अर्यः स्वामि-वैश्ययोः' इत्य्म्र्ः)| वह अयं कदर्य है, निन्दित स्वामी अथवा सेठ है जिसकी धन-दौलत अपना पेट भरने मात्र हेतु है, बल्कि जो अपने पेट को मी मारता है, उसको धन-दौलत हुई तो क्या, नहीं हुई तो क्या । इस सम्बन्ध में 'देखिए' मनु क्या कहते हैं-आत्मानं धर्मकार्य च पुत्रदारांश्च पीडयेत् । लोमाढयः पितरौ भ्रातृन् स कदर्य इति स्मृतः ॥ (4 / 210, 224) यही बात याशवल्क्य ( 1 / 161 ) ने मी कही है। इन्द्रका माव यह है कि आतिथ्यादि पवित्र कार्यों में व्यय हुई धन-सम्पत्ति ही सार्थक होती है। अन्यथा व्यर्थ । 'साभिशापमिव' में उत्प्रेक्षा है । शब्दालंकार वृस्यनुप्रास है। पूर्वपुण्यविमवव्ययलब्धाः श्रीमरा विपद एव विमृष्टाः । पात्रपाणिकमलार्पणमासा तासु शान्तिकविधिविधिदृष्टः ॥ 17 ॥ 1. स्म्प्दो। Page #302 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अन्वयः-(हे मुने! ) pUrva"ubdhAH श्रीमराः विमृष्टाः ( सत्य:) विपद एव । तासु आहाम् पात्र "पम् विधि-दृष्टः शान्तिक-विधिः ( अस्ति ) / टीका-(हे मुने ! ) पूर्वम् पुरा यथा स्यात्तथा अर्थात् पूर्वजन्मनि कृतानि यानि पुण्यानि सत्कर्माणि ( सुप्सुपेति समासः ) अथवा पूर्वाणि यानि पुण्यानि ( कर्मधा0 ) तेषां यो विभवः वैभवम् बाहुल्यमित्यर्थः तस्य व्ययेन विनाशेन ( उभयत्र pa0 तत्पु0 ) लब्धाः प्राप्ताः ( tR0 तत्पु0 ) श्रियः सक्षम्याः भराः अतिशयाः विमृष्टाः विचारिताः सत्यः विपदः संकटा एव भवन्तोति शेषः, बहुपुण्यलब्धाः सम्पदः सत्कायेंषु विनियोगाभावात् वस्तुतः विपदः एव सिद्धयन्तीति भावः, तासु सम्पद्रपासु विपत्सु श्रासाम् सम्पदाम् पात्राणाम् योग्यव्यक्तीनाम् ये पाणयः हस्ता ( 10 तत्पु0) कमलानि पमानीव ( उपमित तत्पु0 ) तेषु अर्पणम् दानम् ( sa0 तत्पु0 ) विधिना शास्त्रष्ण दृष्टः उक्त इत्यर्थः ( tR0 तत्पु0 ) शान्तिः शमनं प्रयोजनमभ्येति शान्तिकः विधिः अनुष्ठानम् यज्ञादि धर्मकृत्यमिति यावत् अस्तीति शेष: सम्पद्रूपापा विपदां शमनं सम्पदा सदुपयोगे आनयनेनैव कर्तुं शक्यते इति भावः ॥ 17 ॥ व्याकरण-व्यय वि+Vs+अच् ( मावे ) / विभवः वि+Vs+अच् । विपद् विशेषेष पद्यते ( उपरि आयाति ) इति वि+/पद् +क्विप ( भावे) / शान्तिक शान्तिः प्रयोजनमस्येति shaanti+क्न्। विधिः । विधत्ते अथवा विधीयते इति वि+Vdhaa+किः। अनुवाद-(हे मुनि ! ) पहले ( जन्म ) के बहुत से पुण्यों को खोने से प्राप्त हुई बहुत सारी सम्पदाय, विचारा जाय, तो विषत्तिया~ ( हो ) हैं। उन ( सम्पदा रूपी विपत्तियों ) में इन ( सम्पदाओं) का पात्रों के कर-कमलों में अर्पण करना ( ही ) शास्त्रोक्त शान्ति हेतुक अनुष्ठान है ॥ 17 ॥ टिप्पणी-पुण्यों से प्राप्त सम्पद्-वैभव यदि ज्यों का त्यों par3A रहे, तो उसकी चोर-डाकुओं तथा राजा आदि से रक्षा करना कितनी मुसीवत है। चिन्ता में नींद ही नहीं पाती। यदि चला गया; तो पुण्य भी खोए और सम्पदा भी खोई, पास कुछ भी न र्हा। इसलिए धन-विपढा के निवारण के लिए यही शान्ति-कर्म है कि सम्पदा को पात्रों को दे दो, धर्म कार्यों में लगा दो। इससे विपदा मी मिटेगी और धन के सद्-विनियोग से नष्ट हुए पूर्व पुण्यों के स्थान में ढेरों और नये पण्य जमा हो जाएण्गे। याशवल्क्य ने पात्र की परिभाषा यह की है-'न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे come taddhi पात्रं प्रकीर्तितम् ॥ ( आचार0 200 ) 'पापि-कमलम्' में लुप्तोपमा है । 'विधिर्' 'विधि' में छेक और अन्यत्र वृत्त्यनुप्रास है । तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषये सहसाघम् । भूयतां भगवतः श्रुतिसारैरद्य वाग्भिरघमर्षणऋग्मिः ॥ 18 ॥ भन्वयः-तत् अत्र विषये संशयशिलिल स्फीतम् मम अघम् सहसा विमृज्य श्रुतिसारैः भगवतः वाग्भिः अति-सारैः अधमर्षणऋग्भिः भयताम् । / टीका-(हे मुने ! ) अत्र अस्मिन् विषये अथें संशयस्य सन्देहस्य शिल्पि उत्पादकम् (10 तत्पु0) स्फोतम् प्रवृद्धं प्रमतमित्यर्थ मम मे अघम् दुःखम् , अथ च पापम् ( 'दुःखेनोव्यसनेष्वघम्' Page #303 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः इत्यमरः) सहसा झटिति विमृज्य अपनीय श्रुतौ कर्षे सारः परमोस्कृष्टः पीयूषरूपैरित्यर्थः भगवता आर्यस्य वाग्मिः वचनैः श्रुती वेदे सारैः श्रेष्ठः अधस्य दुःखस्य अथ च पापस्य मर्षणस्य मार्जनस्य तरसम्बन्धिनीमिरित्यर्थः ऋग्मिः मन्त्रः ( उभयत्र 50 तत्पु0 ) भूयताम् । भवन्मधुरवचनानि तथैव ममाघम् ( दुःखम् ) निवारयन्तु यथा वेदाघमर्ष गमन्त्रा लोकानाम् अघम् (पापम् ) निवारयन्तीति मावः ॥ 18 ॥ ग्याकरण- शिल्पि शिल्पम् ( रचना ) अस्यास्तीति शिल्प+इन् ( मतुवर्थ ) / स्फीतम् VsphAya+क्त (कर्तरि) स्फी आदेश । श्रुतिः भूयतेऽनयेति V+क्तिन् (करणे) अथ च भूयते इति (क्र्म्न्नि)| वाग्भिः उच्यते इति Vvaca+क्विप् ( मावे ) दीर्घ और सम्प्रसारणामाव । मर्षणः मर्षयतीति /मृष् + ( नन्द्यादित्वात् ) ल्युः ( कर्तरि ) / मर्षण-ऋग्मिः प्र्कृतिमाव्। VS+लोट (भाववाच्य ) भूयताम् । अनुवाद-(हे मुनि ! ) ( अतिथि मेरे यहा~ क्यों नहीं आ रहे हैं ? ) इस विषय में संशय-जनक मेरे bar3e मारी अघ ( दुःख ) को शीघ्र मिटाकर श्रुति-सार ( कानों को उत्तम लगने वाली ) आपकी वाषी अतिसार ( वेदों में श्रेष्ठ ) अघ (पाप) का मर्षण (निवारण) करने वाले मन्त्रों का काम करे । / 18 / / टिप्पणी-यहा~ विद्याधर ने अतिशयोक्ति और श्लेष अलंकार माने हैं, क्योंकि दो विभिन्न अधों और अतिसारों में अमेदाध्यवसाय हो रखा है, लेकिन हमारे विचार से-जैसा कि मल्लिनाथ ने भी माना है-यहा~ श्लिष्ट परिणामालंकार है, क्योकि नारद के वचनों पर अघमर्षए-मन्त्रों का तादात्म्य स्थापित करके उसको प्रकृतोपयोगी अर्थात् अघनिवारण में काम आने वाला बताया गया है । 'चन्द्रालोक' के अनुसार इसका लक्षण इस प्रकार है-'परिणामः क्रियार्थश्चेद् विषयी विषयात्मना । शम्दाइंकार वृत्त्यनुपास है। अघमर्षण-ऋग्मिः -ऋक् ऋग्वेद की ऋचा अथवा मंत्र को कहते हैं। इस वेद की कुछ ऋचायें ऐसी हैं, जो 'अघमर्षण' ऋचाय कहलाती हैं। इनके बोलने से अघ ( पाप ) का नाश होता है। ब्राह्मण बालक सन्ध्या करते हुए नित्य इन ऋचाओं को बोलते हैं जैसे-'OM ऋतञ्च सत्यञ्चामीदात्तपसोध्यजायत ततो रायजायत ततः समुद्रो अर्णवः, समुद्रादर्णवादधि सम्बत्सरो मजायत, अहोरात्राणि विदधविश्वस्य मिषतो वशी, सूर्याचन्द्रमसौ धाता यथापूर्वम. कल्पयत् दिवञ्च पृथिवीं चान्तरिक्षमथोस्वः ॥ इसी तरह 'OM आपोहिष्ठा मयोभुवस्तान बजे दवातन' इत्यादि। इत्युदीर्य मघवा विनयर्धि वर्धयन्नवहितत्वभरेण । चक्षुषां दशशतीमनिमेषां तस्थिवान्मुनिमुखे प्रणिधाय ॥ 19 ॥ अन्वयः-मघवा इति उदीर्य अवहिततस्व-भरेण विनयविंम् वर्धयन् अनिमेषाम् चक्षुषाम् दश. चवीम् मुनि मुखे प्रणिधाय तस्थिवान् । Page #304 -------------------------------------------------------------------------- ________________ 304 नैषधीयचरिते टीका-मधवा इन्द्रः इति पूर्वोक्तम् सदीयं उक्त्वा प्रवहितस्वस्य सावधानत्वस्य मरेण अतिशयेन (10 तत्पु0 ) अत्यन्तैकाग्रचित्ततयेति मावः विनयस्य नम्रताया ऋद्धिम् समृद्धिम् अतिशयमिति यावत् वर्धयन् वृद्धि नयन् न निमेषः निमीलनं यस्यां तथाभूनाम् ( नम्ब0 vI0) देवतानां चक्षुषि न निमिषन्तीति शास्त्रेषूच्यते; चक्षुषाम् नेत्राणाम् दशानां शतानां समाहार इति दशशती ताम् ( समाहार द्विगु ) मुनेः नारदः मुखे मानने (pa0 तरपु.) प्रणिधाय स्थापयित्वा तस्थिवान् स्थितवान् नेत्राषि नारदमुखे दत्वा सावधानः सन् श्रोतुमुन्मुखः स्थित इति मावः ॥ 19 ॥ व्याकरण-मघवा यास्क के अनुसार 'मंहनीयो मवति (/मह+कनिन् , ह को घ, युगागम ) अथवा 'मषम्' धनम् 'तद्वान् भवति' / उदोय उत्+VIr + ल्यप् । अवहितस्वम् अब+या+क्तः ( कतरि ) धा को हि, तस्य मावः तत्त्वम् । ऋद्धिः ऋध् +क्तिन् ( मावे ) / निमेष नि+मिष् +प ( भावे ) / दशशतीम् आकारान्तोत्तरपद होने से 'द्विगोः' ( 4 / 121 से डोप ) तस्थिवान स्था+क्वसु (लिट के अर्थ में) / यद्यपि यह प्रत्यय वैदिक है, तथापि कवियों ने लोक में भी इसका प्रयोग कर दिया है। इसके लिए देखिए कालिदास-'तं तस्थिवांसं नगरोपकण्ठे अयाप्ति सर्वाण्य. पिज्ग्मुस्स्स्ते'| अनुवाद-इन्द्र उक्त (बात ) कहकर अच्छी तरह सावधानी के साथ विनयातिशय को और अधिक करता हुआ ( अपनी) एकटक हजार A~kheM मुनि ( नारद ) के मुख को भोर करके बैठ गया ॥ 19 ॥ टिप्पणी-विद्याधर ने यहा~ स्वमावोक्ति कहा है, क्योंकि मनुष्यों में ऐसा स्वमावतः हुआ करता है । 'मुनि' 'मुनि' में छेक और अन्यत्र वृत्त्यनुप्रास है। वीक्ष्य तस्य विनये परिपाक पाकशासनपद स्पृशतोऽपि । नारदः प्रमदगद्गदयोक्त्या विस्मितः स्मितपुरस्सरमाख्यत् ॥ 20 ॥ अन्वय-नारदः पाकशासन-पदम् स्पृशतः अपि तस्य विनये परिपाकम् वीक्ष्य विस्मितः ( सन् । प्रमद-गद्गदया उक्त्या स्मित पुरःसरम् आख्यत् । टीका-नारदः पाकशासनस्य इन्द्रस्य पदम् स्थानम् ( pa0 ta0 ) ( 'बिडोजाः पाकशासन इत्यमरः) स्पृशतः अधितिष्ठतः इन्द्रत्वपदे स्थितस्येत्यर्थः । अपि तस्य इन्द्रस्य विनये नम्रताका परिपाकम् पूर्णता प्रकर्षमिति यावत् वीचय दृष्ट्वा विस्मितः आश्चर्ययुक्तः सन् प्रकृष्टः मदः हर (प्रादि sa0 ) तेन गद्गदया अस्पष्टाक्षरया उक्त्या गिरा स्मितम् ईषद् हास्यम् पुरस्सर अग्रगामि यस्मिन् कर्मणि यथा स्यात्तथा (ba0 vI0 ) प्राख्यत्-अकथयत् । इन्द्रस्य विनयातिशके हृष्ट-हृष्टो नारदः स्मयपूर्वकमवोचदित्यर्थः ॥ 20 ॥ व्याकरण-पाकशासनः शास्ति = दण्डयतीति शास् + ( नन्दादित्वात् ) ल्युः (कर्तरि पाकस्य शासनः (10 तत्पु0 ) पाकनामक एक राक्षस था जिसे इन्द्रने मृत्युदण्ड दिया था अर्थ मारा था, परिपाकः परि+/पच्+घञ् (मावे) च को k। विस्मितः वि+/स्मि Page #305 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः ( कर्तरि ) / स्मितम् /स्मि+/क्त ( मावे ) / माख्यत् A+/चलिड +g, चक्षित को ख्या praadesh। अनुवाद-नारद, इन्द्र के पद पर स्थित होते हुए मी उत्त (इन्द्र) की bar3I मारी विनम्रता देखकर आश्चर्य चकित हुए, अतिहर्ष से गद्गद बनी बापो से मुस्कराहट के साथ बोले । / 20 ॥ टिप्पणी-अमिमान के कारण-भूत इन्द्रत्व रूप ऐश्वर्य के होते-होते मी अमिमान रूप कार्य का न होना, नम्र बना रहना-इसे हम विशेषोक्ति खेण्गे। 'पाक' 'पाक' और 'स्मित' 'स्मित' में छेक, अन्यत्र वृत्त्यनुप्रास है। मिक्षिता शतमखी सुकृतं यत्तत्परिश्रमविदः स्वविभूतौ । तत्फले तव परं यदि हेला क्लेशलब्धमधिकादरदं तु ॥ 21 ॥ अन्वय-(हे इन्द्र ! त्वया ) शत-मखी (दात्री) यत् सुकृतम् मिक्षिता, तत्-फले स्व-विभूतौ यदि हेला ( अस्ति, तहिं ) तत्परिश्रमविदः परम् एव ( अस्ति ) / क्लेशलब्धम् ( वस्तु ) तु अधिकादरदम् ( मवति ) / टीका-(हे इन्द्र, स्वया ) शतस्य मखानां यशानाम् समाहार इति शतमखी ( समाहार द्विगु ) यत् सुकृतम् पुण्यम् मिक्षिता-याचिता, शतमखी-सकाशात् त्वया पुण्यं याचितमित्यर्थः तस्य सुकृतस्य फले (10 तत्पु0 ) तत्फलात्मिकायामित्यर्थः स्वस्य आत्मनः विभूतो ऐश्वयें यदि चेत् हेला अवहेलना अवशेति यावत् ('हेलावशाविलासयोः' इति विश्वः) अस्ति, तहि तस्य पातमखीसकाशात् सुकृत-याचनस्य शतयशानुष्ठानस्येत्यर्थः श्रमं परिश्रमम्, क्लेशं ( 10 तत्पु0) वेत्ति जानातीति तथोक्तस्य ( उपपद तत्पु.) परम् केवलम् ( 'परं स्यादुत्तमानाप्त वैरि-दूरेषु केवलम्' इति विश्वः ) तव एवास्तीति शेषः । शतयशानुष्ठानक्लेशाजित-पुण्यफलस्वरूप प्राप्ते ऐश्वयें अमेण लब्धम् प्राप्त वस्तु तु अधिकम् बहु प्रादरं संमानं महत्त्वमिति यावत् ( कर्मधा0) ददाति मात्मने प्रयच्छति करोतीति यावत् तथोक्तम् (उपपद तत्पु0) भवतीति शेषः विना क्लेशेन प्राप्ते वस्तुनि यदि लोकोऽवशाम् उपेक्षाच धत्ते, धत्ता नाम किन्तु बहु क्लिशित्वा प्राप्ते वस्तुनि सर्वेषाम् दरो भवति, तस्मै ते महत्त्वं ददतीति मावः । / 21 / / / व्याकरण-शतमखी अकारान्तोत्तरपद होने से समाहार-द्विगु स्त्रीलिंग बन जाता है। मिश् धातु द्विकर्मक होने से गौण कर्म शतमखी से 'गौणे कर्मणि दुयादेः' नियम के अनुसार कर्मणि प्रत्यय है। परिश्रमविदः- विद्+विप् ( कर्तरि ) / आदरदम् /दा+क: यहा~ दा को अन्तर्मावित प्पि समझिए अर्थात् दापयति दिलवाती है, अपना आदर करवाती है। / अनुवाद-(हे इन्द्र, ) सौ यशों से जो पुण्य तुमने मांगा, उसके फल-स्वरूप ( प्राप्त हुए ) रिश्वर्य के प्रति यदि अवहेलना ( किसी kI hai, to ) usake zrama se amiza kevala मात्र तुम्हारी ही है। ( ऐसा कोई और नहीं करता ) क्लेश से प्राप्त हुई वस्तु तो ( अपने को ) अधिक आदर दिलवाती है ॥ 21 ॥ Page #306 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टिप्पणी-यहा~ शतमखी-सौ यचों को कवि ने एक व्यक्ति के रूप में बताया है जिससे इन्द्र पुण्य की मिक्षा मांग रहा है, जिसे उसने दे दिया है । भावार्थ यह हुआ कि क्लेश-साध्य सौ यश करके इन्द्रने जो पुण्य अर्जित किया, उसीसे वह इन्द्र बना । सौ यश करने के बाद ही इन्द्र-पद प्राप्त होता है-ऐसा शास्त्रों में उल्लेख है। किन्तु इन्द्र द्वारा अपने अमित ऐश्वर्य के प्रति की जाने वाली अवहेलना की बात आश्चर्यजनक है । लोग तो धर्मार्थ (मुफ्त मिली) वस्तु को ही महत्त्व-हीन समझते हैं, क्लेश से प्राप्त वस्तु को न्हीं। मल्लिनाथ के शब्दों में 'अत्र क्लेशवाक्येन हेलात्व-समर्थनाद् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः' किन्तु क्लेश-लब्ध वस्तु के प्रति अधिक आदर का प्रतिपादक वाक्य हेला-प्रतिपादक वाक्य का समर्थन कैसे कर सकता है ? वह तो अहेला के प्रतिपादक का समर्थन करेगा अर्थात् महेला होनी चाहिए हेला न्हीं। हमारे विचार से हेला का कारण न होने पर भी हेला-रूप कार्य बताने में विभावना हो सकती है अथवा अहेला का कारण होते-होते मी अहेलारूप कार्य न होने से विशेषोक्ति भी बन सकती है। इस तरह इन दोनों का संदेह-संकर बना हुआ है । शब्दालंकार वृत्त्यनुप्रास है। सम्पदस्तव गिरामपि दूरा यन नाम विनयं विनयन्ते । श्रघाति क इवेह न साक्षादाह चेदनुभवः परमाप्तः ॥ 22 ॥ प्रवन्ध-गिराम् अपि दूराः तव सम्पदः यत् नाम ( ते ) विनयम् न विनयन्ते, इह परमाप्त: साक्षात् अनुभवा चेत् न आह (तहिं ) कः श्रदधाति ? टीका-गिराम् वाचाम् अपि दूराः अगोचरा इत्यर्थः वर्णनातीता इति यावत् तव ते सम्पदा प्रियः यत् नाम निश्चिते यथा स्यात्तथा विनयम् नम्रताम् न विनयन्ते अपनुदन्ति दूरीकुर्वन्तीति पावत् , इह अस्मिन् विषये परमम् अत्यन्तं यथा स्यात्तथा प्राप्तः प्रमाण-भूतः 'avyabhicArI'ti यावर ( सुप्सुपेति समासः ) साक्षात् अनुभवः प्रत्यक्षानुमवः चेत् यदि न माह कथयति तहिं क श्रदधाति विश्वसिति न कोऽपोति काकुः । मत्सदृशः कश्चित् यदि व्यक्तिगतरूपेण प्रत्यक्षं नोपलमेत, वहि नासौ कदापि कथनमात्रेण विश्वासं करिष्यति यत् इन्द्रोऽनन्तश्रीसम्पन्नोऽपि विनयवानस्ति, यतः सर्वेऽपि श्रीसम्पन्नाः स्वभावतः अविनयिन एव मवन्तीति भावः ॥ 22 ॥ ज्याकरण-गिराम् गीर्यते ( उच्चार्यते ) इति /गृ+क्विप् ( मावे ) / विनयन्ते 'कती चाशरीरे कर्मणि' (1 / 3 / 37) से आत्मने प्द्। साक्षात् सह+अक्ष+आत् । माह-V +लट्, त्रु को आह aadesh। भनुवाद-वाचामगोचर-वाणी से परे होती हुई मो तुम्हारी संपदाये जो तुम्हारे विनय नहीं मिटा रही है, इस विषय में यदि सबसे bar3A प्रमाण प्रत्यक्ष अनुभव न कहे तो कौन विश्वाई करता है ? ॥ 22 ॥ टिप्पणी-इन्द्र की सम्पदायें कितनी ही बहुत क्यों न हों, वे वाचामगोचर हैं, बाको सर्म वाग्गोचर ही है, इस तरह सम्पदाओं के साथ वाग्गोचरत्व का सम्बन्ध होते हुये मी उसका असम्बन बताने से सम्बन्धे असम्बन्धातिशयोक्ति अलंकार है। अपि शब्द के बल से कैमुत्य न्याय से भापी मी है । 'विमयं' 'विनयन्ते' में छेक और अन्यत्र वृत्त्यनुप्रास है। Page #307 -------------------------------------------------------------------------- ________________ पञ्चमसगः 307 श्रीभरानतिथिसास्करवाणि स्वोपभोगपरता न हितेति । पश्यतो बहिरिवान्तरपीयं दृष्टिस्मृष्ठिरधिका तव कापि ॥ 23 ॥ "श्रीमरान् अतिथिप्तात्करवाणि, खोपभोगपरता न हिता" इति अन्तः अपि बहिः इव पश्यता तव इयम् अधिका का अपि दृष्टि-सृष्टिः ( अस्ति ) / ____टीका-श्रियाम् सम्पदाम् भरान् अतिशयान् , (10 तत्पु0 ) देयत्वेन अतिथीनाम् अधीनान् करवाणि कुर्याम् इत्यतिथिसात्करवाणि स्वस्थ आत्मनः एव उपभोगः आस्वादनम् ( ष. तरपु0 ) परं प्रधानम् ( कर्मधा0 ) यस्य तस्य (ba0 vI0) भावः त्त्ता। आत्मम्भरितेत्यर्थः न 'हिता श्रेयस्करी' इति अन्तः अपि अन्तःकरणेऽपि बहिः बाह्य पदेशे इव पश्यतः जानतः, अथ च विलोकयतः तब ते इयम् एषा अधिका वृहती का अपि विलक्षमा हष्टेः शानस्य अथ च दर्शनस्य ('दृष्टिर्शानेऽक्ष्यि दर्शने' इत्यमरः) सृष्टिः रचना (pa0 तत्पु0 ) अस्तीति shessH। तव दृष्टिः-ज्ञानं विलोकनं च असाधारणी वर्तते । स्वार्थपरतैव न हिता, परहितमपि करणीयम् इति त्वम् मनसि तथैव पश्यसि ( नानासि ) यथा स्वसहस्रनेत्रैः वहिः पश्यसि ( विलोकयसि ) इति भावः । / 23 / / ग्याकरण--अतिथिसास्करवाणि देकर अतिथियों के अधान करने अर्थ में सात् प्रत्यय (तदधीन वचने, 'देयेत्रा च' 5 / 4 / 55) करवाणि विध्यर्थ में लोट् । अनुवाद-भारी सम्पदाओं को दान में अतिथियों को सौंप दू~, अपने आर ही (संपदाओं का) उपभोग हितकर नहीं होता। इस तरह अन्तःकरण में भी बाहर की तरह देखते ( जानते), विलोकन करते हुए तुम्हारी यह नही भारी कोई ( विलक्षय) दृष्टि-( शान-दृष्टि, विलोकन दृष्टि ) रचना है । / 23 / / टिप्पणी-इन्द्र को हजार A~kheM होती हैं। उनसे जिस तरह वह बाहर देखा करता है, उसी तरह उसको भीतरी दृष्टि-शान दृष्टि मो है जिससे वह सभी बातों के भले-बुरे का विवेचन करता है। वह दोनों A~khoM से देखता है । शान-चक्षु और चर्मचक्षु भिन्न होते हैं। उनका देखने का व्यापार मी मिन्न 2 होता है किन्तु कवि ने 'दृष्टि' और 'पश्यतः' में श्लेष रखकर उनका अभेदाध्यवसाय कर दिया है, इसलिये यहा~ मेदे अमेदातिशयोक्ति है। 'वहिरिव' में उपमा है। दृष्टि में अधिकता बताने से व्यतिरेक भी है । विद्याधर के कथनानुसार यहा~ इन सब का संकर है । 'दृष्टि' 'सृष्टि' में पदान्तर्गत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। AH स्वभावमधुरैरनुमावैस्तावकैरतितरां तरलाः स्मः । द्यां प्रशाधि गलितावधिकालं साधु साधु विजयस्व विडोजः ॥ 24 ॥ अन्वयः-हे बिडीजः ( वयम् ) स्वभावमधुरैः तावकैः अनुभावैः प्राः । अतितराम् तरलाः स्मः । ( त्वम् ) गलितावधिकालम् साधु द्याम् प्रशाधि, ( तथा ) साधु विजयस्व । ____टोका--हे बिडोजः इन्द्र ( 'विडोजाः पाकशासनः' इत्यमरः ) वयम् स्वभावेन निसर्गुण मधुरः रमणीयः तावकैः त्वत्सम्बन्धिमिः अनुमावैः प्रमावैः अथवा मति-निश्चयः ('अनुमावः प्रभावे च सतां च मति-निश्चये' त्यमरः ) श्राः इति हष अतितराम् अत्यन्तम् यथा स्यात्तथा तरताः Page #308 -------------------------------------------------------------------------- ________________ नैषधीयचरिते कोठाः चलिता इति यावत् स्मः मानन्द-मग्नाः स्म इति भावः । त्वम् गलितः समाप्तः अवधिः सीमा कर्मधा0 ) यस्य तथाभूतः (ba0 vI0) यः कालः समयः तम् ( कर्मधा0 ) कालात्यन्तसंयोगे dvi0 अथवा गलितावधिः कालः यस्मिन् कर्मणि यथा स्यात्तथा (ba0 vI0 ) साधु सम्यक् यथा स्यात् तथा पाम् स्वर्गम् प्रशाधि प्रतिपालय तथा साधु विजयस्व सर्वोत्कर्षेण वर्तस्व । / 24 / / व्याकरण-बिडोजः ( वेवेष्टि व्यामोतोति । विष् + क्विप् ( कर्तरि ) विट् = व्यापकम् भोज: तेजो यस्येति ( ba0 vI0 ) पृषोदरादित्वात् वृद्धिः, तत्सम्बुद्धौ । तावकैः तवेति युष्मद् +अण् , तवकादेश । अतितराम् अति+तरप् + आम् (स्वाथें) प्रशाधि प्र+VzAs+लोट (ma0 pu0) हि को घि और शाम को शादेश ('शा हो' 6 / 4 / 35) / विजयस्व जि धातु के वि-पूर्वक होने से आत्म्नेप्द्। अनुवाद-आह ! इन्द्र, हम तुम्हारे स्वभावतः मधुर निश्चित मनोमावों से ( हर्ष में ) हिल उठे हैं। तुम अनन्त काल तक अच्छी तरह स्वर्ग का शासन करो, अच्छी तरह विजयी बनो ॥ 24 ॥ टिप्पणी- यहा~ इन्द्र को नारद द्वारा आशीर्वाद दिया गया है, इसलिए आशीः अलकार है। 'भाव' 'भाव', 'तरो' 'तरा' तथा 'साधु' 'साधु' में छेक और अन्यत्र वृत्त्यनुप्रास है। सङ्घयविक्षततनुस्रवदस्म्रक्षालिताखिलनिजाघलघूनाम् । यत्त्विहानुपगमः शृणु राज्ञां तज्जगद्यवमुदं तमुदन्तम् । / 25 / / अन्वया-सवय "लघूनाम् राशाम् यत् तु इह अनुपगमः जगद्-युव-मुदम् तत् तम् उदन्तम् shRnnu। टीका-सहख्ये समरे ('युद्धमायोधनं संख्यम्' इत्यमरः ) विक्षताः निहताः ( sa0 तत्पु0) याः तनवः शरीराणि ( कर्मधा0 ) ताभ्यः स्रवत् प्रवहत् ( paM0 तत्पु0 ) यत् अत्रम् रुधिरम् ('रुधिरेऽसृग्लोहितास्त्रम्' इत्यमरः ) तेन चालितम् धौतम् ( tR0 तत्पु0 ) अखिलम् समस्तम् विजम् स्वम् अधम् पापम् ( उभयत्र कर्मधा0 ) येषां तथाभूतानाम् (10 vI0 ) अत एव लघूनाम् मार-रहितानाम् ( कर्मधा0 ) राज्ञाम् भूपानाम् यत् यस्मातोः इह स्वर्ग अनुपगमः अनागमनम् जगतः संसारस्य ये युवानः युवकाः तेषाम् मुत हर्षः ( उभयत्र pa0 तत्पु0 ) यस्मात् तथाभूतम् (ba0 bI0) तत् तम् उदन्तम् वृत्तान्तम् ( 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः' इत्यमरः) भूख भाकर्णय, यस्मात्कारपात् युवानो राजानः त्वदातिथ्यग्रहणाय स्वर्ग नायान्ति, तत्कारप-भूत वृत्तान्तं क कुरु इति मावः ॥ 25 ॥ __व्याकरण-अनुपगमः-न उप+ गम् +अप् ( भावे ) / युवा यौति मिश्रीमवति khiyeti yu+kanin ( kartari ) / mud--/mud+vip ( भावे ) / अनुवाद-युद्ध में क्षत-विक्षत शरीरों से बहते हुए रुधिर द्वारा अपने सभी पापों को धोये हुए, (अत एव ) हल्के बने राजाओं का जो यहा~ ( स्वर्ग में ) आना नहीं हो रहा है, वो जगत् के युवाओं को हर्षित कर देने वाले उस वृत्तान्त को भुनो । / 25 ॥ टिप्पणी-हम देखते हैं कि साथ में बोझा रखे हुए लोग पर्वत प्रादि ऊंचे स्थान में जा नहीं Page #309 -------------------------------------------------------------------------- ________________ पञ्चमसर्ग: पाते हैं. लेकिन खाली हों, तो झट ऊपर car3ह जाते हैं। मनु के अनुसार 'दशसूना समो नप:' अर्थात् राजे लोग या शासक bar3e पाप किया करते हैं। दस सूनायें-वध्यशालाये, बूचर्3अखाने-एक तरफ और एक राजा एक तरफ, दोनों तौल में बराबर निक्लेण्गे। अपने पापों के बोझ से दवे वे नीचे नरक ही jAe~ge, ऊपर (स्वर्ग) न्हीं। किन्तु युद्ध में वीर-गति प्राप्त करते ही उनके सभी पाप उनके खून से धुल जाते हैं, जिससे हल्के होकर वे सुगमता से ऊपर ( स्वर्ग) चले जा सकते हैं। यहा~ ऊपर चले जाने का कारण हल्का होना बताया गया है, इसलिए काव्यलिङ्ग है । 'मुदं' 'मुद'. में छेक और अन्यत्र वृत्त्यनुपास है। सा भुवः किमपि रत्नमनघं भूषणं जयति तत्र कुमारी । भीमभूपतनया दमयन्ती नाम या मदनशस्त्रममोघम् ॥ 21 ॥ अन्वयः-भुवः भूषणम् , किमपि अनर्घम् रत्नम् सा भीम भूप-तनया दमयन्ती नाम कुमारी तत्र जयति, या अमोघम् मदन-शस्त्रम् ( अस्ति ) / टोका-भुवः जगतः भूषणम् अलङ्कारः किमपि अनिर्वचनीयं विलक्षणमिति यावत् न अघः मूल्यं यस्य तथाभूतम् । नम्ब0 vro0) रस्नम् मणिः सा प्रसिद्धा भीमश्वासी भूपः नृपः (कर्मधा0) तस्य तनया पुत्री दमयन्ती नामेत्यव्ययम् आख्यायाम् (pa0 तत्पु0 ) कुमारी अविवाहिता कन्या तत्र भुवि जयति सर्वोत्कर्षण वर्तते, या दमयन्ती न मोघम् अमोघम् अपतिहतम् ( नञ् तत्पु0) मदनस्य कामस्य शस्त्रम् आयुधम् अस्तौति शेषः । / 26 ॥ ज्यकारण-भूः--मवन्ति प्राणिनोऽत्रेति V+विप् ( अधिक्र्न्ने)| भूषणम् भूष्यतेऽनेनेति VS + ल्युट् । प्रघं: अ +घञ् ( भावे ) / रत्नम् यास्काचार्य के अनुसार 'रमणीयं भवतीति रम्+न, तान्तादेश । मदनः मदयत्ति लोकानिति /मद् + णिच् + (नन्द्यादित्वात् ) ल्युः (कर्तरि ) / अनुवाद-जगत की भूषण भूत, अनिर्वचनीय अमूल्य रत्न-रूप वह नृप मीम को पुत्री दमयन्ती नाम की कुमारी वहा~ ( भूपर ) सबको जीते हुए है, जो कामदेव का अमोघ शस्त्र बनी हुई है । / 26 / / : टिप्पणी-यहा~ कवि ने दमयन्ती के रूप में किसी भी lar3अकी के विवाह योग्यता के सभी गुण, अर्थात कुल, नाम, सौन्दर्य और युवावस्था बता दिए हैं । दमयन्ती पर भूषणत्व, रत्नत्व और मदनशस्त्रत्वों का आरोप रोने से यहा~ हम (मालोपमा की तरह ) माला-रूपक खेण्गे। विद्याधर ने अतिशयोक्ति कही है, जो हमारी समझ में नहीं आ रही है, क्योंकि यहा~ भारोप के विषय और विषयो दोनों शब्दोपात्त--प्रनिगीपं स्वरूप हैं, जो रूपकों को स्पष्ट किये हुए हैं। शम्दालंकार दृस्वनुप्रास है। सम्प्रति प्रतिमुहूर्तमपूर्वा कापि यौवनजवेन भवन्ती । आशिखं सुकृतसारभृते सा क्वापि यूनि भजते किल भावम् ॥ 27 ॥ अन्वय-सम्प्रति सा यौवन-जवेन प्रतिमुहूर्तम् का अपि अपूर्वा भवन्ती आशिखम् मक्त-सारभूते कपि यूनि मावम् भजते किल । Page #310 -------------------------------------------------------------------------- ________________ नैषधीयचारते टोका-सम्प्रति इदानीम् सा दमयन्ती यौवनस्य तारुण्यस्य जवेन वेगेन (10 तत्पु0 ) मुहूतें मुहूते इति प्रतिमुहूर्तम् प्रतिक्षणम् ( अव्ययी0 ) का अपि अपूर्वा न पूर्वा ( नञ् तत्पु0 ) अनन्या, अनिर्वचनीयलावण्यवतोति यावत् भवन्ती जायमाना शिखाम् चूडाम् मर्यादोकृत्येति माशिस्त्रम् ( अव्यय0 ) आनखशिखमित्यर्थः पाहात् आरभ्य शिरःपर्यन्तमिति यावत् सुकृतानाम् पुण्यानाम् सारः स्थिरांशः उत्कर्ष इत्यर्थः ( pa0 तत्पु0 ) तेन भृते पूर्णे ( tR0 pu0 ) व कस्मिन् अपि कोकोत्तरे यूनि युवके भावम् अनुरागम् मजते धत्ते किलेति प्रयते ('वार्ता-सम्माष्ययोः किन इत्यमरः ) कस्मिंश्चित् अत्यन्तभाग्यशालिनि नवयुवके सा रज्यतीति भावः ॥ 27 ॥ . व्याकरण-मुहुतम्-यास्कानुसार 'मूढ इव ऋतुः ( काल: ) इति' पृषोदरादित्वात् साधुः। यौवनम् यूनो माय इति युवन् +अण् । मवन्ती- भू+शत+कोप् । युवा इसके लिए पीछे श्लोक 25 देखिए । भावम् भवति उत्पद्यते मनसोति /भू+घञ् ( कर्तरि ) / अनुवाद-इस समय वह ( दमयन्ती ) यौवन की अंगहाई से पल-पल में कुछ अपूर्व अनोखी ( हो ) बनती जा रही ( पैर से लेकर ) चोटी तक ढेरों पुण्यों से भरपूर किप्ती युवा से प्रेम कर रही है-ऐसी खबर है ॥ 27 ॥ टिप्पणी-हम पीछे श्लोक 1 में संकेत कर आए हैं कि नारद का काम झगर्3A कराना और झगर्3A देखकर मौज लूटना होता है। अपूर्व सुन्दरी के रूप में दमयन्ती का चित्रण करके उसका किसी अपूर्व युवा से प्रेम बताकर वह इन्द्र को भर्3अका रहा है कि वह भी उसके लिए क्यों न प्रयत्न क्रे। इससे यहा~ संघर्ष होना स्वामाविक है, जो नारद को सदा प्रिय है। यहा~ दमयन्ती के सुन्दरियों और युवा के अन्य सुन्दरों से अमिन्न होते हुए भी अपूर्व-अन्य-अर्थात् मिन्न बताने में अमेदे मेदातिशयोक्ति है । 'वन' 'बेन' में छेक और अन्यत्र वृत्त्यनुपास है। कथ्यते न कतमः स इति त्वं मा विवक्षुरसि किं चलदोष्ठः ? / अर्धवर्मनि रुणसि न पृच्छां निर्गमेण न परिश्रमयैनाम् ॥ 28 ॥ अन्वय-हे इन्द्र, चलदोष्ठः त्वम् 'स कतमः ?' इति (कथम् ) न कथ्यते ?' इति माम् विवक्षुः असि किम् ? ( तहिं ) अर्ध-वर्मनि पृच्छाम् न रुपरिस ? एनाम् निर्गमेण न परिश्रमय । टीका-(हे इन्द्र, ) चलन्तौ वक्तुं स्फुरन्तो भोष्ठौ दन्तच्छदौ ( कर्मधा0 ) यस्य तथाभूतः (ba0 vI0) स्वम् 'स युवा यस्मिन् दमयन्ती रज्यति कतमः कतिषु एकः किनामेत्यर्थः' इति न कथ्यते प्रोच्यते ऽइति माम् नारदम् वक्तुमिच्छुः विवक्षुः असि किम् प्रश्ने ? (तहिं ) भधम् वर्म मुख-मार्गः तस्मिन् ( कर्मधा0 ) अथवा अर्ध वर्त्मनः इत्यर्धवर्त्म तस्मिन् (10 तत्पु0 ) पृच्छाम् प्रश्नम् न रुणसि वारयसि ? एनाम् पृच्छाम् निर्गमेण मुखाद् बहिरागमनेन उच्चारणेनेत्यर्थः न परिश्रमय क्लेशय, मयापि अशातत्वात् तस्य यूनो नामप्रच्छनस्य कष्टं माकुर्विति मावः ॥ 28 ॥ व्याकरण-कतमः कतिषु एक इति किम् +तमप् । विवक्षुः/वच+सन्, दिव+u: ( कर्तरि ) / पृषछा- पच्छ् +अङ् ( मावे ) संप्रसारण,+टाप् । निर्गमेण निर् + गम् + पा ( मावे ) निर् उपसर्ग लगने से न को प । परिश्रमय परि+/श्रम् +णि+लोट् । Page #311 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः भनुवाद-(हे इन्द्र, ) फर्3अकते हुए ओंठों वा तुम-'वह ( युवा ) कौन है ? यह तुम नहीं कह रहे हो' यह मुझे कहना चाह रहे हो क्या ? ( तो बस ) आधे मार्ग में ही प्रश्न ( क्यों ) नहीं रोक लेते हो ? इस ( प्रश्न ) को ( मुख से ) बाहर निकलने का कष्ट न दो ॥ 28 ॥ टिप्पणी-यहा~ नारद इन्द्र को उत्सुकता bar3हाने और उसके भीतर ईर्ष्या उत्पन्न करने हेतु अनमिश बना हुआ है । वह युवा का परिचय नहीं दे रहा है । वृत्यनुप्रास है। यत्पथावधिरणुः परमः सा योगिधीरपि न पश्यति यस्मात् । / बालया निजमनःपरमाणो हीदरीशयहरीकृतमेनम् ॥ 29 ॥ अन्वय-यस्मात् परमः अणुः यत्पथावधिः ( अस्ति ) सा योगि-धीः अपि बालया निज-मन:परमाणो ही दरो-शय-हरीकृतम् एनम् न पश्यति ॥ टीका-निर्गमेण न परिश्रमयैनाम्' इति पूर्वश्लोक-कथितस्य कारणमाह-यस्मात् यतः परमः अत्यन्तः अणुः अणुपरिमाणः परमाणुः पृथिव्यादिभूतानां निरवयवम् अन्तिमतत्वमित्यर्थः यस्या योगिघियः पन्थाः मार्गः (10 तत्पु0 ) अवधिः सीमा ( कर्मधा0 ) अस्तीति शेषः योगिधीः परमाणुपर्यन्तमेव गन्तुं समर्था, ततः परमिति भावः सा योगिनां यतीनाम् मादृशाम् धीः बुद्धिः (10 तत्पु0) अपि बाखया राजकुमार्या दमयन्त्या निजम् स्वम् यत् मनः हृदयम् परमाणुः तस्मिन् ( उमपत्र कर्मषा0 ) न्यायसिद्धान्तानुसारेण मनः परमाणुरूपं मवतीति पूर्वमवोचाम, ही लज्जा एव दरी कन्दरा ( कर्मधा0 ) तस्यां शेते इति तथोक्तम् ( उपपद तत्पु0) महरिम् असिंह हरि सिंहम् । 'विष्णु सिंहाथ वाजिषु । हरिः' इत्यमरः) सम्पद्यमानं कृतमिति होदरीशयहरोकृतम् एनम् युवानं न पश्यति जानातीत्यर्थः, यतो दमयन्त्या परमाणुरूपस्य स्वमनसः लज्जात्मके अन्तरतमे कोणे असौ युवा संगोप्य स्थापितः, तस्मात् योग-शक्त्याऽपि नाहं तं ज्ञातुं क्षमः लज्जाकारणात् तथा यूनो नाम न प्रकटितमिति मावः ॥ 29 ॥ व्याकरण-यापथा0पथिन् शब्दको समास में अ प्रत्यय होने से वह अकारान्त बना हुआ है। योगी योगः (चित्तवृत्तिनिरोधः) अस्यास्तीति योग+इन् (मतुमर्थ ) / धी:-/ध्ये+विप् ( मावे ) सम्प्रसारण । ही- हो+विप् ( मावे ) / 0दरीशयः ( दर्या शेते ) /शो+अच् ( अधिकरणे ) / 0हरीकृतम् हरि/+चि, दीर्घ +क्त ( कर्मणि ) / ___ अनुवाद-कारण यह है कि योगियों को जिस बुद्धि ( के जाने ) के मार्ग को सीमा परमाणु है, वह तक भी कुमारी द्वारा अपने मन-रूपी पामाणु के भीतर लज्जारूपी गुफा में सोये par3e सिंह-रूप इस (युवा ) को नहीं देख पा रही है ॥ 29 ॥ टिप्पणी-न्यायसिद्धान्तानुसार यौगिक प्रत्यक्ष परमाणु तक ही सीमित है अर्थात् योगी लोग योग-बल से परमाणु तक का प्रत्यक्ष कर लेते हैं । परमाणु जगत् का सबसे छोटा तत्व माना जाता है। न्यायशास्त्र के 'अयोगपद्याद् शानानां तस्याणुत्वमिहेष्यते' इस कथन के अनुसार मन परमाणु रूप है। इस तरह योगी अन्य लोगों के मन तक को ही जान सको है किन्तु मनको लज्जारूपी अन्तरतम गुफा में सिंहकी तरह छिपकर सोये par3e दमयन्ती के प्रेमी को वे जानें, तो कैसे जाने। उनको बुद्धि Page #312 -------------------------------------------------------------------------- ________________ 212 नैषधीयचरिते परमाणु के मीतर नहीं घुस सकती है। यहा~ लज्जा पर दरीत्व और युवा पर सिंहस्व का भारोप होने से रूपक है । विद्याधर ने दो भतिशयोक्तियों मी मानी हैं। मनरूप परमाणु में न दरीका और नही 'हरि' का सम्बन्ध हो सकता है, क्योंकि परमाणु निरवयव तत्व हुआ करता है, जिसके भीतरी और बाहरी अवयव कोई नहीं होते हैं । इसलिए वही 'दरो' और 'हरि' का असम्बन्ध होने पर भी सम्बन्ध बताने से यहा~ असम्बन्धे सम्बन्धातिशयोक्तिया~ भी है, जिनका रूपक के साथ संकर बना हुआ है । 'दरी' 'हरि' में में तुक मिलने से पदान्तगत अन्त्यानुप्रास और अन्यत्र वृक्षयनुप्रास है। सा शरस्य कुसुमस्य शरव्यं सूचिता विरहवाचिभिरङ्गः । तातचित्तमपि धातुरधत्त स्वस्वयंवरमहाय सहायम् ॥ 30 ॥ अन्धय-सा विरह-वाचिभिः अङ्गः कुसुमस्य शरस्य शरव्यम् सूचिता ( सती ) स्व-स्वयंवर-महाय तात-चित्तम् अपि धातुः सहायम् अधत्त । टीका-सा दमयन्ती विरहं वियोगं वियोग-चिह्न वैवर्ण्य कृशतादिकमित्यर्थः ब्रुवन्ति व्यञ्जयन्तीति तथोक्तः ( उपपद तत्पु0) अङ्गः अवयवैः कुसमस्य पुष्परूपस्य शरस्य वापस्य मदनबाणस्येत्यर्थः शरस्यम् लक्ष्यम् ( 'लक्ष लक्ष्यं शरव्यं च' इत्यमरः) सूचिता शापिता अर्थात् शरीरकायर्यादिना सा कस्मिन्नपि युवके रज्यतीत्येतावन्मात्रमेवानुमीयते इति मावः स्वस्थाः आत्मनः स्वयंवरः स्वयंपतिवरपरूपो विवाहः एव महः उत्सवः ( कर्मधा0 ) तस्मै तातस्य पितुः चित्तम् मनः अपि (10 तत्पु0) धातुः ब्रह्मपः सहायम् सहायकम् सहकारीति यावत् अधच चकार । धात्रा तस्या मनसि स्वयंवरस्य भावो जनितः, पिता अपि तस्यां विरह-चिह्नानि विलोक्य स्वयंवरस्य विचारं च कृत्वा धातुः सहायताम् अकरोत् इति भावः ॥ 30 ॥ ग्याकरण-बाचिभिः + पिन् ( कर्तरि ) को bcaadesh। शरव्यम्-शरवे =शरशिक्षाये हितम् , अथवा शृणातीति शरुः हिंसकः तस्मै हितम् इति शर+थत् । सहायम् सह एति ( गच्छति ) इति सह+/ +अच् कर्तरि । अनुवाद-वह ( दमयन्ती) विरह वोधक अंगों द्वारा ( पिता के आगे ) कामदेव के बाण का लक्ष्य बनो सूचित की हुई ( अपने ) स्वयंबर उत्सव हेतु पिता के मन को मो विधाता का सहायक बना बैत्थी॥ 30 ॥ टिप्पणी-विधाता के नियमानुसार कोई मी कुमारी युवावस्था में पदार्पण करते ही अपना संगी चाहने लग जाती है। विधाता ने दमयन्ती में मी एतदर्थ स्वमावतः प्रेरणा भ्री। पिता मी उसकी हालत देखकर समझ गया और स्वयंवर हेतु विधाता का सहयोगी बन ग्या। विद्याधर ने यहा~ अतिशयोक्ति और सहोक्ति मानी है सम्भवतः इस विचार से कि विधाता और पिता दोनों का युगपत् स्वयंवर का विचार बन गया । वास्तव में ब्रह्मा का विचार पहले बना फल स्वरूप पिता का बाद को। इस तरह कार्य-कारणों के पौर्वापर्य-नियम का विपर्यय होने से कार्य-कारण पौर्वापर्य-विपर्यय-रूपा अतिशयोक्ति बन रही है। 'सहायम्' में सहाथ निहित होने से सहोक्ति उसके साथ हो गई है। शब्दालंकारों में 'शर' 'शर' में यमक, 'धातु' 'धत्त' में छेक, 'महाय' 'सहाय' में पदान्तगत अन्त्यानु. प्रास और अन्यत्र वृत्त्यनुपास है। Page #313 -------------------------------------------------------------------------- ________________ पनमसर्गः 312 मन्मथाय यदयादित राज्ञां हूतिदूत्यविधये विधिराज्ञाम् । तेन तस्परवशाः पृथिवीशाः सङ्गरं गरमिवाकलयन्ति ॥ 31 ॥ अन्वयः-प्रथ विधिः राशाम् इति-दूत्यविधये मन्मथाय माशाम् यत् अदित, तेन तत्परवशाः पृथिवीशाः संगरम् गरम् इव आकलयन्ति । टीका-अथ अनन्तरम् विधिः विधाता राज्ञाम् नृपाणाम् हुतिः आकारणम् स्वयंबरे आहानमित्यर्थः ( 10 तत्पु0 ) एव दूस्यम् दौत्यकर्म ( कर्मधा0 ) तस्य विधये अनुष्ठानाय ( 10 तत्पु0) मन्मथाय कामाय भाज्ञाम् आदेशं यत् अदित दत्तवान् तेन कारणेन पृथिव्याः भुवः ईशाः स्वामिनः भूपतय इत्यर्थः (10 तत्पु0) तस्याः कामाशायाः परवशाः अधीना (10 तत्प0) संगरम. युदम् गरम् विषम् इव पाकळयन्ति मन्यन्ते, दमयन्ती-विवाहेच्छका राजानः स्वर्गदायकमपि युद्ध विषमिव दूरात्परित्यजन्तीति मावः । / 31 ॥ व्याकरण-विधिः विधत्ते (सजति) जगदिति वि+VdhA+किः (क्त्रि)| इति हे+क्तिन् (भावे ) / दूत्यम् दूतस्य कति दूत+यत् । विधिः विधीयते इति वि+VdhA+कि ( मावे ) / मन्मथः मश्नातीति /मथ + अच् , मनसः मथ इति पृषोदरादित्वात साधु । सारः यास्काचार्यानुसार संगृपन्ति प्रतिजानते वीरा अत्रेति सम् +/गृ+अप् ( अधिक्र्न्ने)| अनुवाद-तदनन्तर विधाता ने राजामों को बुलाने का दौत्प-कर्म करने हेतु जो काम को पाशा दे दी, उससे उस ( कामाशा) के वशीभूत हुये राजे लोग युद्ध को विष की तरह समझने ल्गे। / / 31 ॥ टिप्पणी-परम सुन्दरी दमयन्तो के स्वयंबर की खबर पाते ही काम के मारे हुए राजे युद्ध छोर्3a बैठे । नारायण के शब्दों में 'gara' to use ho मारता है जो उसे खाता है लेकिन 'संगर विष तो सम् सम्यक् गर' होता है अर्थात् खाने वाले, न खाने वाले सभी को मार देता है|' कौन उसे छुये । गर की तरह संगर मी विष का पर्यायवाचक मी है। यहां संगर की गर से तुलना की गई है, अतः उपमा है । 'विष' 'विधि' 'वशाः' 'वीशा' 'गरं 'गरं' में छेक, 'राशाम्' 'राशाम् में यमक और उसके साथ पादान्त गत अन्त्यानुपास का एकवाचकानुप्रवेश संकर, और अन्यत्र वृत्त्यनुपास है। येषु येषु सरसा दमयन्ती भूषणेषु यदि वापि गुणेषु । तत्र तत्र कलयापि विशोषो यः स हि क्षितिभृतां पुरुषार्थः । / 32 ॥ अन्वयः-दमयन्ती येषु येषु भूषणेषु यदि वा अपि गुणेषु सादरा (अस्ति ) तत्र तत्र कळया अपि यः विशेषः, स हि क्षितिभृताम् पुरुषार्थो जात इति shessH॥ टीका-दमयन्ती येषु येषु भूषणेषु यद्-यदाभरणेषु, यदि वा भपि येषु येषु गुणेषु दयादाक्षिण्यादिषु सादरा आदरेण सह वर्तमाना (ba0 vI0 ) अभिलाषवतीत्यर्थः अस्ति, तत्र तत्र तेषु तेषु भूषणेषु गुणेषु च कलया शेन अपि ईषदपोत्यर्थः यः विशेष आषिश्यम् बस्तीति शेषः स हि स एव विशेषः क्षितिभृताम् भूपतीनाम् पुरुषार्थः ज्येयं जीवन-प्रयोजनमिति यावत् जातम् न पुनः Page #314 -------------------------------------------------------------------------- ________________ 314 नैषधीयचरिते क्षत्रिय-धमों युद्धम् । येन केनापि प्रकारेण दमयन्त्या मनोरन्जनं स्यादित्येव राशा ध्येयं जातमिति भावः । / 32 / / म्याकरण-भूषणम्-भूष्यते ( अलंक्रियते ) शरीरमनेनेति । मूष+ल्युट ( करणे) येषु-येषु तत्र, तत्र वीप्सायां द्वित्वम् । क्षितिमृताम्-क्षिति+/भृ+विप ( कर्तरि ) पुरुषार्थ-प्रथः यास्काचार्य के अनुसार अर्थ्यते ( काम्यते ) इति, पुरुष पुरि ( शरीरे ) शेते ( तिष्ठति ) इति पुर+ VzI+अच ( अधिकरणे ) पुरिशयः ( जीवात्मा ) पृषोदरादित्वात् साधुः । अनुवाद-दमयन्ती जिन-जिन भूषयों अथवा गुषों को चाहती है, उन-उममें थोर्3I सी मी जो विशेषता ( अपने से हो जाय ), वही राजे लोगों का लक्ष्य बन गई । / 32 / / टिप्पणी-विद्याधर ने यहा~ अतिशयोक्ति कही है सम्भवतः इसलिए कि अपने मोतर राजाओं का दमयन्ती द्वारा अपेक्षित गुणाधान करना ही पुरुषार्थ हो गया है, जो वस्तुतः पुरुषार्थ नहीं है । शास्त्रानुसार पुरुषार्थ-धर्म, अर्थ, काम और मोक्ष ये चार ही होते हैं। राजाओं का पुरुषार्थ धर्म अर्थात् युद्ध कहा गया है, देखिये गीता-'स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धाद्धि युद्धा छ योऽन्यत् क्षत्रियस्य न विद्यते ॥ इस तरह गुणाधान के पुरुषार्थ से भिन्न होने पर मी उसका पुरुषार्थों के साथ अमेदाध्यवसाय हो रखा है। अथवा विशेषता का पुरुषार्थ से असम्बन्ध होने पर सम्बन्ध बताया गया है । येषु येषु, तत्र तत्र, में कुछ विद्वानों द्वारा स्वीकृत वीप्सा अलंकार है। 'कलयापि में अपि शब्द के बल से अधिक हो,तो कहना ही क्या इस अर्थ को आपत्ति से भर्यापत्ति है । 'पेषु प्येषु' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। शैशवव्ययदिनावधि तस्या यौवनोदयिनि राजसमाजे । आदरादहरहः कुसुमेषोरुल्ललास मृगयाभिनिवेशः ॥ 33 ॥ अन्वयः-तस्याः शैशव-व्यय-दिनावधि कुसुमेषोः यौवनोदयिनि राज-समाजे अहरहः आदरात मृगयाभिनिवेशः उल्ललास । ___टीका-तस्याः दमयन्त्याः शैशवस्य बाल्यावस्थायाः यः व्ययः अपगमनम् समाप्तिरित्यर्थः तस्य दिनम् दिवसः ( उभयत्र 10 तत्पु0 ) भवधिः अमिविधिः आरम्मिकसीमेत्यर्थः यस्मिन् कर्मणि यथा स्यात्तथा ( ba0 vI0 ) शैशवावगमदिनात् आरम्येति यावत् कुसुमानि पुष्पाणि इषवः बाप्पा यस्य तथाभूतस्य ( ba0 vI0 ) कामस्येत्यर्थः यूनोभावः यौवनम् तस्य उदयः प्रादुर्भाव (pa0 तत्पु0 ) अस्मिन्नस्तीति तथोक्ते यौवनोन्मुखे इति यावत् राज्ञाम् नृपाणां समाजे मण्डले ( 10 तत्पु0 ) महरहः प्रतिदिनम् भादरात् अभिलाषात् औत्सुक्यादित्यर्थः मृगयायाम् आखेटे अभिनिवेशः अआग्रहः उल्ललास उदलसत् प्रादुर्ब्भूवेत्य्र्थ्ः। दमयन्ती शैशवमपहाय युवावस्थायां कृतपदार्पणाम् श्रुत्वा तदुपयमनौत्सुक्ये कामपीडाम् अनुभवन्तो राजानो युद्धविरता बभूवुरिति भावः । / 33 / / व्याकरण-शैशवम्-शिशोः माव इति शिशु+अण् । व्ययः वि+Vs+अच् ( मावे ) / घु:-इष्यते ( प्रक्षिप्यते ) iti /iS + H । yauvanam यूनो माव इति युवन् +अण् । अहरहः Page #315 -------------------------------------------------------------------------- ________________ पामसर्गः अहः अहः वीप्सायां द्वित्वम् , कालात्यन्तसंयोगे dvi0 / मृगया मृगं यान्ति अनयेति मृग+या+क ( करणे ) / अभिनिवेशः अभि+नि+/विश्+घञ् ( मावे ) / अनुवाद-उस ( दमयन्ती) का शैशव समाप्त होने के दिन से लेकर कामदेव में car3हते यौवन वाळे राज-मण्डल का चाव के साथ शिकार खेलने का आग्रह प्रतिदिन जोर पकर्3a गया है। टिप्पणी-यहा~ मी विद्याधर अतिशयोक्ति मान रहे हैं सम्भवतः इसीलिए कि दमयन्ती का युवा होना और राजाओं का काम के वशीभूत होना-दोनों को यहा~ युगपत् बताया गया है, जो कार्यकारण माव के पौर्वापर्य विपर्यय में आ जाता है। वास्तव में पहले दमयन्ती युवा हुई, पीछे राजामों में कामोद्रेक हुमा । 'अहरहः' में वीप्सालंकार और अन्यत्र वृत्यनुप्रास है। इस्यमी वसुमती कमितारः सादरास्वदतिथिर्मवितुं न । भीमभूसुरभुवोरभिलाषे दूरमन्तरमहो नृपतीनाम् ॥ 34 ॥ अन्वयः-इति वसुमतीम् कमितारः स्वदतिथीभवितुम् न सादराः ( सन्ति ) नृपतीनाम् मीमभूसुरभुवोः प्रमिलाषे दूरम् अन्तरम् अस्तीत्यहो! टीका-इति एतत्कारणात् वसुमतीम् पृथिवीम् कमितारः इच्छुका भूपा इत्यर्थः तव अनतिथयः अतिथयो सम्पद्यमाना (10 तत्पु0) भवितुम् इति तवातिथ्यं ग्रहीतुमित्यर्थः न सादराः सामिलाषाः सन्तीति shessH। नृपतीनाम् राशाम् मीमः एतन्नामा राजा भूः उत्पत्तिस्थानं यस्याः तथाभूता (20 bI0) दमयन्ती च सुराणां देतानां भूः भूमिः स्वर्ग इत्यर्थः ( 50 तरपु0) चेति तयोः (इन्द्र) प्रमिलाषे अनुरागे दूरम् अत्यन्तम् यथा स्यात्तथा अन्तरम् मेदः तारतम्यमिति यावत् अस्तीति शेषः । एकतः युद्ध मृत्वा स्वर्ग सुराङ्गना-प्राप्तिः, अपरतश्च युद्धे अमृत्वैव भुवि सुराङ्गनाभ्योऽप्यतिसुन्दाः दमयन्त्याः प्राप्तिरित्येतयोः अमिलाषस्य विकल्पयोः दमयन्तीप्राप्तः अभिलाषः वरम् , न पुनः स्वर्गप्राप्तेरिति राशं विचारोऽस्तीति मावः ॥ 34 ॥ व्याकरण-कमितारः कामयन्ते इति /कम् +तृन् ( विकल्प से पिङमाव ) तृन्नन्त होने से वसुमती में दितीया, षष्ठी तृनन्त में ही होती है । भतिथीभवितुम् अतिथि+/भू+च्चि, दीर्घ+ तुम् । सुरः-यास्काचार्य के अनुसार सुशोमनं तत्त्वम् अस्मिन्नस्तीति सु+रः (मतुवर्थ ) अर्थात् देवताओं को बनाने में स्रष्टाने अच्छे उपकरण-उपादान का उपयोग किया था। जिन्हें बुरे उपादान से बनाया वे असुर हुए। अनुवाद-यही कारण है कि पृथिवी को चाहने वाले ( राजे ) तुम्हारा अतिथि बनने का चाव नहीं रखते । राजाओं की दमयन्ती ( पाने ) की अमिलाषा और स्वर्ग ( पाने ) की अभिलाषा दोनों में बाप रे ! आकाश-पाताल का अन्तर है । / 34 ॥ टिप्पणी-कलह-प्रिय होने के कारण नारद इन्द्र को mar3अकाने में कोई कसर नहीं chodd'te। वे कहते हैं-'जान खोकर तुम्हारे यहा~ स्वर्ग में आकर राजे क्या करेंगे ? भूलोक में जीते-जी प्राप्त करने को उनके लिए दमयन्ती है, जिसकी पैरों की धूल को बराबरी में भी तुम्हारी देवाशनाए~ नहीं टिक स्क्तीं। श्लोक में 'भीम-भू' का अर्थ मोम राजाओं की भूमि-प्रदेश भी किया जा सकता है, जहा~ Page #316 -------------------------------------------------------------------------- ________________ नैषधीयचरिते दमयन्ती रह रही है। इससे नारद का यह अमिप्राय निकलता है कि मीम की कुण्डिनपुरी और तुम्हारी स्वर्गपुरी चाहने में आकाश-पाताल का अन्तर par3a जाता है। भू में होने से कुण्डनपुरी समीप ही है,जहा~ सशरीर लाने में राजाओं को कोई ar3अचन नहीं आती,लेकिन एक तुम्हारी स्वर्गपुरी है, जो भू से अरबों-खरबों मील दूर par3अती है और जहा~ आने के लिए शरीर छोर्3अना par3अता है, युद्ध में मरना par3अता है। कौन मूर्ख राजा तुम्हारे यहा~ आना चाहेगा?' विद्याधर ने यहा~ भी अतिशयोक्ति कही है, किन्तु हमारे विचार से यहा~ काव्यलिङ्ग है क्योंकि पूर्वार्ध में स्वर्ग न आने का कारण उत्तरार्ध में यह बताया गया है कि स्वर्ग चाहने और दमयन्ती चाहने में राजे आकाश-पाताल का अन्तर देख रहे हैं । शब्दालंकार 'मती' 'मिता' में छेक है और अन्यत्र वृत्त्यनुप्रास है। तेन जाम् दधतिर्दिवमार्गा संख्यसौख्यमनुसतुमनु त्वाम् । ____ यन्मृधं क्षितिभृतां न विलोके तमिमग्नमनसां भुवि लोके ॥ 35 ॥ अन्वयः-(हे इन्द्र ! ) भुवि लोके तन्निमग्न-मनसाम् क्षितिभृताम् मृधम् यत् न विलोके, तेन जाग्रदधृतिः ( अहम् ) संख्य-सौख्यम् अनुसतुम् त्वाम् अनु दिवम् आगाम् । / टीका-(हे इन्द्र ! ) भुवि लोके भूलोके तस्यां दमयन्त्याम् निमग्नम् आसक्कमित्यर्थः ( sa0 तत्पु0) मनः हृदयम् ( कर्मधा0 ) येषां तथाभूतानाम् (ba0 vI0 ) मिति पृथिवीं विनति धारयन्तीति तथोक्तानाम् ( उपद तत्पु0 ) मृधम् युद्धम् ( 'मृधमास्कन्दनं संख्यम्' इत्यमरः) यत् यस्मात् न विलोके पश्यामि, तेन हेतुना जाप्रती उद्भवन्ती अतिः अधैर्यम् ( कर्मधा0 ) यस्य तथाभूतः (ba0 vI0 ) अहम् संख्यस्य युद्धस्य सौख्यं मुखम् अनुसतुंम् अनुगन्तुम् अनुभवितुमित्यर्थः स्वाम् अनु लक्ष्योकृत्य दिवम् स्वर्गम् श्रागाम् आगच्छम् , भुवि राजानो न युद्धयन्ते, संमवतः स्वर्ग युद्ध भवेदिति कृत्वा युद्धसुखमनुभवितुमहं स्वर्ग आगत इति मावः ॥ 35 ॥ व्याकरण-क्षितिभृताम् /भृ+विप ( कर्तरि ) / जाग्रत । बागृ+शत् । तिः + जिन् ( मावे ) / सौख्यम् सुखम् एवेति सुख+ष्य ( स्वार्थ ) / अनुवाद-(हे इन्द्र, ) क्योंकि भूलोक में उस ( दमयन्ती ) पर ( अपना ) मन लगाये हुए राजे लोगों की lar3AI मैं नहीं देख रहा हू~, इस कारण अधीर बना हुआ युद्ध का आनन्द लेने हेतु तुम्हें लक्ष्य करके स्वर्ग में आया हू~ / / 35 / / टिप्पणी-स्वर्ग पाने का कारण बताने से यहा~ मी काव्यलिङ्ग है। 'विलोके' 'विलोके' में यमक, चारों पादों में तुक मिलने से पादान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। वेद यद्यपि न कोऽपि भवन्तं हन्त हन्त्रकरुणं विरुणद्धि । पृच्छयसे तदपि येन विवेकप्रोन्छनाय विषये रससेकः ॥ 36 ॥ अन्धयः-कः अपि हन्त्रकरुपम् मवन्तम् न विरुषद्धि ( इति ) हन्त ! यद्यपि ( अहम् ) वेद, तदपि पृच्छयसे येन विषये रससेकः विवेक-पोछनाय ( मवति ) / टीका कामपि कश्चिदपि हन्तृषु वातकेषु शत्रुवित्यर्थः प्रकरणम् निर्दयम् कठोरमिति यावत् ( sa0 तत्पु0 ) भवन्तम् त्वाम् न विरुणदिन विगृह्णाति त्वया विरुध्यमानो न युद्ध करोतीति Page #317 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः मावः । इति हन्त ! हर्षे यद्यपि अहं वेद जाने, सदपि तथापि पृष्छयसे प्रश्नविषयीक्रियसे येन यता विषये कस्मिंश्चित् वस्तुनि रसस्य अनुरागस्य सेकः आधिक्यमित्यर्थः, अथ च रसस्य जलस्य सेकः सेचनम् विवेकस्य विशेषज्ञानस्य प्रोन्छनाय निराकरणाय ( 10 तत्पु0 ) विशेषशानाभावायेति यावत् अथ च विवेकाय पार्थक्येन ग्रहणाथ यत् प्रोन्छनम् वस्त्रादिना जलस्यापाकरणम् तस्मै ( ca0 तत्पु0 ) भवति । कस्मिंश्चिद्वस्तुनि अत्यधिकानुरागः मनुष्येषु विवेकं नाशयतीति मावः । / 36 / / व्याकरण-हन्ता हन्तीति /हन्+तृच् ( कर्तरि ) / वेद विद्+कट और पलादेश ( 'विदो लटो वा' 3 / 4 / 86 ) विवेकः वि+/विच्+घञ् ( मावे ) / प्रोग्छनम्पोछ+ ल्युट ( भावे ) सेकः सिच्+घम् ( मावे ) / अनुवाद - हन्ता-शत्रु-पर निष्करुण आपका कोई भी विरोध नहीं करता है-यह मैं यद्यपि प्रसन्नता-पूर्वक जानता हू~, तथापि ( यहा~ युद्धके विषय में ) भापको पूछ रहा हूं। कारण यह है कि (किसी ) विषय पर ( रस-सेक रागासक्ति ) विवेक पोंछने-मिटाने को होती है ( जैसे कि रस-सेक) ( जलद्वारा सिंचन ) (चित्र आदि वस्तु को ) साफ-साफ देखने हेतु पोंछने के लिए होता है । / 36 ॥ टिप्पणी-यहा~ श्लोक के आदिम तीनपादों में नारद का यह कहना कि 'मापसे किसी की भीलर्3AI करने की हिम्मत क्योंकर होगी जबकि आप उसको jar3अमूल से मिटा देनेवाले हैं, लेकिन फिर भी पूछ रहा हू~ कि यहा~ lar3AI तो नहीं हो रही ?' इस विशेष बात का चौथे पाद की इस सामान्य बात से समर्थन किया जारहा है कि लोगों में किसी भी वस्तु पर अत्यधिक भासक्ति या लगाव उनके विवेक को समाप्त कर देता है; वह यह नहीं समझता कि यह बात बोलनी या पूछनी चाहिर कि नहीं इस तरह यहा~ अर्थान्तरन्यास अलंकार है। उसी चौथेपाद में श्लेष रखकर कवि यह मी बता रहा है कि किसी भी धूल या मैल लगी चित्र, दर्पण आदि वस्तु पर पानी छिर्3अककर पोछे कपर्3e से पोंछ देते हैं जिससे कि वह साफ-साफ दिखाई pdd'e। यह दूसरा अर्थ यहा~ बिलकुल असम्बद्ध है, अप्रस्तुत है; सम्बन्ध jor3अने के लिए उपमानोपमेयमाव की कल्पना करनी par3a रही है जिसे हम उपमाध्वनि खेण्गे। इस तरह यहा~ वस्तु से अलंकार-ध्वनि मी है । 'हन्त' 'हन्त्र' 'रुणं' 'रुण' में छेक और अन्यत्र प्रत्यनुप्रास है। एवमुक्तवति देवऋषीन्द्रे द्रागभेदि मघवाननमुद्रा । उत्तरोत्तरशुमो हि विभूनां कोऽपि मम्जुलतमः क्रमवादः ॥ 37 ॥ अन्वय-देव ऋषीन्द्रे एवम् उक्तवति सति मघवानन-मुद्रा द्राक् अमेदि, हि विभूनाम् मन्जुलतमः कः अपि क्रमवद्धः उत्तरोत्तर-शुमः (भत्रति ) / टोका-देवश्चासौ ऋषीन्द्रः ( कर्मधा0 ) ऋषीणाम् इन्द्रः श्रेष्ठः (10 तत्पु0) तस्मिन् मुनि श्रेष्ठ नारदे इत्यर्थः एवम् पूर्वोक्तप्रकारेण उक्तवति कथितवति सति मघोनः इन्द्रस्य भाननस्य मुखस्य मुद्रा मौनम् ( उभयत्र pa0 तत्पु0 ) द्राक् शीघम् यथा स्वात्तथा अमेदि मिना हि यतः विभूनाम् प्रभूणाम् अतिशयेन मञ्जः इति मन्जुलतमः रमणीयतमः कः अपि विलक्षणः क्रमेण Page #318 -------------------------------------------------------------------------- ________________ नैषधीयचरिते वादः क्रमशः कयनम् वार्तालाप इत्यर्थः ( tR0 तत्पु0 ) उत्तरम् उत्तरम् अग्रे अग्रे यथा स्यात्तथा शुभः सुन्दरो मवतीति shessH। प्रभुमिः सह क्रमशः जायमानो वार्तालाप उत्तरोत्तरं आनन्दावहो मवतीति भावः ॥ 37 ॥ व्याकरण-देव-ऋषीन्द्र में विकल्प से प्रकृतिमाव (ऋत्यकः '6 / 1128) / उक्तवति/ब्रू +क्तवत् वच् आदेश, संप्रसारण sa0 / मघोनः-मघवन् शब्द को विकल्प से तृवामाव ( मघवा बहुलम् 6 / 1 / 18) व को उ सम्प्रसारण और गुन्न्|-अभेदि/मिद् + लुङ् ( कर्मकर्तरि प्रयोग ) ('क्रियमाणं तु यत् कर्म स्वयमेव प्रसिद्धयति । सुकरैः स्वगुणेर्यस्मात् कर्मकतेति तं विदुः'| ) उत्तरोत्तरम्-वोप्सा में द्वित्व्। अनुवाद-मुनिवर नारद के इस प्रकार कह चुकने पर इन्द्र के मुख का मौन शीघ्र ही टूट ग्या। कारण यह है कि bar3e लोगों की क्रमशः चलने वाली मीठी मीठी अनोखी बातें उत्तरोत्तर आनन्द देनेवाली होती हैं ॥ 37 ॥ टिप्पणी-यहा~ मी पूर्वार्ध में कही सामान्य बात द्वारा समर्थन किया गया है, इसलिए अर्थान्तर कानुजे मम निजे दनुजारौ जाग्रति स्वशरणे रणचर्चा । यद्भुजाकमुपधाय जयाई शर्मणा स्वपिमि वीतविशङ्कः ॥ 38 ॥ (हे मुने,) स्वशरणे दनुजारौ अनुजे जाग्रति (सति ) मम का रण-चर्चा, जयाङ्कम् यद्भुजाकम् उपधाय ( महम् ) वीत-विशङ्कः ( सन् ) स्व्पिमि। टोका-(हे मुने, ) स्वस्य आत्मनः शरणे रक्षितरि अथवा गृहे ( 'शरणं गृहरक्षित्रोः' इत्यमरः) (pa0 तत्पु0) दनुजानाम् दानवानाम् भरौ शत्रौ (10 तत्पु0 ) निजे स्वकीये मनुजे कनिष्ठभ्रातरि उपेन्द्र विष्प्यो इति यावत् जाग्रति जागरूके सावधाने इति यावत् सति मम मे इन्द्रस्य का रणस्य युद्धस्य चर्चा विचारपा चिन्तेत्यर्थः (10 तत्पु0 ) मम रक्षिता शत्रुसंहारक उपेन्द्रः सततं शत्रूणां विरुद्धं जागरूकस्तिष्ठति, तस्मान्मे रषचिन्तायाः प्रश्न एव नोत्तिष्ठतीत्यर्थः जयः विजयः भारः चिह्न यस्य तथाभूतम् (ba0 bI0 ) अथवा जयस्य चिह्न चिहभूतम् ( 10 तत्पु0 ) यस्य मदनुजस्योपेन्द्रस्य भुजः बाहुः (प. तत्पु0 ) एवं अङ्कः उत्सङ्गः ( 'उत्सङ्ग-चिन्हयोरक्कः' इत्यमरः ) तम् उपधाय उपधानीकृत्य भुजरूपोपधाने इत्यर्थः अहम् बीता विगता विशङ्का विशिष्टा विविधा वा शङ्का (कर्मधा0) तथाभूतः सन् शर्मणा सुखेन स्वपिमि शये निर्वृतः तिष्ठामीत्यर्थः देवानां निनिमेषत्वेन शयनामावात् । यथा कश्चित् राजा स्वसैनिकवगें जागरूके सति निःशङ्कः सन् भुजे शिरो निधाय गृहे स्वपिति, तद्वत् इति भावः ॥ 38 ॥ व्याक्र्न्न्-द्नुज्ः-द्नु+/ज्ञ्+द्द्ः। अनुजः अनु = पश्चात् जायते इति अनु+/जन् । जाप्रति जागृ+शत स्प्त्मी। चर्चा चर्च+ अङ् ( भावे ) +टाप् । अनुवाद-(हे मुनि, ) निज-रक्षक, दानवों के शत्रु, अपने छोटे भाई (वष्णु) के जागरूक रहतेरहते मुझे युद्ध की क्या चिन्ता, जिस ( माई ) की विजय के चिन्ह-भूत भुजा-रूपी गोद को सिराहना बनाकर मैं निःशङ्क हो आनन्द से सोता रहता हू~ ? ॥ 38 ॥ Page #319 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः टिप्पणी-दनुज-कश्यप प्रजापति की अदिति और दिति-दो पत्नियों थी। दिति को ही दनु भी कहते हैं । इसकी जो सन्ताने हैं वे दैत्य दनुन या दानव ख्लाई। इन्हें ही राक्षस मी कहते हैं, जिनका संहार विष्णु के हाथों होता रहता था। निज अनुज भगवान का pA~cavA अवतार वामन था जब विष्णु इन्द्र के छोटे माई के रूप में हुए जिन्हें उपेन्द्र भी कहते हैं, देखिए अमरकोश-'उपेन्द्र indraavrnshckrpaannishcturbhujH'| माघ ने कृष्ण का 'यदुपेन्द्रस्त्वमतीन्द्र एव सः' रूपमें उल्लेख किया है। भुज पर अङ्कत्व का आरोप होने से रूपक है । 'रणे' 'रण' में छेक है। 'नुजे 'निजे' 'नुजा' में एक से अधिक बार आवृत्ति होने से वृत्त्यनुप्रास ही है; 'भुजाङ्कम्' 'जयाङ्कम्' में पदान्तगत अन्त्यान पास है, और अन्यत्र वृत्त्यनुप्रास है । 'वीत-विशङ्कः' में पुनरुक्तवदामास है, क्योंकि आपाततः वीत और वि ( विगत ) में पुनरुक्ति दीख रही है, किन्तु 'विशङ्कः' में विका विशिष्ट या विविध अर्थ करने से पुनरुक्ति नहीं र्ह्ती। विश्वरूपकलनामुपपन्नं तस्य जैमिनिमुनिस्व्मुदीये। विग्रहं मखभुजामसहिष्णुर्व्यर्थतां मदशनि स निनाय ॥ 39 ॥ अन्वयः-तस्य विश्वरूप-कलनात् जैमिनि-मुनित्वम् उदोये ( इति ) उपपन्नम् ( एवास्ति ) / स मखभुजाम् विग्रहम् असहिष्णुः मदशनिम् व्यर्थताम् निनाय । टोका-तस्य उपेन्द्रस्य विष्णोरित्यर्थः विश्वस्य जगतः यत् रूपं स्वरूपम् तस्य कलनात् धारपात् ( उभयत्र pa0 तत्पु0 ) विष्णुपुराणे 'सव विष्णुमयं जगत्' इत्युक्त्यनुसारेण विष्णोः सर्वात्मक. स्वमभ्युपेयते जैमिनिः एतन्नामा चासौ मुनिः (कर्मधा0 ) तस्य भावः तत्त्वम् उदीये उदितम् उत्पन्नमित्यर्थः, इति उपपन्नम् उचितम् एव, विष्णुः जमिनिमुनीभूतः इति युक्तमेवेत्यर्थः । जैमिनिहिं विश्वान्तःपाती, विष्योश्च विश्वात्मकत्वेन जैमिनिरूपत्वे न काऽपि अनौचितीति भावः । स जैमिनिरूपो ममानुजः मखभुजाम् देवतानाम् विग्रहम् युद्धम् असहिष्णुः असहमानः मम अशनिम् वज्रम् ('ह्नादिनी वज्रमस्त्री स्यात् दम्भोलिरशनियोः' इत्यमरः) व्यर्थताम् वैयर्थ्यम् निनाय प्रापितवान् , स्वयमेव चक्रेण शत्रन् निहत्य अनुपयोगेन म व्ययींचकारेति भावः । अथ ( जैमिनिपक्षे) विश्वे च रूपं च तयोः विश्वेदेवाधिकरण-रूपाधिकरणयोः (द्वन्द्व ) कलनात् रचनात् । (10 तत्पु0 ) मीमांसा शास्त्रे विश्वेदेवाधिकरणं रूपाधिकरणं चेत्यधिकरण ( प्रकरण ) द्वयं जैमिनिना रचितमस्ति मखभुजाम् विग्रहं शरीरम् असहिष्णुः देवतानां शरीरम् अमन्यमान इत्यर्थः मदशनि व्यर्थताम् निनाय, शरीराभावे वज्रधारणस्याप्तंभवादित्यर्थः । / 39 ॥ __ व्याकरण-उदीये-उत् +/IG ( दिवा0 ) लिट् । मल्लिनाथ, पण गतौ 'कर्तरि लट' यह कैसे लिख गए, समझ में नहीं आता। यह तो बच्चा-बच्चा भी जानता है कि इण ( adA0) परस्मैपद होता है और उसका लट में 'एति' बनता है । इसीलिए ma0ma0 शिवदत्त तो झल्लाकर अपने पाद-टिप्पण में 'मल्लिनाथस्तु रूढया महामहोपाध्यायः' लिख वैठे अर्थात् मल्लिनाथ नाम के ही ma0ma0 1, शान के नहीं । मखभुजाम् मख+ भुज + त्रिप् ( कर्तरि ) / असहिष्णुः न+/स+ कृष्णच् ( कर्तरि ) / निनाय/नी+लिट् । Page #320 -------------------------------------------------------------------------- ________________ 120 नैषधीयचरिते अनुवाद-विश्वरूप के कलन ( धारण ) के कारण वह ( विष्णु ) विश्व-रूपों (विश्वेदेवा. धिकरण और रूपाधिकरण) का कलन ( प्रणयन ) करने वाले जैमिनि मुनि बन बैठे हैं-यह ठीक ही है। वह ( विष्णु ) देवताओं का विग्रह (शरीर ) न सहन करने वाले जैमिनि मुनि की तरह देवताओं का विग्रह ( युद्ध ) न सहते हुए मेरे वज्र को व्यर्थ कर गये हैं । / 36 ॥ टिप्पणी-यहा~ कवि श्लिष्ट भाषा का प्रयोग करके उपेन्द्र ( विष्णु ) को जैमिनि मुनि वना बंठा है । दोनों में विश्वरूपकलन देवताओं का विग्रह-असहन और वज्र का ब्योंकरण समान हैं। इन शब्दों का दोनों में पृथक् लगने वाला अर्थ हम टीका में स्पष्ट कर चुके हैं। विष्णु के सुदर्शन चक्र के सामने देवताओं के साथ राक्षसों को विग्रह ( युद्ध ) करने की मला क्या हिम्मत ? इन्द्रको अपना वज्र काम में लाने की आवश्यकता हो नहीं par3अती वह वैसे ही बेकार par3A रहता है । जैमिनि के तकों के सामने भी देवताओं का विग्रह (शरीर ) मी भला कैसे टिके ? मोमांसा के अनुसार देवताओं का कोई शरीर नहीं होता जैसे कि न्याय, वैशेषिक श्रादि pA~ca दर्शनकारों और पुराणों ने माना है । देवता यदि शरीरी होते, तो एक ही समय अनेक स्थानों में हो रहे यशों में वे कैसे pahu~ca सकते हैं ? शरीर एक हो तो है । वह एक हो जगह जा सकता है। यदि यह कहो कि देवता लोग 'महामाग्यात्'-ऐश्वर्य-से युगपत् समी-यशों में जाकर हवि ग्रहण कर लेते हैं; यह मो अनुपपन्न है, क्योंकि यास्काचार्य के अनुसार देवता का लक्षण है 'मन्त्रे स्तूयमानत्वम्' अर्थात् मन्त्र में जिसकी स्तुति या वर्णना की गयी हो। अनुक्रमप्पोकार का मी यही कहना है-'या काचित् मन्त्रे अयते, सा देवता चेतना अचेतना वा भ्व्तु। क्वचिदाणाः क्वचिद्धनुः क्वचिन्मौवा" / बाण, ग्रावा आदि देवतामों में प्रत्यक्षतः कोई 'ऐश्वर्य' नहीं पाते तो इन्द्र, विष्णु आदि में भी वह कैसे हो सकता है ? इसलिये देवता मन्त्ररूप ही होते हैं, शरीर रूप नहीं । 'इन्द्राय स्वाहा इदमिन्द्राय' यही चतुध्यन्त मन्त्र देवता का स्वरूप है जिसको युगपत् सभी जगह उपस्थिति उपपन्न है। प्रश्न उठता है कि फिर वेदों में इन्द्र को 'वज्रहस्त' आदि रूप में क्यों पुकारा गया ? शरीर ही नहीं तो हाथ कैसे? हाथ ही नहीं तो वज्र कैसे? इसी तरह इन्द्र विष्णु आदि की पत्नियों पुत्र आदि कैसे ? उनके घर आदि कैसे ? इस तरह अशरीरी मानने से सारे शास्त्र ही झूठे par3a जायेंगे, वेद अप्रमाण हो जायेण्गे। इसका उत्तर जैमिनि ने यह दिया है-'विरोधे गुपवादः' अर्थात् वेदों या अन्य शास्त्रों में यदि विरोध अथवा anupapatti kI bAteM mile, to वहा~ गुषवाद-लाशपिक प्रयोग-ही स्म्झें। लोक की तरह वेदादि में मुख्य प्रयोग भी हैं और गौण प्रयोग भी। देवताओं के हाथ, पत्नी, आयुध, वाहन आदि सब गोण प्रयोग हैं । लोक में अशरीरिणो रजनी को लक्ष्य करके लोग कहते हो है -'सितारों-jar3o नीली sAr3I पहने, कहा~ चली हो, तुम ओ रजनो बाले!' इसी तरह की काव्य-माषा वेदादि में भी है । विस्तार के साथ इस 'गुणवाद' के समन्वय के लिए निरुक्त का दैवत काण्ड तथा मीमांसा-ग्रन्थ par3हिये । इस तरह जैमिनि के अनुसार जब इन्द्र का शरीर हो नहीं, तो फिर उसके वज्र को सत्ता कहा~ रहो ? वज्र स्वतः बेकार हो गया । विद्याधर ने यहा~ अतिशयोक्ति मानी है । किन्तु हमारे विचार से आरोप-बिषय 'तस्य' और आरोप-विषयी 'जैमिनिमुनित्वम्-दोनों के शब्दों के विभिन्न अथों में Page #321 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः अमेदाध्यवसाय मानकर ही श्लेषमुखी अतिशयोक्ति हो सकती है। 'मिनि' 'मुनि' एवं 'शनि' 'स नि.' में ( शसयोरमेदात् ) छेक और अन्यत्र वृत्त्यनुपास है। ईदृशानि मुनये विनयाब्धिस्तस्थिवान् स वचनान्युपहृत्य । प्रांशुनिःश्वसितपृष्ठचरी वाङ् नारदस्य निरियाय निरोजाः ॥ 40 ॥ अन्वयः-विनयाब्धिः स मुनथे ईदृशानि वचनानि उपहृत्य त स्थिवान् (अथ ) नारदस्य प्रांशु... चरी निरोजाः वाक् निरियाय । / ___टीका-विनयस्य विनम्रतायाः अग्धिः सागरः (10 तःपु.) स इन्द्रः मुनये नारदाय ईशानि पूर्वोक्तानि युद्ध-विषये नैराश्यापादकानीत्यर्थः वचनानि केयनानि उपहृत्य उपायनीकृत्य उक्त्वेत्यर्थः तस्थिवान् तूष्णी स्थित इत्यर्थः । ( अथ ) प्रांशुं दीर्घम् यव निःश्वसितम् निःश्वासः (कर्मधा0 ) तस्य पृष्ठे पश्चात् ( pa0 तत्पु0) चरति निस्प्तरतीति तथोक्ता ( उपपद ररपु0 ) स्वगें युद्धम् अदृष्ट्वा नैराश्ये दीर्घमुष्णं च निःश्वस्टे त्यर्थः निर निर्गतम् प्रोजः बलम् यस्याः तथाभूता ( प्रादि ba0 vI0 ) वाक् वाणी निरियाय निर्गता, दैन्यपूर्णया वाचा अवददिति भावः । / 40 ॥ व्याकरण-अब्धिः इसके लिए सर्ग 4 श्लोक 122 देखिए । तस्थिवान्-इसके लिए पीछे श्लोक 19 देखिए । पृष्ठचरी /चर्+ट:+डोप् । निरियाय-निर् +/+लिट् । अनुवाद-विनय का स गर वह (इन्द्र ) मुनि ( नारद ) को ऐसे वचन कहकर चुप हो ग्या। (बाद को) गहरी आह (खींचने) के पश्चात् दीनता-मरी नारद की व णो निकली । 40 ॥ टिप्पणी-विनय पर अब्धित्व का आरोप होने से रूपक है। 'नये 'नया' में छेक, 'नार' 'निरि' 'निरो' में एक से अधिक वार आवृत्ति होने से यहा~ और अन्यत्र भी वृत्त्यनुपास है । विद्याधर स्वभावोक्ति अथवा जाति अलंकार भी मान रहे हैं। स्वारसातलमवाहवशङ्की निवृणोमि न वसम् वसुमत्याम् । द्यां गतस्य हृदि मे दुरुदर्कः क्ष्मातलद्वयभटाजिवितर्कः । / 41 ॥ अन्वयः-(हे इन्द्र !) वसुमत्य m वसन् ( अहम् ) स्वा...शङ्की ( सन् ) न निवृणोमि । बाम् गतस्य मे हृदि क्षमा "तर्कः दुरुदर्कः ( मवति ) / .. टीका-(हे इन्द्र ! ) वसुमत्याम् पृथिव्याम् वसन् तिष्ठन् अहम् स्वः स्वर्गश्च रसातल पातालश्च (द्वन्द्व ) तयोः भवः उत्पत्तिः (10 तत्पु0) यस्य तथाभूतः (ba0 vI0) आहवः युबम ( कर्मधा0 ) शङ्कितुं संभावयितुं शीलमस्येति तथोक्तः ( उपपद तत्पु0 ) सन् न निवृणोमि न सुखी भवामि; भू-स्थितोऽहम् किं स्वगें, पाताले वा युद्ध तु न भवतीति चित्ताकान्तो भवामीत्यर्थः चाम् स्वर्ग गतस्य प्राप्तम्य मे हृदि मनसि मायाः पृथिव्याः ये तले स्वरूपाधोमागौ (10 तत्पु0 ) / 'अधः स्वरूपयोरस्त्रो तलम्' इत्यमरः ) तयोः द्वयम् दैतम् भूतल-पातालयुगलमित्यर्थः (10 तत्पु0) व मटानां सैनिकानाम् (sa0 तत्पु0) आजिः युद्धम् (प. तत्पु0) ( 'समे क्षमाशे रणेऽप्यानिः' समरः ) तस्य वितर्कः संभावना ( 10 तत्पु0 ) दुः दुष्ट उदकः उत्तरकालः, उत्तरकालीनफलमित्यर्थः यस्य तयाभूतः (प्रादि ba0 vro0) निष्फलमिति यावत् मवति । युद्ध-दिदृक्षया दिवमागतो', Page #322 -------------------------------------------------------------------------- ________________ नैषधीयचरिते हम् भपि पथिव्यां पाताले च युद्ध स्यादिति चिन्त्यामि। [एवं पाताले गतस्य ममेयं चिन्ता भवति अपि पृथिव्यां स्वगइ वा युद्ध स्यादिति ] एवं सततं युद्ध-दिदृक्षा मां व्याकुलीकरोतीति भावः । / 41 / / ज्याकरण-स्वारसा+स्वर् +रसा0, पूर्व र का लोप और स्व के अ को दीर्घ । पाहवः आहूयन्ते भटा अत्रेति A+/+अप ( अधिकरणे ) / शङ्की-शक् + णिनिः (ताच्छील्ये)| वसुमती वसूनि रत्नादीनि धनानि अरया सन्तीति वसु+मतुप + ङोप । प्राजिः अजन्ति (गच्छन्ति) मटा अस्यामिति- अज+इण ( मधिकरणे ) / अनुवाद-(हे इन्द्र, ) पृथिवी में रह रहा मैं स्वर्ग और पाताल में होने वाले युद्ध की शंका रखे हुए चैन से नहीं रहता । स्वर्ग आता हू~ तो मेरी पृथिवी और पाताल-दोनों लोकों के योधाओं के युस की सम्भावना बेकार सिद्ध हो जाती है । ( इसी तरह पाताल जाता हू~, तो स्वर्ग और पृथिवी में युद्ध देखने की व्यर्थ की संभावना से अकुला उठता हू~) ॥ 41 ॥ टिप्पणी-यहा~ कवि ने नारद की प्रकृति का चित्रण किया है, जिसे हम पीछे श्लोक 1 में नारद शब्द की व्युत्पत्ति में स्पष्ट कर चुके हैं । नारद की बेचैनी का कारण बताने से काव्यलिङ्ग है। 'बस' 'सु' में छेक, 'दकः' 'तर्कः' में पादान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है । वीक्षितस्त्वमसि मामथ गन्तुं तन्मनुष्यजगतेऽनुमनुष्य । किं भुवः परिवृ ढा न विवोढुं यत्र तामुपगता विवदन्ते ॥ 42 ॥ अन्धयः-(हे इन्द्र, ) त्वम् ( मया ) वीक्षितः असि । तत् अथ माम् मनुष्य-जगते गन्तुम् अनुमनुष्व । तत्र ताम् विवोढुम् उपगताः भुवः परिवृढाः न विवदन्ते किम् ? / टोका-(हे इन्द्र, ) त्वम् ( मया ) वीक्षितः दृष्टः असि तव दर्शनं जातमित्यर्थः ( युद्ध स्वत्र न वीक्षितम् ) तत् तस्मात् अथ अनन्तरम् माम् मनुष्याणाम् मानाम् जगते लोकाय मर्त्यलोकाये. त्यर्थः (10 तत्पु0 ) गन्तुम् प्रयातुम् अनुमनुष्व अनुमन्यस्व गन्तुमनुमति देहीत्यर्थः । तत्र मर्त्यलोके पृथिव्यामिति यावत् ताम् दमयन्तीम् विवोदुम् परिणेतुम् उपगताः समायाताः भुवः पृथिव्याः परिधूढाः प्रभवः ('प्रभुः परिवृढोऽधिप:' इत्यमरः ) राजान इत्यर्थः न विवदन्ते कलहायिष्यन्ते किम् ? अपि तु कलहायिष्यन्ते एवेति काकुः । 'अहमेनां परिणेष्यामि', 'अहमेनां pariNeSvAmI'syahamahamikayA दमयन्तीमधिकृत्य प्रवर्तमानात् विवादात अनन्तरम् राशी युद्धम् अवश्यं भविष्यति, यद् दृष्ट्वाऽहमानन्दिष्यामीति भावः ॥ 42 ॥ व्याकरण-वीक्षितः-वि+VI+क्तः ( कर्मपि ) / जगते--'गत्यर्थकर्मणि0 (2 / 3613) से चतुर्थी । विवोदुम्--वि+व+तुमुन् । परिवृढा--परि+VvRha + क्तः 'प्रभो परिवृढः' (7 / 2 / 21 ) से निपातित । विवदन्ते-'वासनो.' ( 1 / 3 / 47 ) से विमति अर्थ में आत्मने और वर्तमानसामीप्य में वर्तमानवत् प्रयोग हो रखा है। __ अनुषाद-(हे इन्द्र, ) तुम्हारे दर्शन हो गये हैं ( यद्यपि युद्ध के नहीं ) / तो अब मुझे मयंठोक जाने की अनुमति दो। वहा~ उस ( दमयन्ती ) से विवाह करने हेतु आये हुए भू-पतियों में काह नहीं होगा क्या ? ॥ 42 ॥ Page #323 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 325 टिप्पणी-'मनुष्य' 'मनुष्व' तथा 'वृढा' 'बोढु' में छेक और अन्यत्र वृत्त्यनुपास है। इत्युदीयं स ययौ मुनिरुर्वी स्वर्पतिं प्रतिनिवर्त्य जवेन । वारितोऽप्यनुजगाम सयत्नं तं कियस्यपि पदान्यपराणि ॥ 13 ॥ अन्वयः-स इति उदीर्य javena svarpatim pratinivartya uaum yyau| वारितः अपि ( सः ) सयत्नम् कियन्ति अपि अपराणि पदानि तम् अनुजगाम । टीका-स नारदमुनिः इति पूर्वोक्तपकारेय उदीर्य कथयित्वा बलेन बलात् साग्रहमित्यर्थः स्वः स्वर्गस्य पतिम् स्वामिनम् इन्द्रम् ( सुप्सुपेति sa0 ) प्रतिनिवस्यं प्रतिनिवर्तनाय प्रेरणां कृत्वा उर्वीम् पृथिवीम् ययौ जगाम । वारितः अधिकमनुगन्तुं प्रतिषिद्धः अपि इन्द्रः सयानम् यत्नेन सह वर्तमानं यथा स्यात्तथा ( ba0 vI0 ) कियन्ति कानि अपि पदानि पादप्रक्षेपान् तम् नारदम् अनजगाम अनुगतः, शिष्टाचाररूपेण मुनिम् आमन्त्रयमाणः किमपि दूरं गत इति भावः । / 43 / / ग्याकरण-स्वपतिम् -'अहरादीनां पत्यादिषु' से विकल्प से रेफ आदेश । प्रतिनिवत्यंप्रति+नि+ वृत् + पिच् क्त्वा. क्त्वा को ल्यप् । अपराणि पदानि में अवाके अत्यन्त संयोग में द्वितीया । अनुवाद-वह ( नारद ) इस प्रकार कह र इन्द्र को साग्रह वापस लौटाकर पृथिवी को चल दिए। ( किन्तु मुनि द्वारा ) रोका जाता हुआ भी इन्द्र कुछ और पग पीछे-पीछे चला ही गया । / 4 / / टिप्पखी-कवि ने यहा~ अतिथि को लेने के लिए कुछ पग 'अभ्युपगमन' और विदाई देने के लिए कछ पग 'अनुगमन' का उल्लेख करके भारतीय संस्कृति व्यक्त की है। विद्याधर के अनुसार यहा~ अतिशयोक्ति है, जो हमारी समझ में नहीं आ रही है। हा~, अनुगमन के रोक दिए जाने पर मी अनुगमन के होते रहने में विशेषोक्ति हो सकती है । शब्दालंकार वृत्त्यनुप्रास है। पर्वतेन परिपीय गभीरं नारदीयमुदितं प्रतिनेदे । स्वस्य कश्चिदपि पर्वतपक्षच्छेदिनि स्वयमदर्शि न पक्षः ॥ 4 ॥ अन्वयः-पर्वतेन गमीरम् नारदीयम् उदितम् परिपीय प्रतिनेदे; पर्वत-पक्षच्छेदिनि स्वस्य कश्चित् अपि पक्षः स्वयम् न अदर्शि । टीका-पर्वतेन एतदाख्य-मुनिना नारद-मित्रेण अथ च गिरिषा गमीरम् अर्थ-गाम्मीर्य-पूर्णम् अथ च मन्द्रम् नारदीयम् नारदमुनि-सम्बन्धि अथ च नारम् जलम् ( 'आपो नारा इति प्रोक्ताः' इत्युक्तेः ) ददातीति नारदः ( उपपद तत्पु0 ) / नारदस्येति नारदीयम् मेघप्सम्बन्धि उदितम् कथितम्, अथ च शम्दम् परिपीय सादरम् आकण्य, अथ च गृहीत्वा प्रतिनेदे अमिनन्दितम् अथ च प्रतिध्वनितं चक्रे । पर्वतेन मुनिना यत्किमपि नारदेनोक्तम्, तच्छु त्वा तस्यैव समर्थनं कृतमित्यर्थः गिरिरपि, यथा मेघ-गर्जितं मवति, तथैव प्रतिध्वनयति । पर्वतानाम् गिरोषाम् पक्षान् गरुतः (10 तरपु0 ) छिनत्ति कृन्तत्येवंशोले ( उपपद तत्पु0 ) इन्द्रे इत्यर्थः अथ च पर्वतस्य मुनिविशेषस्य पक्षम् मतं छिनत्ति अपाकरोत्येवंशीले इन्द्रे इन्द्र प्रतीत्यर्थः स्वस्य आत्मनः कश्चित् भपि कोऽपि पक्षः मतं विचार इति यावत् न प्रदर्शि दर्शितः प्रकटित इत्यर्थः, इन्द्रः संभवतः मम विचारेण सहमतोव Page #324 -------------------------------------------------------------------------- ________________ 125 नैषधीयचरिते स्यादिति कृत्वा पर्वतमुनिना तस्याग्रे निजो न कोऽपि स्वतन्त्र-विचारः स्थापित इत्यर्थः, पर्वतः (गिरिः) अपि इन्द्रस्याग्रे मा तावदेष छिनत्तु इति भयात् स्वं पक्षं ( गरुत् ) न दर्शथति स्मेति भावः । / 44 / / - व्याकरण-नारदोयम् नारदस्येदमिति नारद+छ, छ को ईय । उदितम् । वद्+क्त (मावे) सम्प्रसारण । प्रतिनेदे-प्रति+/नद्+लिट् (आत्मने0) कर्मवाच्य । 0च्छेदिन छिद्+ पिनि ( ताच्छोल्ये ) अदर्शि-/दृश +लुङ् ( कर्मवाच्य ) / अनुवाद-पर्वत ( मुनि ) ने नाद (मुनि ) का गम्भीर उदित ( कथन ) सुनकर उसका अनुमोदन किया । इन्द्र के आगे स्वयं अपना कोई भी पक्ष-विचार-प्रकट नहीं किया । ( जैसे पर्वत ) ( पहार्3a ) नारद-मेघ का गम्भीर (गहरा) उदित-गर्जन-शब्द ग्रहण करके उसे प्रतिध्वनित कर देता है । पक्षों ( पंखों ) को काट डालने वाले ( इन्द्र ) के आगे अपना कोई भी पक्ष ( पंख) नहीं प्रकट क्र्ता। ॥ 44 ॥ टिप्पणी-ध्यान रहे कि सगं के प्रारम्भ (zlo0 2 ) में कवि ने पर्वत शब्द को लेकर, जो वाक्छल अपनाया था, उसे यहा~ मी फिर दोहरा दिया है। विद्याधर ने यहा~ श्लेषालंकार माना है, लेकिन श्लेष में तो दोनों अर्थ प्रस्तुत होते हैं। यहा~ इन्द्र के साथ नारद और पर्वत को बातचीत के प्रसंग में पहार्3a, मेघ, उसकी गहरी गर्जना आदि का भला क्या सम्बन्ध ? यह सब अप्रस्तुत ही है किन्तु कवि को विवक्षित है इसलिए इन दोनों का परस्पर सम्बन्ध jor3अने के लिए हम यहा~ उपमानोपमेयमाव मानेगे और इसे शब्दशक्त्युद्भव उपमाध्वनि खेण्गे। शब्दालंकारों में 'पर्वते' 'पर्वत' 'पक्ष' 'पक्षः' में छेक और अन्यत्र वृत्त्यनुपास है। पाणये बलरिपोरथ भैमीशीतकोमलकरग्रहणाहम् । भेषज चिरचिताश निवासव्यापदामुपदिदेश रतीशः ॥ 45 ॥ भन्वय-अथ रतीशः बलरिपोः पाणये चिर...पदाम् भैमी.. ग्रहणाहम् भेषजम् उपदिदेश । टीका-अथ नारदगमनानन्तरम् रत्याः एतदाख्या या स्त्रिया: ईशः स्वामी कामदेव इत्यर्थः (10 तत्पु0) बलस्य राक्षसविशेषस्य रिपोः शत्रो: घातकस्य इन्द्रस्येत्यर्थः ( 10 तत्पु0 ) पाणये हस्ताय चिरम् चिरात् चिताः संचिताः राशीभूता इति यावत् ( सुप्सुपेति sa0) प्रशनिवासव्यापदः (कर्मधा0 ) अशनेः वज्रस्य वासः स्थितिः (10 तत्पु0 ) तेन तज्जनिता इत्यर्थः याः व्यापहः विशिष्टा आपदः क्षतानि दाहा इति यावत् ( tR0 तत्पु0 ) तासाम् भैम्याः दमयन्त्याः शीतकोमलकर0 (pa0 तत्प0) शीतः शीतलश्चासौ कोमलो मृदश्चासौ करः हस्तः ( उभयत्र कर्मधा0 ) तस्य ग्राः ग्रहणम् ( 10 तत्पु0 ) दमयन्त्या सह विवाह इत्यर्थः एव अह योग्यं भेषजम् औषधम् ( 'भेषजौषधभैषज्यानि' इत्यमरः) उपदिदेश उपदिष्टवान् भादिष्टवानिति यावत्-कामदेवेन इन्द्रः प्रेरितः स्वम् दमयन्त्याः शीत-कोमल-करग्रहणं कुरु येन वज्रग्रहणजनित: तव कर-सन्तापः शान्तो भविष्यतीति मावः ॥ 45 ॥ ग्याकरण-भैमी भोमस्यापत्यं स्त्री इति भीम+ अ + ङीप् । प्रापद्-A+ पद्+क्विए (मावे ) / ग्रहः ग्रह +अच् ( मावे ) / अहम् अहंतीति /अर्ह + अच् ( कर्तरि ) / उपदिदेश रुप+/दिश लिट् । Page #325 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः अनुवाद-इसके बाद कामदेव ने इन्द्र के कर के लिए वज्र (पकर्3e ) रहने के कारण कमी से इकट्ठे हुए घावों की उचित दवाई दमयन्ती का शीतल और कोमल कर ग्रहण ( ही ) बताई । / 45 / / टिप्पणी-नारद से दमयन्ती की अलौकिक सुन्दरता और उसे प्राप्त करने हेतु भूलोक के राजा लोगों में प्रतिस्पर्धा का समाचार सुनते ही इन्द्र के हृदय में भी काम भर्3अक उत्था। वह भी उसका प्रत्याशो बन गया, यहा~ दमयन्ती-राणि-ग्रहण पर ताप-निवारक ओषधित्व का आरोप होने से रूपक है। ताप पर शीतल ओषधि बताना ठीक ही है। किन्तु कवि यदि इन्द्र के 'पापि' के लिये यहा~ दमयन्ती का 'पाणि' लिखता, तो अधिक स्वारस्य बैठता भले ही 'कर' पाणि का ही पर्याय है शम्दालंकार वृत्त्यनुप्रास है। नाकलोकमिषजोः सुषमा या पुष्पचापमपि चुम्बति सैव । वेनि तादृगमिषज्यदसौ तद्द्वारसंक्रमितवैद्यकविद्यः ॥ 46 ॥ अन्वय-नाकलोक-भिषजो: या सुषमा (अस्ति), सा एवं पुष्पचापम् अपि चुम्बति; असौ तद्द्वार.. विद्यः तादृक् ( सन् ) अभिषज्यत् ( इति ) वेद्मि । ____टीका-नाकलोकस्य स्वर्गलोकस्य मिजोः वैद्ययोः ( भिषग्-वैद्यौ चिकित्सको' इत्यमरः) (10 तत्पु0 ) या सुषमा शोमा सौन्दर्यमित्यर्थः अस्ति सा एवं सुषमा पुष्पं चापो धनुर्यस्थ तथाभूनम् ( ba0 bI0 ) कामदेवमित्यर्थः अपि चुम्बति स्पृशति, तयोरेव सौन्दर्य कामदेवे आगतमिति मावः । ( अतएव ) असौ कामः सा सुषमा एव द्वारम् करणम् ( कर्मधा0 ) तेन संक्रमिता स्थानान्तरिता (ta0 तत्पु0 ) वैद्यकविद्या ( कर्मधा0 ) वैद्यकस्य वैद्यस्वस्य विद्या विज्ञानम् ( 10 तत्प0 ) यस्मिन् तथाभूतः ( ba0 no0) सन् तारक स्ववैद्यप्तदृशः अमिषज्यत् चिकित्सां चकार इत्यहं वेझ जाने । सुषमा-संक्रमण-द्वारा कामे स्ववद्ययोः वैद्यकविद्यापि संक्रमिता, तस्मात् कामोऽपि वैद्यः सन् इन्द्रपाणिचिकिस्तामुपदिदेशेति भावः ॥ 46 ॥ व्याकरण-नाकलोक इसके लिए पीछे श्लोक 8 देखिए । संक्रमित सम्/कम् + णिच् + क्तः ( मित्वात् हस्वः ) अथवा संक्रमः सजातोऽस्येति संक्रम+इतन् । वैद्यकम् विद्या. वेत्ति जानातीति विद्या+अण्ण वैद्यः वैद्यस्य भावः कर्म वेति वैद्य+वुन , बु को अक्। भमिषिज्यत्-- भिषज (रोगापनयने)+यक + लङ (क्न्न्द्द्वादिः)| यहा~ उत्तरार्ध-वाक्य वेनि क्रिया का विशेष्यात्मक उपवाक्य ( Noun clause ) रूप में कर्म बना हुआ है। भनुवाद-स्वर्ग के वैद्यों (अश्विनीकुमारों) की जो सुषमा है, वही कामदेव को भी छू रही है। ( तभी तो ) उस ( सुषमा ) के द्वारा ( अपने भीतर ) स्थानान्तरित हुई वैद्यक-विद्या वाले कामदेव ने उन ( स्वर्गवैद्यों ) की तरह चिकित्सा की, ऐसा मैं मानता हूं||| 46 / / टिप्पणी-सौन्दर्य में कामदेव अश्विनीकुमारों की तरह ही था। कवि के कथनानुसार अश्विनीकुमारों की सुषमा स्वर्ग में साथ 2 रहने के कारण कामदेव को छू बैत्थी। फिर तो सुषमा के साथ उनकी वैद्यक-विद्या मी कामदेव में आ गई और वह मी जो पहले वैद्य नहीं था, वैद्य बनकर इन्द्र के हाथ के घावों को चिकित्सा करने ल्गा। वैसे तो बीमारिया~ ही कुछ ऐसो होती हैं, जो छूत Page #326 -------------------------------------------------------------------------- ________________ नैषधीयचरिते से दूसरे में संक्रमित हो जाया करती हैं किन्तु विद्या कोई छूत को बीमारी नहीं है, नहीं तो गुरु को छते ही शिष्य में उनकी समी विद्यायें संक्रमित हो जानी चाहिए, इसलिए यह कवि की कल्पनामात्र है, जो यहा~ उत्पेक्षा बना रही है। वाचक शब्द यहा~ 'मन्ये' 'शङ्के'. की तरह 'वेद्मि' है । 'वैद्य' 'विद्यः' में छेक और अन्यत्र वृत्त्यनुपात है। मानुपीमनुसरत्यथ पस्यौ खर्वभावमवलम्ब्य म्घोनी। खण्डितं निजमसूचयदुच्चैर्मानमाननसरोम्हनत्या ॥ 47 ॥ अन्वयः-अथ मघोनी पत्यौ खर्वभावम् अवलम्ब्य मानुषोम् अनुपरति सति आनन*सर रुह. नत्या निजम् उच्चैः मानम् खण्डितम् असूचयत् । टीका-अथ इन्द्रे दमयन्तीविषयककामोद्भवानन्तरम् मघोनी इन्द्राणी पस्यौ भर्तरि इन्द्रे खर्वस्य नीचस्य भावम् नीचत्वम् अय च हस्वत्वम् (pa0 तत्पु0 ) अवलम्ध्य आश्रित्य मानुषीम् मानुषस्त्रीम् अनुसरति अनुगन्तुमिच्छति सति प्राननं मुखम् सरोरुहम् कमलभिव ( उपमित तत्पु0 ) तस्य नस्या नमनेन ( 10 तत्पु0 ) निजम् स्वकीयम् उच्चैः महान्तम् अथ च दोघम् मानम् अभिमानम् अथ च परिमाणम् खण्डितम् भग्नम् असूचयत् सूचित्व्ती। पति मानुषोमभिलषन्तमवलोक्य इन्द्राण्याः savoM'pi महान् सौन्दर्या भिमानो भग्न इति भावः ॥ 47 / / व्याकरण -मघोनी मघोनः स्त्रोति मघवन् + GIS ('पुंयोगादाख्यायाम्' 41648 ) सम्प्रपारण । 'श्वयुवमघोनामत द्धिते' 6 / 4 / 133) गुण । मानुषी मानुषस्य स्त्रोति मानुष+ङाप् । नतिः नम्+क्तिन् ( मावे ) / अनुवाद-तदनन्तर इन्द्राणी पति के खर्वत्व ( नी वस्त्र, ह्रस्वत्व ) अपनाकर मानुषी स्त्री के पीछे चल par3अने पर कमल-सा मुख झुकाए अपना U~cA ( महान् , दीर्घ ) मान ( अमिमान, परिमाण ) खण्डित हुआ सूचित कर बैठो । / 47 / / टिप्पणी-इन्द्राणी गम्भीर प्रकृति की नायिका है। वह मुंह से तो पति को कुछ न बोली। सिर नीचा करके ही अपने हृदय का भाव प्रकट कर गई । वह हृदय का भाव था ईष्र्या अथवा निवेद्। इस तरह यहा~ भावोदयालकार बन रहा है। विद्याधर अपहृति भी बता रहे हैं अर्थात् सिर नीचा करने के व्याज से उसने ईर्ष्या माव व्यक्त किया । अपह्नव-वाचक शब्द का यहा~ अमाव है, इसलिए अपह्नव आर्थ ही मानना pdd'egaa। नारायण ने यहा~ खर्व, उच्चैः और मान शब्दों में श्लेष मान रखा है । खर्वः बौना तो बना पति, किन्तु मान ( परिमाण ) की U~cAI पत्नी की खंडित हुई। जो बौना होता है, उसी की U~cAI कम होनी थी, दूसरे की नहीं, लेकिन यहा~ दूसरे अर्थात् इन्द्राणी की हा रही है। इस तरह असंगति अलंकार बन रहा है। शम्दालंकारों में 'मान' 'मान' में यमक, 'मानु' 'मनु' में लेक और अन्यत्र वृत्त्यनुपास है। यो मघोनि दिवमुच्चरमाणे रम्भया मलिनिमालमलम्भि । वर्ण एव स खलूज्ज्वलमस्याः शान्तमन्तरमभाषत मङ्गया ॥ 40 ॥ Page #327 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 327 अन्वयः-मघोनि दिवम् उच्चरमाणे ( सति ) रम्मया यः मलिनिमा अलम् अलम्मि, स वर्ण एव खलु अस्याः अन्तरम् उज्ज्वलम् ( सत् )) भङ्गया शान्तम् अमाषत । ___टीका-मघोनि इन्द्रे दिवम् स्वर्गम् उच्चरमाणे उत्सृज्य गच्छति सति रम्भया एतन्नाम्न्या देवाङ्गनया यः मलिनिमा मालिन्यम् कालिमेत्यर्थः अलम् अत्यन्तं यथा स्यात्तथा अलम्मि प्राप्तः स वर्णः कालिमा एव खलु व अस्याः रम्भायाः प्रान्तरम् हृदयम् उज्ज्वलम् रोषकारणात् प्रज्वलितम् सत् माया प्रकारान्तरेण शान्तम् निर्वाणम् अभाषत असुचयदित्यर्थः, इन्द्रं मानुषीममिलषन्तं श्रुत्वा क्रोधेन प्रज्वलितं रम्भायाः हृदयं पश्चात् तस्मिन् भुवं गच्छति सति प्रज्वलत्-काष्ठवत् शान्तम् निर्वापितमिति यावत् भूत्वा मलिनीबभूव तस्य मालिन्यं च केनापि प्रकारेण वहिः शरीरे प्रादुर्भवदेतत् रहस्यं व्यनक्ति स्मेति भावः ॥ 40 ॥ व्याकरण-मघोनि मघवन् + डि, सम्प्रसारण, गुण । उच्चरमाणे उत्+/चर्+शानच् , 'उदश्चरः सकर्मकात्' ( 11356 ) से आत्म्ने। मलिनिमा मलिनस्य भाव इति मलिन+इमनिच् । इमनिजन्त पुल्लिंग होते हैं। अलभ्भि /लम् +लुड् ( कर्मवाच्य ) विकल्प से मुमागम । शान्तम् Vzam +णिच् +क्त ('वा दान शान्त0' 7 / 2 / 27 से विकल्प से निपातित निष्ठा अन्यथा शामितम् ) / अनुवाद-इन्द्र के स्वर्गलोक छोर्3a ( भूलोक ) जाते हुए रम्भा ने ( शरीर में ) जो bar3I मारी कालिमा प्राप्त की, वह ( कालिमा ) रंग ही मानो उसके ( क्रोध में ) जल रहे हृदय को प्रकारान्तर से बुझा हुआ बता रहा था । / 48 ॥ टिप्पणी-रम्भा के शरीर पर एकदम कालिमा व्याप गी। चेहरा सारा काला par3a ग्या। इससे अनुमान किया जा सकता था कि क्रोध में जलता हुआ उसका हृदय मानो ठंडा par3a गया है। लकर्3I बुझकर काली par3a जाती है। यह कवि की कल्पना है कि भीतरी कालापन ही किसी तरह मानो बाहर सारे शरीर में प्राया हुआ हो। इसलिए यहा~ उत्प्रेक्षा है, जिसका वाचक यहा~ खलु शब्द है। क्रोध-शमन होने से यहा~ हम माव-शमन अलंकार मौ खेण्गे। लेकिन नारायण श्लेष मानकर उज्ज्वल शब्द से शृंगार और शान्त शब्द से शान्तरस भी ले रहे हैं अर्थात् जो हृदय पहले उज्ज्वल शृंगाररस-पूर्ण ( 'शृंगारः शुचिरुज्ज्वलः' इत्यमरः) रहा करता था, वह अब शान्तरसपूर्ण हो बैठा है-यह शरीर की कालिमा बता रही यो। विद्याधर शान्त शब्द से निवेद नाम का व्यभिचारी भाव लेते हैं और हृदय में इस भाव के उदय होने से यहा~ भावोदथ अलंकार कह रहे हैं। यहा~ 'मलि' 'माल' 'मल' में वर्षों की एक से अधिक बार आवृत्ति होने से अन्यत्र की तरह वृत्त्यनुपास, और 'शान्त' 'मान्त' में पदान्तगत अन्त्यानुप्रास है। जीवितेन कृतमप्सरसा तप्राणमुक्तिरिह युक्तिमती नः । इत्यनक्षरमवाचि घृताच्या दीर्घनिःश्वसितनिर्गमनेन । / 49 ॥ भन्धयः-'अप्सरसाम् नः जोवितेन इह कृतम् , तत् प्राण-मुक्तिः युक्तिमती' इति पृताच्या दीर्घ.."नेन अनक्षरम् अवाचि ! Page #328 -------------------------------------------------------------------------- ________________ नैषधीयचरिते टीका-'अप्सरसाम देवाङ्गनानाम् नः अस्माकम् जीवितेन जीवनेन इह अस्मिन् समये कृतम् अलम् अनुपयोगित्वादितिमावः, तत् तस्मात् प्राणानाम् जीवितस्य मुक्तिः त्यागः (10 तत्पु0) युक्तिमती युक्तेत्यर्थः प्राणत्यागो वरमिति भावः: इति एवम् घताच्या एतन्नाम्न्या देवाङ्गनया दीर्घम् आयतम् यत् निःश्वसितम् निःश्वासः ( कर्मधा0 ) तस्य निर्गमितेन निःसारणेन (10 तत्प0) न अक्षराणि वर्णा शब्दा इत्यर्थः यस्मिन् कर्मणि यथा स्यात्तथा ( ba0 bI0 ) शब्दोच्चारणं विनैव अथ च अनक्षरम् अवाच्यम् अशुभमित्यर्थः ('अनक्षरमवाच्यम्' इत्यमरः ) अवाचि उक्तम् । / 49 / / व्याकरण-अप्सरसाम्-अद्भयः सरन्तीति अप् +/+असुन् । ये समुद्रमन्थन के समय समुद्र-जल से निकली थीं, जिन्हें इन्द्र अपने यहा~ ले गया था। रामायण में इनकी उत्पत्ति और व्युत्पत्ति के सम्बन्ध में इसी तरह उल्लेख है-'अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः । उत्पेतुर्म नुनश्रेष्ठ, तस्मादप्सरसोऽभवन्' / बाण ने कादम्बरी में प्रमगनों के 14 कुल गिना रखे हैं । अप्सरस शब्द नित्य बहुवचनान्त प्रयुक्त होता है ( 'स्त्रियां बहुष्वप्सरसः' इत्यमरः ) लेकिन कभी-कभी एक वचन में भी प्रयोग देखने को मिलता है ( 'मेनका नाम अप्सरा प्रेषिता' shku0)| जीवितेन जीव्+क्त ( भावे ) / युक्तिमती युक्तिरस्यामस्तीति युक्ति+मतुप् +ङीप निर्गमितेन निर+ Vgam + पिच्+क्तः ( मारे ) / अवाचि Vb+लुङ् वच् आदेश ( कर्मवाच्य ) - अनुवाद-"हम अप्सराओं के अब जीने से क्या? इसलिए हमारा प्राण त्याग देना ही ठीक है" स सरह घृताची लंबो आह निकालकर mu~ha से कुछ कहे बिना ही अशुम बात कह वैठी ॥ 49 ॥ टिप्पणी-घृताची दुःखातिशय में लंबी पाह छोर्3a रही थी जैसे कि प्राण-त्याग के समय प्राणी छोर्3A करते हैं। इसी बहाने मानो मूक भाषा में वह कह रही थी कि अब प्राण त्यागना हो ठीक हैं । विद्याधर ने यहां अपह्नति कही है. जो हमारे विचार से वाच्य तो नहीं आर्थ ही समझिए । हम उत्प्रेक्षा कहेंगे, जो प्रतीयमान ही है. वाच्य न्हीं। 'अनक्षरम्' में श्लेष है। 'मुक्ति' 'युक्ति' में पदान्तगत अन्त्यानुमास । श्लोक का प्रारम्भ 'जीवितेन' और समाप्ति 'गमितेन' करके भी अन्त्यानुप्रास एवं अन्यत्र वृत्त्यनुप्रास है। साधु नः पतनमेवमितः स्यादित्यमण्यत तिलोत्तमयापि । चामरस्य पतनेन कराब्जात्तद्विलोलनवल जनालात् ॥ 50 ॥ अन्धयः-तिलोत्तमया अपि तदि. "लात कराम्जात् चामरस्य पतनेन एवम् नः इतः पतनम् एव टोका-तिलोत्तमया एतदाख्यया देवाङ्गनया अपि तस्य चामरस्य यद् विलोलनम् चालनम् (50 तत्पु0 ) तेन चलन चन्चलः ( त. तत्पु0) यो बाहुः भुजः एव नालः दण्डः ( उभयत्र कमधा0 ) यस्य तथाभूतात् ( ba0 vI0 ) करः हस्तः एव अन्जम् कमलम् तस्मात् ( कर्मधा0 ) मिरस्य चमरीपुच्छस्य पतनेन बसनेन एवम् चामरवत् नः अस्माकम् अप्सरसाम् इतः स्वलोकात पतनम् एव साधु सम्यक् स्यादिति, न पुनरत्रावस्थानम् । / 50 / / Page #329 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः व्याकरण-अजम् अप्सु जायते इति अप+/जन्+डः । चामरम् चमर्याः विकारः (तत्पुच्छनिर्मितत्वात ) इति चमरो+अण् । विलोलनम् वि+Vlula+णिच् + ल्युट (मावे)| अभएयत/भण+लङ ( कर्मवाच्य ) इसका प्रथम पाद विशेष्यात्मक उपवाक्य कर्म प्रथमान्त बना हुआ है। अनुवाद-चंवर डुलाने के कारण हिल रहे भुज-रूपी नाल वाले हाथ-रूपी कमल से उस (चंवर ) के गिर जाने से तिलोत्तमा भी यह बोल par3I कि इस ( ca~vara ) को तरह हमारा यहा~ से गिर जाना ही ठीक है ॥ 50 ॥ टिप्पणो-यहा~ भुजा पर नालस्वारोप और कर पर अब्जत्वारोप होने से रूपक है, जो साङ्ग है। विद्याधर ने पतनेन = पतनव्याजेन' अर्थ लेकर पूर्ववत् अपह्नुति भी मान रखी है, जो आर्थ ही है । कवि ने तिलोत्तमा में बोलने की कल्पना कर रखी है, इसलिए यह उत्प्रेक्षा है, जो वाचक के अमाक में प्रतीयमाना ही है। एवम् = चामरवत् में उपमा है। परस्पर निरपेश होने से इन सबकी यहा~ संसृष्टि ही है । 'पतन' 'पतने' में छेक और अन्यत्र वृत्यनुप्रास है । मेनका मनसि तापमुदीतं यस्पिधित्सुरकरोदवहित्थाम् । तत्स्फुटं निजहृदः पुटपाके पक्कलिप्तिमसृजद् बहिरुत्थाम् । / अन्वय-मेनका मनसि उदीतम् तापम् पिधित्सुः (सतो) अवहित्थाम् अकरोत् यत, तक निजहृदः पुट-पाके बहिरुत्थाम् पङ्कलिप्तिम् असृजत् स्फुटम् ॥ 51 ॥ टीका-मेनका एतदमिधाना देवाङ्गना मनसि हृदये उदीतम् उत्सन्नम् तापम् दुःखम् पिधित्सुः पिधातुमिच्छुः सती अवहित्थाम् आकार-गुप्तिम् अकरोत् व्यधात् तत् निजस्य हृदः हृदयस्य पुटे पुटस्य मध्ये पाके पाकक्रियायाम् ( sa0 तत्पु0) बहिः बाह्यप्रदेशे उत्थाम् जाताम् (सुसुपेति sa0 ) पङ्कस्य क्लिन्न-मृत्तिकायाः लिप्तिम् लेपम् असृजत् अकरोत् स्फुटम् उत्प्रेक्षायाम् । इन्द्रं भुवं गच्छन्तमालोक्य मेनका तदियोगेन जायमानं हृदयतापं बहिः प्रकटयन्ती तथा गोपायितवती यथा पुटमध्ये ओषधिगत-तापो बहिर्मृत्तिकालेपेन गोपाय्यते इति भावः ॥ 51 ॥ व्याकरण-उदीतम्-उत्+ +क्तः ( कर्तरि ) / पिधित्सुः अपि+VdhA+सन्+3: ( कर्तरि । अपि के अ का मागुरि के मत से विकल्प से लोप । बहिरूस्था-बहिः+उत्+ स्था +कः स का त+टाप लिप्तिम्/लिप्+तिन् ( मावे ) / __ अनवाद-मेनका हृदय में उत्पन्न ताप को छुपाना चाहती हुई जो आकार-गोपन कर बैठी, उससे ऐसा लगता था मानो ( वह ) अपने हृदय के पुटपाक में बाहर से होने वाला गीली मिट्टी का हेप कर गई हो ॥ 51 ॥ टिप्पणी-अंग्रेजी के इस कहावत के अनुसार कि 'चेहरा हृदय की विषय सूची हुआ करता hai ( Face is The index of mind ) मेनका के हृदय का ताप मुख पर प्रतिबिम्बित होने लगा, तो उसने झट उसे छुपालिया जिससे कि लोगों को पता न च्ले। हृदय-मावों के इस तरह के गोपन को साहित्यिक माषामें 'अवहित्था' या 'अवहित्थम्' कहते हैं, देखिए साहित्यद0-'मय-गौरव Page #330 -------------------------------------------------------------------------- ________________ 33. नैषधीयचरिते लज्जादेहर्षायाकारगुप्तिः अवहित्या' तथा रसगं0'ब्रीडादिना निमित्तन हर्षायनुमावानां गोपनाय जनितो भाव्-vishesso'vhitthm'| मेनका के इस आकार-गोपन पर कवि ने 'पुटपाक' की कल्पना की है। आयुर्वेद-शास्त्र में 'पुटपाक' औषध बनाने को एक प्रक्रिया को कहते हैं, जिसमें दो सकोरे लेकर उनके भीतर या पत्तों के भीतर औषध को वस्तुये रखदी जाती हैं और बाहर से कपर्3A रुपेट कर गीली मिट्टी से खूब लीप dete haiN। use phira Aga में डाल देते हैं। सकोरों के बाहर आग तो दीखती नहीं, किन्तु मौतर को ओषधि पकती रहती है। मेनका का हृदय मी विरह-तापके कारण मीतर ही भीतर खौलता रहता था किन्तु बाहर प्रकट होने वाले उसके चिह्नों को वह छुपाए रहती थी। गंभीर प्रकृति को नायिका जो त्थ्ह्री। इस तरह एक तरफ तो ताप का वेग और दूसरी और उसे छुपाने का प्रयत्न -ये दोनों सकोरे जैसे थे। इसी तरह के वियोग में राम के हृदय के मोतर खौल रहे तापकी पुटपाक से तुलना मवभूति ने भी कर रखी हैं- "अनिभिन्नो गभीरत्वादन्तरोंढवनव्यथः । पुटपाकप्रतीकाशो रामस्य करुषो रसः" (31) / श्लोक में उत्प्रेक्षा है। जिसका वाचक शब्द स्फुट है। 'मेन' 'मन' में छेक, 'त्याम्' 'त्थाम्' में छेक के साथ 2 पादान्त-गत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। उर्वशी गुणवशीकृतविश्वा तरक्षणस्तिमितभावनिभेन । शक्रसौहृदसमापनसीम्नि स्तम्भकार्यमपुषद्वपुषैव ॥ 52 ॥ अन्वय-गुण-वशीकृत-विश्वा उर्वशी तत्क्ष भेन शक "सीम्नि स्तम्भ-कार्यम् वपुषा एव अपुषत् । __टीका-गुणेः सौन्दर्यादिमिः वशीकृतम् अवशं वशं सम्पद्यमानं कृतमिति विश्वं जगत् (कर्मधा0 ) यया तथाभूता ( ba0 vI0 ) उर्वशी अप्सरोविशेषः स चासौ क्षणः तस्मणः ( कर्मधा0 ) तस्मिन् तत्क्षप्पमित्यर्थः यः स्तिमितमावः ( sa0 तत्पु0) स्तिमितायाः स्तब्धतायाः जडताया भावः (10 तत्पु0 ) निश्चलस्वमित्यर्थः तस्य निभेन व्याजेन ( 'मिषं निमञ्च निर्दिष्टम्' इति हलायुधः) शक्रस्य इन्द्रस्य सौहृदस्य स्नेहस्य यत् समापनम् समाप्तिः तस्य सीम्नि सीमायाम् ( सर्वत्र pa0 तत्षु0 ) स्तम्भस्य स्थाप्योः ( sa0 तत्पु0 ) कार्यम् प्रयोजनम् वपुषा शरीरेण एव अपुषत् अक्रोदित्य्र्थ्ः। उर्वशी इन्द्रगमनं श्रत्वा स्तब्धा निश्चलेति यावत् जाता, शरीरतो निश्चलासती च सा इन्द्रस्नेहसमाप्तिसीमाबोधकस्य निश्चलस्तम्मस्य कार्यमकरोत् अतिचिन्तिताऽभवदिति मावः ॥ 52 ॥ व्याकरण-स्तिमित-/स्तिम् + क्तः ( कर्तरि ) / गुणवशीकृतः वश+चिः ( अभूत. तद्भाव में ) दीर्घ्/+क्त्। सौहृदम् सु- सुष्ठु हृदयं यस्य ( ba0 bI0) सुहृदयः तस्य माव इति सुहृद्य्+अन्न्। हृदय को हृदादेश और विकल्प से आदि पद में वृद्धि दोनों पदों में वृद्धि होने पर सौहार्दम् ब्नेगा। समापन सम् +/आप+ल्युट ( भावे ) / स्तम्भः । स्तम्म् +अच् ( भावे ) / अपुषत्- पुष्+लुङ् । ___ अनुवाद-( सौन्दर्यादि ) गुणों द्वारा जगत् को वश में किये उर्वशी तरक्षण ( पत्थर के-से ) निश्चलत्व माव के बहाने इन्द्र के प्रेम की समाप्ति की सीमा के खम्भे का काम शरीर से ही कर बैठी ॥ 52 ॥ Page #331 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः टिप्पणी-उर्वशी मी इन्द्र का समाचार सुनकर स्तम्ध-हकी-बक्की-रहगई कि यह क्या हो मया । स्तम्म एक सात्विक माव हुश्रा करता है, जिसमें शरीर jar3a हो जाता है। इसके बहाने कवि कल्पना करता है कि उर्वशी का jar3a-निश्चल छरहरा शरीर मानो एक स्तम्म ( खम्मा ) हो, जो इन्द्र के प्रेम की समाप्ति की सीमा बना रहा हो। सीमा बताने हेतु खम्भे gAr3a दिए जाते ही है। इस प्रकार यहा~ अपह्न त्युत्यापित उत्प्रेक्षा है, जो प्रतीयमान है। यहा~ कवि यदि 'स्तिमितभाव' के स्थान में 'स्तम्भ' ही रख देता तो अधिक कलात्मकता आ जाती क्योंकि 'स्तम्भ शब्द' 'स्तम्मौ स्थूणा जडीभावी' इस अमरकोष के अनुसार खम्भा और jar3a भाव-दोनों का वाचक है । 'वशी' 'वशी' में यमक, 'समा' 'सोम्नि' तथा 'पुष' पुष' में छेक और अन्यत्र वृत्यनुप्रास है। कापि कामपि बमाण बुभुत्सुं शृण्वति त्रिदशमर्तरि किञ्चित् । एष कश्यपसुतामभिगन्ता पश्य कश्यपसुतः शतमन्युः ॥ 53 ॥ अन्वय-का अपि बुभुत्सुम् काम् अपि त्रिदश-मर्तरि किञ्चित् शृण्वति सत्येव बमाण-'एष कश्यपसुतः शतमन्युः कश्यपसताम् अमिगन्ता' इति पश्य । / टीका-का अपि काचित् देवाङ्गना बुभुस्सुम् 'किं जातम् ?' इति ज्ञातुमिच्छुम् काम् अपि कांचित् अन्यां देवाङ्गनाम् त्रिदशानां देवतानाम् भर्तरि स्वाभिनि (10 तत्पु0 ) इन्द्रे इत्यर्थः किश्चित् किमपि शण्वति आकर्षयति सत्येव बमाण उवाच '(हे आलि, ) एषः अयम् कश्यपस्य एतदाख्यस्य ऋषिविशेषस्य सुतः पुत्रः शतमन्युः शतयज्ञकर्ता इन्द्र इत्यर्थः कश्यपस्य सुताम् पृथिवीम् अभिगन्ता लक्ष्यीकृत्य गमिष्यति इति पश्य इन्द्रो दमयन्ती विवोढुम् भवं गच्छतीति मावः । व्यङ्गथार्थश्च कश्यपपुत्रः कश्यपपुत्रीं स्वभगिनीम् अभिगच्छतीति कियदाश्चर्यम् अथवा कश्यम् मदिराम् ('मदिरा कश्य-मद्ये च' इत्यमरः ) पिबतीति तथोक्त: मद्यप इत्यर्थः तस्य कन्याम् कश्यपऋषेः पत्रोऽपि, कृतशतयशोऽपि सन् इन्द्रो गच्छतोति धिक् अथवा.कश्यपस्य मद्यपस्य सुतः कश्यपस्य मद्यपस्य मुतां गच्छेदित्युचितमेव ॥ 53 ॥ ____व्याकरण-बुभुस्सुम् बोद्धुमिच्छतीति /बुध+सन् +डः ( कर्तरि ) / त्रिदशाः इसके लिए पीछे श्लोक 1 देखिए। शगवति Vzru+शत+सप्त0 / अभिगन्ता अभि+ गम् +छुट् । पश्य इसका कर्म 'पष अमिगन्ता' वाक्य है। अनुवाद-कोई ( देवाङ्गना ) ( यह सब मामला ) जानने की इच्छुक बनी किसी दूसरी को इन्द्र के कुछ-कुछ सुनते-सुनते बोल बैठो- ( बहिन, ) देख, यह कश्यप के पुत्र इन्द्र कश्यप की पुत्रीपृथिवी-को जाने वाले हैं' ॥ 53 ॥ टिप्पणी-विद्याधर के अनुसार कश्यप का पुत्र, सौ यज्ञ करने वाला इन्द्र कश्यप की पुत्री-अपनी बहिन-से ब्याह करने जा रहा है-इसमें विरोध है। कश्यपपत्री का पृथिवी अर्थ करने पर उसका परिहार हो जाता है, इसलिए विरोधामास अलंकार है। वास्तव में इन्द्र के प्रति देवाङ्गना का यह विद्रप है, खूब कसा हुआ व्यङ्गय है। इसमें दूसरा व्यङ्गथ यह भी हुआ है कि कश्यप-शराबी-का कोकरा यदि, कश्यप-शराबी की छोकरी से विवाह करने जावे,तो ठीक ही है । साहित्यिक दृष्टि से इन Page #332 -------------------------------------------------------------------------- ________________ 332 नैषधीयचरिते व्यङ्गथार्थों को हम शब्दशक्त्युब वस्तुध्वनि के अन्तर्गत क्रेण्गे। 'शतमन्युः' सामिप्राय विशेष्य होने के कारण परिकरांकुर बना रहा है । 'बभा' 'बुभु' और 'कश्यपसुता' 'कश्यपसुतः' में छेक तथा अन्यत्र वृत्त्यनुपास है। कश्यप-ये ब्रह्मा के मनोजात दस पुत्रों में से अत्यतम मरीचि के पुत्र थे। इन्होंने दक्ष प्रजापति की कन्याओं से विवाह करके अदिति से देवता और दिति से दैत्य उत्पन किए। आलिमात्मसुमगत्वसगर्वा कापि शृण्वति मघोनि बमाषे । वीक्षणेऽपि सणासि नृणां किं यासि न त्वमपि सार्थगुणेन ॥ 54 ॥ अन्वय-आत्म...गर्वा का अपि मघोनि शवति सति आलिम् बभाषे-'नृपां वोमणे अपि किम् सधृषा असि ? त्वम् सार्थ-गुणेन न यासि किम् ? टीका-प्रामनः स्वस्याः यत् सुभगवम् सौन्दर्यम् ( 10 तत्प0 ) तस्मिन् सगर्वा साभिमाना ( sa0 तत्पु0 ) सगर्वा गण सह वर्तमाना ( 30 vI0) का अपि काचिद् देवाङ्गना मघोनि इन्द्रे ऋण्वति आकर्षयति सति प्राखिम् सखीम् बमाषे अकथ यत्-'नृणाम्' नराणाम् वीपणे अवलोकने अपि किम् सघणा घणषा जुगुप्सया सहिता (ba0 vI0 ) असि ? स्वम् सार्थ: सङ्घः सङ्ग इति यावत् एव गुणः धर्मः ( कर्मधा0) तेन सङ्गानुरोधादित्यर्थः न याति गच्छसि किम् ? मनुष्येषु घृषां परित्यज्य इन्द्रेण साधं समपि गच्छ । गतानुगतिको हि लोको मवतीति मावः ॥ 54 ॥ ग्याकरण-मघोनि-इसके लिए पीछे श्लोक 48 देखिए । शृण्वति-इसके लिए भी पिछला श्लोक देखिए । बमाषे-/माष्+लिट् आत्मने0 / नृणाम्--विकल्प से दीर्घ ( 'नृ च' 6 / 4.6) / अनुवाद-अपने सौन्दर्याभिमान में चूर हुई कोई ( देवानना ) इन्द्र के सुनते रहते सखी को बोली--'मनुष्यों को देखने तक में भी तुम्हें घृया है क्या ? ( इन्द्र का ) साथ हो जाने के कारण (तुम मो) क्यों नहीं चली जाती हो ? ॥ 54 / / टिप्पणी-विद्याधर ने यहा~ वक्रोक्ति मानी है, जो काकु बक्रोक्ति ही होगी, क्योंकि देवाङ्गना सखी को माध्यम बनाकर इन्द्र पर व्यङ्गय कस रही है कि ये तो बुद्ध हैं जो स्वर्ग को सुन्दरियों को छोर्3a भूलोक जा रहे हैं। तुम समझदार हो, जो भेर्3a चाल की तरह इनके पीछे 2 नहीं जा र्ही। कोई मी विवेकशील व्यक्ति ऐसा नहीं करेगा जो ये महाराज कर रहे हैं। जिन्हें देखने तक में हमें धृषा होती हैं, उन्हें ये ब्याहने जारहे हैं । बलिहारी है इनको बुद्धि को। शब्दालंकर वृत्यनुपास है। अन्वयुद्य तिपयःपितृनाथास्तं मुदाथ हरितां कमितारः । वर्म कर्षतु पुरः परमेकस्तद्गतानुगतिको न महार्यः ॥ 5 ॥ अन्वयः-अथ हरिताम् कमितारः उति-पयः-पितृनाथाः तम् मुदा अन्व्युः। परम् एकः पुरः वर्त्म कर्षतु, तद्गतानुगतिकः (लोकः) महाघः न ( अस्ति ) ॥ 55 ॥ टीका-अथ इन्द्रस्य गमनानन्तरम् हरिताम् दिशानाम् ( 'दिशस्तु.. आशाश्च हरितश्च ताः' इत्यमरः) कमितारः कामुकाः दिक्पालाः इत्थर्थः चुतिः ज्योतिश्च पया जलश्च पितरः प्रेताश्चेति (इन्द्र ) तेषां नाथाः स्वामिनः (10 तत्पु0 ) अग्नि-वरुण-यमा इत्यर्थः तम् इन्द्रम् मुदा हरेष Page #333 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः अन्वयुः अनुगतवन्तः ( यतः ) परम् केवलम् एकः जनः पुरः अग्रे वस्म मार्गम् कर्षतु करोस्वित्यर्थः । तस्य मार्गकर्तुः अग्रे-अग्रे गच्छतः इत्यर्थः यत् गतम् गमनम् ( pa0 तत्पु0 ) तत् अनु पश्चात् गतिः गमनं ( सुप्सुपेति sa0 ) यस्य तथाभूतः ( ba0 vI0) बनः महान् अधिकः अर्घः मूल्यम् (कर्मधा0) यस्य तथाभूतः ( ba0 vro0) दुर्लम इत्यर्थः न । एकेन अग्रे गन्तव्यं भवति तदनुगामिनोऽन्ये बहवो भवन्तीति भावः । अत एवोच्यते 'गतानुगतिको लोकः, न लोकः पारमार्थिकः' / इति । / 55 / / ___व्याकरण-कमितारः इसके लिए पीछे श्लोक 34 देखिए, मेद इतना है कि वहा~ कम से तृन् होने से dvi0 हो रखी है जबकि यहा~ तृच् होने से pa0 है। मुदा मुद्+क्विप् ! भावे ) tR0| गतम् गम्+क्तः (भावे ) / गतिः /गम् +क्तिन् ( भावे ) / अर्घः अर्घ +षम् (भावे)| अनुवाद-तदनन्तर अग्नि, वरुण और यम-ये दिक्पाल हर्ष-पूर्वक उस (इन्द्र ) के पीछे 2 चल दिए; केवल एकही पहले माग बनाने वाला होना चाहिये ( phira to) usake paga para paga rakhane वाले दुर्लभ नहीं होते हैं ॥ 55 ॥ टिप्पणी-यहा~ पूर्वार्ध में दिक्पालों के इन्द्र का अनुगमन करने की विशेष बात का उत्तरार्ध गत सामान्य बात से समर्थन किया गया है, इसलिए सामान्य द्वारा विशेष समर्थन-रूप अर्थान्तरन्यास है। कवि ने यहा~ 'गतानुगतिको लोकः' अर्थात् 'दुनिया mer3a-चाल है'-यह लोकोक्ति अपनाई है। इसीलिए कुछ अलंकार-शास्त्री यहा~ लोकोक्ति अलंकार मानते हैं । 'गता' 'गति' में छेक और अन्यत्र वृत्त्यनुप्राप्त है। प्रेषिताः पृथगथो दमयन्स्य चित्तचौर्यचतुरा निजदूत्यः । तद्गुरुं प्रति च तैरुपहारा: संख्यसौख्यकपटेन निगूढाः ॥ 56 ॥ अन्वयः-अथो तैः चित्त-चौर्य-चतुराः पृथक् निजदूत्यः दमयन्त्यै प्रेषिताः, तद्-गुरु प्रति च संख्य-सौख्य-कपटेन पृथक निगृहाः उपहाराः (प्रेषिताः ) ( ____टीका-अथो अनन्तरम् ( 'कात्स्न्येऽवथोअथ' इत्यमरः ) वैः इन्द्रादिमिः चित्तस्य मनसः यत् चौर्यम् अपहरणं दमयन्तीमनोवशीकरणमिति यावत् (pa0 तत्पु0 ) तस्मिन् चतुराः निपुणाः ( sa0 तत्पु0 ) पृथक प्रत्येकम् परम्पराशततयेत्यर्थः निजाः स्वीयाः दूत्यः सन्देशहर्यः ( कर्मधा0) दमयन्त्ये दमयन्त्यर्थम् प्रेषिताः प्रहिताः, तस्या दमयन्त्या गुरुं पितरं भोमम् (10 तत्पु0 ) प्रति च संख्ये युद्ध यत् सौख्यम् सुखम् ( sa0 तत्पु0) युद्ध मोमप्रदर्शितशोयें हर्षातिशय इत्यर्थः तस्य कपटेन ग्याजेन (10 तत्पु0 ) पृथक् निगूढाः प्रच्छन्ना उपहाराः उपायनानि प्रेस्सिताः। यद्यपि प्रत्येक लोकपालः 'दिव्यरत्नाद्यपहारैः प्रसन्नो भूत्वा राजा मह्यं कन्यां दद्यादिति मनसि कृस्वैव उत्कोचरूपेण तस्मै उपहारान् प्रेषितवान् किन्तु प्रकटरूपेण सः 'अहं, युद्धेषु' तत्र शौर्य 'ष्ट्वा prasanno'smI'tyevopahAra कारणं दूती-मुखेन समादिशदिति भावः । / 56 / / / ज्याकरण-चौयम् चोरस्थ मात्र इति चोर+यश् । उपहारा उपहियन्ते (दीयन्ते ) इति प+Vs+घ । सौख्यम् सुखमेवेति सुख+ध्यन (स्वाथें ) / निगूढा नि+/गुः + क्त: (कर्मणि ) / Page #334 -------------------------------------------------------------------------- ________________ 134 नैषधीयचरिते अनुवाद-बाद को उन्होंने मन को वश में कर देने (को कला ) में चतुर अपनी-अपनी दूतिया~ पथक्-पृथक् रूप से दमयन्ती के पास मेजी और उसके पिता के लिए युद्ध में ( उसके शौर्य-कर्म से हुई ) प्रसन्नता के बहाने गुप्त उपहार भेजे ॥ 56 / / टिप्पणी-यहा~ 'निगूढाः' विशेषण 'दूत्यः' से भी लग सकता है, क्योंकि प्रकट रूप में दूतियों दमयन्ती के पास कैसे जा सकती थीं ? इसलिए दिक्पालों ने उन्हें 'तिरस्करिणी' विद्या से अदृश्यनिगूर्3ह बनाकर भेजा। विद्याधर ने यहा~ अपह्नुति बताई है, किन्तु हमारे विचार से 'कपट' यहा~ तात्त्विक है, विच्छित्तिमूलक न्हीं। विच्छित्ति ही अलंकार का प्रयोजक बनती है। 'चित्त' 'चतु' और 'संख्य' 'सौख्य' में छेक और अन्यत्र वृत्त्यनुप्रास है। चित्रमन्त्र विबुधैरपि यत्तैः स्वर्विहाय बत भूरनुसने । धौर्न काचिदथवास्ति निरूढा सैव सा चरति यत्र हि चित्तम् । / 57 ॥ अन्वयः-तैः विबुधैः अपि स्वः विहाय यत् मू: अनुसने वत ! अत्र चित्रम् । अथवा निरूढा काचित् द्यौः नास्ति; हि यत्र चित्तम् चलति सा एव सा। ___टीका-तैः इन्द्रादिभिः विबुधैः देवैः अथ च वि = विशिष्टेः बुधैः पण्डितैः ( प्रादि sa0 ) स्वः स्वर्गम् विहाय त्यक्त्वा यत् यस्मात् भूः भूलोकः अनुसने अनृमृता बत खेदे अन्न अस्मिन् विषये चित्रम् आश्चर्यम् ( 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः) अस्तीति shessH। अथवा आश्चर्यस्य विषयो नास्ति, हि यतः निरूढा प्रसिद्धा काचित् काऽपि धौः स्वर्गः नास्ति न विद्यते, हि यतः यत्र यस्मिन् स्थाने चित्तम् मनः चलति गच्छति रमते इत्यर्थः सा एव सा चौरस्तीति शेषः, यस्य मनो यत्र रमते तस्य कृते तदेव स्वर्ग इति भावः । / 57 / / म्याकरण-बुधः बोधतोति Vbudh+क्त ( कर्तरि ) / अनुसने अनु+/+लिट् ( कर्मवाच्य ) / निरूढा नि+/रुह+क्त ( कर्तरि) / सैव सा-यहा~ पूर्वोक्त उद्देश्य-वाक्य सामान्य होने से 'सामान्ये नपुंसकम्' इस नियम से 'सैव' नपुंसक लिङ्ग प्राप्त था। अनुवाद-समझदार देवताओं ने भी स्वर्ग छोर्3अकर जो भूका अनुसरण किया-इस पर पाश्चर्य और खेद की बात नहीं ) / स्वर्ग ( किसी स्थानविशेष की ) कोई rUr3ह संशा नहीं है, क्योंकि (जिसका ) जहा~ मन लय जाय, वही स्वर्ग है । / 57 / / टिप्पणी-व्याकरण के अनुसार शब्द दो प्रकार के होते हैं-rUr3ह और ब्युत्पन्न । rUr3ह वे होते है, जो किसी वस्तु विशेष के प्रतिपादक होते हैं, उनकी व्युत्पत्ति नहीं को जा सकती, जैसे-डित्थ, डवित्थ आदि शब्द । इन्हें अव्युत्पन्न प्रातिपदिक मी कहते हैं। लेकिन कवि यहा~ डित्यादि की तरह धौ शब्द को rUr3ह संशा नहीं मानता अर्थात् धौ किसी स्थान विशेष का बोधक नहीं है, अपि तु यह व्युत्पन्न शब्द है। यास्काचार्य के अनुसार इसकी व्युत्पत्ति 'चौः कस्मात् ? द्योतते इति सतः' है अर्थात् द्योतते =रोचते स्वदते वेति /युत् +डो ( कर्तरि ), जहा~ मन रुचे और रमे वही चौ है । इसी व्युत्पत्ति के आधार पर काश्मीर आदि को मी स्वर्ग कहा जाता है। इससे ही मिलता-जुलता आमाणक यह भी है-'तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् । हिन्दी में मी कहावत है-"दिल लग गया गधी से, तो परी का क्या काम है|" विद्याधर यहा~ उत्प्रेक्षा मान बैठे हैं, जो हमारी समझ Page #335 -------------------------------------------------------------------------- ________________ 22 पञ्चमसर्गः में नहीं पाती। हो, पूर्बाध को विशेष बात का उत्तरार्ध की सामान्य वात द्वारा समर्थन होने से यहा~ अर्थान्तरन्यास है । विबुध शब्द में श्लेष है। उसके साथ लगा हुआ अपि शब्द अर्थापत्ति बना रहा है। 'चित्रमत्र' में छेक और अन्यत्र वृत्त्यनुप्रास है। शीघ्रलजितपथैरथ वाहइलम्भिता भुवममी सुरसाराः । वक्रितोन्नमितकन्धरबन्धाः शुश्रवुर्ध्वनितमध्वनि दूरम् ॥ 58 ॥ अन्वयः-अथ शीघ्र-लचित-पथैः, रथ-वाहैः भुवम् लम्भिताः अमी सुर-साराः वक्रितो.. बन्धाः (सन्तः) अध्वनि दूरम् ध्वनितम् शुश्रुवुः । टोका-अथ अनन्तरम् शीघ्र स्खरितम् यथा स्यात्तथा लवितः अतिक्रान्त) (सुप्तुपेति sa0) पन्थाः मार्गः ( कर्मधा0 ) यैस्तथाभूतैः ( ba0 vI0 ) रथानाम् स्यन्दनानां वाहैः अश्वः ('वाजि. वाहार्व-गन्धर्व-हय सैन्धव-सप्तयः' इत्यमरः ) ( 10 तत्पु0 ) भुवम् पृथिवीम् लम्भिताः प्रापिता अमी एते सुरेषु देवेषु साराः श्रेष्ठा; ( sa0 तत्पु0 ) इन्द्रादयः वक्रिता पक्राकृता उन्नमिता ऊवींकृता चेति कन्धराः ग्रोवाः (उभयत्र कर्मधा ) यस्मिन तथाभूतः ( ba0 vo0) बन्धः शरीर-स्थितः ( कर्मधा0 ) येषां तथाभूताः (ba0 vI0 ) सन्तः ग्रोवाः तिर्यक वंश्च कृत्वत्यर्थः अध्वनि मार्ग दूर दूर देशोद्भवम् ध्वनितम् शब्दितम् शुश्रवुः श्रतवन्तः । / 58 / / / व्याकरण-0पथैः-समास में पथिन् शब्द को a-प्रत्यय हो जाता है। बाहाः बहन्तोति Vbaha+घञ ( कतरि ) / लम्भिताः /लभ +fNaca +क्त ( कोण ) मुमागम । वक्रितः बक्र करोतीति वक्र+णिच+क्तः ( कर्मणि, नामधा0 ) उन्नमित उत् +नम् +णिच्+क्तः (क्र्म्न्नि)| बन्धः/बन्ध +घञ (मावे ) / ध्वनितम्व n+कः ( भावे)| शुश्रुवुः श्रु+लिट (20) / अनुवाद-तदनन्तर शीघ्र ही ( आकाश ) भार्ग को lA~dhe रथों के घोर्3ओं द्वारा भूलोक पहुंचाये गये ये (इन्द्रादि ) श्रेष्ठ देव गर्दन Ter3हो और ऊपर किए हुए स्थिति को अपनाये मार्ग में दूर से आया हुआ शब्द सुन बैठे । / 58 ॥ टिष्पखी-स्वमावोक्ति है । 'सुरसाराः' 'ध्वनितमध्वनि' में छेक और अन्यत्र वृत्त्यनुप्रास है। किं घनस्य जलधेरथवैवं नैव संशयितुमप्यनमन्त । स्यन्दनं परमदूरमपश्यन्निःस्वनश्रुतिसहोपनतं ते ॥ 59 ॥ अन्वयः-ते 'किम् धनस्य अथवा जलनिधेः' एवम् संशयितुम् अपि न एव बलमन्त, (किन्तु ) niHsvana"natam स्यन्दनम् परम् अपश्यन् । टीका-ते इन्द्रादयो देवाः 'किम् घनस्य मेघस्य (निःस्वनः? ) अथवा जलनिधेः समुद्रस्य' (निःस्वनः 1 ) एवम् इति संशयितुम् सन्देहं कर्तुम् अपि न अलमन्त प्राप्तवन्तः यावदेव संशयं कर्तु प्रवृत्ताः तावदेवेत्यर्थः निःस्वनः पूर्वोक्तो ध्वनिः, तस्य या श्रुतिः अवणम् (10 तत्पु0 ) तया सहोपनतम् प्राप्तम् ( tR0 तत्पु0) स्यन्दनम् रथम् परम् केवलम् अपश्यन् दृस्स्त्त्व्न्त्ः। ध्वनि. भवपसमकालमेव तैः स्वाग्रे रथो दृष्ट; इति भावः । / 59 ॥ Page #336 -------------------------------------------------------------------------- ________________ 256 नैषधीयचरिते व्याकरण-घनः यास्कानुसार हन्ति गच्छति गगने इति हिन्+अप ( कर्तरि ) ह कोष जबधिः बलानि पीयन्तेऽति जल+या+किः ( अधिक्र्न्ने)| संशयितुम् यहा~ सम् +/श से तुम् प्रत्यय क्रियार्थी क्रिया में न होकर लम् के योग में है 'शक-dhRSa"lama-क्रम0' (1465) / निस्वनः निस+/स्वन्+अप ( मावे ) / भुतिः श्र+क्तिन् ( मावे ) / अनुवाद-ये (इन्द्रादि देव ) यह संशय ही नहीं करने पाए थे कि ' / यह बन्द ) मेघ का है अथवा समुद्र का है' ( तमी) शब्द सुनने के साथ-साथ ही आये हुए रथमात्र को देख बैठे । / 59 / / टिप्पणी-यहा~ कवि ने नल की तेजी से रथ चलाने की कलामिशता पर प्रकाश डाला है। विद्याधर के अनुसार यहा~ अतिशयोक्ति ठीक ही है, क्योंकि देवताओं ने पहले रथ का शब्द सुना, पाद को मेघ की गर्नना का ज्ञान हुआ, फिर समुद्र गर्जना का, दोनों को सन्देह होने के बाद तब रथ देखा । शानों का यह कार्य-कारणमाव क्रम से ही हुआ है, किन्तु कवि ने युगपत् बता दिया है, अतः कार्यकारण-पौर्वापर्य--विपर्ययातिशयोक्ति है. जिसके साथ 'सह' शब्द सहोक्ति भी बना रहा है। शब्दालंकार वृत्त्यनुपास है। सूतविश्रमदकौतुकिमावं भावबोधचतुरं तुरगाणाम् । तत्र नेत्रजनुषः फलमेते नैषधं बुबुधिरे विबुधेन्द्राः ॥ 6 ॥ ___ अन्वयः--एते विबुधेन्द्राः सूत-विश्रम "भावम् , तुरगाणाम् भाव-बोध-चतुरम् नेत्र-जनुषः फलम् तत्र नैषधम् बुबुधिरे। टीका-एते विबुधानाम् देवतानाम् इन्द्राः स्वामिनः देवोत्तमा इत्यर्थः ( 10 तत्प0 ) सूताय सारथये विश्रमम् विश्रान्तिम् ( ca0 तत्पु0 ) ददाति प्रयच्छतोति तथोक्तः ( उपपद तत्पु0) कौतुकिमावः कुतूहलित्वम् ( कर्मधा0 ) कौतुकिनो मावः ( 10 तत्पु0 ) यस्य तथाभूतम् ( ba0 vro0) कुतूहलवशात् सारथये विश्रमं दत्त्वा यःस्वयं रथं चालयतिस्मेति भावः तुरगाणाम् अश्वानाम् भावस्य अभिप्रायस्य हृदयाशयस्येति यावत् यो बोधः शानम् (10 तत्प0 ) तस्मिन् चतुरम निपषम् ( sa0 तत्पु0 ) अश्वहृदयाभिशमित्यर्थः नेत्रयोः नयनयोः जनुषः जन्मनः (10 तत्प0 ) फलम् प्रयोजनम् नयनसाफल्यजनकं सर्वातिशायि-सौन्दयेंष नयनानन्दकरमिति यावत् नैषधम् निषधराज नलम् बुबुधिरे शातवन्तः ॥ 60 / / ___ व्याकरण-विश्रमः वि+ अम् + अप् ( भावे ) / विश्रमदः ददातोति /दा+कः ( वर्तरि ) / कौतुको कुतुकमस्यास्तीति कुतुक+इन् ( मतुबर्थ ) / तुरगः तुरेण ( वेगेन ) गच्छतीति तुर+ गम् +डः ( कर्तरि ) / जनुष/जन् + उस ( भावे ) / नैषधम्--निषधानाम् अयमिति निषध+अण् । किन्तु समझ में नहीं आता कि मल्लिनाथ क्यों 'जनपदशन्दात् क्षात्रयादण' लिख गए, क्योंकि निषध शब्द नादि होने से यहा~ अण को बाधकर ण्य हो जाएगा ( 'कुरु नादिभ्यो ण्य 4 / 1 / 172 ) और नैषध्य रूप ब्नेगा। इसीलिए मट्टोनी दीक्षित ने कहा है-'स नैषधस्यार्थपतेः' इत्यादौ तु 'शैषिकोऽण् । बुबुधिरे बुध+लिट ba0 v0| भनुवाद-ये देवताओं के स्वामी (इन्द्रादि ) सारथि को विश्राम देने का कुतूहल रखने वाले, Page #337 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 36. घोर्3ओं का आशय समझने में चतुर और A~khoM के जन्म के फल-रूप नळ को रथमें पहचान गए । / 60 ॥ टिप्पणी-विद्याधर यहा~ अतिशयोक्ति कह गए, जो हम नहीं स्म्झे। हो, नल पर नेत्रजन्म. फलत्व का अरोप होने से रूपक हो सकता है। 'तुरं' 'तुर', बुबुधिरे, 'विबुधे' में ( बवयोरभेदात् ) छेक और अन्यत्र वृत्यनुप्रास है। वीक्ष्य तस्य वरुणस्तरुणत्वं यदभार निबिडं जडभूयम् । नौचिती जडपतेः किमु सास्य प्राज्यविस्मयरसस्तिमितस्य ॥ 61 ॥ अवन्य-वरुपः तस्य तरुषत्वम् वीक्ष्य यत् निबिडम् जडभूयम् बमार, सा prAjya"tasya अस्व जलपते: औचिती न किमु ? टीका-वरुणः जलाधिष्ठातृदेवता तस्य नलस्य तरुणत्वम् तारुण्यं सौन्दर्यातिशयमरितं यौवनमित्यर्थः वीक्ष्य विलोक्य यत् निबिडम् धनम् अत्यन्तमिति यावत् जहभूयम् जडत्यम् स्तब्धत्वमित्यर्थः बमार दधौ स्वापेक्षयाऽधिकसुन्दरं नलं दृष्ट्वा स्तब्धीमूतो वरुणः सत्येतस्मिन् कथं दमयन्ती मां बरिष्यतीति चिन्ताकुलोऽमवदिति मावः । सा वरुणस्य जडता प्राज्यः प्रभूतः यो विस्मयः आश्चर्यम् एव रसः भावः ( उभयत्र कर्मधा0 ) तेन स्तिमितस्य निश्चलस्य जलपतेः जलाधिष्ठातुः अथ च डलयोर भेदात् जडपतेः बडानाम् स्तब्धानाम् पत्युः अत्यधिकजडस्येत्यर्थः भौचिती औचित्यं न किमु ? नास्ति किम् ? अपि तु अस्येवेति काकुः नलसौन्दर्यातिशयविलोकनेन आश्चर्यचकितस्य जल(ड) पतेः स्तम्भः समुचित एवेति भावः ॥ 61 ॥ ___ व्याकरण-जलभूयम् नडस्य भाव इति जड+VS+kyap (mAve ) / stimitsy| stim + क्तः ( कर्तरि ) / भौचिती उचितस्य भाव इति उचित+ध्य+डोप ( स्त्रियाम् ), यकार का लोप । सास्य उद्देश्यभूत 'जडभूय' से सम्बन्ध रखनेवाले 'तत्' शब्द को यहा~ नपुसकलिंग में रखना चाहिए था, किन्तु स्त्रीलिंग में रखा गया है, जिसका समाधान मल्लिनाथ ने यह किया हैऽविधेय-प्राधान्यात् स्त्रीलिन्ग्ग्ता'| अनुवाद--वरुण नल का यौवन देखकर जो हक्का-बक्का रह गया, वह bar3e भारी आश्चर्य माव से निश्चल बने जल ( ड ) पति के लिए उचित नहीं था क्या ? / / 61 ॥ टिप्पणी--यहा~ कवि ने 'डलयोरभेदः' नियम के अनसार जलपति शब्द में श्लेष रखा हुआ है। नल का अद्भुत सौन्दर्य देखकर वरुप को 'स्तम्भ' नाम का साविक भाव हो उठा, जिसे jar3अमाव मो कहते हैं और जिसमें व्यक्ति पथरा जाता है। आश्चर्य में मुंह बाये रह जाता है। जलपति को jar3a अर्थात् अत्यन्त jar3a बना मानकर उसका jar3अभाव स्वाभाविक ही है। jar3a शब्द का अर्थ 'शिशिरो जडः' इस अमरकोष के अनुसार हम यहा~ ठंडा भी ले सकते हैं अर्थात् वरुप दमयन्ती-वरप-विषयक उत्साह में ठंडा par3a गया कि वह मुझे क्या वरेगो । मला, वह क्यों न ठंडा par3e जलपनि जो त्थ्ह्रा। जल ठंडा होता ही है । यहा~ श्लेषालंकार है । 'रुण' 'रुण' 'जड' जल' में ( डलयोरभेदात् ) यमक और अन्यत्र वृत्यनुप्रास है। Page #338 -------------------------------------------------------------------------- ________________ 138 नैषधीयचरिते रूपमस्य विनिरूप्य तथातिम्लानिमाप रविवंशावतंसः । kIya'te यदधुनापि स देवः काल एव सकलेन जनेन ॥ 6 ॥ भन्वयः-रवि-वंश-वतंसः अस्य रूपम् विनिरूप्य तथा अतिम्लानिम् अवाप यत् अधुना अपि स देवः सकलेन जनेन काल एव कीत्यते । टीका--रवेः सूर्यस्य वंशस्य कुलस्य वतंस अवतंसः भूषणभूतः सूर्यपुत्रत्वात यमः इत्यर्थः अस्य नलस्य रूपम् सौन्दर्यम् विनिरूप्य दृष्ट्वा तथा तेन प्रकारेण अतिशयिता म्लानि: अतिम्लानिः ताम् (प्रादि sa0 ) कालिमानमित्यर्थः अवाप अप्राप्नोत् यत् यस्मात् अधुना इदानीम् अपि स देवः यमः सकलेन जनेन सगैलोकैः कालः कृष्णवर्णः अथ च एतदाख्यो देवः एव कीत्यंते कथ्यते । नलसौन्दयंभवलोक्य यम ईर्ष्यायाः नैराश्यस्य च कारणेन भृशं कालः कृष्णवर्णीभूतः सन् एवेदानीमपि काल एवोच्यते लोके इति भावः । / 62 / / व्याकरण-वतंस अवतंसयति (भूषयति ) इति अव+त+अच ( कर्तरि ) भागुरि के मत से बिकल्प से अ का लोप । म्लानिः Vmle-क्तिन ( मावे)| अधुना कालवाचक इदम् शब्द को सप्तमी में अधुना आदेश । कालः यास्काचाय के अनुसार 'कालः कालयते' अर्थात् सब को समाप्त कर देने वाला। अनुवाद-सूर्य-वंश का भूषण-भूत यम इस (नल ) का रूप देखकर इतना अधिक काला par3a गया कि जिससे अब तक भी समी लोगों द्वारा वह काल ( काला ) ही कहा जा रहा है । / 62 ॥ टिप्पणी-वैसे तो यम का नाम स्वतः काल मी है, क्योंकि वह समो को कालित-समाप्त कर देता है। काल शब्द विशेषण भी होता है, जिसका अर्थ काले रंग वाला होता है। कवि ने यहा~ काल के विशेष्य और विशेषण-परक दो विभिन्न अर्थों का अमेदाध्यवसाय कर रखा है, इसलिए विद्याधर ने यहा~ अतिशयोक्ति कही है। हमारे विचार से तो यहा~ उत्प्रेक्षा बनेगी, क्योंकि स्वनामप्रसिद्ध काल पर कवि यह कल्पना कर रहा है कि मानो वह इसलिए काल कहा जा रहा है कि नल का सौन्दर्य देखकर वह ईर्ष्या में जल-भुनकर काला जो par3a गया था। वाचक पद के न होने से वह उत्प्रेक्षा गम्योत्प्रेक्षा ही कहीं जाएगी। हा~, इसे हम अतिशयोक्त्युत्थापित कह सकते हैं। किन्तु कवि बदि पूर्वार्ध में म्लानिम् के स्थान में किसी तरह कालस्वम् लिखता, तो ठीक स्वारस्य बैठता । 'रूप' 'रूप्य' तथा 'काल' 'कले' में छेक और अन्यत्र वृत्त्यनुप्रास है। यद् बमार दहनः खलु तापं रूपधेयभरमस्य विमश्य । तत्र भूदनलता जनिकी मा तदप्यनलतैव तु हेतुः । / 63 / / अन्वयः-दहनः अस्य रूपधेय-मरम् विमृश्य यम् तापम् बमार खलु, तत्र जनि-कौ अनलता मा मृत्, तदपि हेतुः तु अनलता एव ( आसीत् । / टीका-दहनः अग्निः अस्य नलस्य रूपधेयस्य रूपस्य सौन्दर्यस्येति यावत् भरम् अतिशयम् 110 तत्पु0 ) विमृश्य विचार्य यम् तापम् संतापम् बमार भृतवान् खलु निश्चयेन, नलसौन्दर्यातिशयं दृष्ट्वा अग्निः खलु हृदये महादुःखम् अवहत् मयि एतादृशं सौन्दर्य नास्तीति । तत्र Page #339 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 331 मिनेः ताप-मरणे जनेः उत्पत्तः की जनिका हेतुरित्यर्थः (10 तत्पु0 ) अनलता स्वस्मिन् अग्नित्वम् माभूत् नासात् अर्थात् सोऽग्निरस्तीति तत्र तापः स्वाभाविक इति नासीत् तत्तापकारणम् तदपि तथापि हेतुः कारणं तु अनलता अग्नित्वम् अथ च न नलः अनलः ( नञ्तत्पु0 ) तस्व मावः तत्ता एवासोत् अर्थात् 'अहं नलो नास्मि, यदि नलः स्याम् तदेव दमयन्ती मां वृणुयादिति' बात्मनि नलवाभावं विचिन्त्याग्निः मनसि संतापं दुःखमिति यावत् बमारेति भावः । / 66 / / व्याकरण-दहनः दहतीति /दह + ( नन्द्यादित्वात् ) ल्युः ( कर्तरि ) यु को अन । रूपधेयम् रूपम् एवेति रूप+धेय ( स्त्राथें ) / जनिः /जन्+इन् ( मावे ) / मा भूत माङ के योग में लुङ और अडागम का निषेध । अनवाद--अग्निदेव इस ( नल ) के सौन्दर्यातिशय का विचार करके सचमुच जो ताप धारण कर बैठा, उसका कारण यह नहीं था कि वह अनल ( आग ) है, तथापि उसका कारण तो यही था कि वह अनल ( नल नहीं ) है । / 63 / / ____ टिप्पणी--अग्नि नल का सौन्दर्यातिशय देखकर अकबका गया और मनमें सोचने लगा काश, मैं नल होता ! मैं नल नहीं हू~, अनल-नल-भिन्न हूं। दमयन्ती इस सौन्दर्य की पराकाष्ठा के आगे क्यों मुझे वरेगी ?' इसमें अग्नि को बहुत ताप-मानसिक दुःख हुआ। कवि ने ताप और भनक शब्दों को श्लिष्ट बनाकर यहा~ विरोधाभास खर्3A कर दिया है। ताप का एक अर्थ गर्माहट और दूसरा मानसिक दुःख है। इसी तरह अनल का एक अर्थ आग और दूसरा नल-मिन्न है। अग्नि में ताप अनलता ( अग्नित्व) के कारण नहीं प्रत्युत वह अनलता के कारण ही है। ये दोनों बात परस्पर विरुद्ध हैं । ताप का दुःख और अनलता का नल-मिन्नस्व अर्थ लेकर विरोध-परिहार हो जाता है। इस तरह यहा~ दिरोधामास अलंकार है । 'नलता' 'नलतै' में छेक और अन्यत्र वृत्त्यनुप्रास है। कामनीयकमधकृतकामं काममक्षिमिरवेक्ष्य तदीयम् । कौशिकः स्वमखिलं परिपश्यन् मन्यते स्म खलु कौशिकमेव । / 64 ॥ अन्धयः-कौशिकः अषःकृतकामम् तदीयम् कामनीयकम् कामम् अक्षिमिः अवेक्ष्य ( अब ) स्वम् अखिलम् परिपश्यन् खलु कौशिकम् एव मन्यते स्म । / 64 / / टीका--कौशिक:: इन्द्रः अधःकृतः तिरस्कृतः सौन्दर्येण अतिशयित इत्यर्थः काम: मदनः ( कर्मवा0 ) येन तयाभूतम् (ba0 no0) तदीयम् नलीयम् कामनीयकम् सौन्दर्यम् कामम् सम्यक् यथा स्यात्तथा अक्षिमिः स्वसहख नेत्ररित्यर्थः अवेचय दृष्ट्वा, (अथ ) स्वम् आत्मानम् अखिलम् कारस्न्येन यथा स्यात्तथा परिपश्यन् परितो विलोकयन् खलु निश्चितं कौशिकम् ग्लूकम् ('महेन्द्र-गुग्गुल्लक-व्यायाहिषु कौशिकः' इत्यमरः) मन्यतेस्म अवगच्छति स्म । इन्द्रो निजसहस्रनेत्रैः नछम् आपादमस्तकं सम्यग् दृष्ट्वा, पुनः स्वशरोरमपि सहस्रनेत्रतवैरूप्यं निरूप्यारमानं नलस्याग्रे उलूकमिव मन्यते स्मेति मावः । / 64 ॥ ग्याकरण--कौशिकः कुशिकस्य सत्यं पुमान् इति कुशिक+मश् । तदीयम् तस्येदमिति तत् + , छ को ईय । कामनीयकम कममीयस्य मानः इति कापनाय+बुभ् + का अक्। Page #340 -------------------------------------------------------------------------- ________________ 140 नैषधीयचरिते अनुवाद--कौशिक (इन्द्र ) कामदेव को तिरस्कृत किये हुए उस ( नल ) की सुन्दरता को (हबार ) A~khoM से खूब देखकर, (बाद को ) अपने आपको (मी) पूरी तरह देखता हुमा सचमुच कौशिक ( उल्लू ) हो समझ बैठा ॥ 64 ॥ टिप्पणी--एक तरफ तो इन्दोवर-जैसे दो नयनों के साथ कामदेव को भी मात कर देने वाली नल की अनोखी शारीरिक सुन्दरता, दूसरी तरफ, सारे शरीर पर लगे हजार नयनों से मद्दो बनी इन्द्र की घिनौनी आकृति-दोनों में यह आकाश-पाताल का अन्तर नल के आगे इन्द्र को उल्लू बना बैत्था। विद्याधर यहा~ 'मन्यते' और 'खलु' शब्द को समावना-वाचक समझकर उत्प्रेक्षा कहते हैं अर्थात् इन्द्र नल के आगे अपने को मानो उल्लू ही समझता था। हमारे विचार से यहा~ 'कौशिक अपने को कौशिक ही मान बैठा' इसमें विरोध है क्योंकि कौशिक ने स्वतः कौशिक को कौशिक कहना यह विसंगति ही है, जिसका परिहार दूसरे कौशिक शब्द का उल्लू अर्थ करके किया गया है। उल्लू शब्द मी यहा~ लाक्षणिक है, जिसका अर्थ मूर्ख है अर्थात् इन्द्र अपने को मूर्ख ही समझने लगा, जो वह अपने से इतना अधिक सुन्दर नल का प्रतिद्वन्दी बनकर दमयन्ती को ब्याहने जा रहा है। किन्तु विरोध-वाचक अपि शब्द के अनाव में यहा~ विरोधाभास ब्यङ्गय ही र्हेगा। शब्दालंकारों में 'काम' 'काम' में यमक, 'कौशिकः' 'कौशिक' तथा 'खिलं' 'खलु' में छेक और अन्यत्र वृत्त्यनुप्रास है। रामणोयकगुणाद्वयवादं मूर्तमुत्थितममुं परिमाग्य । विस्मयाय हृदयानि वितेरुस्तेन तेषु न सुराः प्रबभूवुः ॥ 65 ॥ अन्वयः--सुराः अमुम् मूर्तम् उत्थितम् रामणीयकगुणास्यवादम् परिभाव्य हृदयानि विस्मयाय वितेरुः, तेन तेषु न प्रबभूवुः । टीका--सुराः इन्द्रादयो देवाः अमुम एतम् नलमित्यर्थः मूतम् मूर्तिमन्तम् साकारमिति यावत् उत्थितम् उत्पन्नम् रामणीयकम् सौन्दर्यम् चासौ गुणः ( कर्मधा0 ) तस्य अद्वयम् अद्वैतम् (10 तत्पु0 ) एव वादः प्रवादः सिद्धान्त इत्यर्थः तम् ( कर्मधा0 ) परिभाव्य विचार्य हृदयानि निजानि अन्तःकरणानि विस्मयाय आश्चर्याय वितेरुः प्रददुः, तेन कारणेन तेषु हदयेषु न प्रबभूवुः न समां अमवन् । नलं साकारम् सौन्दर्याद्वतवादम् , अनन्यसुन्दरमिति यावत् विचिन्त्य देवाः हृदयेषु चकितचकिताः किंकर्तव्यविमूढाश्च बभूवुरिति मावः । / 65 / / म्याकरण-सुराः इसके लिए पीछे श्लोक 34 देखिए । मूर्तम् /मूर्छ +क्तः ( कर्तरि ) उस्थितम् उत् +/स्था+क्तः ( कर्तरि )स को त । रामणीयकम् रमणीयस्य मावः इति रमणोय+ बुम बु को अक; रमणीये रम्यतेऽत्रेति रम् + अनीय ( अधिकरणे) अद्वयम् न द्वयम् (नम् तत्पु0) द्वौ अवयवौ अत्रेति दि+तयप् , तय का विकल्प से अयच अन्यथा द्वितयम् । परिभाव्य परि+/भू+पिच्+क्त्वा को ल्यप् । विस्मयः वि+/स्मि+अच् (मावे)| वितहः वि+ VtR+लिट (ba0 v0)| .. मनवाद-देवता लोग सौन्दर्य के इस साकार उत्पन्न हुए अदेतवाद को विचारकर ( अपने) हृदय आश्चर्य को दे बैठे, इसी कारण उन (हरयों ) पर (वे ) अपना प्रभुत्व खो बैठे । / 65 ॥ Page #341 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 341 टिप्पणी--जब कोई अपनी चीज दान में किसी और को दे बैठता है, तो दान के बाद उसपर से उसका स्वस्व समाप्त हो जाता है । देते समय यह कहते ही है-'तुभ्यमहं सम्प्रददे, न मम' / जब देवगण हृदय आश्चर्य को देबैठा, तो हृदय से उसका प्रभुत्व चला जाना स्वाभाविक ही था। भाव यह है कि आश्चर्यचकित हो वे हृदय से कुछ मो न सोच सके कि अब क्या करें, सर्वथा किंकर्तव्यविमूर्3ह हो गए । विद्याधर यहा~ अतिशयोक्ति कह गए हैं। सम्भवतः वे नल के साथ सौन्दर्याद्वैतवादख का अमेदाध्यवसाय मान बैठे हों जो वास्तव में यहा~ है ही नहीं, क्योंकि भारोप-विषय नल यहा~ 'अमुम्' शब्द से अनिगोर्ण-स्वरूप ही है, अतः यहा~ नल पर सौन्दर्याद्वैतवाद का आरोप ही मानना par3एगा, जिससे यहा~ रूपक बनेगा अथवा नल पर सौन्दर्याद्वैतवाद के भी साकारस्व की कल्पना करके उत्प्रेक्षा बनेगी और वह मी प्रतीयमान होगी, गम्य न्हीं। हा~ हृदयों के साथ प्रभुत्वका सम्बन्ध होने पर मी असम्बन्ध बताने से सम्बन्धे असम्बन्धातिशयोक्ति यदि विद्याधर को विवक्षित हो, तो बाव दूसरी है । शब्दालंकार वृत्त्यनुप्रास है। प्रेयरूपकविशेषनिवेशः संवदगिरमराः shrutpuurvaiH। एष एव स नलः किमितीदं म्न्द्म्न्द्मित्रेत्र्मूचुः॥ 66 ॥ अन्वयः-अमराः श्रुत-पूजः, (सम्प्रति ) संवदद्भिः प्रेयरूपक-विशेष-निवेशैः 'स नलः एष एव किम् ? इति इदम् परस्परम् मन्द-मन्दम् ऊचुः । . टीका-अमराः इन्द्रादयो देवाः पूर्व श्रुतैः इति श्रुत-पूजः ( सुम्सुपेति समासः ) सम्प्रति च संवदनिः सदृशैः मवद्भिः मिलद्भिरिति यावत् प्रियरूपस्य भावः प्रेयरूपकम् सौन्दर्यम् तस्य यो विशेषः अतिशयः तस्य निवेशैः भवस्थानः 'स भुतपूर्वः नलः एषः अयम् एव किम् ? इति इदम् एतत् वचनम् इतरेतरम अन्योन्यम् मन्द-मन्दम् मन्दप्रकारेण ऊचुः ज्ग्दुः। पूर्व लोकेभ्यः श्रुतं जगत्प्रसिद्ध नल-सौन्दर्य स्वसमक्षस्थितव्यक्तौ दृष्ट्वा देवाः 'अयमेव नलः किम् ?' इति परस्परं व्यतर्कयन्निति मावः ॥ 66 ॥ व्याकरण-समरा म्रियन्ते इति /मृ+प्रच् ( कर्तरि ) मराः, न मरा इत्यमराः ( नम् त्त्पु0)| प्रयरूपकम् प्रियरूपस्य माव इति प्रियरूप+बु, वु को अक्। इतरम् इतरम् इति द्वित्वम् ( कर्मव्यतिहारे ) / मन्द-मन्दम्-मन्दं मन्दम् इति द्वित्वम् ( प्रकारबचने ) / अनुवाद-देवता (लोगों से ) पहले सुने, और ( अब ) मिल जुछ रहे अत्यधिक सौन्दर्य के निवेश से आपस में चुपके-चुपके यह बोल par3e कि 'यही वह नल है क्या ?" ॥ 16 ॥ __ टिप्पणी-नल के सौन्दर्यादि गुणोंकी ख्याति स्वर्गकोक तक pahu~cI हुई थी। अपने सामने रथ पर बैठे व्यक्ति पर वे सभी गुण milane-julane lage to देवता अनुमान करने लगे कि इसे न ही होना चाहिए । विद्याधर यहा~ जाति मलंकार अर्थात् स्वमावोक्ति मान रहे है । हम अनुमान खेण्गे। 'विशे' 'वेशैः' में छेक और अन्यत्र वृश्यनुपास है। तेषु तद्विधवधूवरणाह भूषणं स समयः स स्थाध्वा । तस्य कुण्डिनपुरं प्रतिसर्पन भूपतेयवसितानि शशंसुः ॥ 7 ॥ Page #342 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अन्वयः-तद्विध-वधूवरप्पाहम् भूषणम्, स समयः, कुण्डिनपुरम् प्रतिसपंन् स रथामा(तानि ) तस्य भूपतेः व्यवसितानि तेषु शशंसुः । टीका-सा प्रसिद्धा विधा सौन्दर्यप्रकारः ( कर्मधा0 ) यस्यास्तथा ( ba0 vo0 ) असाधारण. सुन्दरीत्यर्थः या वधूः पत्नी दमयन्तीत्यर्थः ( कर्मधा0 ) तस्याः वरणे परिणयने अहम् उचितम् (स. तत्पु0 ) भूषणम् आमरणम् जातावेकवचनम् आमरपानीत्यर्थः स समयः स्वयंवर-कालः, कुण्डिनपुरम् प्रतिसपन् प्रतिगच्छन् स रथस्य स्पन्दनस्य अध्वा मार्गः ( 10 तत्पु0 )-एतानि सर्वाणि तस्य भूपतेः राशो नलस्य व्यवसितानि उद्योगान् अभिप्रायान् अत्र व्यवसितमित्येव सुवचम् तेषु देवेषु देवान्प्रतीत्यर्थः शशंसुः कथयामातु: नलस्य स्वयंवरयोग्य-वस्त्राभरणानि, कुण्डिनपुरगामि-रथ-मार्ग स्वयंवरकालं च दृष्ट्वा देवाः सुतरां निश्चितबन्तो नल: दमयन्तीस्वयंवरे गच्छतीति भावः । / 68 ॥ व्याकरण-वधूः यास्काचार्य के अनुसार उद्यते पितुः गृहात् स्वगृहमिति /बह +U, ह को ध । अहः अर्हतोति /अर्ह+अच् ( कर्तरि ) / भूषणम् भूष्यतेऽनेनेति भूष् + ल्युट् ( करणे ) / व्यवसितम् वि+अव+/सो+क ( कर्तरि ) / अनुवाद-वैसी-जैसी असाधारण सुन्दर वधू के वरण योग्य गहने, वह (स्वयंवर का) समय, और कुण्डिनपुर की ओर जा रहा रथका मार्ग-( ये सब ) उन ( देवताओं) को उस राजा ( नल ) के अभिप्राय कह रहे थे ॥ 67 ॥ टिप्पणी-यहा~ एक शंसन क्रिया के साथ मूषण आदि अनेक कारकों का समुच्चय होने से समुच्चयालंकार है । 'विध' 'वधू' में छेक और अन्यत्र वृत्त्यनुपास है। धर्मराजसलिलेशहुताशैः प्राणतां श्रितममुं ज्ग्त्स्तैः। प्राप्य हृष्टचलविस्तृततापैश्चेतसा निभृतमेतदचिन्ति ॥ 68 ॥ अन्वयः-जगतः प्राणताम् श्रितम् अमुम् प्राप्य हृष्ट-चल-विस्तृततापैः धर्मराज-सलिलेश-दुताशेः चेतसा निभृतम् एतत् अचिन्ति । टीका-जगतः लोकस्य प्राणताम् श्रितम् प्रापवत् पियत्वम् प्राप्तम् प्राणप्रियमित्यर्थः अथ च प्राणामिधेयं वायुभूतम् अमुम् एतम् नलम् प्राप्य लब्ध्वा दृष्ट्वत्यर्थः क्रमशः हृष्टः प्रसन्नश्च चलः चन्चलश्च विस्तृततापश्चेति तापाः ( कर्मधा0 ) विस्तृतः तापो यस्य तथाभूतः (ba0 vI0) धर्मराजः यमश्च, सखिलानां जलानाम् ईशः स्वामी (10 तत्पु0) च हुताशः अग्निश्चेति तैः (इन्द) अर्थात् जगप्रियस्थात् यमो हृष्टः, वरुषोऽपि सलिलेशत्वात् हर्षकारणात् चनलोऽभूत् , अग्निरपि हर्षकारणात् विस्तृततापः सन् पुष्टतां gtH। प्रायानां प्राप्तौ यमः प्रसीदत्येव तस्य लोकप्रापहारित्वाद, वरुप्पोऽपि प्रापरूपवायु. प्राप्तौ चन्धको भवत्येव जलरूपत्वाव,अग्निरपि वायु-प्राप्तौ प्रदीप्तो भवत्येव नारायण-शन्देषु-'वचनमङ्गया यमा क्रुद्धोऽभूत, वरुपोऽपि चिन्तावशाच्चलोऽभूत, वह्निरपि चिन्तावशात् अतिसंतप्तोऽमवदिति भावः' चेतसा मनसा निमृतम् गुप्तम् यथास्यात्तथा एतत् इदम् अचिन्ति चिन्तितम् । / 68 ॥ ज्याकरण-हुताशः प्रश्नाति ( मझयति ) इति /अश्+पच् ( कर्तरि ) अशः हुतस्य प्रक्षिप्तस्य हव्यस्य अश इति । चेतस् चेत्यते ( चिन्स्यते ) अनेनेति /चे+असुन ( क्र्न्ने)| Page #343 -------------------------------------------------------------------------- ________________ पश्चमसर्गः अनुवाद-जगत के प्राय ( प्राणप्रिय, प्राणवायुरूप ) बने इस ( नल ) को ( सामने ) पाकर यम, वरुण और अग्नि (क्रमशः) प्रसन्न, चन्चल, और अधिक ताप युक्त होते हुए मनमें मीतर ही मोतर सोच बैत्थे। टिप्पणी-हमने इस श्लोक की टोका में नारायण का अनुसरण किया है, किन्तु मल्लिनाथ नारायण का खण्डन करके और ही तरह व्याख्या करते हैं। उनका कहना है कि हृष्टत्व, चलत्व और विस्तृततापत्व धर्म क्रमशः यम, वरुप और अग्नि के साथ पृथक् नहीं लगते अपि तु समानरूप से तीनों देवों के साथ लगते हैं। नलको देखकर वे तीनों जहा~ उसके सौन्दर्यातिशय से प्रसन्न हुए, वहा~ 'दमयन्ती अब हमें क्या वरेगी' इस चिन्तासे चञ्चल हो उठे और ईर्ष्या तथा नैराश्य के मारे संतप्त हो गए । किन्तु हमारे विचार से यह ठीक नहीं लगता है। यम तो प्रसन्न हुआ, क्योंकि उसे प्राण मिल गए, लेकिन अग्नि, जो तप्त हुमा और वरुण जो चन्चल हुआ बे यम की तरह युगपत् प्रसन्न कैसे हो सकते हैं ! ये विरोधी धर्म है । इसके अतिरिक्त, तीनों को पृथक 2 हो रही चिन्ता के प्रतिपादक आगे के तीन श्लोकों से मा संगति ठीक नहीं बैठती कवि को एक वचन द्वारा व्यक्तिगत चिन्ता न बताकर स मुहिक चिन्ता ही बहुवचन द्वारा बतानी चाहिए थी। विद्याधर इस श्लोक में अलंकार को चर्चा न करते हुए चुप हैं, जिससे उनका कोई मी अभिप्राय यहा~ प्रकाश में नहीं पा रहा है। उनको और अन्यों की टीकाए~ हमें उपलब्ध नहीं हैं। हमारी अपनी व्याख्या के अनुसार यहा~ धोका यथासंख्य अन्वय होने से यथासंख्य अलंकार है; 'प्राणतां श्रितम्' में श्लेष है। 'हृष्ट' आदि शब्द विपरोत लक्षषा द्वारा अन्य ही अर्थ बता रहे हैं जिसे हम टीका में नारायण के शब्दों में स्पष्ट कर चुके हैं । शब्दालंकर वृत्त्यनुप्रास है। नैव नः प्रियतमोभयथासौ यद्यमुं न वृणुते वृणुते वा। एकतो हि धिगमूमगुणज्ञामन्यतः कथमदःप्रतिलम्मः ॥ 69 ॥ अन्वय-असो यदि अमुम् न वृणुते अथवा वृणुते-उभयथा नः प्रियतमा न एव ( भवेत् ); हि एकतः अमूम् अगुपजाम् पिक, अन्यतः भदःप्रतिलम्मः कथम् ? टीका-असौ दमयन्ती यदि चेत् अमुम् नलम् न वृणुते न वृपाति, वरत्वेन गृहातीत्यर्थः अथवा वृणुते समयथा दाभ्यामेव प्रकाराभ्याम् नः अस्माकम् ममेत्यर्थः ( आदरार्थं ba0 व) प्रियतमा प्रेयसी नैव मवेत् इति शेषः हि यतः एकतः प्रथमविकल्पे अमूम् एताम् न गुणान् जानातीति तथोक्ताम् ( उपपद तत्पु0) दमयन्ती धिक् तस्यै धिक्कारः, सौन्दर्यातिशयावतारं नलं विहाय मम वरणे तया अगुप्पशया अहं किं करिष्यामि 1 अगुप्पशा मूर्खा पत्नी कस्यापि प्रियतमा न म्व्तीत्य्र्थ्ः। अन्यतः विकल्पान्तरे अर्थात् यमावरणे नल-वरणे इति यावत् अमुष्याः अस्याः प्रतिक्षम्मः प्राप्तिः (10 तत्पु0 कथम्, न कथमपीति काकुः परपत्नीत्वात् । मदपेक्षया नळे सौन्दर्यगुषम् अधिकं विलोक्य तमेव पृण्वाना तस्यैव प्रियतमा मविष्यति, न तु ममेति मावः । / 66 / / ज्याकरण-उभयथा उमय+यार (प्कार्व्च्ने)| एकसः, अन्यतः एक अन्य+तस् (सप्तम्यर्थं ) / कथम् किम् +थम् । प्रतिलम्मः प्रति+VlabhU+घञ् ( मावे ) मुमागम । Page #344 -------------------------------------------------------------------------- ________________ 144 नैषधीयचरिते अनुवाद-( यम की चिन्ता ) वह ( दमयन्ती ) यदि उस ( नल ) को नहीं वरती है अथवा बरतो है, तो दोनों ही तरह से वह निश्चय ही मेरी प्रियतमा नहीं बनेगो; पहले विकल्प में उस अगुणशा को धिक्कार है। दूसरे विकल्प में मुझे उसकी प्राप्ति कैसे हो सकती है ? टिप्पणी-प्रेयसी बनने के लिए स्त्रोमें गुषता अपेक्षित है। अगुषश फूहर-स्त्री बने, वो बने, लेकिन प्रेयसी कदापि नहीं बन सकती है। यदि गुयश दमयन्ती गुणी नल को ब्याहती है, वो ठोक है; वह नल को प्रेयसी बनेगी मेरी कहा~ से ! मैं तो दोनों ही तरह से ग्या। यम की इस चिन्ता के कारण यहा~ बता दिये गए हैं, इसलिए काम्यकिङ्ग है । 'वृपते' 'वृपते' में छेक और अन्यत्र प्रत्यनुप्रास है। मामुपैष्यति तदा यदि मत्तो वेद नेयमियदस्य महत्वम् । ईदृशी न कथमाकलयित्री मद्विशेषमपरान्नृपपुत्री ॥ 70 ॥ अन्वय-इयम् माम् तदा ( एव ) वरिष्यति, यदि मत्तः अस्य इयत् महत्त्वम् न वेद । ईदृशी च नृपपुत्री अपरात् मद्-विशेषम् कथम् आकठयित्री ? टीका-(वरुपश्चिन्तयति) इयम् दमयन्ती माम् वरुणं तदा तस्मिन् समये ( एव ) वरिष्यति मम वरणं करिष्यति, यदि चेत् (इयम् ) मत्तः मद पेक्षया अस्य नकस्य इयत् एतावदधिकम् महत्त्वम् गुणाधिक्यम् न वेद न जानाति । ईशी मदपेक्षया नलगतगुणाधिक्यम् अन्नानाना च नृपस्य मीमभूपस्य पुत्री दुहिता दमयन्ती ( 10 तत्पु0 ) अपराव अन्यस्मात् सनातीयाद् देवाद् विजातीयाद् मानवाद् वा मयि विशेषम् महत्त्वं गुणाधिक्यमित्यर्थः ( sa0 तत्पु0 ) कथम् केन प्रकारेण प्राकलयित्री शात्री ? न कथमपोति काकुः । मदपेक्षया नलगतं सौन्दर्यातिशयम् अबानानासा मा नैव वरिष्यति, यतः नलवत् अन्यापेक्षया ममापि सौन्दर्यातिशयं न शास्यति तुल्यन्यायादिति मावः ॥ 70 ॥ व्याकरण-मत्तः asmad+tasila, mdaadesh| veda-vid+saT vikalpase pNamul aadesh| अपरात् 'पूर्वादिभ्यो नवभ्यो वा' ( 7116 ) से विकल्प से होने वाले 'स्मात्' के अमाव में यह रूप है। आकलयित्री A+/कल् + णिच्+तुन् ( ताच्छील्ये ) +डीप्, तृन्नन्त होने से ही षष्ठीनिषेध के कारण 'मद्विशेषम्' में di0| अनुवाद-( वरुण ने सोचा ) यह ( दमयन्ती मेरा तब वरण करेगी, यदि मेरी अपेक्षा इस (नल ) की इतनी अधिक गुपमहत्ता न जाने और ऐसी ( गुणमहत्ता को अमानकार ) राजकुमारी मेरी भी विशेषता ( गुपमहत्ता ) की जानकार भला कैसे हो सकती है ( जो मुझे वरे ) ? टिप्पणी-वरुप का चित्त मी चञ्चल हो उठा । वह सोचने लगा-यदि गुणशा दमयन्ती नल का वरण करती है, तो मेरी नहीं बन सकती है और यदि अगुपशा बनकर नकका वरण नहीं करती तो मेरा भी वरण कैसे करेगी ? नक को तरह मेरी गुणविशेषता मी तो वह नहीं जान पाएगी में दोनों तरह से ग्या। विद्याधर के अनुसार यहा~ हेतु अलंकार है। 'त्री' 'त्री' में छेक और अन्यत्र परवनुपास है। Page #345 -------------------------------------------------------------------------- ________________ पश्चमसर्गः नैषधे वत वृते दमयन्स्या ब्रीरितो हि न बहिर्मवितास्मि । स्वां गृहेऽपि वनितां कथमास्यं हीनिमीलि खलु दर्शयिताहे ॥ 7 ॥ अन्वय-दमयन्त्या नैषधे-वृते ( सति ) ब्रीडितः ( सन् अहम् ) हि बहिः न मवितास्मि बत । गृहे अपि ही-निमीलि आस्वम् वनिताम् कथम् खलु drshyitaahe। टीका-दमयन्त्या नैषधे नृपनले खुते कृतवरपे सति वीडितः लज्जितः सन् अहम् हि निश्चितम् । 'हि हेताववधारणे' इत्यमरः) बहिःगृहाद् बाह्य-स्थाने न भवितास्मिन निर्गन्तास्मीत्यर्थः चत खेदे। गृहे अपि मवनेऽपि हिया लग्जया निमोलति संकुचतीति तयउम् ( उपपद तत्पु0) भास्यम् मुखम् वनिताम् मार्याम् कथम् केन प्रकारेण खलु निश्चयेन दर्शयिताहे दर्शयिष्यामि । बहिः लोकमयम् गृहे च स्वस्त्रीमयम् इति मावः । / 71 / / व्याकरण-नैषधे इसके लिए पीछे श्लोक 60 देखिए । प्रीडितः/बीड्+क्तः (कर्तरि ) / मवितास्मि/भू+लुट् । पास्यम् अस्यते ( प्रक्षिप्यते) अन्नादिकमत्रेति । अस्+ण्यत् (अधिक्र्न्ने)| वनिता/वन् ( याचने )+क्तः (क्र्म्न्नि)| दर्शयिताहे /दृश+पिच्+लुट्, 'पिचेश्व' (1.3 / 74 ) से आत्मने0 और 'दृशेश्व' से ण्यन्त में द्विक्र्म्क्ता। __ अनुवाद-( अग्निदेव ने सोचा ) दमयन्ती द्वारा नल का वरण किए जाने पर लज्जित हुआ मैं बाहर ही नहीं निकल पाऊण्गा। घर में मी लज्जा के मारे नीचे झुका हुआ mu~ha पत्नी को सचमुच कैसे dikhAU~gA ? टिप्पनी-अग्निदेव मी क्या बाहर, और क्या घर-दोनों तरह से अपने को गया हुआ समझकर चिन्ता से संतप्त हो बैठा कि धोबी के कुत्ते की तरह मैं न घर का रहा न घात्त्का। विद्याधर ने यहा~ मी हेतु अलंकार कहा है । शब्दालंकार वृत्त्यनुप्रास है। इत्यवेत्य मनसात्मविधेयं किञ्चन त्रिविबुधी बुबुधे न । नाकनायकमपास्य तमेकं सा स्म पश्यति परस्परमास्यम् ॥ 72 ॥ भन्वयः-सा त्रिविबुधी इति अवेत्य किंचन आत्म-विधेयम् न बुबुधे। ( किन्तु ) तम् एकम् नाक-नायकम् अपास्य परस्परम् आस्यम् पश्यति स्म । टीका-सा त्रयाणां विदुषानां समाहार इति त्रिविबुधो ( समाहार dvi0) यमवरुणाग्नयः इति पूर्वोक्तम् अवेत्य मनसि कृत्वा किंचन किमपि प्रास्मनः स्वस्या विधेयम् कार्यम् (pa0 तरपु0) न बुबुधे ज्ञातवती; ( किन्तु ) तम् एकम् केवलम् नाकस्य स्वर्गस्य नायकम् स्वामिनम् इन्द्रमित्यर्थः । (pa0 तरपु0) अपास्य विहाय परस्परम् अन्योन्यम् अन्योऽन्यस्येत्यर्थः भास्यम् मुखम् पश्यति स्म अपश्यत् । इन्द्रवर्जम् त्रयोऽपि देवाः किंकर्तव्यविमूढाः सन्तः परस्परमुखावलोकनमकुर्वन्निति भावः ॥ 72 ॥ न्याकरण-त्रिविबुधी त्रि+विबुध+डीप् (अकारान्तोत्तरपदत्वात् ), 'दिगुरेकवचनम् । माकनायकम् इसके लिए पीके श्लोक 3 देखिए । परस्परम् (कर्मव्यतिहारे ) द्विस्वम् । बाल्यय इसके लिए पिता श्लोक 71 देखिय्। Page #346 -------------------------------------------------------------------------- ________________ 346 // नैषधीयचरिते अनुवाद-इस तरह सोचकर तीनों देवता-यम, वरुप और अग्नि-कुछ भी नहीं समझ पाए कि हमें क्या करना चाहिये, उस एक इन्द्र को छोर्3a वे एक-दूसरे का mu~ha ताकने लगे । / 72 ॥ टिप्पणी-चित्त-विक्षिप्तता के कारण देवताओं को अपनी कर्तव्यता के सम्बन्ध में मोह हो उठा कि अब क्या क्रें। इसीलिये विद्याधर ने यहा~ भावोदयालंकार माना है शब्दालंकारों में 'विबुधी' 'बुबुध' में छेक और अन्यत्र वृत्त्यनुप्रास है। किं विधेयमधुनेति विमुग्धं स्वानुगाननमवेक्ष्य ऋभुक्स्साः। शंसति स्म कपटे पटुरुच्चैर्वञ्चनं सममिलप्य नलस्य । / 73 ॥ अन्वयः-'अधुना किम् विधेयम्' इति विमुग्धम् स्वानुगाननम् अवेक्ष्य कपटे पटुः ऋभुक्षाः नलस्य वञ्चनम् सममिलष्य उच्चैः shNstism। टीका-'अधुना इदानीम् किम् विधेयम् कर्तव्यम्' इति एवं विमुग्धम् विमूढम् स्वस्य आत्मनः ये अनुगाः अनुयायिनः यमादयः तेषाम् आननम् मुखम् । उभयत्र pa0 तत्पु0 ) अवेश्य दृष्ट्वा कपटे वचने पटुः निपुणः महान् परवञ्चक इत्यर्थः ऋभुक्षाः इन्द्रः ("आखण्डलः सहस्राक्ष ऋभुक्षाः' इत्यमरः ) नलस्य वञ्चनम् प्रतारणम् समभिल्लष्य वान्छित्वा उच्चैः तारं यथास्यात्तथा शंसति स्म प्रकथयत् इन्द्रो नलं वञ्चयितुमैच्छदित्यर्थः । / 73 / / ग्याकरण-विधेयम् विधातुं योग्यमिति वि+VdhA+यत् अनुगाः अनुगच्छन्तीति अनु+ गम् +ड ( कतरि ) म का लोप । विमुग्धम् वि+Vmuha +क्त, ( कर्तरि ) त को ध, ह को g। __ अनुवाद-'अब क्या करना चाहिये' इस तरह किंकर्तव्य mUr3ह हुआ अपने अनुयायियों का mu~ha देखकर वञ्चना-निपुण इन्द्र नलको ठगना चाहकर U~ce स्वर में बोला ॥ 73 ॥ टिप्पणी-इन्द्र महाठग त्थ्ह्रा। कितने ही ऋषि-मुनियों को उसने ठगा है । फिर नल को उगना उसके लिए कौन-सी bar3I बात है इसलिए मन में अपने साथियों की तरह जरा भी विचलित न होकर वह नल को बोला। 'पटे' 'पटु' तथा 'लष्य' लस्य में ( षशयोरमेदात् ) छेक और अन्यत्र वृत्त्यनुपास है। सर्वतः कुशलमागसि कच्चिरवं स नैषध इति प्रतिभा नः । स्वासनाधंसुहृदस्तव रेखा वीरसेननृपतेरिव विद्मः ॥ 74 ॥ अन्धयः-स्वम् सर्वतः कुशल-माक् असि कच्चित् ? स नैषधः स्वम् इति नः प्रतिमा ( अस्ति ) / स्वासनार्धसुहृदः वीरसेननृपते; इव त्वयि रेखाम् विद्म्ः। टीका-स्वम् सर्वतः सर्वप्रकारेण अथवा राजनीतिक-पृष्टया सप्तसु अङ्गेषु कुशलं क्षेमं मजतीति तथोक्तः ( उपपद तत्पु0 ) असि कश्चित् ? आशास्महे इत्यर्थः ('कच्चिरकामप्रवेदने' इत्यमरः)स प्रसिद्धः नैषधः निषधाधिपतिः स्वम् ( असि ) इति एवम् नः अस्माकम् प्रतिमा बुद्धिः अनुमितिरित्यर्थः अस्ति, ( यतः ) स्वम् स्थीयं यत् भासनम् ( कर्मधा0 ) तस्य अवस्व अर्धमागस्य सुआदः विमल (pa0 तत्पु. ) अर्याद तादशस्य पनिष्टमित्रस्य यो ममासनस्वार्घभागम् अवितिष्ठति स्म, बोरसेनः एतदाख्यो नलपिता चासो नृपतिः नरेशः (कर्मधा0) तस्य इव समानाम् स्वयि रेखाम् shomaam। Page #347 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 347 विमः जानीमः पश्याम इति यावत् , वीरसेनस्येव आकृतिः शोमा च त्वयि लक्ष्यते, अतस्त्वं तत्पुत्रा प्रतीयसे यतः, पुत्रः प्रायः पितृ-सदृशो मवत्येवेति मावः ॥ 74 ॥ व्याकरण-सर्वतः सर्व+तसिल् । प्रतिमा प्रति+/मा+a+टाप् । प्रासनम् आस्यते (स्थीयते ) अत्रेति/आस् + ल्युट् ( अधिकरणे ) / नृपतिः नृणाम् ( नराणाम् ) पतिः इति। न नरतीति /नृ+क्विप् । अनुवाद-'तुम समी तरह से राजी-प्रसन्न तो हो न ? वह नल तुम ही हो ऐसा हमारा अनुमान है, ( क्योंकि ) मेरे आसन के आधे माग के मागी मित्र महाराज वीरसेन की शोमा हम तुममें पा रहे हैं' ॥ 74 ॥ टिप्पणी-सर्वतः-शारीरिक दृष्टि से मो और राजनैतिक दृष्टि से मो । राजनीति में राज्य के मुख्य सात अङ्ग हुआ करते हैं-'स्याम्यमात्य-सुहृत्-कोश-राष्ट्र-दुर्ग-बलानि च' (अमरकोश ) अर्थात राजा, मन्त्री, मित्रमण्डल, खजाना, राष्ट्र, किले तथा सेना। रेखाम्-कुछ टोकाकार इससे आकृति लेते हैं किन्तु नारायण के अनुसार यह एक तरह की शारीरिक शोमा हुआ करती है, जिसे अलंकार शास्त्रियों ने इस प्रकार स्पष्ट कर रखा है-'उपमानोपमानं या भूषषस्यापि भूषणम् । अङ्गश्रीः कथ्यते रेखा चक्षुःपीयूषवर्षिणी' ॥ पुत्र में पिता की अनुहार स्वामाविक है देखिए वश्चकराज इन्द्र प्रतिनायक वनकर नायिका को हथियाने के लिए नायक को ही साधन बनाता हुआ किस तरह अपने लिए रास्ता साफ करने की चालाकी से उपक्रम कर रहा है। 'नृपतेरिव' में उपमा है। विद्याधर यहा~ हेतु अलंकार मी कहते हैं। क प्रयास्यसि नलेत्यलमुक्त्वा यात्रयात्र शुमयाजनि यन्त्रः । तत्तयैव फलसत्वरया त्वं नावनोमिदमागमितः किम् ॥ 75 ॥ अन्धयः-हे नल, क्व प्रयास्यसि ? इति उक्त्वा अलम् , यत् नः अत्र यात्रया शुमया अननिः तत् फल-सत्वरया तया एव (स्वम् ) इदम् मध्वनः अर्धम् न श्रागमितः किम् ? टीका-'हे नल, क्व कस्मिन् प्रदेशे प्रयास्यसि गमिष्यसि इति उक्त्वा कथयित्वा अलम् खलु, अर्थात् प्रश्न एष न युक्तः यत् यस्मात् ना अस्माकम् भन्न अस्मिन् भूलोके यात्रया प्रयायेन आगमने. नेति यावत् शुभया मुलक्षणपूर्वया प्रजनि जातम् , तत् तस्मात् फले परिणामे सत्वरया वरया सह वर्तमानया (ba0 vI0 ) स्वरापूर्षया झटिति फलोन्मुख्या इत्यर्थः तया यात्रया एव इदम् एतत् अश्वनः मार्गस्य अधम् अर्धभागम् मध्येमार्गमित्यर्थः त्वम् न प्रागमितः प्रापितः किम् ? अपि तु आग मत एवेति काकुः। मध्येमार्ग त्वां लब्ध्वा अस्माकं यात्रा शुमा जाता या फलोन्मुखी सती तापस्माकं सम्मुखमानीतवती, स्वं स्वकार्यार्थ न गच्छति अपि तु अस्मत्कायें सहायतादानार्थमेवागतोऽसीति' मावः ॥ 75 ॥ व्याकरण-उबरवा अलम् प्रतिषेधार्थक अलम् अव्यय के साथ क्त्वा प्रत्यय ('अलंखल्त्रोः प्रतिपेषयोः प्राची क्वा' 3 / 4 / 45) / अजनि/अन्+लुङ, च्छि को चिण ( कर्तरि ) / श्रागमिता पा+ गम् +पिच्+क्तः ( कर्मणि ), गत्यर्थ में पिजन्त को द्विकर्मकता । Page #348 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अनवाद-नक, तुम कहा~ जा रहे हो ?' यह पूछना अनुपयुक्त है, क्योंकि हमारी यहा~ (मूलोक में ) यात्रा शुम हो गई है। तमो तो शोघ फलोन्मुख हमारी उस यात्रा ने तुम्हें यहा~ मार्ग के मध्य में नहीं ला दिया क्या ? ॥ 75 / / टिप्पणी-वैसे कहीं जा रहे व्यक्ति को यह पूछना कि तुम कहा~ जा रहे हो?-बुरा माना जाता है, किन्तु देवताओं को नल के गन्तव्य स्थान के सम्बन्ध में पूछने की आवश्यकता ही नहीं रही, क्योंकि अपना काम बनाने के लिए रास्ते में ही उन्हें वह मिल गया है। विद्याधर ने यहा~ काव्यलिंग ठीक हो कहा है । 'यात्रयात्र' में यमक और अन्यत्र वृत्त्यनुप्रास है। एष नैषध! स दण्डभृदेष ज्वालजाबजटिलः स hutaashH। यादसां स पतिरेष घ शेषं शासितारमवगच्छ सुराणाम् ॥ 76 ॥ अन्वयः-हे नैषध, एष स दण्डभृद् ( अस्ति ), एष ज्वाल-बाल-जटिलः स हुताशः ( अस्ति ), एष स यदसाम् पतिः ( अस्ति ), शेषम् च सुराणाम् शासितारम् अधिगच्छ । टीका-हे नैषध नह ! एष पुरःस्थितः स प्रसिद्धः दण्डं निमति धारयतोति दण्डमृद् दण्डधरः यमः ( 'कालो दण्डपर यमः' इत्यमरः) अस्तीति शेषः; एष ज्वालानाम् अचिंषाम् ( 'वह्नयो आलकीलो' इत्यमरः ) जालेन समूहेन ( 10 तत्पु. ) जटिलः जटावान् युक्तः ज्वालाव्याप्त इत्यर्थः स प्रसिद्धः हुताशः अग्निः अस्तीति शेषः, एष अयम् स प्रसिद्धः यादसाम् जलजन्तूनाम् ( यादाप्ति जलजन्तवः' इत्यमरः) पतिः स्वामी समुद्रः जलाधिष्ठातृदेवो वरुप इत्यर्थः अस्तीति शेषः, शेषम् अवशिष्टं च सुराणां देवानां शासितारम् शासकम् इन्द्रमित्यर्थः अधिगच्छ जानीहि । इन्द्रः स्वस्य स्वसायिनाच परिचयं दत्तवानिति भावः । / 76 ॥ व्याकरण-नंषधः इसके लिए पीछे श्लोक 60 देखिए। दण्डभृद् दण्ड+/भृ+क्विप् ( कर्तरि ) / ज्वालः ज्वल+घञ् ( भावे ) / जटिलः जटा अस्यास्तोति जटा+इलच ( मतुबर्थ ) हुताशः इसके लिए श्लोक 68 और सुराः इसके लिए श्लोक 34 देखिए। अधिगच्छ का 'शासितारम्' ही कर्म नहीं है प्रत्युत पूर्वोक्त तीन विशेष्यात्मक वाक्य मी कर्म अर्थात् 'इत्यधिगच्छ' इस तरह सर्वत्र अन्वय है। भनुवाद-हे नल ! ये प्रसिद्ध यम हैं, ये ज्वाला-समूह से व्याप्त प्रसिद्ध अग्नि हैं; ये समुद्रा. 'धिष्ठातृदेव प्रसिद्ध वरुग हैं और अवशिष्ट ( मुझे ) देवताओं का शासक ( इन्द्र ) स्म्झो॥ 76 / / टिप्पणी-यहा~ अपना और अपने साथियों का परिचय देते हुए इन्द्र ने उनके जो-जो विशेष्य एवं विशेषष दे रखे हैं वे सभी साभिप्राय हैं । यम न कहकर दण्डभृत् कहने का अभिवायः यह है कि इनका कहना न मानने पर ये दण्ड से सिर फोर्3a देने वाले हैं, अग्निको बालाजालजटिल, का अभिप्राय यह है कि कुपित होने पर तो अपनी लपटों से भस्म कर देने वाले हैं, इसी तरह 'यादसा पतिः' और 'सुराणां शासितारम्' को मी साभिप्राय स्म्झिए। साभिप्राय विशेष्य में परिकराङ्कर और सामि प्राय विशेषण में परिकर अलंकार है । शब्दालंकार वृत्त्यनुप्रास है। Page #349 -------------------------------------------------------------------------- ________________ पनमसर्गः 319 अर्थिनो वयममी समुपैमस्त्वां किलेति फलितार्थमवेहि । अध्वनः क्षणमपास्य च खेदं कुर्महे भवति कार्यनिवेदम् ॥ 7 ॥ अन्वयः-हे नल प्रमी वयम् अर्थिनः ( सन्तः ) त्वाम् समुपेम किल इति फलितार्थम् अवेहि, क्षणम अश्वनः खेदम् च पास्य भवति कार्य-निवेदम् कुम्हे। टीका-हे नल, अमी पते वयम् यम-वरपाग्नि-सुरेशाः अर्थिनः याचकाः सन्तः स्वाम् नलम् सगुपेमः समुपगच्छामः किति निश्चये इति फलितः अर्थः तम् (कर्मपा0) शब्दाना पिण्डितार्थम्, निष्कर्षम् , तात्पर्यमिति यावत् भवेहि जानीहि, क्षणम् कश्चित्कालम् श्रध्वनः मार्गस्य खेदम् क्लमम् अपास्य दूरीकृस्य भवति त्वांप्रति कार्यस्य प्रयोजनस्य निवेदम् निवेदनम् शापनमिति यावत् कुर्महे विदमहे । किमपि विधान्ता: स्वकार्य निवेदयिष्यामहे इति भावः ॥ 77 / / व्याकरण-अर्थिनः अर्थ एषामस्तीति अर्थ+इन् । मतुवर्थ) समुपेमा सम+उप+व्स्+ उत्तम pu0 ba0 / फलित Vphala+क्तः ( कर्तरि ) / अर्थः यास्काचार्य के अनुसार 'अश्यते इति । अवेहि अन+Vs+लोट् (ma0 pu0)| खेदम् /खिद् +घञ् (मावे ) / निवेदम् नि+/विद्+ पिच्+घञ् ( भावे ) / कुर्महे वर्तमान समीप में वर्तमान है। ___ अनुवाद-नल, ये हम (कोग ) निश्चय ही याचक बने हुये तुम्हारे पास आ रहे हैं-यह फलितार्थ समझो; क्षण मर मार्ग की थकान मिटाकर (अमी) तुमसे कार्य का निवेदन करते हैं ॥ 77 ॥ टिपणी-'हम याचक बनकर आए हैं-इतना-मात्र संकेत करने का कारण अगले श्लोक में स्वयं कव स्पष्ट कर रहा है । 'खेदम्' 'वेदम्' में पादान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुपास है। ईदृशीं गिरमुदीर्य बिडोजा जोषमाप न विशिष्य ब्भास्से। नात्र चित्रममिधाकुशलवे शैशवावधि गुरुर्गुरुरस्य ॥ 78 ॥ अन्वयः-विडोजाः ईदृशीम् गिरम् उदीर्य जोषम् प्रास, विशिष्य न बभाषे । अत्र (इन्द्रस्य) अमिधाकुशलवे चित्रम् न, अस्य शैशवावधि गुरुः गुरुः (अस्ति)| टीका-बिडोजाः इन्द्रः ( 'बिडोजाः पाकशासनः' इत्यमरः) ईदृशीम् एवंप्रकाराम् गिरम् वाणीम् उदीयं कथयित्वा जोषम् तूष्णीम् यथा स्यात्तथा आस बभूव मौनं गृहीतवानित्यर्थः विशिष्य विशेष-रूपेण 'दमयन्ती वरपकायें स्वमस्माकं सहायतां कुरु' इति यावत् न बमाषे अकथयत् । अत्र अस्मिन् अभिधायां कथने कुशलत्वे चातुर्ये ( sa0 तत्पु0) चित्रम् विस्मयम् ( आलेख्याश्चर्ययोश्वित्रम् इत्यमरः ) न, ( यतः) अस्य इन्द्रस्य शिशोः भावः शैशवम् अवधिः अभिविधिः आरम्भिकसीमेत्यर्थः यस्मिन् कर्मणि यथा स्यात्तया (ba0 bro0) शैशवादारभ्येतियावत् गुरुः आचार्यः गुरुः बृहस्पतिः ( 'गुरुगीपति पित्राचौ' इत्यमरः ) अस्ति । वाल्यात् प्रभृति वृहस्पतिता लब्ध-शिक्ष इन्द्रः कथं न वाक्यचतुर: स्यादितिभावः ॥ 78 ॥ व्याकरण-विहौजा-इसके लिए पीछे श्लोक 24 देखिए। ईदशीम् इयमिव दृश्यते इति इदम् +/दृश्+क+डीप् । उदीयं उत+ईर् + ल्यप् । आस । अस् ( गति-दीप्त्यादानेषु भ्वा0) +लिट् । अभिधा+अभि+VdhA+अङ् (मावे)+टाप । गुरुः यास्कानुसार 'गुरुः गौर्वात्। शैशवम् शिशोर्भाव iti zizu+aN । Page #350 -------------------------------------------------------------------------- ________________ 350 नैषधीयचरिते अनुवाद--इन्द्र इस तरह वाणी बोलकर चुप हो गया, विशेष ( बात ) नहीं बोला । इन्द्र की इस बोलने की चतुराई पर आश्चर्य नहीं, (क्योंकि ) बचपन से इसका गुरु वृहस्पति जो ठहरा ॥ 7 ॥ टिप्पणी-'हम याचक है' इतना ही कहकर इन्द्र के चुप हो जाने में उसकी चालाको यह थी कि एकदम यदि वह असली वात कह देता तो हो सकता था नल तत्काल उसे इनकार कर देता। इसलिए उसने पहले इतना मात्र कहकर नल के हृदय की थाह लेनी चाही कि देखू उम में क्या प्रतिक्रिया होती है । यदि प्रतिक्रिया अच्छी पाऊंगा तो आगे बढूगा । यहा~ 'अभिधा कुशलव का कारण बताने से काव्यलिङ्ग है। विद्याधर यहा~ उत्प्रेक्षा कह रहे हैं, जिसे हम नहीं समझ पाए । उन्होंने ऽगुरुर्गुरुर् ' छेक माना है, किन्तु यदि प्रथम पाद के 'गिर' को भी le, to यहा~ म और र हो बार आवृत्ति अपेक्षित हैं (नैको व्यन्जनसंघस्य सकृत् साम्यम्-sA060) इसलिए अन्यत्र को तरह यहा~ मी वृत्त्यनुप्रास के भीतर हो पाएगा। अर्थिनामहृषिताखिललोमा स्वं नृपः स्फुटकदम्बकदम्बम् । अर्चनार्थमिव तच्चरणानां स प्रणामकरणादुपनिन्ये ॥ 79 ॥ अन्वयः-प्राथि...लोमा स नृपः प्रणामकरणात् तच्चरणानाम् अर्चनार्थम् स्फुटकदम्बकदम्बम श्व स्वम् उप्निन्ये। टीका-अर्थिनः याचकस्य नाम्ना अमिधानेन (10 तत्पु0 ) अथवा 'अ' इति नाम शमः (कर्मधा0 ) तेन हृषितानि विकसितानि, उत्थितानीत्यर्थः ( तृ. तत्पु0 ) अखिलानि सर्वाणि लोमानि शरीररोमाणि ( उभयत्र कर्मधा0 ) यस्य तथाभतः (ba0 vI0) रोमा|shct इत्यर्थः स नृपः राजा नलः प्रणामस्य नमनस्य करणात विधानात तेषाम् इन्द्रादिदेवतानाम् चरणानां पादानाम (10 तत्पु0 ) अर्चनार्थम् अर्चनायै (चतुयेथे अथेन नित्यसमासः) स्फुटिताः विक सताः ये कदम्बाः नीपाः कदम्ब-पुष्पाणीत्यर्थः ( कर्मधा0) तेषाम् कदम्बम् समूहम् इव उपनिन्ये उपआयनीचकार स्म्र्पित्वानित्य्र्थ्ः। रोमाञ्चितो नलः देवतानां चरणेषु प्रणामं कुर्वन् आत्मशरीरे पूजाकदमकुसुमसमूहमिव समर्पयामासेति भावः । / 79 ॥ व्याकरण-हषित-हृष् +क्तः ( कर्तरि ) विकल्प से इडागम ('हृषेलेमिसु' 72.26 ) / स्फुट स्फुटतोति स्फुट+कः ( क्त्रि)| प्रणामः प्र+Vnam+घञ् ( भावे) न कोन्न्। उपनिन्ये उप+/नो+लिट् आत्मने । अनुवाद-'याचक' नाम से पूरी तरह रोमाञ्चित हुआ वह राजा ( नल) ( उन्हें ) प्रयाम करने के कारण उनके चरणों की अर्चना हेतु विकसित कदम्बपुष्प-समूह के समान अपने को भेंट car3हा बैठा । / 76 / / टिप्पणी-प्रथम सर्ग के प्रारम्भ में कवि द्वारा नल का याचकों के लिए 'अल्पित-कल्रपादयः' आदि रूप में खींचा हुआ चित्र पाठक देख हो चुके हैं। जब याचक-मात्र के लिए हृदय में इनकी इतनी U~cI वदान्यता है, तो यदि देवता लोग याचक बनकर आवे, तो कहना हो क्या ? वस्तुतः Page #351 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः सभी धोरोदात्त नायकों का ऐसा ही स्वभाव हुआ करता है। नल भी धीरोदात्त नायक है। इसी बात को लेकर कवि 15 श्लोकों में नल की प्रतिक्रिया व्यक्त कर रहा है। विद्याधर ने 'स्वम्' पर स्फुटकदम्ब-कदम्बत्व का आरोप मानकर यहा~ रूपक कहा है, 'अर्चनार्थमिव' में उत्प्रेक्षा और 'प्रणामकरणात्' में आर्थ अपडव मानकर अपहति कही है। मल्लिनाथ 'स्फुटकदम्बकदम्बमिवेत्युत्मक्षा' कहते हैं । विद्याधर ने निमित्तोत्प्रेक्षा कही है जब कि मल्लिनाथ ने व्स्तूत्प्रेक्स्सा। हमारे विचार से तो यहा~ उपमा है, क्योंकि राजा के रोमाश्चित शरीर का विकसित कदम्ब पुष्पों के साथ सादृश्य वास्तविक है, कल्पित न्हीं। ( कदम्ब पुष्पों में भी विकसित होने पर रोमों की तरह लंबे 2 रेशे उठ जाते हैं। इसलिए प्रणाम करते हुए राजा ने अपना रोमाञ्चित शरीर देवताओं के चरणों पर इस प्रकार समर्पित कर दिया जैसे पूजा हो ) कदम्बपुष्प-समूह लोग देवताओं के चरणों पर समर्पित किया करते हैं। 'कदम्ब' 'कदम्ब' तथा 'रप्पा' 'रणा' में यमक और अन्यत्र वृत्त्यनुप्रास है । दर्लभ दिगधिपः किममीभिस्तादृशं कथमहो मदधीनम् । ईदृशं मनसिकृत्य विरोधं नैषधेन समशायि चिराय ॥ 8 ॥ अन्वयः-'अमीमिः दिगधिपैः दुर्लभम् किम् ? तादृशम् ( वस्तु ) कथम् मदधीनम् ? इत्यहो । ईशम् विरोधम् मनसिकृत्य नैषधेन चिराय समशायि । टोका-श्रमीमिः एतैः दिशाम् आशानाम् अधिपैः अधिपतिभिः दिक्पालैरित्यर्थः ( 10 तरपु.) दुल मम् दुःखेन लभ्यम् दुष्प्रापम् (प्रादि समा0 ) किम् ? न किमरीति काकुः। ताशम् तथाविधम् देवदुर्लभम् वस्तु च कथम् केन प्रकारेण मम अधीनम् ममायत्तम् ( pa0 तत्सु0 ) 1 इति अहो आश्चर्यम् ! यद् वस्तु देवा न प्राप्तुं शक्नुवन्ति तदहं प्राप्तुं शक्नोमीति किमेतरस्यादिति नलस्याश्चर्यमभूदित्यर्थः । ईदृशम् एतादृशम् विरोधम् विसंगतिम् मनसिकृत्य मनसि विचार्य नैष. धेन नलेन चिराय दीर्घकालपर्यन्तम् समशायि संशयितम् चिरं संशयेऽपतदिति मावः । / 80 ॥ व्याकरण-अधिपैः अधिकम् पातीति अधि+पा+कः (क्र्त्रि)| दुर्लभम् दुर्+Vla + ख्ल्। / खल-योग में षष्ठी निवेध के कारण 'दिगधिपैः' में तृ.| तादृशम्, ईदृशम् इनके लिए पोछे श्लोक 78 देखिए । मनसिकृत्य मनसि कृत्वेति 'अनत्याधान उरसि-मनप्ती' ( 1 / 4 / 75) से विकल्प से गति-संशा होने के बाद 'कुगतिपादयः (2 / 2 / 18) से समास हो जाने से क्त्वा को ल्यप्-गति संशा के अभाव में मनसि कृत्वा ! समशायि सम् +शी+लुङ् ( भाववाच्य ) / अनुवाद-इन दिक्पालों ( इन्द्रादि ) को क्या दुर्लम है ? वैसी ( दुर्लभ ) वस्तु मेरे अधीन कैसे ?-यह आश्चर्य की बात है'--इत तरह की विसंगति को मन में सोचकर नल बहुत देर तक संशय में par3A रहा । / 80 ॥ टिप्पणी--नल इन्द्र के छल को जाने बिना ही अपनी वदान्यता के प्रवाह में बह गये । धीरोदात्त निष्कपट ही हुआ करते हैं । 'तादृशं' 'ईदृशं' में छेक और अन्यत्र वृत्त्यनुप्रास है। जीवितावधि वनीयकमात्रैर्याच्यमानमखिलैः सुलमं यत् । भर्थिने परिवृढाय सुराणां किं वितीर्य परितुष्यतु चेतः ॥ 81 ॥ Page #352 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अन्धयः-यत् अखिलः वनीयकमात्रः जीवितावधि याच्यमानम् ( वस्तु ) सुलभम् , सुराणाम् परिवृढाय अथिने किम् वितीयं ( मे ) चेतः परितुष्यतु ? टीका-यत् यस्मात् अखिलैः सर्वैः वनीयकैः एव वनीयकमात्रः यः कैरपि साधारणः इत्यर्थः याचकः ( 'वनीयको याचनको मार्गको याचकाधिनौ' इत्यमरः ) जीवितं प्राणाः अवधिः सीमा यस्य तथाभूतम् (ba0 no0) याच्यमानम् याचनाविषयीभूतं वस्तु सुलभम् सुप्रापम्, पात्र-भूतोऽपात्रमूतोवा यः कोपि याचकः मत्सकाशात् प्रापपर्यन्तमपि वस्तु प्राप्तुमर्हतीत्यर्थः, सुराणाम् देवतानाम् परिवृताय स्वामिने इन्द्रायेत्यर्थः किम् वस्तु वितीयं दत्त्वा मे चेतः मनः परितुष्यतु सन्तुष्टं भवतु ? याचकमात्राय प्राणानपि दातुमह कोमि किन्तु प्राणेभ्योऽधिकं इन्द्राय देयं किमपि वस्तु मम पाश्वें नास्तीति भावः । / 81 ॥ व्याकरण-वनीयकः वनिम् ( याचनाम् ) इच्छतीति बनि+क्यच्+ण्वुल, वु को अक्। जीवितम्जीव+क्तः (मावे)| सुराणाम् इसके लिए पीछे श्लोक 34 देखिए । परिवृढाय परि+/वृह + क्त, क्त को ढ प्रभु अर्थ में निपातित ( 'प्रभौ परिवृढः' 7.2.21 ) अर्थिने इसके लिए पीछे श्लोक 77 देखिए, वितीय वि+/+ल्यप् । अनुवाद-क्योंकि समी याचक मात्र के लिए प्राण तक ( भी ) मांगी जाने वाली वस्तु ( मेरे यहा~ ) सुलम है तो याचक बने हुये देवताओं के स्वामी ( इन्द्र ) के लिए क्या ( वस्तु ) देकर मेरा चित्त सन्तुष्ट होवे ? टिप्पणी-ऐरे-गैरे याचक 'प्राणावधि-प्राण तक प्राप्त कर सकते हैं। इससे यह अर्थ स्वयं आपन्न हो जाता है कि अन्य की तो बात ही क्या, इसलिए यहा~ अर्थापत्ति अलंकार है । zanda'laMkAra वृत्त्यनुप्रास है। भीमजा च हृदि मे परमास्ते जीवितादपि धनादपि गुर्वी । न स्वमेव मम सार्हति यस्याः षोडशीमपि कलां किल नोर्वी ॥ 82 ॥ अन्वयः-उर्वी यस्याः षोडशीम् अपि कलाम् किल न अर्हति धनात् अपि, जीवितात् अपि गुवी, सा भीमजा मे हृदि आस्ते, परम् ( सा ) मम स्वम् एव न ( A~sta ) / ___टोका-टर्वी पृथिवी यस्याः दमयन्त्याः षोडशीम् अपि कलाम् षोडशं भागम् अपि किल निश्चितं न प्रहति मूल्ये सादृश्यं न प्राप्तोति समग्रपृथिव्याः SoDazAM'zo'pi मूल्ये यस्याः समी नास्तीत्यर्थः. या च धनात् सुवर्णादि-द्रव्यात् अपि जीवितात् प्राणेभ्यः अपि गुर्वी अधिका अस्तीति शेषः सा भीमजा भैमी मे मम हृदये आस्ते वर्तते, परम् किन्तु सा मम स्वम् स्वकीयं वस्तु न प्रस्तीति शेषः । दमयन्तीम् अहम् हृदये अभिलषामि धरामि च किन्तु यावत्सा मां नोदहति तावत , तस्यां मम कोऽपि अधिकारो नास्ति, अनधिकृतं बस्तु कथमपि दातुं न शक्यते इति भावः ॥ 82 / / ___ व्याकरण-उवीं विस्तृता मवतीति अणु+कु:, प का लोप, हस्व और GIS । षोडशीम षोडशानाम् पूर्णम् इति षोडश+डट् ( पूरणाथें ) +डोप् । गुवी गुरु+कोप ( वोतो गुणवचनात् 4 / 1 / 44 ) / डीप् के अमाव में स्त्रीलिङ्ग में गुरु ही र्हेगा। Page #353 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 356 अनुबाद-पृथिवी जिसके सोलहवे माग की मी बराबरी नहीं कर सकती है, ( और ) बी धन एवं प्रापों से भी अधिक महत्व रखती है, वह दमयन्ती मेरे हृदय में रह रही है, किन्तु मेरी अपनी (माहर की वस्तु ) नहीं है । / 82 / / टिप्पणी-कवि नल के हृदय में संशय उत्पन्न करके उसके अन्तर्मावों का विश्लेषण कर रहा है। पृथिवी, धन और प्राणी से भी अधिक दमयन्ती है, किन्तु वह हृदयस्थ ही है, मौतिक रूप में जब तक उसपर अधिकार ही नहीं हुआ तो वह देय कैसे बन सकती है। वैसे अधिकार में आ जाने पर मी स्त्रो देय वस्तु कहीं नहीं होतो । शास्त्रों ने ऽदेयं दार-सुताद् ऋते|' लिखकर स्त्रोदान का निषेष कर रखा है । विद्याधर यहा~ अतिशयोक्ति कहते हैं । हमारे विचार से दमयन्ती पर स्वस्व-स्वपनत्व का आरोप होने से रूपक हो ब्नेगा। धनादपि, जीवितादपि' में अर्थापत्ति है । 'कला' 'किल' में छेक और अन्यत्र वृत्त्यनुप्रास है । संसार में धन से भी अधिक मूल्यवान् जीवित होता है, इसलिए 'धनादपि' का क्रम पहले है, 'जीवितादपि' का बाद को, किन्तु कवि ने क्रम उलट दिया है, अतः यहा~ अक्रमता अर्थ-दोष बन रहा है। मीयतां कथममीप्सितमेषां दीयतां द्रुतमयाचितमेव । तं धिगस्तु कलयन्नपि वान्छामर्थिवागवसरं सहते यः ॥ 83 ॥ अन्वयः-एषाम् अभीप्सितम् कथम् मीयताम् अयाचितम् एव कथम् दीयताम् ? य: वाञ्छाम् कलयन् अपि अर्थि-वागवसरम् सहते, तम् धिक् अस्तु । टीका-एषाम् एतेषाम् इन्द्रादिदेवानाम् अमीसितम् अभिलषितम् कथम् केन प्रकारेष मीयताम् शायताम् एतदभोष्टवस्तुशानं बिना दातुं न शक्यते इत्यर्थः अयाचितम् अपार्थितम् एवं कथम् दीयताम् वितीर्यताम् ? न कथमपीति काकुः यः पुरुषः वान्छाम् इच्छाम् कलयन् जानन् अपि अभौप्तितवस्तुशाने सत्यपि अर्थिनः याचकस्य वाचः वचनस्य अवसरम् समयम् सहते प्रतीक्षते इत्यर्थः यदायं वाचा याचिष्यति तदैव दास्यामोति विचारयतीति मात्रः तम् पुरुषम् धिक् अस्तु विक्रि. यतामसी इत्यर्थः अधमोऽसौ दातेति भावः ॥ 83 / / / व्याकरण-अभीप्सितम् अभि+ आप+सन् क्त ( कमंपि) आ को है । इसके साथ एतेषाम् को ऽक्तस्य च वर्तमाने ( 2.3163 ) से षष्ठो और 'मति-बुद्धिः' (2 / 3 / 188) से वर्तमान में क्त्। वाञ्छा वान्छ् +a+टाप् । तम् धिक् धिगर्थ में द्वितीया । अनुवाद-इन ( देवताओं ) के अमीष्ट का कैसे पता लगाया जाय ? बिना मौगो हुई वस्तु कैसे दी जाय ? जो ( व्यक्ति ) अभीष्ट जानता हुआ भो याचक के मुंह से बोलने के समय को प्रतीक्षा किया करता है, उसे धिक्कार हो॥ 83 / / टिप्पणी-यहां कवि शास्त्रानुसार दान के तीन प्रकार बता रहा है--"गत्वा यद् दोयते दानं तदनन्तफलं स्मृतम् । " अर्थात् स्वयं याचक के पास जाकर दिया हुआ दान उत्तम दान कहलाता है जो अनन्त फल देने वाता होता है । अपने पास बुलाकर दिया दान मध्यम दान है जिसका फह सहस्र गुण होता है और जो दान याचक के मांगने पर दिया जाता है, वह अधम है, जिसका फल Page #354 -------------------------------------------------------------------------- ________________ 354 नैषधीयचरिते बाधा ही होता है। गीताकार ने मो सात्विक, राजस और तामस मेद से दान के तीन प्रकार कहे 1 जिसके विस्तृत विवरण के लिये गीता का 17 वा अध्याय par3हिए । विद्याधर यहां अतिशयोक्ति कह रहे हैं वो हम नहीं समझ पाए । 'मीयताम्' दीयताम् में पादादि-गत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। प्रापितेन चटुकाकुविडम्बं लम्भितेन बहुयाचनलज्जाम् । भर्थिना यदघमर्जति दाता तन्न लुम्पति विलम्ब्य ददानः ॥ 84 ॥ भन्धयः-चटु-काकु-विडम्बम् प्रापितेन, वहु-याचन-लज्जाम् लम्भितेन अर्थिना विलम्ब्य ददानः दाता यत् अघम् अर्जति, तत् न लुम्प्ति॥ टीका-चटु प्रिय-मधुरं वाक्यं च काकुः कण्ठध्वनिमेदेन दीनवाक्यम् चेति ( इन्द्र ) ताभ्याम् विडम्बम् विडम्बनाम् अवमाननामिति यावत् प्रापितेन गमितेन स्वं प्रति प्रियं दीनं च वाक्यं वाद. यित्वा हास्यता नीतेनेति मावः, बहु बहुवारं यत् याचनम् प्रार्थनम् (कर्मधा0 ) तेन लज्जाम अपाम् लम्भितेन गमितेन, वाचा बार-बारं-याचनया हपितेनेत्यर्थः अर्थिना याचकेन ( करपेन) विलम्ब्य विलम्ब कृत्वा ददानः दानं कुर्वन् दाता दानी यवाघम् पापम् अर्जति अर्जयति, प्राप्नो. तीत्यर्थः तत् अघम् न लुम्पति स न अपाकरोति, तत् तेन अपाकर्तुं न शक्यते इत्यर्थः, याचकेन चाटुकारिताम् अकारयित्वा, तं हास्यता परामवश्चाप्रापय्य बिना बिलम्बेन दानं कर्तव्यमिति भावः ॥ 4 ॥ न्याकरह-विडम्बः /विडम्ब+अप ( भावे ) / प्रापितेन प्र+ आप+पिच्+क्तः ( कर्मणि ) / बम्मितेन लभ+पिच्+क्तः, मुमागम । ददानः द+शानच् ( कर्तरि ) / अनुवाद-चिकनी-चुपर्3I ( और ) दानता मरी वाणी ( बुलवाने ) से अपमानित ( तथा ) अनेक बार याचना करते रहने से लज्जित किये हुए याचक से बिलम्ब-पूर्वक दान देने वाला व्यक्ति बो पाप कमाता है, उसे ( वह ) नहीं मिटा ( सकता ) है ॥ 84 ॥ टिप्पणी-वैसे तो दान देने से दाता को पुण्य मिलता है, किन्तु वह तभी यदि वह सादर दान दे। 'याचक को झिंका-झिकाकर तरह-तरह से अपमानित और लज्जित करके दिए हुए दान से पुण्य तो क्या मिलना उल्टा ऐसा पाप मिलता है, जिसे वह त्रिकाल में भी नहीं धो सकता । गीताकार ऐसे दान को तामस दान के अन्तर्गत करते हैं-असत्कृतम् अवशातम् तत् (दानम् ) तामसमुदाहृतम् । 1722 / यहा~ 'अथिना' और 'दाता' कारकों के साय अनेक क्रियाओं का योग होने से कारकदीपक अलंकार है । 'प्रापितेन' 'लम्भितेन' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्यनुपास है। यत्प्रदेयमुपनीय वदान्यैर्दीयते सलिलमर्थिजनाय । अर्थनोक्तिविफलत्वविशङ्कानासमूछनचिकित्सितमेतत् ॥ 85 ॥ अन्वयः-वदान्यैः प्रदेयम् (वस्तु ) उपनीय अथि-जनाय थत् सलिलम् दीयते, एतत् अर्थनो. चिकित्सितम् ॥ 85 ॥ टीका-वदान्यः महादानिमिः- ('स्युर्वदान्य-स्थूललक्ष्य-दानशौण्डा बहुप्रदे' इत्यमरः) प्रदेयम् प्रदातुं योग्य वस्तु अपनीय समीपे आनीय अथों चासो जनः ( कर्मधा0 ) तस्मै यद Page #355 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः सलिलं जलं दीयते संकल्यार्थ अथिनो हस्ते प्रक्षिप्यते इत्यर्थः सा संकल्पजलदानक्रिया भयंनस्य पाचनस्य या उक्तिः देहीति वचनम् तस्य विफलस्वे बैयथ्य ( उभयत्र 10 तत्पु0) या विशा तको विचार इत्यर्थः (sa0 तत्पु0 ) तया यः त्रासः तज्जनितं मयम् ( tR0 तत्पु0) तेन मूछन मोहः तस्य चिकित्सितं प्रतिक्रिया ( 10 तत्पु0 ) अस्तीति shessH। देहाति यन्मयाऽस्याग्रे कथितम् तत् कदाचिद् विफलीभवेत् इति शंकया त्रस्यतो, मूर्च्छतोऽपमृत्युं च गच्छतो याचकस्य हस्ते संकल्पजल-स्थापनमेव समुचिता चिकित्सा, मूजिनिष्यमायापमृत्युः जलप्रक्षेपेणेव निवायते इति भावः ॥ 85 ॥ व्याकरण-प्रदेयम् प्रदातुं योग्यमिति प्र+/दा+यत् । अर्थनम् अर्थ+ल्युट ( मावे)| अपमृत्युः अप = अपकृष्टो मृत्युरिति ( प्रादि s0)| चिकित्सा/कित् + सन्++टाप् । अनुवाद-दानियों द्वारा देय वस्तु को समीप लाकर याचक-जन को ( संकल्प में ) ब्रो जक दिया जाता है, वह याचना-वचन के बेकार चले जाने की शंका से उत्पन्न मय के मारे मूञ्छित हो रहे ( याचक ) की (संभावित अकाल मृत्यु का ) इलाज है । / 85 ॥ टिप्पणी-याचना को शास्त्रों में bar3A बुरा माना गया है। याचना करते ही मन का सारा सत्व जैसे चला जाता है, देखिए-'देहोति वचनं श्रुत्वा देहस्थाः पञ्च देव्ताः। मुखानिर्गत्य गच्छन्ति मो-हो-धी धृति-कीर्तयः' / कस्यों ने तो याचना को मृत्यु की बराबरी में रख दिया है-'गतेभेनः स्वरो हीनो गात्रे स्वेदो म्ह्द्भ्य्म्। मरणे यानि चिह्नानि तानि चिह्नानि याचके' / कवि ने मी याचक का ऐसा हो चित्र यहा~ खींचा है। याचना-जनित अपमृत्यु से बचाने हेतु दानी को चाहिए कि वह तत्काल संकल्प-जल हाथ में लेकर याचित वस्तु उसके हाथ सौंप दे। जो व्यक्ति ऐसा नहीं करता, देने से इनकार कर देता है, याचक के साथ-साथ उसे भी महादानी हिन्दी के प्रसिह कवि रहोम ने मृत हो कहा है-'रहिमन वे नर मर चुके, जो कहिं मांगन जाहिण्। उनसे पहले वे मरे, निन मुख निकसत नाहिं' ॥ विद्याधर ने यहा~ अतिशयोक्ति कही है, जिसे हम नहीं समझ पाए । संकल्प जलदान क्रिया पर अपमृत्युचिकित्साव के आरोप से वे यदि रूपक कहते, तो कुछ बात भी थी। हमारे विचारानुसार तो यहा~ उत्प्रेक्षा है, क्योंकि कवि ने जलदानक्रिया पर चिकित्सा को यह कल्पना की है कि माना मू जनित अपमृत्यु के इलाज के लिए जलप्रक्षेप किया जा रहा हो। समावना-वाचक शब्द के अभाव में उत्प्रेक्षा गम्य ही है, वाच्य न्हीं। 'नोय' 'न्यै' और 'मर्षि' 'सार्थ' में छेक अन्यत्र वृत्त्यनुपास है। अर्थिने न तृणवद्धनमात्र किन्तु जीवनमपि प्रतिपाद्यम् । एवमाह कुशवजलदायी द्रव्यदानविधिरुक्तिविदग्धः ॥ 86 ॥ अन्धयः-कुशवज्जलदायो उक्तिविदग्धः द्रव्यदानविषिः एवम् आह-'अधिने तृपवत् धनमात्रम् न, किन्तु जीवनम् अपि प्र्तिपाद्य्म्'| : टीका-कुशो दर्भः अस्मिन्नस्तोति तथोक्तम् सकुशमित्यर्थः जलं सलिकम् ( कर्मधा0 ) दापयति अर्थिने दातुं प्रेरयतीति तथोक्तः ( उपपद तत्पु0 ) को वचने विदग्धः चतुरः श्छेषोक्तिपूर्ण इत्यर्थः Page #356 -------------------------------------------------------------------------- ________________ 351 नैषधीयचरिते (sa0sa0) ग्यस्य धनस्य दानस्य वितरणस्य विधिः विधानम् ( उभयत्र pa0 तत्पु0) कुश जक एतत्प्रकारेण आह कथयति-'अर्थिने याचकाय तृणवत् तृपमिव तृणवत् तुच्छं मत्वेत्यर्थः धनमात्रम् म न केवलं धनम् एव, किन्तु अपि तु जीवनम् प्राप्या अपि प्रतिपाद्यम् देयम् दात्रा याचकेभ्यः तृणवत् धनमेव न देयम् प्रत्युत आवश्यकतायामापतितायाम् प्राणा अपि देयो इति भावः ) / / 86 / / व्याकरण-कुशवत् कुश+मतुप, तथा कुशम् इवेति कुश+वत् ( सादृश्यार्थ) / 0दायी दापयितुं शीलमस्येति /dA+pic+pin ( kartari ) / उतिः/वच्+क्तिन् ( मावे ) / विदग्धः वि+/दः+क्त ( कर्मणि ) अच्छी तरह से जला हुआ, परिपक्व, निपुण । विधिः विदधातीति वि+VdhA+कि (क्र्त्रि)| धनमात्रम् धन+मात्रच् । प्रतिपाद्यम् प्रति+/पद्+पिच+यत् । अनुवाद-कुश-सहित ( संकल्प में याचक को ) जल देने का प्रेरक, वचन में चतुर द्रव्यदान विधायक शास्त्र ऐसा कहता है-'याचक को तृणवत् धन ही नहीं, प्रत्युत प्राण तक भी दे देने चाहिए' ॥ 86 ॥ टिप्पणी-'कुशलवत्सलिलोपेतं दानं संकल्पपूर्वकम्' इस दान-विधि-वाक्य को नल इस तरह व्याख्या करते हैं कि कुश और जल हाथ में लेकर जो दान देने का शास्त्र-विधान है, वहा~ 'कुशवत्' और 'सलिल' शब्दों में शास्त्र ने श्लेष रखकर यह ध्वनित किया है कि जब दान दो, तो कुश अर्थात् तण की तरह देय द्रव्य को समझो, उसका जरा मी मोह न क्रो। इसी तरह सलिल शब्द से जीवन विवक्षित है, क्योंकि 'जीवनं भुवन जलम्' इस अमरकोश के अनुसार जीवन शब्द जल का पर्याय होता है । तुच्छ समझ कर द्रम्य दो, आवश्यकता par3e तो जीबन तक मी दे दो। कुश को तुच्छातितुच्छ तप का और 'सलिल' को कीमती सेमी कीमती जीवन का प्रतीक बनाकर शास्त्र का यही तात्पर्य है, अन्यथा दान देने में मला कुश और जल का क्या उपयोग ? इसे वस्तु-ध्वनि स्म्झिए। द्रव्यदान-विधि का यहा~ चेतनीकरण होने से समासोक्ति है अथवा विद्याधर के अनुसार उत्प्रेक्षा हो सकती है, क्योंकि कवि ने द्रव्यदान-विधि पर यह कल्पना को है कि मानो वह अपना तात्पर्य बोल रही हो । वाचक पद के अभाव में यह गम्योत्प्रेक्षा ही कही जाएगी। शब्दालंकार वृत्त्यनुपास है। पङ्कसङ्करविगर्हितमहं न श्रियः कमलमाश्रयणाय । अर्थिपाणिकमलं विमलं तद्वासवेश्म विदधीत सुधीस्तु ॥ 87 ॥ अन्वयः-पङ्क-संकर-विगहितम् कमलम् श्रियः आश्रयणाय अहम् न ( भवति ); सत् सुधीः विमलम् अथि-पापि-कमलम् तद्-वास वेश्म विदधीत । टीका-पस्य कर्दमस्य अथ च पापस्य ( 'पकोऽस्त्री कर्दमैनसोः' इति वैजयन्ती ) संकरेग मिश्रणेन सपकंप्त्यर्थः ( प. तत्पु0 ) विगहितम् विनिन्दितम् ( tR0 तत्पु0 ) कमलम् पंकजम् मियः लक्ष्मीदेव्याः अथ च सम्पदः आश्रयणाय निवासाय अहम् उचितम् न, भवति, पङ्कमरित स्थानं न कोऽपि देवः आधयतीत्यर्थः अथ च पाप-सम्बन्धेन गहिंतं स्थानम् धनोपयोग-योग्यं न भवति, सत् तस्मात् सुधीः मु= शोमना धीः मतिर्यस्य तथाभूतः (प्रादि ba0 vI0) विद्वान् बुद्धिमानित्यर्थः Page #357 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः विमलम् विगतं मलं पङ्कः अथ च पापं यस्मात्तथामृतं ( प्रादि ba0 vI0 ) निर्मलं निष्पापं चेत्यर्थ: प्रथिनः याचकस्य पाणिः हस्तः एव कमलम् ( कर्मधा0 ) तस्या लक्ष्म्याः सम्पदश्च वासः वसतिः (pa0 तत्पु0) तस्मै वेश्म गृहं (च. तत्पु0) विदधीत कुर्यात् , बुद्धिमता पुरुषेष सम्पत् पात्राय देया, लक्ष्मीदेव्या मन्दिरं चापि निर्मले न तु मलदूषितस्थाने विधीयत इति मावः । / 87 ॥ ___व्याकरण-सङ्करः सम् +/+अप ( भावे ) / अहम् अहंतीति- अह+अच् (कर्तरि ) / माश्रयणाय A+/श्रि+ल्युट ( भावे ) / वासः वत+घञ् (भावे ) / अनुवाद-पंक ( कोचर्3a, पाप ) से संपर्क होने के कारण घिनौना कमल श्री ( लक्ष्मीदेवी, धन) के आश्रय हेतु उचित ( स्थान ) नहीं होता है, इसलिए विद्वान् को चाहिए कि वह याचक के निमल ( शुद्ध, निष्पाप ) कर-कमल को एस ( लक्ष्मी, धन ) का निवास स्थान बनावे ॥ 87 ॥ टिप्पणी लक्ष्मी को 'पद्मालया' कहते हैं अर्थात् वह कमल में रहा करती है, किन्तु कमल कीचर्3a सना रहता है, वह स्थान उसके हेतु ठीक नहीं है, बिना कोचर्3a-पाप वाला कमल तो याचक का कर-कमल ही होता है, अत: लक्ष्मी देवी का निवासस्थान-मन्दिर वही ठीक है। भाव यह निकला कि योग्य पात्र को लक्ष्मी-धन का दान देना चाहिए, गन्दे कामों में उसका उपयोग ठीक नहीं जैसा कि धनी लोग करते हैं। यहा~ कवि ने दो विभिन्न लक्ष्मियों-देवी और धन का और विभिन्न पंकों-कीचर्3a और पाप का अमेदाध्यवसाय कर रखा है, इसलिए मेदे अमेदातिशयोक्ति एवं पाणिकमलम् में रूपक है जिसके साथ व्यतिरेक भी है। शब्दालंकारों में 'पङ्क' 'सङ्क' में पदान्तगत अन्त्यानुप्रास, 'गहिं' 'मह' 'श्रियः' 'श्रय' 'कमल' 'कमलं' 'वास' 'वेश्म' (सशयोरमेदात् ) में छेक और अन्यत्र वृत्त्यनुपास है। याचमानजनमानसवृत्तेः पूरणाय वत जन्म न यस्य । तेन भूमिरतिमारवतीयं न द्रुमैन गिरिमिन समुद्रः ॥ 8 ॥ अन्वयः-यस्य जन्म याच.. वृत्तः पूरणाय न ( मवति ) वत, तेन इयम् भूमिः अतिभारवती, न द्रुमैः, न गिरिभिः, न समुद्रः ( अतिमार्व्ती)| टीका-यस्य पुरुषस्य जन्म उत्पत्तिः याचमानस्य जनस्य याचकस्य (कर्मधा0 ) मानसस्य मनसः वृत्तः मावस्य मनोरथस्येत्यर्थः ( उभयत्र 10 तत्पु0 ) पूरणाय पूर्तये न भवति वत खेदे, तेन पुरुषेण ( करणेन ) इयम् एषा भूमिः पृथिवी अतिशयेन मारोऽतिमारः (प्रादि sa0) अतिमारः अस्यामस्तीति तथोक्ता अत्यधिकमारपूर्णा अस्ति, न दुमैः वृक्षः, न गिरिमिः पर्वतैः, न समुद्रः सागरैः अतिमारवती अस्तीति शेषः । 'व्यर्थम् अदानिनः पुरुषस्य जन्म' तस्मात् दानं कर्तव्यमिति मावः ॥ 88 ॥ व्याकरण-याचमानस्य याच्+शानच् । मानसम् मन एवेति मनस्+अण ( स्वाथें) अथवा मनस इयमिति मनस+a+डीप , मानसी चासो वृत्तिः ( कर्मधा0) समास में पुण्व्द्भाव्। जम्मन् । अन्+मनिन् ( भावे ) / द्रुमः दुः=शाखाऽस्यास्तीति दु+म (म्तुब्र्थ्)| गिरिः यास्काचार्य के अनुसार 'उगीणों भवतीति । समुद्रः यास्क के ही अनुसार 'समुद्रान्त्येनम् आपः' इति सम्+उत्+VT+मच् ( कर्तरि ) / Page #358 -------------------------------------------------------------------------- ________________ नैषधीयचरिते . अनुवाद-जिस ( मनुष्य ) का जन्म याचक के मनोरथ की पूर्ति के लिए नहीं, उससे यह पृथिवी अत्यन्त माराकान्त है, वृक्षों से नहीं, पर्वतों से नहीं, और समुद्रों से नहीं । / 88 / / टिप्पणी-कृपण लोग पृथिवी के लिए जितने भार बने हुए हैं, उतने वृक्षादि नहीं, क्योंकि वृक्ष छोगों को पुष्प, फल, लकर्3I आदि देते हैं, पर्वत कितनी ही jar3I-बूटियों देते हैं और समुद्र कितने ही रत्नादि देते हैं। ये लोकोपकारक होते हैं। धनियों को भी अपना धन लोकोपयोग में लगाना चाहिए। विद्याधर के अनुसार अदाता का भू-मारत्वेन असम्बन्ध होने पर भी सम्बन्ध बताने से असम्बन्धे सम्बन्धातिशयोक्ति है। हमारे विचार से 'भारत्व' को वृक्षादि से हटाकर अदानी पुरुष पर स्थापित करने से परिसंख्या है। परिसंख्या वहा~ होती है, जहा~ समान रूप से प्राप्त किसी पदार्थ को एक स्थान से हटाकर कारप-विशेष से अन्यत्र स्थापित किया जाता हो। 'मान' 'मान' में यमक और अन्यत्र वृत्पनुप्रास है। मा धनानि कृपणः खलु जीवन् तृष्णयार्पयतु जातु परस्मै । तन्त्र नैष कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि ॥ 89 ॥ अन्वयः-कृपणः जीवन् तृष्पया परस्मै जातु धनानि खलु मा अर्पयतु एव तत्र भम चित्रम् न कुरुते; यत् तु मृतः अपि तानि नार्पयांत, (तत्र मम चित्रम् कुरुते ) / टीका-कृपणः अतिलुन्धः जीवन प्राणान् धारयन् तृष्णया अतिलोमेन परस्मै अन्यस्मै याचकेभ्य इत्यर्थः ( जातावेकवचनन् ) जातु कदापि धनानि वित्तानि खनु निश्चयेन मा भर्पयतु न ददातु, एष कृपणः तत्र याचकेभ्यो धनानपणे मम चित्रम् आश्चर्यम् 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः । न कुरुते न तनुते, तु किन्तु यत् यस्मात् मृतः मृत्युं प्राप्तः अपि तानि धनानि न अर्पयति तत्र मम चित्रं कुरुते इति shessH। अत्र मृतोऽपि न अर्पयतीति विरोधः मृतस्य चेतनस्वाभावेऽपि क्रियायोगासंभवात, तत्परिहारश्च नृपस्येमानि नाणि तानि करोतोति मरणानन्तरं स्वधनानि नृपाधीनानि करोति । मृतस्य सवमपि धनं राजा स्वायत्तीकरोतीति भावः ॥ 86 ॥ न्यारत-तृष्णा- तृष् +न+टाप् किचच । नार्पयति नृपस्येमानीति नृप+अण् नापि, वानि करोतीति ना+पिच् + लट् ( नामधा0 ) / अनुवाद-कजूस जीते जी लोभ के मारे दूसरों को कभी भी धन दे, (मत दे ), ( उसके ऐसा करने में मुझे आश्चर्य नहीं ) किन्तु मरने पर भी जो वह धन नहीं देता है-इससे मुझे आश्चर्य होता है; नहीं, नहीं ( आश्चर्य की कोई बात नहीं ) वह मरने पर धन राजा को दे देता है ॥ 89 ॥ टिप्पणी-कृपण अपने हाथ से कुछ धन नहीं देता है। मर जाता hai to use साथ मी नहीं ले जाता है, यहीं छोर्3a जाता है, जो बाद को राजा के खजाने में चला जाता है । अतएव जीते जी धन याचकों को दे देना चाहिए। विद्याधर यहा~ इलेषालंकार बता रहे हैं। हम मल्लिनाथ की तरह यहा~ विरोधामास अलंकार कहते हैं । विरोधाभास श्रेष-गमित होता ही है। 'यार्पयतु' 'नार्पयति' में छेक और अन्यत्र वृत्त्यनुमास है। Page #359 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः माममीमिरिह याचितवद्भिआतृजातमवमत्य जगत्याम् । यद्यशो मयि निवेशितमेतनिष्क्रयोऽस्तु कतमस्तु तदीयः ॥ 90 ॥ अन्वयः-इह जगत्याम् दातृ-जातम् अवमत्य याचितवद्भिः अमोभिः मयि यत् यशः निवेशितम् , एतनिष्क्रयः कतमः तु तदीयः अस्तु । टीका-इह अस्याम् जगत्याम् जगति दातृणाम् जातम् जातिम्, सामान्यम् दातृमात्रमित्यर्थः ('जाति तं च सामान्यम्' इत्यमरः) (10 तत्पु0) भवमत्य अनादृत्य त्यक्त्वेत्यर्थः याचितवद्भिः प्रार्थितवद्भिः प्रमीभिः एतैः इन्द्रादिदेवैः मयि नले यत् यशः कीतिः निवेशितम् स्थापितम् , मां याचित्वा या लोके मे प्रतिष्ठा जनिता 'इन्द्रादयोऽपि नलं याचितुं गताः इति, एतस्य यशसः निष्क्रयः निष्कृतिः प्रतिफलमिति यावत् कतमः कः तु पदार्थः तेषाम् इन्द्रादीनाम् अयमिति तदीयः अस्तु जायताम ; तैः कृतस्य मे यशसः प्रतिफल-रूपेण किं वस्तु तेभ्यो दातुं मे पायें भवेदिति मावः ॥ 10 ॥ ग्याकरण-जगती जगत् +डोप; जगत् गच्छतीति गम् +क्विप, द्वित्व, म को t। याचितवमिः याच्+क्तवत् तृ.| निष्क्रयः-निस्+को+अच् ( मावे ) / तदीयः तेषामिदमिति तत्+छ, छ को ईय । अनुवाद-इस लोक में सभी दाताओं को ठुकराकर ( मुझसे ) याचना किये हुए इन्होंने मुझे जो यश दिया है, उसके निकार-निस्तार के रूप में कौन-सी वस्तु इन्हें दी जाय ? ॥ 90 ॥ टिप्पणी-नक असमंजस में par3a गये कि 'स्वर्ग में हो कल्पवृक्ष आदि कोई कम दाता धे, जिनसे ये देवता क्या अभीष्ट बस्तु नहीं प्राप्त कर लेते ? मूलोक में मी अन्य दातामों को छोर्3अकर मुझ से हो याचना करके आज ये मेरे यश को चार cA~da लगा गये है मैं कितना माग्यशाली हूं। ये जो मागगे, वह वस्तु दूर रही, इस यश के बदले ही इन्हें देने के लिये मेरे पास कौन सी वस्तु हो सकती है ? मैं तो हमेशा के लिए इनका RSI ही बन गया हूं। यहा~ काकु वक्रोक्ति है। 'मत्य' 'गत्याम्' 'योऽस्तु' 'मस्तु' में छेक, अन्यत्र वृत्त्यनुप्रास है। लोक एष परलोकमुपेता हा विहाय निधने धनमेकः । इत्यमुं खलु यदस्य निनीषत्यर्थिबन्धुरुदयदयचित्तः ॥ 91 ॥ अन्वयः-एष लोकः निधने धनम् विहाय एकः पर-लोकम् उपेता हा ! इति खलु उदयद्-दयचित्तः अभि-बन्धुः अस्प तत् अमुम् निनीषति । / टीका-एषः अयम् लोकः जनः निधने मरणे धनम् द्रव्यम् विहाय परित्यज्य एकः एकाकी असहाय इति यावत् परम लोकम् ( कर्मधा0) लोकान्तरमित्यर्थः उपेता गमिष्यति हा! कष्टम् । इति एतद्धेतोः खलु निश्चितम् उदयन्ती उत्पचमाना दया करुणा ( कर्मषा* ) यस्मिन् तपाभूतम् (20 bI0 ) चित्तम् हृदयम् ( कर्मधा0 ) यस्य अथवा उदयन्ती दया चित्ते पस्य तथाभूतः (10 bo0) अथो याचक एव बन्धुः बान्धवः ( कर्मधा0 ) अस्य परलोकं प्रयास्यतः दातुः तत् धनम् ममुम् परलोकम् निनीषति नेतुमिच्छति । एकं गृहं स्थानं वा परित्यज्य गृहान्तरं स्थानान्तरं वा गच्छतो मानवस्य यथा तद् वान्धवाः-तद्-गृहोपकरणानि गृहान्तरं स्थानान्तरं वा नयन्ति तददिति मावः ॥ 11 ॥ Page #360 -------------------------------------------------------------------------- ________________ नैषधीयचरिते व्याकरण-उपेता उप+Vs+लुट अथवा+तन् ( तन्नन्त होने से 'परलोक' में di0)| उदयव-उत्+Vs+शतृ । बन्धुः-बध्नातीति Vbandha+( कर्तरि ) / निनीति ni+ nii+sn+ltt। भनुवाद-हाय ! यह (बेचारा ) व्यक्ति मरने पर धन छोर्3अकर अकेला ही परलोक जा रहा है, इस कारण हृदय में दया भाव रखे याचक रूपी बन्धु इसका धन परलोक ले जाना चाह रहा है ॥ 81 ॥ ___ टिप्पणी-यहा~ कवि ने अपना धन देते समय याचकों को सौंपते हुए व्यक्ति के लिए अपना पुराना स्थान छोर्3a कर दूसरे स्थान में जा रहे व्यक्ति का सामान साथ में ले जाने वाले बन्धु मित्रों का अप्रस्तुत-विधान किया है, इस तरह याचक पर बन्धुत्व का आरोप होने से रूपकालकार है। विद्याधर खलु शब्द को उत्प्रेक्षावाचक भानते हैं और कवि की यह कल्पना ही कह रहे हैं कि मानों याचक लोग बन्धुमों की तरह दाता का धन परलोक ले जाना चाह रहे हो, लेकिन हमारे विचार से यह निरी कवि-कल्पना नहीं है। बल्कि हमारे यहा~ एक महत्त्वपूर्ण सांस्कृतिक तथ्य है । दिया हुआ दान अवश्य लोकान्तर में दाता को कई गुना होकर मिल ही जाता है। इस बात को स्यं कवि अगळे श्लोक में स्पष्ट कर रहा है। माषान्तर से यही बात 'शानघर-पद्धति' में भी कही गई हैऽअदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति । दातारं कृपणं मन्ये मृतोऽप्यर्थ न मुञ्चति' ! शब्दालंकारों में 'लोक' 'लोक' 'धने' 'धन' 'दयद्' 'दय' में छेक और अन्यत्र वृत्त्यनुप्रास है । दानपात्रमधमणमिहैकमाहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत् ॥ 9 ॥ अन्वयः-इह एक-ग्राहि दिवि कोटि-गुणितम् दायि ( च ) दान-पात्रम् अधमर्षम् पुण्यैः पार. लौकिक-कुसीदम् प्रसीदत् कर्तुम् यदि ( कश्चित् ) एति, ( तहिं ) साधुः ( एति ) / टीका-इह अस्मिन् लोके एकम् एकत्वविशिष्टं वस्तु गृह्णाति आदत्ते इति तथोक्तम् ( उपपद तत्पु0 ) दिवि स्वर्गे च कोटया कोटिसंख्यया गुणितम् आहतम् आवृत्तमिति यावत् ( tR0 तत्पु0 ) दायि दायकम् दानस्य पात्रम् प्रतिग्रहीतारम् याचकमिति यावत् ( 10 तत्पु0 ) अधमणम् ग्राहकम् ऋपगृहीतारमित्यर्थः ( 'उत्तमर्याधमखों द्वौ प्रायोक्तृ-ग्राहको क्रमात्' इत्यमरः ) पुण्यः द्रष्य. दानात्मकः सत्कर्मभिः पारलौकिकम् परलोकमवम् कुसीदम् वृद्धिजीविकाम् ('कुस्तीदं वृद्धिजीविका इत्यमरः ) ( कर्मधा0 ) असीदव न सीदव अविनश्यत् , अविनश्वरमिति यावत् कर्तुम् विधातुम् । यदि चेत कश्चित पुरुषः एति प्राप्नोति, तहिं साधुः सज्जन एव एति, नान्यः । एतादृश ऋणग्रहोता, य इह एकं गृह्णाति अमुत्र च सकुसीदं कोटिगुपितं ददाति, पुण्येनेव साधुमिः प्राप्यते इति मावः ॥ 92 ॥ ___ व्याकरण- अस्मिन् (स्थाने ) इति इदम् +ह, इदम् को आदेश । प्राहि ग्रहीतुं शोक, मस्येति /ग्रह+पिन् ( ताछील्ये ) / दायि, ददातीति /दा+पिन् ( आवश्यकापमण्यंबोषिनिः sh3|170), माधमयं अर्थ में षष्ठी-निषेध होकर गुपितम् में dvi0 ('अंकेनो:0 2 / 3 70) / Page #361 -------------------------------------------------------------------------- ________________ पञ्चमसर्ग: अधमणः अधमः+ऋष्पः । R+क्त ( कर्तरि ) त को न, न को थ, (मावे ऋणम् ) / पारलौकिकम् परलोक+ठ उम्य्प्द्वृद्धि। अनुवाद-इस लोक में एक ( वस्तु ) लेने वाला ( और ) स्वर्ग में करोर्3a गुना देने वाला याचक रूपो कर्जदार पुण्यों से पारलौकिक सूदको स्थायी बनाने के लिए यदि मिलता है, तो सन्नन को ( ही मिलता है ) ॥ 42 ॥ टिप्पणी-पुण्यैः इसको सज्जन के साथ मी लगाया जा सकता है अर्थात् ऐसा कर्जदार पुण्यों से सज्जन को ही मिल सकता है । साधु-मल्लिनाथ साधु शब्द को श्लिष्ट मानकर इसका दूसरा अर्थ वाईषिक = सूदखोर मी लेते हैं ('साधुः त्रिषु हिते रम्ये वाधु षौ सज्जने पुमान्' इति वैजयन्ती) और साधु सज्जन रूपी साधु = साहूकार अर्थ करते हैं । जब दान पात्र पर अधर्मपस्व का आरोप है तो साधु पर उत्तमपत्व का आरोप भी ठीक ही है। इसीलिए विद्याधर ने यहा~ दो विभिन्न साधुओं का अमेदाध्यवसाय होने से मेदे अमेदातिशयोक्ति कही है। हमारे विचार से इन दोनों आरोपों में कार्यकारणभाव होने से श्लिष्ट परम्परित रूपक है। अन्य सूदखोरों के 'वस्त्र-धान्य हिरण्यानां चतुस्विंद्विगुणा मता' इस नियम के अनुसार कर्जदारों से अधिक से अधिक चउगुना सूद लेने की सोमा नियत कर रखो है, किन्तु यह कैसा विलक्षण चक्रवृद्धि ब्याज है कि दानपत्र-रूपी कर्जदार साहूकार से एक लेकर परलोक में इसका करोर्3a गुना दे देता है-इस तरह साधारण कर्जदारों से अतिशय बताने के कारण व्यतिरेक मी है। 'कृतैः' 'क' 'कुसीद' 'मसीद' में छेक अन्यत्र वृत्त्यनुप्रास है। एवमादि स विचिन्स्य मुहूर्त तानवोचत पतिर्निषधानाम् । अर्थिदुर्लममवाप्य च ह्र्स्साद्याच्य्मान्मुख्मुल्ल्सित्भि॥ 93 / / अन्वयः-स निषधानाम् पतिः एवम् आदि मुहूर्त विचिन्त्य अथिदुर्लमम् याच्यमान-मुखं उल्लसितमि अवाप्य सहर्षान् तान् अवोचत । टीका-स निषधानाम् निषधाख्यदेशस्य पतिः स्वामो नलः एवम् 'जीवितावधि' आदौ यस्य तथाविधम् ( ba0 vI0 ) पूर्वोक्तं मुहर्तम् क्षणं विचिन्त्य विचार्य अर्थिभिः याचकैः दुर्लभम् दुष्पापम् ( tR0 तत्पु. ) याज्यमानस्य यजमानस्य दातुरित्यर्थः मुखम् वक्त्रम् (pa0 तरषु0 ) उल्मासिता उदिता श्रीः शोभा ( कर्मधा0 ) यस्मिन् तथाभूतम् (ba0 vI0 ) अवाप्य प्राप्य दृष्टवेत्यर्थः हर्षेण प्रसन्नतया सहितान् सहर्षान् प्रहृष्टानित्यर्थः तान् इन्द्रादिदेवान् भवोचत् उवाच । याचना मविष्यतोति मावः 13 ॥ न्याकरण महतम् (कालात्यन्तसंयोग में dvi0)| अवोचत/+छुङ् ब्र को वचादेश । निषधानाम् देशवाचक होने से ba0 va0 / दुर्लभ दुर् + लम् +खलू । यायमान या+ शानच् ( कर्मणि ) / अनुवाद-इस तरह थोर्3I देर सोच कर वह निषध नरेश याचकों को दुर्लम यजमान का मुख ( हर्ष में ) शोमा से खिला हुआ पाकर प्रसन्नता को प्राप्त हुए उन (देवताओं) से बोले ॥ 93 ॥ Page #362 -------------------------------------------------------------------------- ________________ नैषधीयचरिते - टिप्पणी-हम पीछे ( zlo0 77-78 में ) देख पाए हैं कि इन्द्र अपने को याचक मात्र बताकर चुप हो गया था। विशेष कुछ नहीं बोला। कारण यह था कि इतना मात्र कहने पर वह नल में प्रतिक्रिया देखना चाहता था। दान का अवसर आया देखकर नल में मझा क्यों अच्छी प्रति. क्रिया नहीं होती? क्यों वे प्रसन्न न होते ? वास्तव में दान माहात्म्य के सम्बन्ध में नल के मन में उठे जो उदात्त मावों के चित्र कवि ने यहा~ विस्तार के साथ खींचे है, वे उसके अपने व्यक्तिगत है। नल के माध्यम से उसने दान की महिमा वताकर मारतीय संस्कृति को वापी दो है। देवताओं के इदथ में यहा~ होदय बताया गया है, इसलिए विद्याधर के अनुसार भावोदयालंकार है । 'विचि' 'वोच' में छेक और अन्यत्र वृत्त्यनुपास है। नास्ति जन्यजनकम्यतिभेदः सस्यमनजनितो जनदेहः । वीक्ष्य वः खलु तनूममृतादां निमजनमुपैति सुधायाम् ॥ 94 ॥ अन्वयः-जन्य-जनक-व्यतिमेदः न अस्ति, (तथा ) जन-देहः अन्न-जनित:--( एतदुभयम् ) सत्यम् ( अस्ति ); खलु अमृतादम् वः तनूम् वीक्ष्य ( मम ) दृक् सुधायाम् निमज्जनम् उपैति । टीका-पन्य कार्यम् च जनकं कारणम् च जन्यजनके (इन्द्र ) तयोः व्यतिभेदः विशेषेप अतिशयो मेदः ( pa0 तत्पु0 ) न मस्ति न विद्यते, तथा जनस्य लोकस्य देहः शरीरम् (10 तत्पु.) भन्नेन खान जनितः उत्पन्नः (त. तत्पु0 ) अस्ति-एतत् उभयम् सस्थम् यथार्थम् अस्तीति शेषः; मन यतः अमृतं सुधाम् अत्ति भक्षयतीति तथोक्ताम् ( उपपद तत्पु0 ) वः युष्माकं तनम् देहम् वीच्य दृष्ट्वा ( मम ) k दृष्टिः सुधायाम् अमृते निमज्जनम् ब्रुडनम् उपैति प्राप्नोति यथा अन्नादनात् मानवानां देहोऽन्नमयः; तथैव अमृतादनात् युष्माकं देवानां देहोऽप्यमृतमयोऽस्ति, अत एवामृतमये युष्मदेहे गता मम दृष्टिः अमृतस्नाता जाता युष्मान् दृष्ट्वा अमृतं भुक्त्वेवाहमानन्दमनुमवामीति मावः ॥ 94 ॥ व्याकरण-जन्यम् अन्यते इति । जन्+पिच् + यत् । जनकम् जनयतीति /जन्+पि+ बुझ्, दुको अक्। व्यतिभेदः वि+अति +/मिद्+घ्न्य्। अन्नम्- अद्+क्त, त को न ( मोनन ) यास्कानुसार 'अद्यते इति' / सत्यम् सतो माव इति सत्+ज्यम् । अमृताद अमृत+ अद् विवप् ( कर्तरि ) हक् पश्यतीति /दृश् + क्विप् ( कर्तरि ) / वः युष्माकम् के स्थान में बना वैकल्पिक रूप । निमजनम् नि+/मस्ज् + ल्युट् ( मावे ) यु को अन । अनुवाद-कार्य और कारण में विशेष अधिक मेद कोई नहीं होता है, ( तथा ) लोगों को देह . भन्न से उत्पन्न होती है-(ये दोनों बातें ) सत्य हैं, क्योंकि अमृत मक्षण करने वालो पाप लोगों की देह देखकर मेरी दृष्टि अमृत में स्नान कर रही है ॥ 94 ॥ टिप्पणी-यहा~ कवि ने कार्य-कारण में अमेद बताकर सांख्य-दर्शन के सिद्धान्त को अभिव्यक्त किया है जिसके अनुसार मिट्टो या तन्तुओं के विशेष प्रकार के सन्निवेश के अतिरिक्त घट-पट की अपनी पृथक् कोई स्वतंत्र सत्ता सिद्ध नहीं होती जैसा कि नैयायिक लोग मानते हैं। अमृतमक्षण से बना हुआ देव-शरीर मी अमृत से मिन्न कैसे हो सकता है ? तभी to Page #363 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः अमृतमय शरीर को छुते हा नल की दृष्टि अमृतमय-जैसी हो बैत्थी। पूर्वाध में कही सामान्य बात का उत्तरार्ध में कही विशेष बात द्वारा समर्थन होने से विशेष से सामान्य का समर्थन रूप अर्थान्तरन्यास अलंकार है। इसके अतिरिक्त देवताओं को देखकर अत्यन्त आनन्दं अनुभव करती हुई दृष्टि पर यह कवि की कल्पना ही समझो कि मानो वह अमृत में स्नान कर रहो हो। इस तरह यहा~ गम्योत्प्रेक्षा भी है । शम्दालंकारों में 'जन्य', 'जन', 'जनि', 'जन' में ज और न का एक से अधिक बार साम्य होने से अन्यत्र की तरह वृत्त्यनुपास ही ब्नेगा। मत्तपः क न तनु क फलं वा यूयमीक्षणपथं व्रजथेति । ईदृशं परिणमन्ति पुनर्नः पूर्वपूरुषतपांसि जयन्ति ॥ 95 ॥ अन्वयः-तनु मत्तपः क्व ? यूयम् इक्षण-पथं व्रजय हात फलम् वा क्व ? पुनः ईदृशम् परिणमन्ति नः पूर्व-पुरुष-तपांसि जयन्ति । ___टोका-तनु अत्यल्पम् मम तपः तपस्या (pa0 तत्पु0 ) क्व कुत्र ? यूयम् भवन्तः ईक्षणयोः नयनयोः पन्थानम् मार्गम् गोचरतामित्यर्थः बजथ गच्छथ इति फलम् परिणामः वा क्व ? मम तपः क्षुद्रमेवास्ति; तस्य फलं भवदर्शनं न सम्भवति, तस्य तपोऽतिशयलभ्यत्वात् । पुनः किन्तु ईशम् एवम् यथा स्यात्तथा मवदर्शनरूपेणेत्यर्थः परिणमन्ति फलन्ति फलस्वरूपमित्यर्थः नः अस्माकम् पूर्वेच ते पूरुषाः पित-पितामहादिपितर इत्यर्थः ( कर्मधा0 ) तेषां तपांसि तपस्याः जयन्ति सवोत्कर्षण वर्तन्ते अर्थात् मम पितृप्पामुस्कृष्टतपसामेवेदं फल न तु मे क्षुद्रतरता यत् मम भवदर्शनं संजातम् ॥ 15 ॥ व्याकरण-ईक्षणम् ईक्ष्यतेऽनेनेति VIkSa + ल्युट् ( करणे ) / ईचणपथम् समास में पथिन् शब्द को अ प्रत्यय हो जाता है और वह राम की तरह अकारान्त बन जाता है। परिणमन्ति परि+/नम् + शत, नपुं0 ba0 va0 / तपांसि /तप् + असुन् । नः अस्मत् के षष्ठी बहुवचन 'अस्माक' का वैकल्पिक रूप्। अनुवाद-कहा~ मेरा तुच्छ तप और कहा~ उसका ( यह ) फल कि आप लोगों के दर्शन हो रहे है ? किन्तु इस प्रकार फल दे रहे हमारे पूर्व पुरुखाओं के तप (ही) उत्कृष्ट हैं ॥ 15 ॥ टिप्पणी-देवता लोगों के सम्बन्ध में यह बात प्रचलित है कि-'परोक्षप्रिया देवा' अर्थात् वे परोक्ष रहना ही पसन्द करते हैं। यदि किसी तरह उनके प्रत्यक्ष दर्शन हो जायें, तो समझो कि यह महान् पुण्यों अथवा तपों का फल है । इसलिए नल देव-दर्शन का सारा श्रेय अपने तुच्छ तप को नहीं प्रत्युत अपने पुरखाओं के अनन्त तपों को दे रहे हैं। 'कहा~ मेरा तुच्छ तप और कहा~ देव-darzana'ina दो विरुद्ध बातों की संघटना बनाने से यहा~ विषमालंकार है। विद्याधर विषम के साथ-साथ अतिशयोक्ति मी कह रहे हैं। संभवतः उनका आशय नल के तपा के साथ फलरूपेण देव-दर्शन का सम्बन्ध होने पर भी कवि द्वारा असम्बन्ध बताने में हो। 'तपः' 'तपासि' एवं '' 'क्व' में छेक और अन्यत्र वृत्त्यनुपास है। 'परि' 'पूर्व' और 'पूरु' में पोर र वर्षों की एक से अधिक बार आवृत्ति होने पर छेक न बनकर वृत्त्यनुपास ही ब्नेगा। 1, ईदृशान्यपि दधन्ति । Page #364 -------------------------------------------------------------------------- ________________ 334 नैषधीयचरिते प्रत्यतिष्ठिपदिलां खलु देवी कर्म सर्वसहनव्रतजन्म । यूयमप्यहह पूजनमस्या यन्निजैः सृजथ पादपयोजैः ॥ 16 ॥ अन्वयः-सर्व-सहन व्रत-जन्म कर्म इलाम् खलु देवीम् प्रत्यतिष्ठिपत्, यत् प्रहह ! यूयम् मपि मिजेः पाद-पयोजः अस्याः पूजनम् सृजथ । टीका-सर्वेषाम् निखिलानां पदार्थानां जीवानाश्च यत् सहनम् मारोद्वहनम् (10 तत्पु.) एव प्रतम् नियमः ( कर्मधा0 ) तस्मात् जन्म उत्पत्तिः ( paM0 तत्पु0 ) यस्य तथाभूतम् (ba0 vI0 ) कर्म मुकृतमित्यर्थः इलाम् पृथिवीम् ('गोरिला पृथिवी क्षमा' इत्यमरः ) खलु निश्चयेन देवीम् देवीत्ववतोम् देवीत्वपदे इत्यर्थः प्रत्यतिष्ठिपत् प्रतिष्टापयामास, पृथिव्या हि 'सर्वसहा, क्षमा' इत्यादि-नामधेयः सर्वमारसहत्वं सर्वविदितमेव, एतदेवारया महत्सुकृतम् येनेयम् देवीपदे प्रतिष्ठापिताऽस्तीत्यर्थः यत् यस्मात् अहह ! आश्चर्यमस्ति यूयम् भवन्तो दिक्पालाः सन्तोऽपि, पृथिवीम् अस्पृशन्तोऽपि च । 'अभूमिस्पृशो हि देवाः' ) अपि निजैः स्वकीयः पादाः चरणा एव पयोजानि कमलानि तैः (कर्मधा0 ) अस्याः पृथिव्याः पूजनम् अर्चनाम् सृजथ कुरुथ । देवाः कुसुमैः पूज्यन्ते एष, भवत्कृतपूजाकरपात् अस्याः देवीवं सिद्धमेवेति भावः ॥ 96 / / व्याकरण-सर्व यारकाचार्य के अनुसार 'संसृतं मवतीति ( निपातनात् साधुः ) / कर्म क्रियते इति/+म्निन्। प्रत्यतिष्ठिपत् पति+/स्था+पिच् + लुङ् । पादः पद्यते इति । पद्+घञ् ( कर्तरि ) / पयोजम् पर्यास जायते इति पयस् +/जन्+डः । अनुवाद-सब कुछ सहन कर जाने के व्रत से उत्पन्न कर्म (पुण्य ) ही सचमुच पृथिवी को देवी-पद पर बिठा गया है; तमी तो आश्चर्य हो रहा है कि आप लोग तक भी अपने चरण कमलों से (पृथिवी) देवी की अर्चना कर रहे हैं ॥ 16 ॥ टिप्पणी-सहनशीलता और क्षमा bar3e मारी गुण होते हैं । यही मानव को देवत्व प्रदान करते हैं और जगद्-बन्ध बना देते हैं। यहा~ विद्याधर खलु शब्द को निश्चयार्थक न लेकर सम्भावना के रूप में ले रहे हैं अर्थात् सर्वसहन व्रत के कारण मानो पृथिवी देवी बनी है। 'पाद-पयोज' में रूपक है। इसके साथ ही हमारे विचार से पर्यायोक्त भी है। 'आप लोगों का भूलोक पाने का क्या कारण है ?' इस बात को यहा~ घुमा फिराकर इस तरह व्यक्त किया गया है कि भाप लोग कैसे पृथिवी देवी की निज चरण-कमलों से अर्चना करने आये हैं ? जहा~ कोई बात सीधी न कहकर भङ्गयन्तर से कही जाय, वहा~ पर्यायोक्त अलंकार होता है । शब्दालंकार वृत्त्यनुप्रास है। जीवितावधि किमप्यधिकं वा यन्मनीषितमितो नरडिम्मात् । तेन वश्चरणमर्चतु सोऽयं ब्रत वस्तु पुनरस्तु किमीक् । / 97 ॥ अन्वयः-जीवितावधि अधिकम् वा यत् किम् अपि ( वस्तु ) इत: नर डिम्भात् मनीषितम् (अस्ति) तेन सः अयम् वः चरणम् अर्चतु; ईदृक् ( वस्तु ) किम् पुनः अस्थ ? ब्रत । टीका-जीवितम् प्रायाः अवधिः सीमा ( कर्मधा0 ) यस्य तथाभूतम् ( ba0 bI0 ) अधिकम् प्राणेभ्योऽप्यधिकम् वा यत् किमपि वस्तु इतः अस्मात् नरश्वासौ डिम्मः शिशुः ( 'डिम्भौ शिशु Page #365 -------------------------------------------------------------------------- ________________ पश्चमसर्गः 365 बालिशौ' इत्यमरः) (कर्मधा0 ) तस्मात् मत्त इत्यर्थः मनीषितम् अभीप्सितम् अस्ति, तेन वस्तुना सः अयम् एव नरडिम्मः वः युष्माकम् चरणम् पादम् अचेतु पूजयतु, उच्यता स्वामिलापम् , प्राप्णपणेनापि तमहं पूरयिष्यामीति मावः । 68 ॥ व्याकरण-जीवितम् जीव+क्त (मावे)| मनीषितम्-मनीषा ( इच्छा) अस्य संजा. वेति मनीषा+इतन् । प्रचंतु ( धादि ) / व्रत सारा वाक्यार्थ इस क्रिया का कर्म बना हुआ है। अनुवाद-जीवन तक अथवा ( उससे मो ) अधिक जो कुछ मो ( वस्तु ) आप लोगों को इस नर बालक से वान्छित हो, उसके द्वारा वह यह ( नरबालक ) आपके चरण की अर्चना करे, किन्तु बोलिए वह ( वस्तु ) क्या है ? ॥ 97 ॥ टिप्पणी-नरडिम्म, चरण-इन दोनों शब्दों से नल ने अपनी नम्रता और असामर्थ्य व्यक्त किया है। 'मैं हू~ तुच्छ नरबालक, और आप ठहरे सर्व-समर्थ देवता लोग; आपके दोनों चरणों को अर्चना करने की मुझ में भला क्या सामर्थ्य हो सकती है 1 प्राणों तक मी देकर एक ही चरण मी यदि पूज सकू~, तो इतना ही पर्याप्त है। 'वधि' 'प्यधि' और 'वस्तु' 'रस्तु' में पदान्तगत antya'numAsa है । विद्याधर इन्हें छेक के भीतर ला रहे हैं। दोनों का सन्देह-संकर कह सकते हैं । अन्यत्र वृत्त्यनुप्रास है। एवमुक्तवति मुक्तविशके वीरसेनतनये विनयेन । वक्रभावविषमामय शक्रः कार्यकैतवगुरुर्गिरमूचे ॥ 9 ॥ अन्धयः-वीत विशङ्के वीरसेन-तनये विनयेन एवम् उक्तवति सति अथ कार्यकैतव-गुरुः शक्रः वक्रमाव-विषमाम् गिरम् क्चे। टीका-वीताः विगताः विविधाः शङ्काः ( कर्मधा0 ) यस्मात् तथाभूते (ba0 vI0 ) वीरसेनस्य एतत्संशकमहोपस्य तनये पुत्रे (pa0 तत्पु0 ) नले इत्यर्थः विनयेन विनम्रतया एवम् उक्तप्रकारेप्प उक्तवति कथितवति सति अथ अनन्तरम् कार्येषु करणीयेषु अर्थेषु यानि कतवानि कपटानि ( sa0 तत्पु0 ) तेषां गुरुः आचार्यः (10 तत्पु0) धूर्तराज इत्यर्थः शक्रः इन्द्रः वक्रस्य भावः वृत्तिः वक्रस्वम् कौटिल्यमिति यावत् (10 तत्पु0 ) अथवा वक्रश्चासौ मावः ( कर्मधा0 ) तेन विषमाम् सदोषाम् अथ च दुर्बोधाम् गिरम् वाणीम् ऊचे उवाच । इन्द्रो न केवलं नलम् , अपि तु स्वीयान् अनुगामिनो देवानपि प्रतारयन् कौटिल्यभरितां वाचम् प्रायुक्त इत्यर्थः । / 68 ॥ व्याकरण-तनयः तनोति ( विस्तारयति ) कुलमिति निम्+कयन् । उक्तवति वच+ क्तवत् , संप्रसारण, सत्सप्तमी । कैतवम् कितवस्य (घूर्तस्य ) भाव इति कितव+अण् । शक्रः शक्नोतीति Vzak +रक । ऊचे वच+लिट । शक्नोतीति /शक्+रक । ऊचे वच् +लिट् । अनुवाद-समी तरह की शंकाओं से विमुक्त वीरसेन-पुत्र (नल ) के विनय-पूर्वक इस प्रकार कह चुकने पर, बाद को काम बनाने में कपटाचार्य इन्द्र कुटिलता से दूषित एवं दुर्बोध वापी बाला ॥ 98 ॥ टिप्पा -साधारणतः सभी प्रतिनायक धूर्त ही हुआ करते हैं। सभी अन्य प्रकार के हथकंडे Page #366 -------------------------------------------------------------------------- ________________ 166 नैषधीयचरिते अपनाकर वे नायिका को हथियाना चाहते हैं। इन्द्र मी प्रतिनायक है। अपने काम में Ar3e आ रहे नल को ही नहीं, बल्कि अपने तीन साथियों-'अग्नि, वरुण, यम' को मो उसने टरकाना है । इसीलिए यह धूर्तराज 'वक्रमावविषम' वाषी बोलने लगता है। वीतविशङ्क में आपाततः पुनरुक्ति. बोलो, चाहे 'विशङ्के' बोलो एक ही बात है किन्तु वाद को वास्तव में 'वि' का विविध अर्थ लेकर पुनरुक्ति नहीं रहती है, अतः यहा~ पुनरुक्तवदामास अलंकार है। 'नये' 'नये' में यमक, 'गुरुगिर' में छेक और अन्यत्र वृत्त्यनुप्रास है। पाणिपीडनमहं दमयन्त्याः कामयेमहि mhiimihikaaNsho!| दूत्यमत्र कुरु नः स्मरमीति निर्जितस्भर ! चिरस्य निरस्य ॥ 99 ॥ अन्वयः-हे मही-मिहिकाशो ! ( वयम् ) दमयन्त्याः पाणि-पीडन-महम् कामयेमहि; हे निर्जितस्मर ! चिरस्य स्मर-मीतिम् निरस्य अत्र नः दूत्यम् कुरु । टीका-महाः पृथिव्याः मिहिकांशो ( pa0 तत्पु0 ) मिहिका हिमम् ('प्रालेयं मिहिका चाथ' इत्यमरः) अंशषु किरणेषु यस्य तथाभूतः चन्द्र इत्यर्थः तत्सम्बुद्धौ, वयम् चत्वारो देवाः दमयन्त्याः भैम्याः पाणेः करस्य पीडनम् ग्रहणम् ( 10 तत्पु0 ) विवाह इत्यर्थः एव महः उत्सवः ( 'मह उद्धव उत्सवः' इत्यमरः) तम् ( कर्मधा0 ) कामयेमहि अमिलषमहि; निजितः सौन्दर्येण तथा वशित्वेन च पराभूतः स्मरः कामः ( tR0 तरसु0 ) येन तत्सम्बुद्धौ (ba0 bro0) चिरस्य चिरकालाय स्मरात् कामाद् मीति मयम् (paM0 तत्पु0 ) निरस्य निराकृस्य दमयन्त्याः समक्षं स्वं कामभोतो न भविष्यसि, यतस्त्वम् कामजिदसोति भावः, अत्र अस्मिन् दमयन्त्या सह पाणिग्रहणमहे नः अस्माकम् दृस्यम् दौत्यं कर्म कुरु विधेहि अस्माकं दूतो भूत्वा अस्मान् वरीतुं दमयन्ती प्रेरयेति भावः । अथ च बाक्छलेनापरोऽयमर्थ:-हे महीमिहिकांशो! अहम् दमयन्त्याः महि मह उत्सवोऽस्मिन्नस्तीति तथोक्तम् उत्सव. पूर्णमित्यर्थः पाणि-पीडनम् विवाहम् कामये इच्छामि; अत्र ममास्मिन् कार्य नः मम दूत्यं कुरु, भीतिम् भयम् स्मर स्मृतिविषयीकुरु, यदि मे दौत्यं न करिष्यसि तहिं मया त्वयि क्रियमाणादनात शापाद्वा भयं स्मरेत्यर्थः चिरस्य अत्र विलम्ब निरस्य अपाकुरु न विलम्बितव्यमित्यर्थः ॥ 99 ॥ व्याकरण-दूत्यम् दूतस्य कति दूत+यत् ( 'दूतस्य भावकर्मणि' 4 / 4 / 120 / वैदिक प्र्योग्। नः gUr3ह अर्थ प्रतिपादन में यहा~ 'मम' एक वचन के स्थान में नः बहुवचन है ( 'अस्मदो द्वयोश्च' 22 / 56 ) / भीतिमू स्मर कर्मत्व-विवक्षा से यहा~ षष्ठी नहीं हुई है ( जो 'अधीगथदयेशां कर्मणि' 23 52 से प्राप्त था)| चिरस्य 'चिराय, चिररात्राय, चिरस्याद्याश्चिरर्थकाः' इस अमरकोश के अनुसार यह षष्ठीप्रतिरूपक विलम्बार्थक अव्यय है। निरस्य निर् + /अस्+ल्यप् , अर्थान्तर में निर । अस्+लोट् मध्य0 / अनुवाद-हे पृथिवी के cA~da ! हम दमयन्ती के साथ विवाहोत्सव चाहते हैं । हे काम्-विजेता। शीघ्र ही काम-भय को हटाकर तुम इस सम्बन्ध में हमारे दूत ब्नो। ( हे पथिवी के चौद । मैं दमयन्ती के साथ ( अपना ) विवाहोत्सव चाहता हूं। ) इस काम में तुम मेरे दूत बनो; ( ना करने पर मेरे ) मव को याद करो; विलम्ब मत करो ॥ 99 ॥ Page #367 -------------------------------------------------------------------------- ________________ पञ्चमपगे: रिप्पणी-देखिए किस प्रकार वाक्छल का प्रयोग करता हुआ इन्द्र द्विमुखी भाषा में अपरेडिए गस्ता साफ कर रहा है, एक तरफ अपने प्रतियोगी अन्य देवताओं को बुधू बनाकर प्रार दूसरा नाफ नायकको प्रच्छन्न रूप से डरा-धमकाकर । वह सभी तरह का वह कौटिल्य अपना रहा है जो प्रतिनायक सामान्यतः अपनाया करते हैं। दोनों अर्थ प्रकृत होने से हम यहा~ श्लेष खेण्गे। नल पर नन्द्रत्व-स्थापन में रूपक है । शब्दालंकारों में विद्याधर छक कहते हैं, किन्तु 'महि', 'महा', 'मिहि' में टो छेक नहीं हो सकता है, क्योंकि वर्णों का सकृत् साम्य नहीं है, a-कृत् साम्य है। 'चिरस्य' "नरस्य' के 'रस्य' रस्यं' में यमक बनेगा, जिसके साथ पदान्तगत अन्त्यानुपास का एकवाचकानु. प्रवेश संकर है; अन्यत्र वृत्त्यनुपास है। . आसते शतमधिक्षिति भूपास्तायराशिरसि ते खलु कूपा । किं प्रहा दिवि न जाग्रति ते ते मारवतस्तु कतमस्तुलयाऽरते ॥ 10 ॥ अन्वयः-(हे नल, ) अधिक्षिति शतम् भूगः आसते; (परम् त्वम् ) तोयर शिः असि; ते खलु कूपाः ( सन्ति ) / दिवि ते ते ' हाः न जाग्रति किम् ? ( परन्तु ) मास्करस्य तुलया कतमः आस्ते ? टीका-(हे नल.) क्षिती पथिव्याम् इत्यधिक्षति ( अव्ययीभा0 ) शतम् शतसंख्यकाः शतश इत्यर्थः भूपाः राजान आसते तिष्ठन्ति सन्तीत्यर्थः, परम् त्वम् तोयस्य जलस्य राशिः समूहः (10 तत्पु0 ) समुद्रः इत्यथः अमि; ते श-शो भूपाः खलु निश्चयेन कूपाः उदपानानि सन्तीतिशेषः । कृपाः गांधत्वात् क्षुद्र जला भवन्ति, समुद्रस्तु अनन्तजलराशित्वात् अगाधो भवति, अन्ये राजानः कूपवत् हीनाः, त्वं तु समुद्रवत् अगाधो महाश्चेति कृत्वा अन्यभूपान् विहाय स्वामेव वयं याचाम इति मावः । दिवि आकाशे ते ते प्रसिद्धाः चन्द्रादयः ग्रहाः ज्योतिष्पिण्डा: न जाग्रति न भ्राजन्ते इत्यर्थः किम् ? अपि तु जाग्रत्येवेति काकुः ( परन्तु ) भास्करस्य सूर्यस्य तुलया तुलनया सादृश्येनेति यावत् कतमः तेषां बहूना मध्ये कः श्रास्ते अस्ति न कोडवीति काकुः । य्थ्। शतशो ग्रहाणां मध्ये सूर्यस्य साम्ये न कोऽपि तिष्ठति तथैव शतशो राशा मध्ये त्वत्सदृशः कोऽप्यन्या नृपो नास्तोति भावः ॥ 10 ॥ व्याकरण -शतम् भूपाः-व्याकरण को दृष्टि से शतानि भूपाः चाहिए था क्योंकि राजे मंख्या में ine-gine so hI to नहीं हैं, अनेकों सौ हैं। भूपाः भुवं पान्तीति भू+/पा+कः । कपात यास्काचार्य के अनुसार 'कुत्सितं पानमति (निपातनात् साधुः ) / ते ते वोप्सा में द्वित्व । प्रहाः यास्कानुसार 'गृह्णन्तीति सत:/ग्रह +अच् ( कतरि ) अर्थात् वे प्राणियों को अपने प्रभाव के भीतर le lete haiN। yadyapi ज्योतिष में सूर्यादि नौ ही ग्रह माने जाते हैं किन्तु यहा~ ग्रह शब्द से आकाशस्थ समी ज्योतिपिण्डों का ग्रहण हो जाता है। भास्करः भासम् (प्रकाशम् ) करोती. भास् +/+अप् ( कर्तरि ) / तुला तुलनामेति Vtul + अ +टाप् । कतमः कतीनाम् मध्ये एक इति किम् +डतमच् । अनुवाद-(हे नल, ) पृथिवी में सैकर्3ओं राजे हैं, ( किन्तु ) तुम समुद्र हो; दे च । हैं । आकाश में ( चन्द्रादि ) प्रसिद्ध प्रसिद्ध ग्रह नहीं चमकते हैं क्या ? ( परन्तु ) सूर्य को बराबरी करने वाला उममें से कौन है ? ॥ 10 ॥ Page #368 -------------------------------------------------------------------------- ________________ नधीयचरिते टिपदी-न्द्र डराने-धमकाने के बाद पैतरा बदल रहा है और अब चाटुकारिता-ठकुर. महाती पर उतर आया है। नल को जलाशयों की तुलना में समुद्र एवं ग्रह-नक्षत्रों की तुलना में सूर्य बताता हुआ वह उसकी प्रशंसा के पुल बांधने लग गया है । यहा~ भूपों पर कूपत्व और नल पर तोयगशित्व का आरोप होने से रूपक है। पूर्वार्ध के समानान्तर उत्तरार्ध को रखकर दोनों में परम्पर बिम्न प्रतिबिम्ब भाव होने से दृष्टान्तालंकार है । शब्दालंकारों में 'भूपाः' 'कूपाः' में भूप शब्द के विसों का सकार बनाकर 'तोयराशि' से jor3a देने पर पादान्तगत अन्त्यानुप्रास बनने से रह गया है । 'राशि' 'रसि' में (शसयोरमेदात ) छक और अन्यत्र वृत्त्यनुप्रास है। विश्वदश्वनयना वयमेते स्वदगुणाम्बुधिमगाधमवेमः । . स्वामिहैव विनिवेश्य रहस्ये निर्वृतिं न हि लभेमहि सर्वे ? / / 10 ॥ अन्वयः-विश्वदृश्व नयनाः वयम् एव अगाधम् त्वद्-गुणाम्बुधिम् अत्रेमः, हि इह रहस्ये एवम् त्वाम् अनिवेश्य मवें ( वयम् ) निर्वृतिम् न लमेमहि । टीका-विश्वम् सर्वम् दृष्टवन्ति साक्षात्कृतवन्नीति तथोक्तानि (उपपद तत्पु0 ) नयनानि नेत्राणि ( कर्मधा0 ) येषां तथाभूताः ( ba0 vI0) सर्वसाक्षिण इत्यर्थः वयम् एव अगाधम् न गाधम् ( नञ् नरपु0 ) गभीर मित्यर्थः तव गुणाः सत्यसन्धस्व-दया-दाक्षिण्यादयः( ( pa0 तत्पु0 ) एव अम्बुधिः समुद्रः ( नर्मधा0 ) तम् अवेमः जानीमः विश्वमा क्षिनयनत्वकार पात् वयमेव से गुणान् ज्ञातुं समर्थाः, नान्ये इत्यर्थः । हि अत इह अस्मिन् रहस्ये दमयन्तीपरिणयनरूपगोप्याथें एवम् प्रकारेण स्वाम् अनिवेश्य अनियोज्येत्यर्थः सर्वे वयम् निवृतिम् सुखं न लभेमहि न प्राप्नुमः तव दौत्येनैव वयं सुखिताः मरिष्याम इति भावः ॥ 11 ॥ ज्याकरण-विश्वदृश्व विश्व+/दृश्+क्वनिप् ( भूताथें ) / अम्बुधिः अम्बूनि धोयन्ते' ति अम्बु धा+कि ( अधिकरप्पे ) / प्रवेमः अव+Vs+ठट् u0 पु. / मिवृतिम् निर+ V+क्तिन्। अनवाद-सर्वसाक्षी नयनों वाले हम हो तुम्हारे गम्भीर गुण रूपी समुद्र से अवगत 1, अतः इस गुप्त कार्य में इस तरह (दूत रूप से ) तुम्हें नियुक्त किये बिना इमें चैन नहीं मिलेगा । / 101 ॥ टिप्पणी-देखिए नल को प्रशंसा के साथ-साथ हो इन्द्र 'यदि हमारा दूत बनकर नहीं जाओगे, तो हम तुम्हें शाप दे देंगे' किस तरह शाप-मय की तलवार भी उसके सिर के ऊपर लटकाये रखता है । साथ ही मेरे साथी मेरा यह कौटिल्य न mA~pa जाए~ कि यह अपने लिए ही कोशिश कर रहा है'| अतः उन्हें झूठमूठ हो आश्वासन देने के लिए 'वयं सर्वे' का प्रयोग करके बुधू बना रहा है। यहां गुप्षों पर अम्बुधित्व का भारोप होने से रूपक है, जिसके साथ नियुक्ति का कारण बताने से काम्य. लिंग मी है । 'विश्वदृश्व' तथा 'वेश्य' 'हस्ये' ( शसयोरमेदात ) में छेक और अन्यत्र वृत्त्यनुपास है। .शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः । क्षिप्नुरेनमृजुमाशु सपक्षं सायकं धनुरिवाजनि वक्रः । / 102 ॥ Page #369 -------------------------------------------------------------------------- ________________ पञ्चमसनः अन्धयः-शुद्धवंशजनितः अपि, शक्र. ऋजुम् सपक्षम् एनम् माशु क्षिप्नुः ( सन् (वंश. जनितः गुणस्य स्थानताम् अनुमान् ऋजुम् सपक्षं सायकम् आशु क्षिप्नुः ) धनुः इस वक्रः अज्ञि। __टोका-शुद्धः पवित्रः यो वंशः कुलम् ( कर्मधा0 ) तस्मिन् जनितः उत्पन्नः ( sa0 वरप0) अपि कश्यप-ऋषिकुले गृहीतजन्मापोत्यर्थः गुणस्य दयादाक्षिण्यशरत्वविवेकिरवादीनां धर्मापार (जातावेकवचनम् ) स्थानताम् आश्रयत्वम् अनुभवन् प्राप्नुवन् अपि गुणाश्रयो मवन्नपोत्यर्थः शक्रः इन्द्रः ऋजुम् सरलस्वभावम् सपक्षम् मित्रम् लोकपालांशत्वात् स्वजातीयमित्यर्थः एनम नलम आशा शीघ्रम् क्षिप्नुः स्त्रमार्गाद् दूरीकर्ता, दूरीकर्तुमिच्छुरिति यावत् सन् शुद्ध निव्रणे दृढे इति याच वेषो जनितः शुद्धवंशनिर्मित इत्यर्थः ( 'वंशो वेणो कुले वर्ग' इति विश्वः ) गुणस्य मोआः ( 'मौष्या द्रव्याधिते सरवशौर्यसंध्यादिके गुणः' इत्यमरः) स्थानताम् आश्रयत्वम् अनुमवन् मौनीयता सन्नित्यर्थः ऋजुम् सरलम् अवकमिति यावत् सपक्षम् पक्षेण पत्रेण पुढेनेति यावत् ( 'गत पक्षग्छदाः पत्रम्' इत्यमरः) सह वर्तमानम् ( ba0 vo0) सायकम् वायम् आशु विप्नुः प्रक्षेसा प्रक्षेप्त मुबत इत्यर्थः धनुः चाप इव वक्रः क्रूरः अथ च जिह्मः अजनि अमवत् ) वाप-प्रक्षेपणाय धनु र्यथा वक्रो भवति, तथैव इन्द्रोऽपि नलप्रतारणाय वक्रो भूत इति सरलार्थः । / 102 ॥ ___ण्याकरण-जनित जन् +णिच+क्तः (कर्मणि) / शक्रः शनोतीति Vshk+र्ः। सायकः स्यति ( अन्तं करोति ) इतितो +ण्वुल, वु को प्र्क्। विप्नुः क्षिपतीति /क्षिप+क्नः ( कतरि ) इसके योग मे ऽन लोका:0' (2 / 3 66 ) से षष्ठी-निषेध होकर कर्मणि द्वि है। 'धनुश्चापो' इस अमरकोश के आधार पर धनुस शब्द नपुंसक के साथ-साथ पुंल्लिङ्ग मो हुआ करता है । प्रजनि /जन्+तु कर्तरि ) / 'अनुवाद-अच्छे वंश ( कुल ) में जन्मा हुआ मी, (तथा ) ( अपने को ) गुणों का प्राश्रय अनुमव करता हुआ मी इन्द्र ऋजु ( मोले स्वमाव वाले), सपझ (मित्र ) इस (नल)को शोत्र (अपने रास्ते से ) परे फेंक(ना चाहता हुआ ऐसा वक्र ( कुटिल ) बन गया जैसे कि अच्छे वंश bA~sa ) से बना हुआ, गुण ( प्रत्यञ्चा ) का आश्रय लिए हुए धनुष ऋजु (सीधे) और समक्ष (पंख वाले ) बाण को फेंकता हुप्रा vakra (tirNch। ) bana जाता है । / 102 ॥ टिप्पणी-यहा~ स्वयं कवि इन्द्र के सरकुलोत्पन्न और गुणाश्रय होते हुए भी उसकी अपने ही मित्र नल को दून बनाकर अपने प्रणय मार्ग से हटा देने को षड्यन्त्र-मरी काली करतूतों पर छींटाकसी कर रहा है। आश्चयं है देखिए प्रतिनायक प्रपय-प्रतियोगिता में कितनी नीचता पर उतारू हो जाता है । यहा~ इन्द्र को धनुष के साथ श्लिष्ट भाषा में तुलना को जाने से श्लिष्टीपमालंकार है। मल्लिनाथ के शब्दों में-'अत्र प्रकृताप्रकृतश्लेषः, स चोरमया संकोयते' / 'शक्रः' 'वक्रः' में पादान्तगत अन्त्यानपास, 'जनितो' 'वाजनि' में छेक और अन्यत्र वृत्त्यनुपास है। तेन तेन वचसैव मघोनः स स्म वेद काटं पटुरुन्चैः । आवरत्तदुचितामथ वाणीमार्जवं हि कुटिलेषु न नीतिः ॥ 103 ॥ . Page #370 -------------------------------------------------------------------------- ________________ नैषधीयचरित अन्वय-उच्चैः पटुः स मघोनः तेन तेन वचसा एव कपटम् वेद स्म्। अथ तदुचिताम् वाणीम् बाचरत् , हि कुरिलेषु आवम् नीतिः न ( मवति ) / टीका-मुचः अत्यन्तम् पटुः चतुरः स नलः मघोनः इन्द्रस्य तेन तेन पूर्वोक्तेन 'पाणिपोडनमह' 'स्वामिहै वमनिवेश्य' इत्यादिना वचसा वचनेन एव कपटम् छलम् वेद स्म अजानात् । अथ अनन्तरम् तस्य इन्द्रकपटस्य उचिताम् योग्याम् ( 10 तत्पु0 ) वाणीम् वाचम् आचरत् स्वयमपि कपटोक्तिमकरोदित्यर्थः,हि यतः कुटिलेषु वक्रेषु जनेषु प्राजधम् ऋजुभावः निष्कपटतेति यावत् मीतिः न्यायः न मवति । कटिषु निष्कपटमावेन न अपि तु कपटेनैव व्यवहरणीयमिति भावः ॥ 103 ॥ म्याकरण-मघोनः इसके लिए पीछे श्लोक 37 देखिए । तेन तेन वीप्सायो द्वित्वम् । वचसा Vva+असुन् ( मावे ) / प्राजवम् ऋजोर्भाव इति ऋजु+अण् । अनुवाद-अति चतुर वह ( नल ) इन्द्र के तत्तत् कथन से ही ( उमके ) कपट को जान गये; बाद को उस ( कपट ) के योग्य बाणी बोले, क्योंकि कुटिल लोगों के प्रति निष्कपट व्यवहार नीति नहीं होतीं ॥ 103 ॥ टिप्पणी-नल को इन्द्र जैसा समझता था, उससे वे कहीं अधिक चतुर निक्ले। वे इन्द्र की बालसाजी एवं छल-कपट तुरत समझ ग्ये। अतः उन्होंने 'शठे शाठ्यं समाचरेत्' वाली नीति अपनानी ही ठीक स्म्झी। भारवि का कहना है-'व्रजन्ति ते मूढधियः पराभवं, भवन्ति मायाविषु ये न मायिन्ः'| यहा~ चतुर्थ पाद-गत सामान्य बात से ऊपर कही विशेष बात का समर्थन किया गया है, इसलिए अर्थान्तरन्यास है। शब्दालंकारों में 'प' 'पटु' में छेक और अन्यत्र इत्यनुप्रास है। सेयमुच्चतरता दुरितानामन्यजन्मनि मयैव कृतानाम् । युष्मदीयमपि या महिमानं जेतुमिच्छति कथापथपारम् ॥ 104 ॥ अन्धयः-(हे देवाः, ) सा इयम् अन्यजन्मनि मया एव कृतानाम् दुरितानाम् उच्चतरता, या कयापथपारम् युष्मदीयम् महिमानम् जेतुम् इच्छति । टीका-(हे देवाः, ) सा इयम् एषा अन्यस्मिन् जन्मनि ( कर्मधा0 ) पूर्वजन्मनीत्यर्थः मया एव न तु मत्पूर्वपुरुष्णैः कृतानाम् विहितानाम् दुरितानाम् पापानाम् ('पापं दुरित-दुष्कृतम्' इत्यमरः) चतरता अतिशयेनोच्चता उत्कृष्टतेति यावत् अस्तीति शेषः या कथायाः कथनरय पन्थाः मार्गः pa0 तत्पु0) तस्य पारम् परतटम् परतटवति दूरमित्यर्थः वाग्व्यापारातीतमिति यावत् युष्मदीयम यौष्माकीपम अपि महिमानम् माहात्म्यम् प्रभावम् आशामिति यावत् जेतुम् पराभवितुम् लङ्घिमित्यर्थः इच्छति अभिलषति । पूर्वजन्मकृतानि ममैव पापानि महिमशालिनीम् भवदीयाशा न पालयितुम् मां विवशयन्तीति भावः ॥ 104 ॥ व्याकरण-दुरितानाम् दुर्+Vs+क्त : ( मावे ) / उच्चतरता उच्च +तरप्+तल्+ . राप् । पारम् यारकानुसार 'परं भवति' इति । युष्मदीयम् युष्माकम् अयमिति युष्मद्+छ,छको ईय । महिमानम् महतो भाव इति महत् +इमनिच । इमनिजन्त पुंल्लिग hote haiN। Page #371 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः अनुवाद-(हे देवो ! ) वह यह पूर्व जन्म में किए हुए मेरे हो पापों की अधिकता है, जो आप लोगों को वाचामगोचर महिमा से मी टक्कर लेना चाह रही है ॥ 1.4 ॥ टिप्पणी-नारायण के अनुसार इन्द्र के 'कामयेमहि' आदि में प्रयुक्त प्रच्छन्न शापमव-मरे वाक्छल के उत्तर में नल को भी यहा~ वाक्छल-मरी उक्ति है कि 'मैं आप लोगों के 'महिमान' - मही=दमयन्ती के साथ विवाह विषयक उत्सव-मरा मान = अहंकार मिटा देना चाहता हू~ अर्थात् तुम्हारे अहंकार को चूर करने में मैं सर्वथा समर्थ हू~, इसलिए दमयन्ती प्राप्त करने की जरा मो इच्छा न करो वह मेरी है, मेरी ही रहेगी' / महिमा की जयेच्छा का कारण दुरित बताये है, इसलिए काब्यलिङ्ग है । शम्दालंकारों में 'रता' रिता' 'तान' 'तानाम्' छेक और अन्यत्र वृत्यनुपास है। वित्थ चित्तमखिलस्य न कुर्या धुर्यकार्यपरिपन्थि तु मौनम् । ह्वीगिरास्तु वरमस्तु पुनर्मा स्वीकृतैव परवागपरास्ता ॥ 105 ॥ अन्वयः-(हे देवाः. यूयम् ) अखिलस्य चित्तम् वित्थ, ( तयापि ) धुर्य-कार्य-परिपन्यि मौनम् तु न कुर्याम् , गिरा हीः अस्तु, वरम् , पर-वाक् अपररास्ता स्वीकृता एव तु पुनः मा अस्तु । टीका-(हे देवा: ), यूयम् अखिलस्य विश्वदृश्वनयनत्वात् सर्वलोकस्य चित्तम् मनः विश्थ, नानीथ । एष एनद् दौत्यकर्म न करिष्यति' इत्यपि मम चित्त मवन्ता जानन्त्येवेति भावः, तथापि धुर्य मुख्यम् महत्त्वपूर्णमिति यावत् यत् कार्यम् कृत्यम् ( कर्मधा0 ) तस्य परिपन्धि प्रतिकूलम् (प. तत्पु0) दमयन्तीपाप्तिरूपस्य मे महत्वपूर्णकार्यस्य विरोधीत्यर्थः मौनम् तूष्पीमावम् न कर्याम् न करोमि । गिरा कथनेन न करिष्ये इति स्पष्टवचनेनेत्यर्थः ही लज्ञा अस्तु स्यात् इति वरम श्रेयः परन्तु परस्य अन्यस्य वाक वचनम् ( 10 तत्पु0 ) अपरास्ता अपतिषिद्धा सती स्वीकृता अङ्गीकृता एव तु पुनः किन्तु मा प्रस्तु न स्यात् । 'अप्रतिषिद्धमनुमतं मति' अथवा 'मौनं स्वोकृतिलक्षणम्' इति न्यायेन अप्रतिषिद्धं परवचनं स्वीकार-रूपेण न गृह्येतेति कृत्वा मया वाण्या स्पष्टं प्रतिषेवः क्रियते वः 'दौत्यं न करिष्ये' इति भावः ॥ 105 ॥ म्याकरण-धुर्यम् धुरः याग्यमिति धुर् +य्त्। परिपन्थि-यद्यपि 'छन्दसि परिपन्थि-परिपरिणी पर्यवस्थातरि (52 / 86 )' इस सूत्र के अनुसार परिपन्थि शब्द वेद में ही प्रयुक्त होता है, मट्टोत्री दीक्षित ने भी 'लोके तु परिपन्थि शब्दो न न्याय्य:' कह रखा है, तथापि कवि लोगों ने लोक में मी इसका बहुत प्रयोग कर रखा है। अमरकोश में भी 'प्रत्यर्थि परिपन्थिनः' आया हुआ है। मौनम मुने व इति मुनि+अण् । गिरा/गृक्विप् । होः हो+क्विप् [ भावे ) / अनुवाद-( भान्य देवता लोगों ) आप सभी के चित्तों को जानते हो, (तथापि ) मुख्य कार्य का विरोधी भौन मैं नहीं अप्नाऊण्गा। वापी द्वारा ( स्पष्ट कह देने से ) लज्जा होती हो, वह भी है, किन्तु दूसरे को अनिराकृत बात स्वीकृत नहीं होने देना चाहिये ॥ 105 ॥ टिप्पणो-स्पष्ट व्यवहार अच्छा होता है संकोचवश चुप रहने से आदमो मारा जाता है। स्पष्टवादिता में, सुनने वालों के हृदय में थोर्3I सी कटुना तो अवश्य हो जाती है. किन्तु भविष्ष बिगर्3अता नहीं है। यही तथ्य कवि ने यहा~ प्रतिपादित किया है। विद्याधर यहा~ काव्यलिङ्ग कह रहे Page #372 -------------------------------------------------------------------------- ________________ नैषधीयचरिते 1.किन्तु हमारे विचार से उत्तरार्ध में कहा गया सार्वभौम सामान्य तथ्य पूर्वाध-गत विशेष बात का समर्थन कर रहा है, इसलिए यह अर्थान्तर-न्यास है। 'कुर्या' 'कार्य' तथा 'पर' 'परा' में छेक और अन्यत्र वृत्त्यनुपास है। यन्मतौ विमलदर्पणिकायां सम्मुखस्थमखिल खलु सत्त्वम् । तेऽपि किं वितरथेदशमाज्ञां या न यस्य सदृशी वितरीतुम् । / 106 ॥ अन्धय-यन्मतोविमल-दणिकायाम् खलु अखिलम् सत्त्वम् सम्मुखस्थम् ( अस्ति ), ते अपि रिशम् माशाम् विम् वितरथ या यस्य वितरीतुम् सदृशी न ? टीका-येषाम् युष्माकमित्यर्थः मती बुद्धौ ( 10 तत्पु0 ) एव विमलायाम् मुकुरिकायाम् ( कर्मधा0 ) खलु निश्चयेन भखिलम सर्वम् तच्चम् वस्तु सम्मुखस्थम् सम्मुखं तिष्ठतीति तथोक्तम् ( उपपदे तत्पु0 ) प्रत्यक्षमित्यर्थः अस्तीति शेषः ते सर्वशा यूयमित्यर्थः अपि ईदशम् एतादृशीम् दौत्ये नियोजनरूपाम् प्राज्ञाम् आदेशम् किम् कस्मात् वितरथ दत्थ या प्राशा यस्य यस्मै वितरीतुम् दातम् न सदृशी न योग्या अस्ति । अहं दमयन्ती कामये इति मवन्तो जानन्ति अस्माकं दूतो भूत्वा त्वं तामेवं कथय 'नलं न कामयित्वा देवान् कामयस्वेत भवतां मछमीदृशाशादानं सर्वदा नोचितमिति मावः ॥ 106 ॥ व्याकरण-मतौ मन्+क्तिन् ( भावे ) / दणिकायाम् लघुः दर्पण इति दर्पण+टिकच (अल्पार्थ )+टाप् । सम्मुखस्थम् संगतं मुखं येनेति ( प्रादि va0 vI0 ) सम्मुखं यथास्यात्तथा तिष्ठतीति+ स्था+k-| तत्त्वम् तस्य भाव इति तत् +त्व । ईदशम् इदम् +/दृश् +क्विप् (सीलि.)| समझ में नहीं आता कि मल्लिनाथ "त्यदादिषु-" इत्यादिना दृशेः कञ्पत्ययः कैसे लिख बैठे । कम होता, तो स्त्रीलिंग में ईदृशीम्' बनमा था, ईदृशम् न्हीं। आज्ञाम् A+/ .+अङ् ( भावे )+टाप् । सदशी-यहा~ उपरोक्त प्रकार से समान दृश् +कन और समान को स हुआ है। वितरीतुम् वि+Vta+तुम् इट् को वैकल्पिक दीर्घ । अनुवाद-जिनकी बुद्धिरूपी आरसी में सचमुच सब कुछ वस्तु सामने रहती है, वे ( आष) मी ऐसी आशा क्यों दे रहे हैं, जो जिसके योग्य न हा ? ॥ 106 ॥ टिप्पणी-नल उलाहना देने लगा है कि आपके आगे सकल जगत् हस्तामलकवत् है। आप कर्तव्याकर्तव्य को भी malIbhA~ti समझते हैं। आप जानते ही हैं कि मैं दमयन्ती का कामुक हू~, अन्दरों में सुन्दरतम हू~, वह मुझे चाहती है फिर क्या उसे कहू~ कि मुझे न वरकर देवताओं को परे ? आपको मेरे लिए ऐसी आशा शोभा नहीं देती है। यहा~ मात पर दणिकास्त्र का प्रारोप होने से रूपक है । 'खिल' 'लु' 'तर' 'तरी' तथा 'दृश' 'दृशी' में छेक और अन्यत्र वृत्त्यनुपास है। यामि थामिह बरीतुमहो तद्भुततां तु करवाणि कथं वः । ईशां न महतां बत जाता वञ्चने मम तृणस्य घृणापि ॥ 10 ॥ अन्वयः-इह याम् वरीतुम् ( अहम् ) यामि, अहो ! वः तद्-दूतताम् कथं, करवाणि ? दृशाम् महताम् { भवताम् ) तपस्य मम वत्रने घृषा अपि न जाता बत । Page #373 -------------------------------------------------------------------------- ________________ पञ्चमसर्ग. टीका-इह अस्मिन् समये याम् भैमोम् परीतुम् परिणेतुम् अहं यामि गच्छामि अहो आश्चर्य वः युष्माकम् तस्यां ताम प्रतीत्यर्थः दूतत्वम् दौत्यम् कथं नु इति प्रश्ने करवाहि कुर्याम् , न कथमपि कुर्यामिति काकुः । ईदशाम् एतादृशानाम् महताम् महापुरुषाणाम् दिक्पालानाम् भवताम् तृणस्य तृपसशस्य तुच्छस्य नलम्य मम वश्चने प्रतारणे घृणा दया अथवा जुगुप्सा ( 'जुगुप्साकरुणे वृषा' इत्यमरः ) अपि न जाता संवृत्ता वत खेदे । महान्तः प्रथमं तु परान् न प्रतारयन्ति, प्रतारयन्ति चेत्, महत एव प्रतार यन्तु. न पुनः लघोयांसं तेषां प्रतारणस्यायोग्यत्वादिति भावः ॥ 107 / / व्याकरण-वरीतुम् VvR+तुमुन् विकल्प से इट् को दीर्घ ( 'वृतो वा' 2 / 2 / 38) / वः युष्माकम् का वैकल्पिक रूप । ईदशाम इसके लिए पिछला श्लोक देखिए। . अनुवाद-इस समय जिसे वरने हेतु मैं जा रहा हू~, आश्चर्य है-तुम्हारी ओर से उसके पास ( जाकर ) दून का काम भला कैसे करू~ ? पाप-जैसे महाव्यक्तियों को तृण-जैसे ( तुच्छ ) भुझ ठगने में घृणा भी नहीं हुई, खेद को वात है ॥ 107 / / टिप्पणा -नारायण के अनुसार यहा~ उलाहना के साफ-साथ न वाक्छल का प्रयोग मी कर गये हैं और प्रच्छन्न रूप से देवताओं को इस प्रकार फरकार रहे हैं -'महताम् सत्पुरुषाणाम् जाती समाजे ईदशाम पर तारकाप्पाम् भवताम् वञ्चने पूजने तृणस्य अल्पस्य मम अपिघणा जुगुप्सा न ? अपि तु अस्त्येवेति काकु:' अर्थात् अन्य सत्पुरुषों के समाज में आप जैसे ठगों की अर्चना में छोटे-से-छोटे मुझे मो घृणा नहीं हो रही है क्या ? जब तुच्छ मैं ही तुमसे घुप्पा कर रहा hU~ to anya bar3e loga क्यों न घृया करेंगे? आप लोगों के लिए यह कितनो बुरी बात है। यहा~ 'मम' पर तृपत्वारोप होने से रूपक है। विद्याधर विरोधालंकार भी मान रहे हैं। यामि' 'यामि' में यमक, 'मिह' 'महो' 'मह' में य और ह को एक से अधिक बार साम्य होने से अन्यत्र की तरह वृत्त्यनुप्रास हो है। उद्ममामि विरहान्मुहुरस्या मोहमेमि च मुहूर्तमहं य्ः। ब्रत वः प्रभवितास्मि रहस्यं रक्षितुं स कथमीदृगवस्थः ॥ 108 ॥ अन्वयः-यः अहम् अस्याः विरहात् खलु उद्भतामि, मुहूर्तम् मोहम् च एमि, ईदृगवस्थः सः ( अहम् ) वः रहस्यम् रक्षितुम् कथम् प्रमविता अस्मि, ब्रूत । टोका-यः अहम् अस्याः दमयन्त्याः विरहात् वियोग:t कारणात् खलु निश्चितं उद्ममामि भ्रान्तो भवामि उन्मादयुक्तो भवामीत्यर्थः मुहूर्तम् कञ्चत्कालम् मोहम् मूछौं च एमि प्राप्नोमि पूर्वतनसप्तकामदशा अनुभूयेदानीम् अष्टम-नवमकामदशे उन्माद-मूच्छे प्राप्तोऽस्मीति मावः, ईदृशौ पनादृश्यो अवस्थे उन्मादभूच रूपे दशे ( कर्मधा0 ) यस्य तथामूतः (ba0 vI0) स अहम् वः युष्माकं रहस्यम् तस्याः कामुकस्य मम युष्मद्-दूतत्व-रूपेष नियोजनरूपं गोप्यं रक्षितम् गोपायितुम् होतुमिति यावत् कथम् केन प्रकारेण प्रमवितास्मि समथों भविता, न केनापि प्रकारेणेति काकु: (इति)ब्रत कथयत । मन्मुखाद् रहस्योद्मदो मविष्यत्येव, यतः उद्घान्ता मूछविश्व मावादे के रहस्यं प्रकटयत्येवेति नाहं दौत्ययोग्य इति भावः । / 108 / / - Page #374 -------------------------------------------------------------------------- ________________ नैषधीयचरिते म्याकरण-एमि ॥+लट् u0 pu0 / मुहूर्तम् कालात्यन्तसंयोगे di0| प्रभवितास्मि प्र+/+लुट् u0 pu0| ईदृश इसके लिर पीछे श्लोक 106 देखिए । रहस्यम् रहसि मवमिति रहस+यत् । ब्रतब J+लोट ma0 ba0 सारा वाक्यार्थ इस क्रिया का कम बना हुआ है। अनुवाद-जो मैं इस ( दमयन्ती) के विरह के कारण सचमुच उन्माद में मटक जाया करता हू~, तथा थोर्3I देर के लिए ( कभी 2 ) मूर्छा खा जाता हू~, ऐसी अवस्थाओं वाला वह मैं कंसे आप लोगों का रहस्य छिपा sakU~gA?-यह कहो तो सही । / 108 / / टिप्पणी-यह सच है कि उन्मादावस्था में-जाने अनजाने-हृदय की रहस्यात्मक बात मुख से बाहर निकल जाया ही करती हैं जबकि दूत को सब कुछ गुप्त रखना par3अता है। यहा~ दौत्य को अयोग्यता के कारण उद्भ्रम और मोह बताने से काव्यलिङ्ग है। 'मामि' 'मेभि' तथा 'मुहु' 'महं' में छेक और अन्यत्र वृत्त्यनुप्रास है। यां मनोरथमयीं हृदि कृत्वा यः श्वसिम्यथ कथं स त्द्न्। मावगुप्तिमवलम्बितुमीशे दुर्जया हि विषया विदुषापि । / 109 ॥ गावयः-यः ऐम् मनोरथमयीम् याम् हृदि कृत्वा श्वसिमि, अथ सः अहम् तदने भाष. म अवलम्तुइम् कथम् ईशे ? हि विदुषा अपि विषयाः दुर्जयाः ( भवन्ति ) / टोका-यः अहम् नलः मनोरथमयीम् मनोरथ रूपाम् सकल्लरूपामिति यावत् याम दमयन्तीम् सद हृदये कृत्वा धृत्वा श्वसिमि प्राणिमि जीवितोऽस्मीत्यर्थः, अथ अनन्तरम् सः अहम् नलः र: दमयन्त्याः भने समक्षम् (10 तत्पु0) भावानाम् कामजनितस्वेदस्तम्भादि-सात्तिकमावानाम् गुप्तिम् गोपनम् ( 10 tat0 ) अवलम्बितम् कर्तुमित्यर्थः कथम् केन पकारेण ईशे शक्नोमि, न कथमगेति काकुः हि यतः विदुषा पण्डितेन अपि विषया इन्द्रियार्थाः रूपादयः दुर्जयाः दुःखेन जेतुं शक्या भवन्तीति शेषः । सतत तद्-ध्यानं प्रकुर्वतो मम तत्साक्षात्कारे सति विकारोद्वात् मवद्-त्य-न्हिवो दुःशक इति भाव्ः॥ 106 / / म्याकरण-मनोरथमयीम् स्वरूपार्थे मयट् + डीप् । गुप्तिम गुप+क्तिन् ( मावे ) / ईशे Vza+लट् u0 e0 / दुजंयाः दुर्+/नि+खल । अनुवाद-जो मैं मनोरथमयी जिस ( दमयन्ती ) को हृदय में रखकर sA~sa ले रहा हू~, फिर वह मैं उसके आगे ( अपने स्वेद-स्तम्म आदि सात्विक ) भावों को कैसे छिपा सकता हू~ ? कारण यह कि विद्वान् तक भी विषयों को नहीं जीत सकते हैं । / 106 / / टिप्पणी-विषयों पर विजय पाना सचमुच विद्वानों तक के लिए भी bar3A कठिन होता है । गीताकार का भी कहना है-'यततो यपि कौन्तेय, पुरुषस्य vipshcitH। इन्द्रियाणि प्रमा. थीनि हरन्ति प्रसभं मनः । / ( 260 ) इस स.बभौम सामान्य सत्य से पूर्व प्रतिपादित नलगत काम-मावों का गोपनामाव-रूप विशेष बात का समर्थन होने से अर्थान्तरन्यास अलंकार है। विदुष पि में अपि शन्द द्वारा साधारण लोगों की तो बात ही क्या' यह अर्थ निकलने से अर्थापत्ति भी है। शब्दालंकार वृत्यनुपाय है । Page #375 -------------------------------------------------------------------------- ________________ पञ्चमसगः या मकाननुपमृद्य व मादक तां निरीक्षितुमपि क्षमते कः । रक्षिलक्षजयचण्डचरित्र पुंसि विश्वसिति कुत्र कुमारो ॥ 11 ॥ अन्वयः-च माह कः यामिकान् अनुपमृद्य ताम् निरीक्षितुम् अपि क्षमते ? रक्षिआने पुंसि कुमारी कुत्र विश्वसिति ? टीका-(किं) च- अपि च माहक मत्तल्यः कः पुरुषः यामिकान् प्रहरिष: अनुपम्य अनिष्पिध्य अमारयित्वेति यावत् ताम् दमयन्तीम् निरीक्षितुम् द्रष्टुम् अपि क्षमते शक्नोति ? न कोऽपीति काकुः । रक्षिणाम् पहरे स्थिनानां मंटानां लक्षम् लक्षात्पकसंख्या तम्य जयेन परामवेन ( उमयत्र 10 तत्पु0 ) चण्डं करं चरित्रं म्वमावः कर्मेति यावत् ( कर्मधा0 ) यम्य तथामृते (ba0 bro0 ) पुंसि पुरुष कुमारी सुकुमारहृदया बाला कुत्र का विश्वसिति श्रद्दधाति ? न कुत्रापोनि काकुः। ईदृशं चण्डचरित्र मामवलोक्य कोमल हृदया कुमारी दमयन्ती पलायिष्यते, अत: मे मद्दूत्यमनुचितमेवेति मावः ॥ 110 ॥ ग्याकरण-माह अहमिवेति अम्मत् +/दृश+विप् अस्मत् को मदादेश, भकार को आत्व्। यामिकान् यामम् ( प्रहरम् ) रक्षन्तीति याम +ठन् अथवा यामे भवन्तीति, याम+ठम् ठ को k। ___ अनुवाद-अपि च, मेरा-नेसा कौन ( व्यक्ति ) पहरेदारों को रौंदे बिना उस ( दमयन्ती ) को देव मो सकता है ? लाख सुरक्षा-सैनिकों को परास्त कर देने का कर कम करने वाले पुरुष पर lar3अकी कहा~ विश्वास करती है ? ॥ 110 ॥ टिप्पणी-नल अपने में दूत बनने को अयोग्यता का यह मो कारण बताता है कि कन्यान्तःपुर की सुरक्षा-सेना के सिपाही कैसे मुझे मोतर जाने दे स्केण्गे। यदि अपना शौर्य दिखाकर उन्हें समाप्त करके बलात घुस jAU~gA, तो मुझ क्रूर-निर्दयी पर सुकुमार कुमारी क्योंकर विश्वास करेगी ? इस तरह दौत्य की अयोग्यता का कारण बताने से काव्यलिङ्ग । 'निरीक्षितुमपि' में अपि शब्द से उसके साथ बातचीत कर सकने का प्रश्न तो दूर रहा' इस अर्थ के आ par3अने से अर्थापत्ति मी है । रीक्षि' 'इक्षि' में छेक और अन्यत्र वृत्त्यनुपास है। कुमारी-यहा~ चाण्डू पण्डित ने अमङ्गलवाचक-रूर अश्लीलत्व दोष की शका उठाई है, क्योंकि कुमारी शब्द का अंशभून 'मारों शब्द मार देने वाली अथवा ( हिन्दी में ) मरी अर्थ का बोधक होता है और साथ ही दोष का समाधान भी उन्होंने कर दिया है कि नहीं. 'अभिप्रेतमित्यादिवत् दोषस्य लोकेन संवीतत्वात्' अर्थात् जिस प्रकार 'अभिप्रेत' शब्द के अशभून 'प्रेत' शब्द में अमांगलिकता होते हुए मो लोक-प्रयोग से वह संवीतः ढकी रह जाती है उप्तका पता नहीं चलता, उसी तरह कुमारी शब्द को भी समझिए । इसीलिए वामनाचार्य ने भी अपने 'काव्यालंकार' में यह बात स्पष्ट कर रखी है-अप्रसिद्ध लाक्षणिक लोकसंवीतासभ्यपद naashliilm। आदधीचि किल दातृकृताघ प्राणमात्रपणसीम यशो यत् । आददे कथमहं प्रियया तत्, प्राणतः शनगुणेन पणेन ॥ 11 ॥ Page #376 -------------------------------------------------------------------------- ________________ नैषधीयचरिते अन्वयः-प्राप्पिमात्रपणसीम यत् यश आदधीचि दातृकृतार्धम् किल, अहम् तत् प्राप्यतः शतगुणेन प्रियया पणेन कथम् आददे ? टीका-प्रायाः जीवितमेवेति प्राणमाम् पणः मूल्यम् ('पणो मूल्ये घनेऽपि च' इत्यमरः ) सीमा अवधिः ( उभयत्र कर्मधा0 ) यस्य तथाभूतम् (ba0 vI0) यत् यशः कीतिः दधीचिम् बारभ्येति ( अव्ययी0 ) दातृभिः वदान्यैः कृतः विहितः ( tR0 तत्पु0 ) अर्घः मूल्यम् । कर्मधा0 ) बग्य तथा भूतम् । va0 vI0 ) ( 'मूल्ये पूजाविधावर्ष' इत्यमरः ) किल वार्ता श्रूयते ( 'वार्ता-सम्मा. व्ययोः किल' इत्यमरः ) दधीचि-पभृति दातृभिः यशप्तः कृते जीवितमेव मूल्यं दत्तम् न ततोऽधिकमिति भावः, अहम् नलः तत् यशः प्राणतः प्राणेभ्यः शतेन शतसंख्यया गुणः गुणनम् श्रावृत्तिरिति यात् ( tR0 तत्पु0 ) यस्मिन् तथाभूतेन (ba0 vI0) अत्यन्तभधिके नेत्यर्थः प्रियया प्रेयस्या0 दमयन्त्या दमयन्तीरूपेणेत्यर्थः पणेन मूलगेन कथम् केन प्रकारेप्प आइदे गृह्णीयाम् यशोमूल्यं प्राणाः दीयन्ते मूल्ये प्राणेभ्यः शतगुणिताम् प्रियामहं यशोऽर्थ न दातुं शक्नोमि tasma'd युष्मद्दौत्यं नाङ्गोकरोमी भावः ॥ 111 / / / व्याकरण-पणः 5ण्यते =क्रयविक्रय-व्यवहारः क्रियतेऽनेनेति पण+अप् ( करणे ) / अघः V अर्घ+घञ् । आददे-A+ व्दा+लट् 'आछा - दोऽनास्यविहरणे' ( 163020 ) से मात्म्नेप्द्। ___ अनुवाद-सुनते हैं कि दधीचि ऋषि से लेकर ( सभी ) दाताओं ने जिस यश के मूल्य की ( अधिक से अधिक) सीमा प्राण-मूल्य तक ही ठहरा रखी है, उसे मैं प्राणों से सौगुना अधिक भूल्यवाली प्रियतमा से कैसे ले लूं? ॥ 111 / / टिप्पणी-सौदा हमेशा बराबरी का होता है । एक रुपये की कीमत बाली वस्तु के लिए एक हो रूपया दिया जाता है, न कि सौ रुपये । सौ देने वाला मूखों में गिना जाएगा। यही बात प्रियतमा के सम्बन्ध में मो है ? यश के कीमत की हद प्राण है। प्राणों से सौगुनी कीमतो वस्तु नल के लिए दमयन्ती है । उसे कैसे दे सकता है ? यहा~ प्राण से यश का विनिमय बताया जा रहा है अतः परिवृत्ति अलंकार है जिसके साथ प्राणों और दमयन्ती पर पणत्वारोप होने से रूपकों का संकर हो रखा है। शब्दालंकारों में से 'प्राप्य' 'प्राप्य' 'पण' 'पणे 'पेन' 'णेन' में छेक, द्वितीय-तृतीय पादों में 'यत्' 'तत्' की तुक मिलने से अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है । दधीचि-देवासुर-युद्ध के सिलसिले में इन्द्रादि देवता जब वृत्र आदि असुरों se lar3a rahe the, to वृत्र का पलर्3A भारी देख इन्द्र घबरा उत्था। निदान वह वृद्ध दधीचि ऋषि के पास गया और उनसे सहायतार्थ यह प्रार्थना की कि 'महाराज' पापको फौलादो हड्डियों की मुझे आवश्यकता है जिनसे देव-शिल्पकार वज्र बनाएगा' / ऋषि ने परोपकार हेतु योग-बल से तत्क्षण प्राण त्याग दिये। बाद को उनके अस्थि-पञ्जर से निर्मित वज्र द्वारा इन्द्र वृत्र तथा अन्य असुरों का सहार कर स्का। तभी से इन्द्र के वज्र का नाम दधीचास्थि par3A है। यहा~ दधीचि का उल्लेख करके नल इन्द्र पर वह प्रच्छन्न व्यङ्गय कस रहा है कि ब्राह्मण दधीचि तक के तुमने प्राण हे रखे हैं क्या अब मुझ क्षत्रिय के भी प्राण, नहीं नहीं प्राणों से भी कई गुना कीमती प्रियतमा, देने जा रहे हो ? धिक्कार है तुम्हें । Page #377 -------------------------------------------------------------------------- ________________ पञ्चमसगः . . -- भर्थना मयि भवद्भिरिवास्यै कर्तुमर्हति मयापि भ्व्त्सु। भीमजार्थपरयाचनचाटौ यूयमेव गुरवः करणीयाः ॥ 113 ॥ अन्वयः-अस्यै मयि भवद्भिः इव भया अपि मवरसु प्रर्थना कर्तुम् भर्हति । भीमजा-चाटौ यूयम् 'एव गुरवः कर पीयाः। टीका-प्रस्यै दमयन्त्यै दमयन्ती प्राप्तुमित्यर्थः मयि मां प्रति भवद्भिः युष्मामिः इव मया भपि नवरसु भवतः प्रति श्रर्थना प्रार्थना याचनेति यावत् कर्तुम् अर्हति विधातुमुचिता यथा मवद्भिः 'दमयन्तो यथा अम्मान् वृणोति तथा कुत्रिति अहं याच्ये, तथाऽहमपि युष्मान् याचे ऽदेवाः तथा कुरुत यथा दमयन्ती मां vRssyotii'tyrthH| भीमजा दमयन्ती अर्थः प्रयोजनम् ( कर्मधा0 ) यस्मिन् तथा भूतम् ( ba0 vI0 ) यत परयाचनम् ( कर्मधा0 ) परस्मिन् परेषु वा याचनम् प्रार्थनम् तस्मिन् चाटुः प्रियमधुरवचनम् ( sa0 तत्पु0 ) तस्मिन् यूयम् भवन्त एव गुरवः उपदेष्टारः करणीयाः कर्तुं योग्याः सन्तीति शेष: अर्थात् दमयन्तो प्राप्त्यर्थ भवन्तो मयि यथा चाटुप्रयोग कुर्वन्ति, तथाऽहमपि भवद्यश्चाटु. कारिताशिक्षा गृहोत्वा दमयन्तीपाप्त्यर्थं भवत्सु चाटु प्रयुजे यतः शिष्यः शिक्षकन्यवानुकरणे करोति । 112 / व्याकरण-अस्यै यहा~ 'इमाम् प्राप्तुम्' इस तरह तुमुन्नर्थ में चतुर्थी है। प्रार्थना अर्थ+ युच् ( मावे ) यु को अन+टाप ( स्त्रियाम् ) / 'मवद्भिः, मयापि अर्थना कतुमर्हति' यहा~ भनुक्त' कर्ता में तृतीया और कर्म में प्रथमा है तो 'कर्तुमहंति' यह कर्तृवाच्य का प्रयोग प्रखर रहा है। हमारे विचार से 'कमीते' होना चाहिए था। यहां समाधान यही हो सकता है कि अई धातु को कृत्यार्थ मान कर 'अर्थना कतुमईति=कर्तव्या' यो कर्मवाच्यपरक कर लें। 'कर्तुम्' में तुमुन् प्रत्यय यहां 'शक घृष0' ( 3.4 / 65) से हुआ है। अनुवाद-दमयन्ती ( प्राप्त करने ) के लिये जैसे-आप लोग मुझसे प्रार्थना कर रहे हैं ( कि हमें दिला दो), उसी तरह मुझे भी भाप लोगों से प्रार्थना करनी चाहिये (कि मुझे दिला दो)| दमयन्ती के खातिर चाटु कारिता ( चिकनी चुपर्3I यातों) के सम्बन्ध में मुझे आप लोगों को ही अपना गुरु बनाना चाहिये ॥ 112 ॥ टिप्पणी-वाछित वस्तु को पाप्ति हेतु लोग देवताओं से प्रार्थना किया करते हैं। देवता ही आर्थना करने लग जाय, तो यह उल्टो गंगा बहाना जैसा नहीं तो क्या है । देखिए नल का यह कितना चुमता और mu~ha बन्द कर देने वाला जवाब है। पूर्वार्ध में 'मवद्भिरिव' में उपमा है। 'मद्भिः ' भवत्नु' और 'कर्तुमर्हति' में छेक, अन्यत्र वृत्त्यनुप्रास है। अर्थिताः प्रथमतो दमयन्तीं यूयमन्वहमुपास्य मया यत् । हीन चेद् म्यतियतामपि तद्वः सा ममापि सुतरां न तदस्तु ॥ 113 ॥ अन्वयः-मया यूयम् अन्वहम् उपास्य प्रथमतः दमयन्तीम् यत् अथिताः तत् व्यतियताम् अपि वः होः न ( अस्ति चेत् ) तत् सा मम अपि सुतराम् न अस्तु । . टीका-मया नलेन यूयम् भवन्तो दिक्पाला: अहनि अहर्न त्यन्वहम् प्रतिदिनम् ( अव्ययी0 Page #378 -------------------------------------------------------------------------- ________________ नैषधीयचरिते sa0 ) उपास्य उपासर्ना पूजामित्यर्थः विधाय प्रथमतः आदौ एव दमयन्तीम् यत् अर्थिताः बाचिताः तत् मस्कृतदमयन्तीयाचनम् व्यतियताम् व्यतिक्रमताम् मद्-याचनमनादृत्य स्वयमेव तदर्थ मयि याचनं कुर्वतामित्यर्थः अपि वः युष्माकम् ह्रीः लज्जा न भवति चेत् तत् तहिं सा होः मम अपि सुतराम् भृशम् न वस्तु मा मवतु । दमयन्तीप्राप्तिनिमित्तम् आदौ मस्कृतां प्रार्थनामतिक्रमन्तो मवन्तो यदि न लज्जन्ते, तहिं मवत्कृतप्रार्थनामपि अतिक्रमन्नहमपि न लज्जे तुल्य न्यायादिति मावः । / 113 ॥ व्याकरण-अवहम् अनु+अहम् 'अनश्च' (5 / 4 / 108) से अन्नन्त अव्ययीभाव समास को टच् । 'दमयन्तीम अर्थिता'- अर्थ के दिकर्मक होने के कारण गौष कर्म 'यूयम्' को कर्मवाच्य में प्र्थ्मा। व्यतियताम् बि+पति+Vs+शत +षष्ठी ba0 / सुतराम् सु+तरप् (अतिशये )+आम् ( स्वाथें ) / वाद-प्रतिदिन ( तुम्हारी) उपासना करके मैंने पहले तुमसे दमयन्ती (माप्त करने के लिये को प्रार्थना की थी, उसे ठुकराते हुए भी यदि तुम लोगों को लाज नहीं आती है, तो सुतराम मुझे मी ( तुम्हारी प्रार्थना ठुकराने में ) क्यों लाज आवे ? / / 113 / टिप्पणी-देवताओं द्वारा नल पर उनकी प्रार्थना न स्वीकार करने का दोष mar3हना तर्कसंगत नहीं है, क्योंकि इसके दोषी स्वयं देवता लोग ही हैं। जिन्होंने नल को प्रार्थना पहले नहीं स्वीकार की' इसी को संस्कृत में तुल्य न्याय अथवा हिन्दी में जैसे को तैसा' कहते हैं। ताकिकों का कहा हुआ मी है-'उमयोःपर्यनयोक्तव्यस्तादृगर्थविचारणे । / ' देवताओं की प्रार्थना नकारने का कारण बता देने से यहा~ काव्यलिङ्ग है । शब्दालंकार वृत्त्यनुपास है। कुण्डिनेन्द्रसुतया किल पूर्व मां वरोतुमुररीकृतमास्ते । ब्रीडमेष्यति परं मयि दृष्टे स्वीकरिष्यति न सा खलु युष्मान् । / 114 ॥ भन्वयः-कुण्डिनेन्द्रसुनया पूर्वम् माम् वरीतुम् उररीकृतम् आस्ते किल । मयि दृष्टे सति ( सा) परम् व्रीडम् एष्यति । सा युष्मान् न खल स्वीकरिष्यति । टीका-कुण्डिनस्य एतदाख्यनगरस्य इन्द्रः स्वामी भीमभूप इत्यर्थः तस्य सुतया पुत्र्या दम. पन्या ( उभयत्र 50 तत्पु0 ) पूर्वम् आदौ माम् नलम् वरीतुम् परिणेतुम् उररीकृतम् स्वीकृतम् भास्ते किलेति वार्तायाम् ( 'वार्तासंभाव्ययोः किल' इत्यमरः ) / मयिनले दृष्टे तया विलोकिते सति परम् अत्यधिक बीडम् लज्जाम् एण्यति प्राप्स्यति, मां दृष्ट्वैव सात्विकभावोदयवशात् भृश लज्जिप्यते इति मावः । सा दमयन्ती युष्मान् भवतः न खलु निश्चितम् स्वीकरिष्यति मनोकरिष्यति । / 115 ॥ व्याकरण-सुता/+क्तः ( कर्मणि)+टाप् ( स्त्रियाम् ) / धरीतम् वृ+तुम् विकल्प से स्टू को दोर्घ । उररीकरण को एक तरह से इच्छार्थक ही समझकर यहा~ तुमुन् दुपा है । ब्रीडः बीड्+घञ् ( भावे ), यद्यपि अधिकतर यह शब्द स्त्रीलिङ्ग (व्रीडा ) रूप में प्रयुक्त होता है, तथापि कवियों ने पुल्लिग-रूप में भी इसका प्रयोग कर रखा है, देखिए कालिदास-बीडभावहति मे स सम्प्रति । ' रघु0 11 / 73, माघ-'ब्रोडादिवाभ्यासगतेविलिल्ये' शिशु0 3 40 / Page #379 -------------------------------------------------------------------------- ________________ पञ्चमपर्ग: अनुवाद-बात यह है कि कुण्डिनपुर के राजा (मोम ) की पुत्री ( दमयन्ती ) ने मुझे वरना पहले ही स्वीकार कर रखा है। मेरे दीखते ही वह बहुत लज्जित हो उत्थेगी। वह आप लोगों को निश्चय ही स्वीकार नहीं करेगो ॥ 114 ॥ टिप्पणी-यहा~ देवताओं को स्वीकार न करने का कारण बता देने से काब्यलिङ्ग है । शब्दालंकार वृत्त्यनुप्रास है। तत्प्रसीदत विधत्त न खेदं दूत्यमत्यसदृशं हि ममेदम् । हास्यतैव सुलमा न तु साध्यं तद्विधित्सुमिरनीपयिकेन ॥ 115 ॥ अन्वयः-तत् पसीदत, खेदम् न विधत्त, हि मम इदम् दूत्यम् अत्यसदृशम् ( अस्तीति शेषः ) अनौपयिकेन तत् विधित्सुमिः ( भवद्भिः ) हास्यता एव सुलमा, साध्यम् तु न ( मलमम् ) / टीका-तत् तस्मात् कारणात् प्रसीदत यूयं मयि प्रसन्ना भवत, एतेन नः प्रार्थना नाङ्गीकृतेति खेदं दुःखम् मनसि न विधत्त कुरुत हि यतः मम मे इदम् दूत्यम् दूतकर्म अतिशयेन प्रसदशम अनुचितम् ( प्रादि sa0 ) अस्तौतिशेषः अनौपयिकेन न ओपायकेन ( नञ् तत्पु0 ) अनुपायेन अस. दृशोपायेन अनुचितसाधनप्रयोगेषेति यावत् तत् कार्यम् दमयन्तीवरपरूपं विधिस्सुमिः चिकीषुमिः भवद्भिः हास्यता उपहासास्पदता एवं सुलमा सुपापा, साध्यम् प्रयोजनम् दमयन्तीवरणरूपम् न सुलमम् । मिव्यासाधनं प्रयुजाना मवन्तो नूनं हास्यतामेव गमिष्यन्ति, दमयन्ती च नैव लप्स्यन्ते इति मावः । / 115 ॥ व्याकरण-दूत्यम् इसके लिए पीछे श्लोक 16 देखिए । सदशम् इसके लिए भी पीछे श्लोक 106 देखिए । हास्यता हसितुं योग्य इति हस्+ण्यत् , हास्यस्य माव इति हास्य+तल् +टाप् । सुलमा सुखेन लब्धुं योग्येति सु+Vlam +खल+टाप् । औपयिकेन उपाय एवेति उपाय+ ठक ( स्वाथे ) और 'पा' को हस्व ('उपायाद्धस्वत्वं च' vaa0)| विधिस्सुः विधातुमिच्छतीति वि+ VdhA+सन् + u: (कर्तरि ) / साध्यम् साध्यते इति साध+णिच् +यत् । . ' भनुवाद-इसके लिए प्रसन्न हो जाइये, (मन में ) खेद न लाश्ये (कि इसने हमारा कहना नहीं माना ); दूत-कर्म बिलकुल अनुचित है । जो ( कार्य का ) उपाय-तरीका नहीं है, उसे अपनाना चाहते हुए आप लोगों की सहज हो ha~sI ही होगी, काम तो नहीं बनेगा । / 115 ॥ टिप्पणी-नल का यह bar3A पुष्ट सशक्त तर्क है कि जब वह स्वयं ही दमयन्ती का ऐसा प्रत्याशी है, जिसे वह हृदय से चाह भी रही है, तो वह दूत बन कर उसे कैसे मना सकता है कि वह उसे न वरकर खलनायक इन्द्र अथवा खलनायकों में से एक को बरे ? यह काम तो इन्द्र को दूसरे से ही कराना चाहिये नल से नहीं, किन्तु खलनायक ऐसा क्यों करें ? क्योंकि use to apane मार्ग का kA~TA नायक जो हटाना है इसलिए यह काम नायक ( नल ) द्वारा ही कराया जा सकता है, अन्य द्वारा न्हीं। विद्याधर यहा~ हेतु अलंकार कह रहे हैं । इत्यभत्य में छेक और अन्यत्र वृत्त्यनुप्रास है। ईदशानि गदितानि तदानीमाकलय्य स नलस्य ब्लारिः। शंसति स्म किमपि स्मयमानः स्वानुगाननविलोकनलोलः । / 116 ॥ Page #380 -------------------------------------------------------------------------- ________________ नैषधीयचरिने अन्धयः-स बलारिः तदानीम् नलस्य ईदृशानि गदितानि आकलव्य किम् अपि स्मयमानः स्वानु ...कोलःसन् शंसति स्म्। ____टीका-स प्रसिद्धः बलस्य एतन्नामकस्य राक्षसबिशेषस्य अरिः शत्रुः तद्धन्तेत्यर्थः इन्द्रः (pa0 तत्पु0 ) तदानीम्, तस्मिन् काले नलस्य ईदशानि एवंविधानि गदितानि वचनानि माकलयय विचार्य किमपि ईषद् थथा स्यात्तथा स्मयमानः मन्दं हसन् स्वस्य ये अनुगाः अनु. गामिनः वरुपादयः तेषाम् माननानाम मुखानाम् विलोकने ईक्षणे ( सर्वत्र pa0 तरपु0 ) लोला चन्चलः सन् ( sa0 तरपु0 ) शंसतिस्म अकथयत् । / 116 / / व्याकरण-तदानीम् तस्मिन् समये इति तत् +दानीम् ('दानी च' 5 / 3.18 ), त को द्रा । इंदशानि इसके लिये पीछे श्लोक 25 देखिए । गदितानि गद्+क्तः (भावे ) / प्राकलव्य A+ कल्+पिच , क्त्वा को ल्यप् प्रयादेश । स्मयमान: स्मि+शानच् (कर्तरि ) / अनुगाः अनु-पश्चात् गच्छन्तीति अनु+ गम् +3: (क्त्रि)| अनुवाद-वह इन्द्र उस समय नल के इस तरह के वचनों पर विचार करके कुछ मन्द हंसो इंसता हुमा, अपने अनुयायियों के मुखों पर चंचल दृष्टि डाले बोला ॥ 116 ॥ टिप्पणी-इन्द्र नल के तक का लोहा मान गया और पराजय में एक खिसियानी-सी हल्की ha~so ha~satA हुआ साथियों का मुख ताकने लगा लेकिन मन से नहीं हारा । खलनायकों ने नैराश्यवाद कमी सीखा हो न्हीं। वे अन्तिम क्षण तक नायिका को येन-केन प्रकारेण हथियाने हेतु प्रयत्नशील बने रहते हैं । इन्द्र का भी यही हाल है। उसने देखा कि बुद्धिपक्ष to aba usake पक्ष में नहीं रहा, . इसलिए पैतरा वदल कर सट वह मानव का माव-पक्ष अपनाने लगा, वह नल के हृदय को भावुकता को कुरेदने लगता है जिससे वह अन्त में विजयी हो ही जाता है । यहा~ वृत्त्यनुप्रास है। नाभ्यधायि नृपते ! भवतेदं रोहिणीरमणवंशभुवैव । लज्जते न रसना तव वाम्यादर्थिषु स्वयमुरीकृतकाम्या ॥ 117 ॥ अन्वयः-हे नृपते, रोहिणी.. भुवा भवता एव इदम् न अभ्यधायि (किम् ) ? अर्थिषु स्वयम् उररीकृत-काम्या तब रसना वाम्यात् न लज्जते ? टीका-हे नृपते, राजन् , रोहिणी एतन्नाम्नी तारा तस्या रमणः पतिः (10 तत्पु0) चन्द्र इत्यर्थः तस्य वंशे कुले ( 10 तत्पु0) मवतीति भूः तेन ( उपपद तत्पु0 ) चन्द्रवंशोत्पन्नेनेत्यर्थः भवता स्वया एव इदम् 'जीवितावधि' ( zlo0 97 ) न अभ्यधायि न कथितम् किम् ? अपितु मवतैव कथितमिति काकुः । भवता स्वयमेवोत्तम् 'जीवितम् जीवितादधिकमपि वा यत्किञ्चित् मनोषितं, तदहं दास्यामीति' / अर्थिषु याचकेषु भस्मासु स्वयम् प्रात्मना उररीकृतम् स्वीकृतम् काम्यम् अभिलषबीयम् ( कर्मधा0) यया तथाभूता (ba0 vI0) तब रसना जिह्वा वाग्यात् न लज्जते पते ? अस्मदमिलषणीयं वस्तु प्रदातुं पूर्व प्रतिशाय पुननिषेधतीति त्वया लज्जितव्यमिति भावः । / 117 / / व्याकरण-रमण रमते इति । रम् + ल्युः ( कर्तरि ) यु को अन । भुवा/+विप् । रसना रस+ल्युट+टाप् । वाग्यात् वामस्य माव इति वाम+व्यञ् । काग्यम् काम्यते इति Vkm+न्नि+य्त्। Page #381 -------------------------------------------------------------------------- ________________ पञ्चमसर्ग: 301 अनुवाद-हे राजन् चन्द्र वंश में उत्पन्न हुए आपने ही यह नहीं कहा था (कि जो मांगो, सेवा में अस्ति कर दूंगा ) 1 प्रार्थियों के प्रति स्वयं वान्छित ( वस्तु ) देना स्वीकार किये हुये तुम्हारी जीम . अब ) मुकर जाने से नहीं लजातो ? / / 117 / टिप्पणी-यहां इदम्' से नारायण और मल्लिनाथ-दोनों टीकाकार श्लोक 'सेयमुच्चतरता' (104 ) से लेकर 'कुण्डिनेन्द्रसुतया' (114 ) तक कहे नल के निषेध-परक वचनों को लेते। अर्थात् चन्द्रवंशत्रन्न आपने ही हमको ना नही करदी है क्या ? हम 'इदम्' में श्लोक 17 में देवताओं को नल द्वारा दिये हुए वचन को लेने में अधिक स्वारस्य देखते हैं। विद्याधर 'भुवैव' के स्थान में भुवेव' पाठ मानकर यहां उपमा कह रहे हैं जो प्रकृत में ठीक नहीं बैठ रही है। यदि 'अरोहिषीरमणवंशभुवेव' होता. तो कुछ बात मी थी। किन्तु बैसी स्थिति में मी उत्प्रेक्षा ने बनना था उपमा ने न्हीं। शब्दालंकारो में 'वाम्या' 'काम्या' में पादान्तगत अन्त्यानुप्रास और अन्यत्र वृत्यनुप्रास्ल है। नारायण के अनुसार इन्द्र ने यहां मो वाक्छल का प्रयोग करके नल की इस प्रकार ha~sI ur3AI है-रोहिणी गाय के रमण =सांड के कुल में जन्मे तुमने यह नहीं कहा है क्या ? जो कहे हुये को नहीं करता है वह सांड-सा मूर्ख अथवा पशु होता है । सांड को भी जिह्वा खाए तृणादि को वाम्य वमन कर देने से नहीं लजाती है। जगालो करते समय सांड खाए का वमन करके फिर खा जाता है। तुममें भी उसके वाम्य ( वमनं वमिः, वभिरेव वाम्यम् (स्वार्थ व्यञ् ) की तरह वाम्य ( पलट जाना ) दीख रहा है, अर्थात् बात mu~ha से निकाली खाली । भङ्गरच वितथं न कथं वा जीवलोकमवलोकयसीमम् । येन धर्मयशसी परिहातुं धीरहो चलति धीर ! तवापि । / 118 ॥ अन्वयः-हे धीर, ( त्वम् ) इमम् जीवलोकम् मङ्गुरम् वा वितथम् कथम् न अवलोकयसि, येन तब अपि धीः धर्म-यशप्ती परिहातुम् चलति इत्यहो ? ___टीका-हे धीर-विद्वन ! ( 'धीरो मनीषी श: प्राशः' इत्यमरः ) स्वम् इमम् एतम् जीवानां प्रापिनाम् लोकम् समूहम् (10 तत्पु0 ) प्राणि-जगदित्यर्थः भगुरम मङ्गशीलं विनश्वरमिति यावत् वा अथवा वितथम् मिथ्या कथम् कस्मात् न अवलोकयसि पश्यसि बुध्यसे इत्यर्थः येन मङ्गुरत्वक्तियस्वानवलोकनकारणेन तव ते धोरस्य अपि धीः बुद्धिः धर्मः पुण्यं च यशः कीर्तिश्चेति ( द्वन्द्र) परिहातुं त्यक्तम् चलति चञ्चला भवति अहो आश्चर्यम् । विदुषा सताऽपि त्वया जगत् नश्वरं मिथ्या चामत्वा धर्म: यशश्चापि परिहीयेते इति कियदाश्चर्यमिति मावः । / 118 ॥ व्याकरण-धीरः धियम् बुद्धिम् राति ददाति, प्रयुक्ते ( सर्वकार्येषु ) इति धी+/रा+क: ( कर्तरि ) / जीवः जोवतीति जीव +क्ः। भकुर-भज्यते इति /भज+घुरच् । वितथ-- यास्कानुसार विगतं तथा ( सत्यम् ) यस्मादिति ( प्रादि ba0 bI0) धी/ध्ये +क्विप् , स्म्प्र्सार्क्। अनुवाद-हे विद्वान् ! तुम इस प्रापि जगत् को भंगुर अथवा मिथ्या क्यों नहीं समझ रहे हो जिससे तुम्हारी मो बुद्धि धर्म और यश छोर्3अने हेतु चञ्चल हो उठी है ? आश्चर्य होता है ॥ 118 ॥ टिप्पणी-धीर-समझदार व्यक्ति क्षणभंगुर एवं मिथ्या जगत् को अपेक्षा धर्म और यश को " पटात इत्यहा? Page #382 -------------------------------------------------------------------------- ________________ 182 नैषधीयचरिते महत्व देता है, जो स्थिर और तात्विक पदार्थ है। विद्याधर ने यहा~ हेतु अलंकार कहा है । 'लोक' 'ठोंक' तथा 'धीर' 'धीर' में यमक और अन्यत्र वृत्त्यनुप्रास है। कः कुलेऽजनि जगन्मुकुटे वः प्रार्थकेप्सितमपूरि न येन । इन्दुरादिरजनिष्ट कलङ्की कष्टमत्र स भवानपि मा भूत् ॥ 119 ॥ अन्वयः-जगन् मुकुटे व: कुले प्रार्थकेप्सितम् येन न अपूरि ( स ) कः अजनि ? अत्र आदिः इन्दुः कलङ्की अजनिष्ट । कष्टम् । स भवान् अपि मा भूत् । टीका-जगतः संसारस्य मुकुटे किरीटे लोकभूषणभूते इत्यर्थः (10 तत्पु0 ) वः युष्माकम् कुन्जे वंशे प्रार्थकानाम् अर्थिनाम् ईप्सितम् मनोरथान् ( जातावेकवचनम् ) येन पुरुषेण न अपूरि पारतम् ईदृशः कः अजनि जातः न कोऽपीति काकुः । अत्र अस्मिन् कुले श्रादिः वंशपवर्तकः । मूलपुरुषः इन्दुः चन्द्रः कलकी सकलङ्कः अजनिष्ट जातः, कष्टम् । खेदे स प्रसिद्धः भवान् त्वम् अपि कहङ्की मा भूत् मा भ्व्तु। अङ्गीकृतस्यापरिपालनेन त्वमपि कलङ्की भविष्यसीति तथा मा कुरु, अङ्गीकृतं पालयेति भावः ॥ 119 ॥ ज्याकरण-जगत् गच्छतीति /गम् + क्विप ( कर्तरि ) द्वित्व और तुक् का आगम । प्रार्थकः प्रार्थयते इति प्र+अर्थ+ण्वुल ( कर्तरि ) बु को अक । ईप्सितम् /आप +सन्+क्त ( कर्मणि) आ को ईत्व । अपूरि पर् + लुङ् ( कर्मणि) इन्दुः उनत्ति ( क्लेदति शीतरश्मिमिः ) इति Vund + उः, आदि का । अनि जन्+लुङ, विकल्प से चिप ( कर्तरि ) ( 'दीपजनः' 3161) कलको कलकोऽस्मिन्नस्तीति कलक+इन् ( मतुबर्थ ) / अजनिष्ट /जन्+ल (कर्तरि ) / मा भूत् लोडर्थ में 'मा' के योग में लुङ्, अडागम का निस्सेध्। अनवाद-तुम्हारे जगत् के मुकुट-भूत कुल में ऐसा कौन हुआ, जिस ने प्राथियों की अभिलाषायें पूरी न की हों ? इस (कुल ) में आदि-पुरुष चन्द्रमा कलंकित हुआ है। खेद है कि तुम मी ( कलं. कित) न हो जाओ। टिप्पणी-देखिए किस चतुराई के साथ इन्द्र नल को भावुकता उभार रहा है। यहा~ कुल पर जगन्मुकुटत्व का आरोप होने से रूपक है। विभिन्न कलंकों-शश चिह्न और अपवाद का लांछनमें अमेदाध्यवसाय होने से मेदे अमेदातिशयोक्ति भी है। शब्दालंकारों में 'जनि' 'जनि' में यमक और अन्यत्र वृत्त्यनुप्रास है। यापदृष्टिरपि या मुखमुद्रा याचमानमनु या च न तुष्टिः । त्वादृशस्य सकलः स कलङ्कः शीतभासि शशकः परमङ्कः ॥ 120 ॥ अन्वयः-याचमानान् अनु या अपदृष्टिः या मुख-मुद्रा, या अपि न तुष्टिः, स सकलः त्वादृशस्य कलङ्कः, शीतभाति परम् शशकः अङ्कः ( अस्ति ) / टोका-याचमानान् याचकान् अनु प्रति लक्ष्योकृत्येत्यर्थः या अपदष्टिः वक्र दृष्टिः, अनादरपूर्वावलोकनमिति यावत् या अपि मुखस्य मुद्रा भौनम् ( sa0 तत्पु0) या च न तुष्ठिः सन्तोषा. मावः प्रसन्नताया अभाव इत्यर्थः स सकलः सर्वः विधेय-प्राधान्यात् पुंस्त्वम् त्वादशस्य स्वत्सदृशस्य Page #383 -------------------------------------------------------------------------- ________________ 25 पचमसर्गः कलङ्कः अपवादजनितलान्छनम् , शीता शोतला माः प्रकाशो ( कर्मधा0 ) यस्य तथाभूते (10 bI0) चन्द्रमसि पर केवलं शशकः शशः अङ्कः चिहम् अस्ति । चन्द्रमसि कलस्तु शशकस्य चिन्न स्वपवादस्य, अपवादस्य कलवस्तु निखिलेऽपि चन्द्रवंशे केवलं त्वयि एव लगिष्यति यदि वं स्वपतियां न पालयिष्यसीसि मावः । / 120 / / ज्याकरण-याचमानान । याच +शानच ( कर्तरि ) / अपदृष्टिः अपकृष्टा दृष्टिः ( प्रादि स.) दृष्टिः दश् +क्तिन् ( मावे ) / तुष्टिः VtuS+क्तिन् (भावे ) / स्वादृशस्य युष्मद् + दृश्+ का , युष्मद् को खदादेश और स्व को दीर्घ । मास् /मास्+विप् ( भावे ) / शशक: लघुः शशा इति शश+कन् ( अल्पायें ) / अनुवाद-याचकों की ओर ( तुम्हारी ) जो बुरी निगाह, जो मौन-वृत्ति और जो भप्रसन्नता है-यह सब तुम जैसे पर कलक है, चन्द्रमा पर ता छोटे से खरगोश का चिह्न-मात्र है । / 120 / / टिप्पणी-विद्याधर ने यहा~ व्यतिरेक कहा है, क्योंकि नल पर कलंकरूप अतिशय बताया गया है । चन्द्रमा पर तो खरगोश का सा ऐसा सामुद्रिक चिह्न मात्र है जैसा कि भगवान् विष्णु के शरीर पर काला-काला ओवरस-चिह है। इसे कलंक नहीं कह सकते हैं। सारे कुल में आदि कलंकी तो नल, तुम ही बनोगे, जो वचन देकर मुकर रहे हो। शम्दालंकारों में 'दृष्टि' 'तुष्टि', 'मान' 'मनु' और 'कला' 'कल' में छेक 'लङ्कः' 'म:' में पादान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। नाक्षराणि पठता किमयाठि प्रस्मृतः किमथ वा पठितोऽपि । इत्थमर्थिजनसंशयदोलाखेलनं खलु चकार नकारः ॥ 121 ॥ अन्वयः-(हे नल,) अक्षराणि पठता ( भवता ) नकारः न अपाठि किम् ? अथवा पठितः अपि प्रस्मृतः किम् ? (नकारः) इत्थम् bharthi"khelanam चकार खलु । टोका-(हे नल,) अक्षराणि वर्णमालामित्यर्थः पठता अभ्यस्यता भवता नकारः 'न' इत्यक्षरमित्यर्थः न पाठि पठितः किम् ? अथवा पठितः अभ्यस्तः अपि प्रस्मृतः विस्मृतः किम् ? नकारः इत्थम् एवम् अर्थिनां याचकानां चयस्य समूहस्य ( उभयत्र pa0 तत्पु0 ) संशयः सन्देह एव दोला प्रेक्षा ( कर्मधा0 ) तस्यां खेलनं क्रीडाम् ( sa0 तत्पु0 ) चकार कृतवान् खलु निश्चये । पूर्व त्वया याचकानां प्रार्थनासु स्वमुखात् कदापि 'न' ( न ददामि ) इति नोच्चारितमासीत् । तस्मात् अस्मत् कृतेऽपि त्वयाऽधनिषेधो न कर्तव्य इति मातः । / 121 ॥ ग्याकरण-प्रपाठि/पत्+लुङ् ( कमंत्राच्य ) / नकारः न+कार (स्वाथें ) / इत्यम् एतेन प्रकारेषेति इदम् +थम् । संशयः सम् + शो+अच् ( मावे ) / दोला दुल्यते अन्येति। दुल+कन् +टाप् । चकार । कृ+लिट् । प्रस्मृतः-चाण्डू पंडित के शब्दों में अत्र प्रस्मृतिः विस्मरणे rUr3हे, न तु योगात् प्रष्ट स्म्र्न्ने'| अनुवाद-(हे नक) वर्ष माला par3हते हुए तुमने 'न' par3हा ही नहीं, अथवा par3हा भी hai to use भुला दिया है क्या-इस प्रकार नकार (अमर ) याचक-समूह के संशय-रूपी झूले पर निश्चय ही झलने की kor3A किया करता था । / 121 / / Page #384 -------------------------------------------------------------------------- ________________ 184 नैषधीयचरिते .... टिप्पणी-झूले पर car3हा व्यक्ति कमी आगे, कमो पीछे झूला करता है । न कार भी-संशय का झुला बनाकर कमी इस ओर आ जाता था कि par3हा हो नहीं कमी उस ओर चला जाता ki par3hA to lekina भूल गया है । तात्पर्य यह निकला कि नल ने अब तक मुख से किसी को मी 'ना' नहीं कही है । जो जो कुछ मांगे, दे देता था। नारायण खलु शब्द उत्प्रेक्षा-परक मान रहे हैं अर्थात् मानों न. कार झूल रहा हो । न-कार पर झूलने की कल्पना ठोक है। यदि कल्पना नहीं मानी जाय, तो हम bar3a न-कार के चेतनीकरण में समासोक्ति खेण्गे। संशय पर दोलात्वारोप में रूपक है। मल्लिनाथ ने अधिजनों के साथ न-कार के संशय का सम्बन्ध न होने पर मी यहा~ सम्बन्ध बनाने से असम्बन्धे सम्बन्धातिशयोक्ति मानी है। विद्याधर रूपक के साथ सदेहालंकार बता रहे हैं जो हमारी समझ में नहीं आता क्योंकि सन्देह वहीं हुमा करता है जहा~ प्रस्तत पर अप्रस्तुत अथवा अपस्ततों का विच्छित्ति-पूर्ण संशय हो । यहा~ न-कार par3हा या नहीं par3हा, यह विधि निषेध-परक संशय सन्देहालंकार में आता ही न्हीं। शम्दालंकारों में 'पठ' 'पिठी' 'पठि' एक से अधिक वार वर्ष साम्य होने से छेक नहीं बन सकता, अन्यत्र की तरह यह मी वृत्त्यनुप्रास ही ब्नेगा। हा~, 'चकार' 'न-कारः' में अवश्य छेक है, अन्यत्र वृत्त्यनुप्रास है । अब्रवीत्तमनलः क्व नलेदं लब्धमुन्झसि यशः शशिकल्पम् । कल्पवृक्षपतिमर्थिनमेनं नाप कोऽपि शतमन्युमिहान्यः ॥ 122 ॥ अन्वयः-अनल: तम् अवतीत्--हे नल, इह अन्यः कः अपि कल्पवृक्षपतिम् शतमन्युम् इस्थम् अर्थिनम् न आप इदम् लब्धम् शशि कल्पम् यशः क्व उज्झसि ? टीका-अनलः अग्निदेवः तम् नलम् अग्रवीत् अवोचत्--'हे नल ! हाम् इह अस्मिन् लोके अन्यः नलाद् भिन्नः कः अपि कश्चिदपि पुरुषः कल्पवृक्षस्य अभिलषितप्रदायकस्य स्वर्गीय. वृक्षविशेषस्य पतिं स्वामिनम् शतं मन्यवो यशा यस्य तथाभूतम् (ba0 vro0 ) (मन्युदैन्ये क्रतो ऋधि इत्यमरः ) इन्द्रम् इस्थम् एवं प्रकारेण अर्थिनम् वाचकम् न आप प्राप्तवान् इदम् एतम् बन्धम् प्राप्तम् शशिकल्पम् चन्द्रसदृशम् शुभ्रम् यशः कीतिं क्व कस्मातोरित्यर्थः उज्झसि झासि। 'शतमन्युः भूलोके नलं याचितुमागत;' इति स्खया प्राप्यमापं चन्द्रशुभ्रं यशः न त्यक्तव्यमिति भावः । / 125 / / व्याकरण-शशिकल्पम् ईषनः शशिः इति शशि+कल्पप । इत्थम् इदम् +थम् । अन्यः यास्काचार्य के अनुसार 'न आनेयः' इति न+A+ नी+यत् उपसर्ग और न के I का लोप ( पृषोदरादित्वात् ) / क्व किम् को (सप्तम्यर्थ में तथा अन्यार्थ में मी का aadesh)| अनुवाद-अग्नि उस ( नल ) को बोला--(हे नल ) तम अपने हाथ में आये हुए चन्द्रसमान ( शुभ्र ) यह यश क्यों ठुकराने जा रहे हो कि इस लोक में (तम से भिन्न ) अन्य किसी के पास कल्पवृक्ष का स्वामी इन्द्र इस तरह अर्थी बनकर नहीं आया । / 122 / / टिप्पणी-यहा~ 'कल्पवृक्षपतिः' यह विशेषण और 'शतमन्युः' यह विशेष्य-दोनों साभिमाय है। पहले से यह ध्वनित होता है कि कल्पवृक्ष तक ने जिसका मनोरथ पूरा नहीं किया उसका मनोरथ Page #385 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः तुमने पूरा किया है-यह तुम्हारी जग में कितनी bar3I प्रतिष्ठा होगी, दूसरे शतमन्युः-से वह ध्वनित होता है कि याचक कोई साधारण व्यक्ति नहीं बल्कि सौ यशों का अनुष्ठाता स्वयं 'इन्द्र' था जिससे उसमें दान की उच्च पात्रता सिद्ध होती है। इसलिए हमारे विचार से यहा~ क्रमशः परिकर और परिकराङ्कर अलंकार है। 'शशिकल्पम्' में उपमा है । 'नलः' 'नले' 'कल्पम्' 'कल्प' 'मन्यु' 'हान्य' में छेक और अन्यत्र वृत्त्यनु पास है। न व्यहन्यत कदापि मुदं यः स्वःसदामुपनयन्नभिलाषः । तस्पदे स्वदमिषेककृतां नः स स्यजस्वसमतामदमद्य ॥ 12 ॥ अन्वयः-स्वःसदाम् मुदम् उपनयन् यः अभिलाषः कदा अपि न व्यहन्या तत्सदे त्वदमिषेककृताम् नः स असमता-मदम् अद्य त्यजतु । टीका-स्वः स्वर्ग सोदन्ति तिष्ठन्ति वसन्तीति यावत् तथोक्तानाम् ( उपपद तत्पु0 ) स्वर्गवासिना देवतानामित्यथः हर्षम् मोदम् उपनयन् जनयन् यः प्रमिलाषः मनोरथः कदापि कस्मिन्नपि काले न व्यहन्यत न विहतः, न वंकल्यं गत इति यावत् , सर्वदैवास्माकमिष्टसिद्धिः भवति स्मेति मावः तस्य अभिलाषस्य पदे स्थाने ( 10 तत्पु0) तव अमिषेकम् ( 10 तत्पु0 ) प्रतिष्ठापनम् ( 10 तत्प0) कुर्वन्तीति तथोक्तानाम् । उपपद तत्पु0 ) नः अस्माकं स: अमिलाषः न समः तुल्यो यस्य तथामूतस्य (ba0 bI0 ) माव इत्यसमता तस्या मदम् गर्वम् (pa0 तत्प0 ) मत्तुल्योऽन्यो मनोरथपूरको नास्तीत्येतद्विषयकाममानमित्यर्थः अद्य यजत जहात । पूर्वम् यत्किमपि अमीष्टं मवति स्म; तदस्मा. कमभिलाषः पूरयति स्म, अधुना तु तस्य स्थानेऽस्माभिः त्वं प्रतिष्ठापितोऽसि । त्वमेवास्माकम् अमीष्टं पूरयितुं शक्नोषीति भावः । / 123 / / / / व्याकरण-स्वःसदाम् स्त्रः sad + vip ( kartari ) 10 ba0 / mud/mud+vip (maave)| प्रमिलाः अमि+VlaS+घन ( मावे ) / व्यहन्यत वि+ हन् +लङ (कर्मवाच्य ) अथवा कर्म-कर्तरि प्रयोग 0 कृताम् V+विप ( कर्तरि ) 10 ba0 / मदः मद् +अच ( मावे ) / . अनुवाद-स्वर्ग-निवासियों ( देवताओं ) को हर्ष उत्पन्न करता हुमा जो मनोरथ कमी निष्फल नहीं हाता था, उप्त के स्थान में तुम्हें अमिषिक्त करते हुए हमारे उस मनोरथ का आन अपनी अनुपमता का अभिमान छोर्3a देना चाहिए । / 123 / / टिप्पणी-इस श्लोक का अर्थ हमें कुछ अटपटा-सा लग रहा है। अन्य टीकाकार मी gar3अबर्3A रहे हैं। यहा~ आभलाष का चेतनीकरण कर रखा है, जो समाजाक्ति का प्रयोजक बना करता है विद्याधर व्यतिरेक कह रहे हैं, जिसमें उपमेय में उपमान की अपेक्षा कुछ अधिकता बताई जाती है। उपमान से वे पूर्व श्लोक में प्रतिपादित कल्पवृक्ष को लेते हैं जो इस श्लोक में 'तत्पदे' में आये हुए 'तत्' शब्द से प्रतिपादित है। ऐसी स्थिति में सारे ही श्लोक का अर्थ इस तरह बदल जायेगाऽजिस कल्पवृक्ष द्वारा हम स्वर्गनिवासी देवताओं को आनन्द-प्रद कोई मा इच्छा कभी निष्फल नहीं कर दो जाती थी, उस ( कल्पवृक्ष ) के स्थान में तुम्हें प्रतिष्ठापित करते हुए हमारे उस ( कल्पवृक्ष ) को ( दान में अपनी ) अद्वितीयता का अभिमान आज छोर्3a देना pdd'egaa|' हमें यहो अर्थ ठोक लगता Page #386 -------------------------------------------------------------------------- ________________ 186 नैषधीयचरिते है। कल्पवृक्ष देवताओं को सब कुछ दे देता था, इसमें वह अद्वितीय था, लेकिन वह दमयन्ती नहीं दिला स्का। तभी to ve use दिलाने नल से याचना कर रहे हैं। इस तरह कल्पवृक्ष से अधिकता नक में सिद्ध हो जाती है। अमिमान छोर्3a देने का कारण 'स्वदभिषेक' बताने से काव्यलिङ्ग भी है। शब्दालंकार वृत्त्यनुप्रास है । 'मुदं' 'मद' 'मद्य' में भी वृत्त्यनुपास ही बनेगा, क्योंकि यहां वर्षों को एक से अधिक बार आवृत्ति है। अब्रवादथ यमस्तमहृष्टं वीरसेनकुलदीप ! तमस्त्वाम् । यत्किमप्यभिबुभूषति तरिकं चन्द्रवंशवसतेः सदृशं ते ॥ 124 ॥ अन्वयः-अथ यमः श्रद्दष्टम् तम् प्रब्रवीत्-'हे वीरसेन-कुल-दीप ! किम् अपि यत् तमः त्वाम् अमिबुभूषति, तत् चन्द्र-वंश-वसतेः ते किम् सहशम् ? टीका-अथ अनन्तरम् यमः श्रहृष्टम् दमयन्तीप्राप्तौ विघ्नस्य आपतनेन दुःखितम् तम् नलम् अब्रवीत् अवोचत्--'वीरसेनस्य कुलं वंशः (10 तत्पु0 ) तस्य दीपः दीपवत्पकाशकः तत्सम्बुद्धौ हे नल ! किम् अपि अल्पमित्यर्थः यत् ऋमः अन्धकारः अथ च अशानम् त्वाम् अमिबुभूषति अभिभवितुमिच्छति, चन्द्रस्य वंशे कुले ( 10 तत्प0 ) वसतिः स्थिति: जन्मेति यावत् ( sa0 तत्पु0) यस्य तथाभूतस्य ( ba0 vI0 ) ते तव किम् सरशम् उचितम् ? नेति काकुः । दापस्य चन्द्रकुल सन्नस्य च तमोऽभिभवा नोचितः, अथ च त्वयि ईदृशम् प्रशानं नोचितम् , चन्द्रवंशोत्सन्नास्तु प्रापानाप दातुं जानन्ति, तत् त्वयाऽपि एतदेव कर्तव्यमिति भावः ॥ 124 ॥ व्याकरण-प्रहृष्टम् न हृष्टम् । हृष् + क्तः, त कोट । अमिबुभूषति अभि+/-+सन्+ लट् । वसतिः Vvas +अतिः । सदृशम्-समान z+कञ् , ममान को स प्रादश । अनुवाद-तदनन्तर यम दुःखित हुए par3e उस ( नल ) को बाला-'हे वोरसेन-वश के प्रदीप! थोर्3A सा जो अनोखा चाह रहा है, वह चन्द्रवंश में उसन्न हुए तुम्हारे लिए क्या उचित है ? ॥ 124 ॥ टिप्पणी-नल पर कुलदोपत्वारोप में रूपक है। विभिन्न तमो-अन्धकार और अशान-में अभेदाध्यवसाय होने से मेदे अमेदातिशयोक्ति है। दीपक तथा चन्द्रवंशोत्न्न पर अन्धकार आ ही नहीं सकता है, इसीलिए कवि ने 'अमिबुभूषति' शब्द से यह सूचित किया है कि वह आना-जैसा चाह रहा है, जिसे तत्काल हटा देना चाहिए, क्योंकि-चाण्डूपण्डित के शब्दों में वह औपाधिक है। हम देखते हैं कि न्यायशास्त्र के अनुसार द्रव्य से गुप्प का सम्बन्ध तीन प्रकार से होता हैस्वमाव से, कारण से और उपाधि से, जैसे-किरणों में शुक्लत्व स्वभाव से है, पट पर शुक्लत्व कारण-भूत तन्तुओं से है और स्फटिक पर रक्तस्व लाल फूल को उपाधि से है। नलरूप दीपक पर तम का सम्बन्ध स्वाभाविक तो हो नहीं सकता है; चन्द्रकुलोत्पन्न नल पर कारण से नहीं हा सकता है, क्योंकि कारण-भूत चन्द्र से तम का सम्बन्ध ही नहीं, इसलिए यह औपाधिक ही है। जिनराज और चारित्रबर्धन-दोनों टीकाकार यहा~ शब्दों के हेरफेर के साथ और ही तरह अर्थ करते haiM'atha च तमः - राहुस्त्वां यदभिबुभूषति, तच्चन्द्रवंशवसतेस्ते किं सदृशं युक्तम् ? कि प्रश्ने । राहुपा चन्द्रस्यामिमवनं सदृशमेवेत्युपहासः' / 'वंश' 'वस' में ( शसयोरमेदात ) छेक और अन्यत्र वृत्त्यनुमास है। Page #387 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 18 रोहणः किमपि यः कठिनाना कामधेनुरपि या पशुरेव । नैनयोरपि वृथा भवदर्थी हा विधिस्सुरसि वत्स ! किमेतत् ॥ 125 ॥ अन्धयः-कठिनानाम् किमपि ( कठिनः ) यः रोहणः, कामधेनुः अपि या पशुः एव; एनयोः अपि अर्थों वृथा न प्रमवत् । हे वत्स, हा ! किम् एतत् विधित्सुः असि ? ____टीका-कठिनानाम् कठोराणाम् प्रस्तरादोनाम् मध्ये किमपि अनिर्वचनीयं यथा स्यात्तथा कठिन इति शेषः यः रोहणः विदूराचलः मणीनाम् आकरः पर्वतविशेषः इति यावत् अस्ति कामधेनुः सर्वामिलषित-पूरयित्री स्वर्गीयगौः भरि या पशुः एव अवास्तीति भावः, एनयोः रोहण-कामधेन्वोः सम्बन्धी अपि अर्थी याचकः वृथा विफलः अपूर्णमनोरथ इत्यर्थः न अभवत् न जातः । कठोरेबु कठोरतमं रोहणम्, चेतनेषु अशतमं पशुं कामधेनुम् च याचमानो न कोऽपि विफलमनोरयो निवृत्त इति माव; / हे वत्स ! हा! कष्टम् किम् एतत् अस्मत्प्रार्थनानङ्गोकाररूपकार्य विधिस्सुः कर्तुमिच्छुः असि ? अस्मत्प्रार्थनामङ्गीकुरु इति मावः । / 125 / / ___ व्याकरण-एनयोः अन्वादेश में एतयोः को एनादेश ( 'द्वितोयाटौस्वेनः' 2 / 4 / 34 ) / अथीं अर्थोऽस्यास्तीति अर्थ+इन् । विधिस्सुः वि+VdhA+सन् +उः ( क्त्रि)| अनुवाद-कठोरों में कठोर जो रोहण पर्वत है और कामधेनु तक भी जो पशु ही है-इन दोनों के पास भी आया हुआ याचक खाली हाथ नहीं गया है। बेटा! खेद की बात है कि तुम ( हमारी प्रार्थना ठुकराकर ) यह क्या करना चाह रहे हो? ॥ 125 / / टिप्पणी-पत्थरों में सबसे कठिन-तख्त-वैदूर्य मणि होता है, जो विदर-रोहण पर्वत में होता है। यहा~ नारायण कठिन शब्द को श्लिष्ट मानकर उपका दूसरा अर्थ 'कृपण' मी ले रहे हैं। jar3a पदार्थों में कठोरतम और कृपप्पतम रोहण है और चेतन पदार्थों में अशतम पशु गौ हैं। ये bar3a और अशतम चेतन भी याचक की mA~ga बेकार नहीं जाने देते हैं। तुम तो बेटा, धीर-विद्वान् हो, मृदुहृदय हो। क्यों हमारी प्रार्थना ठुकरा रहे हो? विद्याधर यहा~ विरोधालंकार कह रहे हैं, क्योंकि कठारतम होना और अर्थी को खाला-हाथ न जाने देना परस्पर-विरुद्ध बाते हैं । 'घिरसु' 'वरस' में छेक और अन्यत्र वृत्यनुप्रास है। याचितश्विरयति क्व नु धीरः प्राणने क्षणमपि प्रतिभूः कः । शंसति द्विनयनी दृढनिद्रां द्रानिमेषमिषघूर्णनपूर्णा ॥ 126 ॥ .. अन्वयः-धीरः याचितः ( सन् ) का नु चिरयति ? क्षणम् अपि प्राणने प्रतिभूः कः ? निमे .. पूर्णा द्विनयनी द्राक् दृढनिद्राम् शंसति । / ___टोका-धीरः विद्वान् याचितः प्रार्थितः सन् क्व नु कुतः चिरयति विलम्बते ? न क्वापीति काकुः । क्षणम् मुहूर्तम् अपि प्राणने जीवने प्रतिभूः लग्नकः ( 'स्युर्लग्नकाः प्रतिभुवः' इत्यमरः) विश्वास-दायक इति यावत् कः न कोऽपीति काकुः। निमेषः नयन-संकोचः तस्य मिषेण व्याजेन (10 तत्पु0 ) यत् घूर्णनम् भ्रमणम् ( tR0 तत्पु0 ) तेन पूर्णा युक्ता (त. तत्पु0) द्वयोनियनयोः नेत्रयोः समाहारः इति दिनयनी ( समाहार dvi0 ) हढा निद्रा ( कर्मधा0 ) महानिद्रा मृत्युरित्यर्थः Page #388 -------------------------------------------------------------------------- ________________ नैषधीयचरिते साम् शंसति कथयति । निमीलने यत् नयनयोः भ्रमणं, तेन एतत सूच्यते क्षणे एव मरणं भवति, निमेषसदृशं मरणं क्षणिकं जीवनमिति यावदिति मावः ॥ 126 ॥ व्याकरण-धीरः इसके लिए पीछे श्लोक 118 देखिए। क्व इसके लिए मो पोछे zlo0 122 देखिए । चिरयति चिरं करोतीति चिर+णिच् + लट् ( नामधा0 ) प्राणने प्र+/अन् + ल्युट ( मावे ) / प्रतिभूः प्रति = स्थाने भवतीति प्रति+VS+विवप् ( कर्तरि ) द्विनयनी अकारान्तोत्तरपद hone se Gop । निमेषः-नि+/मिष +घम् ( मावे ) / घूर्णनम् /चूर्ण + ल्युट् ( भावे ) / अनुवाद-विद्वान् पुरुष प्रार्थित वस्तु देने में कहा~ देरी लगाता है ? क्षणमर भी जीवित रहने का कौन विश्वास दिलाने वाला है ? दोनों बओण्खें झपकने के बहाने घूमती हुई शीघ्र ही मृत्यु ( का संदेश ) कहती हैं ॥ 126 ॥ टिप्पणी-जीवन क्षणभंगुर है । हम कब तक जीवित रह सकते हैं इस बात को गारण्टी कोई नहीं दे सकता है । झपकी के रूप में हमारी A~kheM क्षणमर में हमेशा के लिए स्वयं का बन्द हो जाने का संदेश देती रहती हैं। इसलिए जो कुछ देना हो, तत्काल दे देना चाहिए । विद्याधर अपह्नति ठीक ही बता रहे हैं। इस अपह्नति को कैतवापह ति कहते हैं। हमारे विचार से यहां अपह्नुति से उत्थापित उत्प्रेक्षा भी है अर्थात ऐसा लगता है मानो झपकने के बहाने A~kheM क्षणभर में मृत्यु के हो जाने का संदेश कह रही हों। इसे गम्योत्प्रेक्षा खेण्गे। मेष' 'मिष' तथा 'घूर्ण' 'पूर्णा' में छक और अन्यत्र वृत्त्यनुपास है। अभ्र पुष्पमपि दित्सति शीतं सार्थिना विमुखता यदभाजि । स्तोककस्य खलु चन्चुपुटेन ग्लानिरुल्लसति तद्घनसधे ॥ 127 ॥ अन्वयः-शीतम् अभ्रपुष्पम् दित्सति अपि धन-सङ्के अर्थिना स्तोककस्य चन्चुपुटेन सा विमुखता बत् अमाजि, तत् ( धनसंघे ) म्लानिः उल्लसति खलु । / टोका-शीतम् शीतलम् अभ्रपुष्पम् जलम् ( 'मेघपुष्पं धनरसः' इत्यमरः ) दित्सति दातुमिच्छति सति अपि धनानां मेघानां सङ्घ घटायाम् अर्थिना याचकेन स्तोककस्य चातकस्य ('अथ सारङ्गः स्तोककश्चातकः समौ' इत्यमरः) चन्भवोः पुटेन मुखेनेत्यर्थः (10 तत्पु. ) सा प्रसिद्धा विमुखता वि = विरुद्धं मुखं यस्य ( प्रादि ba0 vI0 ) तस्य मावस्तत्ता पराङ्मुखत्वं परावृत्तिरिति बावत् यत् यस्मात् अभाजि गृहीता, तत् तस्मात् धनसङ्के ग्लानिः मलिनता कालिमेति यावत् सखसति स्फुरति खलु उत्प्रेक्षायाम् । चातकचच्चा मेघम् जलं याचितम् , मेघोऽपि तस्मै जलं दातुमिच्छन्नपि जलदाने कमपि बिलम्बमकरोत् , विलम्बेन खिन्ना, निराशा चातक-चन्चुः मेघात परावृत्ता; जलदानविलम्बजनित-पापरूप-कालिमा मेघे जातेति भावः । अथ च स्तोकं तुच्छमेव स्तोककम् तस्य तुच्छवस्तुनः प्रथिना=याचकेन मुखेन वदनेन यत् पराङ्मुखत्वमाश्रितम् , तस्मात शीतम् दारिद्रयनिवारकम् अभ्रपुष्पम् खपुष्पतुल्यं दुष्प्रापं वस्तु दातुमिच्छत्यपि मेघसंघे मेघसदृशे पुरुषे म्सानिः विलम्बकृतापयशसः कलको जाय्ते। तुच्छात्तच्छस्यापि वस्तुनः प्रदाने दाता विलम्बं कुरुते, पाचकस्य मुखं च तस्माद परावृत्तं गच्छतीति तत् महापकोत्त: स्थानं भवति । क्यमिन्द्रादयस्तु देवाः स्मः, तस्मादस्माकं प्रार्थनां नक, पूरयेति भावः ॥ 127 ॥ Page #389 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः नाम है। - व्याकरण-दिसति दातुमिच्छतीति दा+सन्+लट् , अभ्यास-लोप, आ को इस और सं को त । सङ्घः-सम् + हन् ( गतौ)+अप् ( मावे ) न का लोग और ह को घ । स्तोककस्य दूसरे पक्ष में स्तोक+कः ( स्वाथें ) / अमाजि /मज्+लुङ् ( कर्मवाच्य ) / म्लानिः /म्लै+ तिन् ( भावे ) त को n। अनुवाद-यद्यपि मेव-समूह शीतल जल देना चाहता ही था, तथापि ( जल ) मांगने वाली चातक की ( ऊपर उगी ) चोंच ने (मेघ की देरी से निराश हो ) जो अपने को नीचे कर लिया, इसी कारण मानो मेष समूह में ( पाप को ) कालिमा छा रही है। [ छोटी-सी चीज मांगने वाला ( याचक का ) mu~ha जो अभ्रपुष्प-खपुष्प सदृश दुष्पाप वस्तु तक को देना चाहते हुए भी ( देरी करने के कारण ) दाता की ओर से फिर जाता है, उस कारण उसका अपयश हो जाता है ] ॥ 127 ॥ टिप्पणी-हिन्दी में कहावत है-'तुरत दान, महाकल्याण' ! देना हो, तत्काल दे देना चाहिए । झिंका-झिंकाकर दिया दान पुण्य-कोटि से हटकर पाप-कोटि में चला जाता है । मेघ-समूह में कालिमा स्वामाविक होती है, किन्तु कवि ने उस पर पाप-जनित कालिमा को है, अतः यहा~ खलु शब्द-वाच्य उत्प्रेक्षा है । श्लेष मो है। सति' 'शीतं' में (शसयोरमेदात् ) छेक और अन्यत्र वृत्त्यनुपास है। उचिवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य । कीर्तिरेव मवतां प्रियदारा दाननीरझरमौक्तिकहारा ॥ 128 ॥ अन्वयः-पाश-पाणिः अपि पाणिम् उदस्य एनम् उचितम् अक्षरम् कचिवान्-'भवताम् दान" हारा कीतिः एव प्रिय्-दाराः। टीका-पाशः बन्धनं पाणौ हस्ते यस्य तथाभूतः ( ba0 vI0 ) वरुप इत्यर्थः ('प्रचेता वरुणः पाशी' इत्यमरः) अपि पाणिम् हस्तम् उदस्य उद्यम्य एनम् नलम् ऊचिवान् उक्तवान्-हे नल, ) भवताम् भवत्सदृशान भूपानामित्यर्थः दाने दामक्रियायां यः नीर-झरः ( sa0 तत्पु0) नीरस्य जलस्य झरः प्रवाहः ( 10 तत्पु0 ) संकल्पे प्रवाहरूपेण विसृज्यमाना जल-बिन्दव इत्यर्थः स एव मौक्तिकहारः ( कर्मधा0 ) मौक्तिकानाम् मुक्तानां हारः सक् ( 10 तत्पु0 ) यस्याः तथाभूता ( ba0 vI0) कीर्तिः यश एव प्रियाश्च ता दाराः कलत्रम् अस्तीति शेषः राशी प्रेयप्ती कीतिर्मवति न पुनः राजकुमारी, तस्मात् नः प्रार्थनां स्वीकृत्य कीर्तिमर्जयेति भावः ॥ 128 ॥ _ व्याकरण-उदस्य उत्+/अस्+ल्यप् । ऊचिवान् /वच्+क्वसु ( भूते ) सम्प्रसारण । मौक्तिकम् मुक्ता एवेति मुक्ता+ठक् ( स्वाथें ) / प्रियदाराः 'पुंमृम्नि दाराः' इस अमरकोश के अनुसार स्त्रीवाचक होता हुया मी 'दार' शब्द संस्कृत में नित्य बहुवचनान्त पुंल्लिग होता है। यारकाचार्य के अनुसार 'दाराः कस्मात् ? दारयन्तीति सतः' V+णिच+घञ् अथवा अच् (कतेरि ) अर्थात् स्त्री माई को माई से और पुत्र को मा~-बाप से फार्3a देती है। प्रियः-प्रीपातीति VI+कः ( कर्तरि ) / अनुवाद-वरुण भी हाथ उठाकर इस ( नल)को उचित शब्द बोला-आप लोगों को प्रिय Page #390 -------------------------------------------------------------------------- ________________ नैषधीयचारते परली (तो) दान देते समय ( संकल्प में) बहतो जल-धारा रूपी मोतियों का हार पहने कोति होती है ( राजकुमारी नहीं) ॥ 128 ॥ टिप्पणी-दान देते समय हाथ में कुश और जल लेकर संकल्प छोर्3A जाता है, जिसके सम्बन्ध में पीछे श्लोक 85 देखिए । घाररूप में गिरते हुए जल बिन्दुओं पर मौक्तिकहारस्व और कीनि पर प्रियदारस्व का आरोप होने से रूपक है, जो यहा~ कार्यकारणभाव होने से परम्परित है । राजकुमारी प्रियदारत्व का आर्थ निषेध करके कीर्ति पर उसकी स्थापना से परिसंख्या भी है । पाण' 'पाणि' में छेक, 'दारा' 'हारा' में पादान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। चर्म वर्म किल यस्य न भेद्यं यस्य वज्रमयमस्थि च तौ चेत् । स्थायिनाविह न कर्णदधीची तम धर्ममवधीरय धीर ! ॥ 129 ॥ अन्वयः यस्य ( कर्णस्य ) चर्म न मेद्यम् किल, यस्य ( दधीचेः ) अस्थि च वज्रमयम ( किल ), तो कर्णदधीची इह न स्थायिनी चेत् , तत् हे धीर ! धर्मम् न अव्धीर्य्॥ टोका-यस्य कर्णस्य चर्म त्वक न भेद्यम् अभेद्यम् , अच्छेद्यम् वर्म कवचम् आसीत् किल श्रयते ( 'वाता-सम्भाव्ययोः किल' इत्यमरः ), यस्य दधीचेः अस्थि कीकसम् च वज्रम् एवेति वज्रमयम् वज्ररूपम् प्रासोत किल, तो कर्णश्च दधीचिश्चेति ( द्वन्द्व ) इह जगति न स्थायिनौ स्थिरी न मृत्युमुपगती इत्यर्थः चेत् , तत् तर्हि हे धीर बुद्धिमन् ! धर्म प्रतिज्ञापालनरूपं कर्तव्यमित्यर्थः न अवधीरय अवजानीहि । शरीरमिह विनश्वरम् , तदद्वारा कृतो धर्मएवाविनश्वरो भवति, तस्मात् प्रतिज्ञा पालयन् धर्म-रक्षेति भावः ॥ 129 ॥ __ग्याकरण-भेद्यम् मेत्त शक्यमिति /भिद् +ण्यत् । वज्रमयम् वज्र+मयट् ( स्वरूपायें ) / स्थायि तिष्ठतीति /स्था+पिनिः युगामम । धर्मः ध्रियतेऽनेन जगदिति ध+मन् ( क्र्न्ने)| धीर इसके लिए पीछे श्लोक 118 देखिए । अनवाद-"सुनते हैं कि जिसकी त्वचा अभेद्य कवच थो और जिसकी हड्डी वज्ररूप थी, वे दोनों कर्ष और दधीचि इत संमार में नहीं रहे, तो हे विद्वान् ! धर्म का अनादर मत करो" / / 12 / / टिप्पणो-चर्म वर्ग- सूर्य-पुत्र होने से उसकी कृपा से कर्ण जन्म-जात कुण्डल और कवच लिये उत्पन्न हुआ था । उसको छाती को त्वचा कवच-रूप थी। अपने पुत्र अर्जुन के पक्षपाती इन्द्र ने सोचा कि बिना सहजात कवच हटाये कर्ण सदा अजेय ही बना रहेगा, और अर्जुन इससे मार ही खाता रहेगा, इसलिए ब्राह्मण का रूप धारण कर वह कर्ण के पास गया और दान के रूप में उससे सहज कुंडल और कवच मांग बैठा । कर्ण ठहरा महादानी । केसे ना करता ? उसने मांगदे हो झट शस्त्र से कुण्डल और कवच काटे और ब्राह्मण-रूपधारी इन्द्र को दे दिये। इसके बदले प्रसन्न हुए इन्द्र ने उसे एक अमोघ शक्ति ( माला ) दे दी थी। वज्रमयमस्थि-इसके सम्बन्ध में पोछे श्लोक 111 देखिए । नल सत्ययुग में हुए। उनसे पहले सत्य युग में दधीचि मी हुए, जिन्होंने इन्द्र को वज्र बनाने हेतु अपनी अस्थियों दे दो थी, किन्तु कर्ष तो द्वापर में हुआ, जो सत्ययुग और त्रेतायुग के बाद आता है, इसलिए समझ में नहीं आता कि कवि ने दापर में होने वाली कर्ण-सम्बन्धी घटना Page #391 -------------------------------------------------------------------------- ________________ पशमपर्गः वरुण के मुख से सत्ययुग में कैसे कहलवा दी यह एक bar3I विसंगति है। विद्याधर ने यहा~ विरोधालंकार कहा है, लेकिन उसका समन्वय नहीं किया है। हो सकता है उनके मस्तिष्क में कवि का यही काल-क्रत विरोध हो। किन्तु कल्पमेद मानकर पूर्व कल्प में घटी कर्ण-विषयक घटना से इसका सम्बन्ध jor3अकर विरोध का समाधान किया जा सकता है। चर्म, वर्म का क्रमशः अन्वय होने से यथासंख्य है । शब्दालंकारों में 'चर्म' 'वर्म' में पदान्तगत अन्त्यानुप्रास, 'धोर' 'धोर' में यमक और अन्यत्र वृत्त्यनुप्रास है। अध यावदपि येन निबद्धौ न प्रभू विचलितुं बलिविन्ध्यौ । आस्थितावितथतागुणपाशस्त्वादृशेन विदुषा दुरपासः ॥ 130 ॥ अन्वयः-येन निबद्धो बलि-विन्ध्यौ अद्य यावत् अपि विलितुम् न प्रभू ( स्तः ), स प्रास्थित... पाशः स्वादृशा विदुषा दुरपासः । टीका-येन सत्यप्रतिशस्वगुणात्मकेन पाशेन निबद्धो बन्धन प्राप्ती बलिश्च विन्ध्यश्चेति ( इन्द्र) अद्य यावत अपि अधपर्यन्तमपि विचलितुम् विचलौमवितुम् निजप्रतिशातत्रचनं भक्तुमित्यर्थः न प्रभू न समर्थों स्तः इति शेषः, पालयत एवेति भावः स श्रास्थितस्य प्रतिज्ञातस्य या अवितथता सत्यता ( pa0 तत्पु0 ) एव गुणः धर्मः एव पाराः बन्धनम् स्वारशा स्वसदृशेन विदषा धोरेण दुरपासः दुःखेनापासितुं योग्यः, नातिक्रमणीय इत्यर्थः । त्वया यत्किमपि दातुं यत् प्रतिज्ञातं तत्पालयेति मात्रः । / 130 ॥ व्याकरण-प्रभुः प्रमवतीति प्र + भू+डुः । श्रास्थित A+ स्था+क्त ( कर्मणि) आङपूर्वक स्था धातु सकर्मक बन जाता है। अवितथता यास्काचार्य के अनुसार वि+विगतं तथा ( तथ्यं ) यस्मात्, वितथम् ( ba0 vI0 ) न वितथम् अवितथम् (नञ् तत्पु0 ) तस्य भावः तत्तासत्यता । पाशः यास्क के अनुसार 'पाशः कस्मात् ? विपाशनात्' पाश्यते बध्यतेऽनेनेति श+ घञ् ( करणे ) / स्वारशा इसके लिए पीछे श्लोक 120 देखिए । दुरपासः दुर्+/प्रप+ आस +खलु । अनुवाद-जिस ( सत्य-सन्धता रूप गुण) से बंधे हुए बलि और विन्ध्याचल आज तक मी विचलित नहीं हो सके हैं, उस प्रतिशात बात को सत्यता-गुष के पाश से तुझ-जैसा विद्वान् छूट नहीं सकता है ॥ 130 / / टिप्पणी-यहा~ सत्यप्रतिशत्व गुण पर पाशत्व का आरोप होने से रूपक है, किन्तु हमारे विचार से कवि को यहा~ श्लेषमुखेन गुप्प पर गुप्तत्व का आरोप मी विवक्षित है अर्थात् गुणरूपी गुण ( डोरी) का बना paash। इस तरह यह श्लिष्ट परम्परित रूपक है। तीसरे पाद के अन्त के 'पाश' शब्द के विषयों के चौथे पाद में चले जाने से ( शसयोरमेदात् ) अन्त्यानुप्रास बनते-बनते रह गया है, इसलिए यहा~ भी अन्यत्र को तरह वृत्त्यनुप्रास होगा। बलि-पुराणों के अनुसार प्रह्लाद का पौत्र और विरोचन का पुत्र बलि एक bar3A शक्तिशाली राक्षस-राज हुआ। देवताओं को वह जब बहुत तंग करने लगा, तो सहायता हेतु वे विष्णु के पास ग्ये। उनको पुकार पर भगवान् अदिति के गर्भ से Page #392 -------------------------------------------------------------------------- ________________ नैषधीयचरिते वामन (बौने ) के रूप में अवतीर्ण हुए। भिखारी का वेष बनाकर वे राजा बलि के पास गये और अपने लिए कुटिया बनाने को तीन पैर नाप की धरती की मांग कर बैत्थे। बलि bar3A दानी था। उसने भिखारी की यह छोटी-सी मांग स्वीकार कर lii। पाछे असुरगुरु शुक्राचार्य ने बलि को बहुतेरा समझाया कि भिखारी छलिया है, दान मत दे लेकिन राजा बचन-बद्ध था। क्यों वचन से मुकरता ? प्रतिज्ञा पूरी कर दी। बौने ने बाद को विशाल रूप धारण करके दो पगों से धो और भू को नाप लिया और तीसरा पग धरने जब बलि से पूछा कि कहा~ रखू , तो बलि ने अपना सिर अआगे कर दिया। भगवान् ने अपने पैर से दबाकर उसे पाताल घुसेर्3a दिया। विन्ध्य-मारतीय खगोलसिद्धान्त के अनुसार सुमेरु उच्चतम पर्वत माना जाता है, जिसके इर्दगिर्द सूर्य चक्कर काटा करता है विन्ध्याचल सुमेरु से खार खा बैठा । उसने सूर्य से अनुरोध किया कि तू सुमेरु को छोर्3अकर मेरे इदागद चक्कर काटा क्र्। सूर्य ने स्वीकार नहीं किया। इस कारण क्रुद्ध विन्ध्य सुमेरु की ऊंचाई तक pahu~cane के लिए bar3हता-bar3हता सूर्य और चन्द्र का मार्ग ही जब रोकने लगा, तो देवता लोग घबरा उत्थे। उन्होंने अगस्त्य ऋषि की सहायता mA~gI, जो विन्ध्य के गुरु ये । ऋषि को आता देख विन्ध्य ने गुरु को प्रणाम करते हुए सिर नीचे झका दिया। ऋषि बोले-'मैं दक्षिण को जा रहा हू~, जबतक वापस नहीं आ जाता तब तक तुम सिर नीचे किये स्थिति में ही र्ह्ना'| शिष्य ने वचन दे दिया। अब तक न गुरु ही लौट आये और न शिष्य ही सिर उठा पाया। विन्ध्य अब तक सिर नीचे किये अपनी प्रतिज्ञा का पालन करता चला आ रहा है । बलि और विन्ध्य का उदाहरण देने में वरुप का यह अभिप्राय है कि 'दानव और jar3a पहार्3a तक जब वचन का पालन करते चले आ रहे हैं, तब तुम तो मानव हो, विद्वान् हो, क्यों वचन से मुकरे जा रहे हो ?' प्रेयसी जितसुधांशुमुखश्रीर्या न मुञ्चति दिगन्तगतापि । मङ्गिसङ्गमकुरङ्गदगर्थे कः कदर्थयति तामपि कार्तिम् । / 131 / / अन्वयः-प्रेयसी, जित...श्रोः या दिगन्त-गता अपि न मुञ्चति, ताम् अपि कीर्तिम् भङ्गि गर्थे कः कदर्थयति ? टीका-अतिशयेन प्रियेति प्रेयसी प्रियतमा तया जितः तिरस्कृतः सुधांशुः ( कर्मधा0 ) चन्द्रः यया तथाभूता ( 20 vI0 ) [ सुधा अमृतम् अंशुषु किरणेषु यस्य तथाभूतः ( ba0 vI0) ] मुखस्य वदनस्य श्रीः शोभा शुक्लिमेत्यर्थः ( 10 तत्पु0 ) यया तथाभूना ( ba0 vA0 ) मियतमा च स्त्रमुख श्रया चन्द्रं परामवन्ती चेत्यर्थः या कीतिः कीर्तिरूपा स्त्री इति यावत् , दिशाम् आशानाम् अन्तेषु प्रान्तेषु (प. तत्पु0 ) गता प्राप्ता ( sa0 तत्पु0), सुदूरं गताऽपोति भावः न मुञ्चति प्रियं न त्यजात, ताम् अपि तथाविधाम् अपि कीतिम् मङ्गी भङ्गशील: विनश्वर इति यावत् संगमः सङ्गः, समागमो (कर्मधा0 ) यस्याः तथाभूता (ba0 vo0 ) या कुराहक मृगनयनो ( कर्मधा0 ) [कुरहस्येव दृक दृष्टिः यस्याः सा ( ba0 vI0 ) तस्या अर्ये निमित्ते कः कदर्थयति पीडयति ? न कोऽपोति काकुः । पत्नीद्वयमध्ये एका मृगनयनी दिदिगन्तं गच्छति, प्रियं मुश्चति सङ्गमोऽपि तथा सह न नित्यो मवति, अपरा प्रेयसी मुखश्रिया चन्द्रमपि पराभवति, दिदिगन्तमतापि न प्रियं मुन्नति, संगमोऽपि तया Page #393 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः 396 शाश्वतो भवति; तयोः पूर्वा न वरम् अपरैव वरम् । अनित्यायाः दमयन्त्याः कृते प्रतिशामुल्लंघयन् शाश्क्ती चन्द्रशुभ्रां दिदिगन्त-व्यापिनी कीति माऽवमन्यस्वेति भावः । __व्याकरण-प्रेयसी प्रिय+ईयसुन् + ङीप ( अतिशयार्थ )|-mnggin maGgo'syAstIti mA+ in / mtubrth)| दृग दृश्यतेऽनेनेति/दृश्+क्विप ( क्र्न्ने)| कदर्थयति कुत्सितः अर्थः कदर्थः ( कुत्सित को कदादेश ) दुःखम् , कदर्थ-दुःखयुक्तं करोतीति ( 'सुखादयो वृत्तिविषये तद्वति वर्तन्ते') कदर्थ+पिच+लट् ( नामधा0) दुःखयति । अनुवाद-प्रेयसी ( तथा ) मुख शोमा से चन्द्रमा को जीते हुए जो ( कोति ) दिशापान्तों को गयी हुई मी ( प्रियतम को) नहीं छोर्3अती है, ऐसी कीर्ति को विनश्वर समागम वाली मृगनयनी के खातिर कौन दुःख देता है ? टिप्पणी-यहा~ कवि कीर्ति पर नायिका-व्यवहार-समारोप करके समासोक्ति बना रहा है । वह उसे ऐसी पत्नी का रूप दे रहा है निसका साथ त्रिकाल बना रहता है जबकि मानवी पत्नी ऐसी नहीं होती, क्योंकि वह विनाशवान् है। इस तरह कीति-रूपी पत्नी में अधिकता बताने से व्यतिरेक मी बन रहा है। 'कुरङ्गम्' में उपमा है । इसलिए इन सबका यहा~ संकर है। विद्याधर 'दिगन्तगतापि न मुञ्चति' में विरोध भी कह रहे हैं। यहा~ यह ध्वनित हो रहा है कि खलनायक कलि की कुचेष्टाओं के कारण नल के साथ दमयन्ती का समागम बाद को टूट जायेगा, जिसे हम अलंकार से वस्तुवनि कहेंगे' / 'भङ्गि' रज' में छेक और अन्यत्र वृत्त्यनुप्रास है। यान् वरं प्रति परेऽर्थयितारस्तेपि त्वां वयमहो स.पुनस्त्वम् । येव नः खलु मनोरथमात्र शूर ! पूरय दिशोऽपि यशोभिः ॥ 132 ॥ अन्वयः-परे यान् प्रति वरम् अर्थयितारः ते अपि वयम् (वाम् प्रति अर्थयितारः ) इति अहो! स स्वम् पुनः हे शर, खलु नः अस्माकम् मनोरथमात्रम् न एव, ( अपितु ) यशोमिः दिशः अपि पूरय । टीका-परे अन्ये पुरुषाः यान् अस्मान् देवान् प्रति लक्ष्यीकृत्य वरम् अमीष्टम् अर्थयितार: याचका मवन्तीति शेषः, ते श्रपि देवा वयम् त्वाम् नलम् प्रति अर्थयितारः स्मः अर्थात् लोका अस्मान् वरं याचन्ते,वयं तु दातारः सन्तोऽपि त्वां याचामहै । इति अहो ! आश्चर्यम् । स एवमस्माभिर्याच्यमानः स्वम् पुनः हे शूर, दानवीर, खलु निश्चयेन अस्माकं देवानाम् मनोरथम आमेलापम् एवेति मनोरथमात्रम् न एवं अपितु यशोभिः कीर्तिमिः दिशः दिशा अपि पूरय पूर्णाकुर, दौत्य-सम्पादनेन अस्माकं मनोरथं पूरयित्वा तद्-द्वाराऽर्जितयशसा दिशा अपि पूरयेति मावः ॥ 132 ॥ व्याकरण-अर्ययितारः अर्थमन्ते इति /अर्थ +तृन् , तृन्नन्त होने से 'वरम्' में षष्ठो-निषेध होकर di0 / मनोरथमात्रम् मनोरथ+मात्रच ( केवलाथें ) / अनुवाद-दूसरे लोग जिनसे ( हम देवताओं से ) वर mA~gA करते हैं, वे ऐसे होते हुए भी हम ( देवता ) तुमसे याचना कर रहे हैं-कैसी आश्चर्य को बात है ! हे ( दान-)वोर ! तुम निश्चय हो केवल हमारी अमिलाषा ही पूर्ण न करो (प्रत्युत) यश से दिशाओं को मी पूर्ण कर दो ॥ 132 ॥ टिप्पणी-विद्याधर यहा~ छेकानुप्रास कह रहे हैं जो 'प्र' 'परे' में ही हो सकता है। 'वार' Page #394 -------------------------------------------------------------------------- ________________ 311 नैषधीयचरिते 'पूर' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुपास है । श्लोक का भाव यह है कि दूत बनकर हमारी मनोकामना पूरी करोगे, तो जग में तुम bar3A नाम कमाओगे कि नल के पास देवता तक याचक बनकर आये थे। अर्थितां स्वयि गतेषु सुरेषु म्लानदानजनितोरुयशःश्रीः । अद्य पाण्डु गगनं सुरशाखी केवलेन कुसुमेन विधत्ताम् ॥ 133 / / अन्वयः-सुरेषु त्वयि अथिताम् गतेषु सत्सु सुर-शाखी म्लान. श्रीः मन अद्य केवलेन कुसुमेन गगनम् पाण्डु विधत्ताम् । टीका-सुरेषु अस्मास देवतासु स्वपि त्वां नलं प्रति अर्थिताम् याचकतां गतेषु प्राप्तेषु सत्स सुराखां देवानां शाखी वृक्षः कल्पवृक्ष इत्यर्थः म्लाना म्लानिं गता विनष्टपायेत्यर्थः दानजा दानात् जायते इति तथोक्ता ( उपपद तत्पु0 ) निजा स्वकीया उवी महती यशःश्रोः कीर्ति-शोमा ( सर्वत्र कर्मधा0 ) यशसः श्रीः (10 तत्पु0 ) यम्य तथाभूनः । ba0 vI0) मन् प्रद्य इदानीम् केवलेन एकमात्रेण यशोरहितेनेत्यर्थः कुसुमेन पुष्पेण गगनम् स्वर्गम् पाण्डु श्वेतं विधत्ताम् करुनाम् । अधावधि दिव्यः कल्पवृक्षो याचकेभ्यो यथाभिलषितवस्तुपदानजनितेन धवलेन यशसा धवलेनैव च स्वःपुष्पेण स्वर्ग श्वेतीकरोतिस्म, इदानीं तु अम्माकं तस्य स्थाने त्वां प्रतियाचकत्वेनागमनात् सया तस्य यशोऽपहनम् , अतोऽपौ पुष्पमात्रेणैव स्वर्ग श्वेतीकरीति, न तु यशसेति भावः । / 133 ॥ ___ व्याकरण-अर्थिता अर्थिनो भाव इति अर्थिन् + तल्+टाप् । म्लान /म्ले+क्तः ( कर्तरि ) त को न । दानज दान+/जन्+ड ( कर्तरि ) / शाखी शाखाः अस्य सन्नोति शाखा+गन् ( मतुबर्थ ) / सुर इसके लिए पीछे श्लोक 34 देखिये। अनुवाद-देवताओं के तुम्हारे पास याचक बनकर आने पर दान देने से अर्जित अपने विपुल यश की शोमा खोये हुए कल्पवृक्ष अब केवल पुष्पमात्र से ही स्वर्ग को श्वेत बनावे ( यश से न्हीं)॥ 133 ॥ टिप्पणी-संस्कृत-कविजगत् में यश को श्वेत-वर्ण कहा जाता है। कारण यह है कि दया, दानिता. सत्यसन्धता आदि जितने भी मानव-गुप्त हैं वे सब सत्त्व गुण से सम्बन्ध रखते हैं। सत्र का स्वरूप गीताकार के अनुसार-तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्' है, अर्थात् वह प्रकाशक और निर्मल होता है, इसीलिए श्वेतवर्ण है। सात्त्विक गुणों से होने वाले यश ने मी श्वेतवर्ण ही होना है, क्योंकि न्यायसिद्धान्त के अनुसार कार्य के गुण कारण-गुग से ही हुआ करता है । यहा~ कारण बताने से काव्यलिंग है। 'गतेषु' सुरेषु' म्लान' 'दान' और 'केवलेन' 'कुसुमेन' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है । प्रवसते भरतार्जुनवैन्यवत् स्मृतिभृतोऽपि नल ! त्वमभीष्टदः । स्वगमनाफलतां यदि शङ्कसे तदफलं निखिलं खलु मङ्गलम् ॥ 134 ॥ अन्वय-हे नल, मरतार्जुनवेन्यवत् स्मृतिधृतः अपि सन् प्रवसते अमोष्टदः त्वम् स्वगमनाफलताम् यदि शकसे, तत् निखिलम् मङ्गलम् खलु अफलम् । Page #395 -------------------------------------------------------------------------- ________________ पञ्चमसर्गः टीका-हेनल, भरतः शकुन्तलायाः दुष्यन्तस्य च सुतः पुनश्च अर्जुनः कार्तवीर्यश्च वैन्यः पृथुति दिनद) हवेति तद्वत् स्मृतीतः कृतः स्मृतिगोचरीकृत इति यावत् (sa0 तत्पु0) अपि प्रवसते प्रवासं कुर्वते देशान्तरं गच्छते इति यावत् अभीष्टं वान्छितं ददातीति तथोक्तः ( उपपद तत्पु0 ) त्वम् स्वस्य आत्मन: गमनम् अस्माकं दूतत्वेन दमयन्ती प्रति प्रस्थानम् ( 10 तत्पु0 ) तस्य अफलताम् निष्फलताम् (10 तत्पु0 ) न फलं यस्य तथाभूतस्य ( (नञ् ba0 vI0 ) मावः तत्ता ताम यदि शङ्कसे सम्मानयसि तत् तहिं निखिलम् सर्वम् मङ्गलम् यात्रासमये प्रातर्वा कार्यसिद्धयर्थ क्रियमाणं 'वैन्यं पृथुम्' इत्यादि रूपेण स्मरणम् खलु निश्चितं निष्फलं व्यर्थ भवेदितिशेषः कार्यसिद्धयर्थ तव नाम स्मरन् प्रत्येकात्री सिद्धिं लभते, स्वयमेव दौत्ययात्रायां यद्यसिद्धिं शङ्कसे, तहिं लोकः क्रियमाणं युष्मदादिस्मा णरूपं मङ्गलं व्यर्थ प्रसज्येते नि मावः ॥ 134 ॥ व्याकरण--स्मृतिः स्मृ+क्तिन् ( भावे ) वैन्यः वेनस्यापत्यं पुमान् iti vana+yam । pravasate +/vs+sht+c0| अभीष्टम् अमि+ इ +क्तः ( क्र्म्न्नि)| अनुवाद-हे नल, भरत, अर्जुन और वैन्य ( पृथु ) भादि की तरह स्मरण किये जाते हुए मो यात्रा पर जाने वाले मनुष्य को अभीष्ट ( सिद्धि ) प्रदान करने वाले तुम यदि अपने ( दूतरूप में ) जाने को निष्फलता की शका करते हो, तो वह सब मंगल निष्फल par3a जायेगा ( जिसे लोग तुम्हारा नाम लेकर किया करते हैं ) ॥ 134 ॥ टिप्पणी-भरत-जिनके नाम से हमारे देश का नाम भारत par3A है, दुष्यन्त और शकुन्तला के महाप्रतापो पुत्र थे, जिनकी कहानो कालिदास के शकुन्तला नाटक में प्रसिब ही है। अर्जुन-ये पाण्डुपुत्र अर्जुन से भिन्न हैं । इन्हें सहस्रार्जुन कहते हैं । वे bar3e पराक्रमी राजा हुए । भगवान् दत्तात्रेय के वरदान से इन्हें सहस्र भुजायें मिली थीं। ये bar3e धर्मात्मा और न्यायप्रिय थे। इन्होंने सहस्त्र यश किये ये। ये रावण के सम-सामयिक थे जिसे इन्होंने पकर्3अकर अपने यहा~ कैद कर रखा था । अन्त में हर क्षत्रियों की तरह परशुराम के हाथों इनका भी संहार हुआ। वैन्य-वेन के पुत्र होने से इन्हें वैन्य कहते हैं। नाम इनका पृथु था । इनका पिता bar3A दुष्ट रहा, जिसके अत्याचारों से विवो कओण्प उठो थी। फलतः ऋषि-मुनियों को मिलकर उसका संहार करना pdd'aa। पृथु के सिंहासनारूर्3ह होते हो इन्होंने प्रजा में सुख शान्ति स्थापित की; पृथिवी को हरामरा करके दुहा, जो पिता के अत्याचारों से सूखो par3I हुई थी। देखिए कालिदास-"यं सर्वशैलाः परिकल्प्य वत्सं merau sthite dogdhari dohdksse| मास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टाम् दुदुहुर्धरित्रीम् । / " कुमार0 112 इनसे पहले सर्वत्र अराजकता फैली हुई थी। पृथिवी में यही सबसे पहले राजा हुए, इसीलिए इनके नाम से ही पृथिवी का नाम पृथिवो pdd'aa। यात्रा पर जाते समय अथवा प्रातःकाल इनके नामों का स्मरण मांगलिक माना गया है, जैसे-"वैन्यं पृथु हैहयमर्जुनच, शाकुन्तलेयं भरतं नलं च । रामं च यो वै स्मरति प्रमाते, तस्यार्थलामो विजयश्च हस्ते" / / ध्यान रहे कि पीछे श्लोक 129 को तरह परवती त्रेतायुग से सम्बन्ध रखने वाले सहस्रार्जुन को कवि यहा~ सत्ययुग में नल के साथ बता रहा है जिसमें काल.. मन्विति का अभाव अखर रहा है । यहा~ मी पृर्वोक्त श्लोक की तरह हमें कल्प मेद की कल्पना Page #396 -------------------------------------------------------------------------- ________________ नैषधीयचरिते करनी pdd'egii। इसके अतिरिक्त, नल के जीवित-काल में हो उन्हें 'स्मृति-गत' बताकर 'प्रातः स्मरणीय राजाओं की पंक्ति में कवि द्वारा ले आना मी हम उचित नहीं खेण्गे। मृत्यु के बाद ही लोग 'स्मृतिगत' होते हैं, पहले नहीं, 'फल' 'फलं' तथा 'खिलं' 'खलु' में छेक और अन्यत्र वृत्त्यनुप्रास है। सर्गान्त में छन्द-परिवर्तन नियम के अनुसार यहा~ कवि ने द्रुतविलम्बित का प्रयोग किया है जिसका लक्षण 'नमौमरौ' है। इष्टं नः प्रति ते प्रतिश्रुतिरभूधाध स्वरालादिनी धर्मार्था सृज तां श्रुतिप्रतिमटीकृस्यान्विताख्यापदाम् । स्वस्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशनाद् द्रव्याणां शितिपीतलोहितहरिनामान्वयं लुम्पतु ॥ 135 ॥ अन्वयः-(हे नल ) नः इष्टम् प्रति स्वराहादिनी ( तथा) धर्मार्था या ते प्रतिश्रुतिः अभूत् ताम् अद्य अति-प्रतिमटीकृत्य अन्विताख्यापदाम् सून, पुनः त्रिभुवनम् पुनती त्वत्कीति: शुभ्रादयादेशनात् द्रव्यापाम् शिति "न्वयं lumptu। टीका-हे नल नः अस्माकं देवानाम् इष्टम् अमीष्टं प्रति लक्ष्यीकृत्य स्वः स्वर्गः तद्वत् प्राहला. दयति आनन्दयतीति तथोक्ता ( उपपद तत्पु0 ) दिव्यानन्दं ददतीत्यर्थः, यथा धर्मः अर्थः प्रयोजनं यस्था तथाभूता (40 vI0 ) 'धर्मप्रयोजनिकेत्यर्थः या ते तत्र प्रतिश्रुतिः 'जीवितावधि' इत्याधात्मिका प्रतिशा अभूत् जाता, ताम् निजप्रतिशाम् अथ इदानीं श्रुतेः वेदस्य प्रतिभटा प्रतिद्वन्द्विनी इति अतिप्रतिभटा ( Sa0 तरपु0) प्रतिगता मटेति प्रतिभटा (प्रादि sa0 ) अप्रतिभटां प्रतिमा सम्पधमानां कृत्वेति कृत्य वेदतुल्या कृत्वा यथा वेदः सत्यः तथैव सस्यां कृत्वेति यावत् अन्वितं सार्थकम् भाख्यापदम् नामपदम् ( कर्मधा0 ) आख्यायाः पदम् (pa0 तत्पु0 ) यस्याः तथाभूताम् (ba0 vro0) अन्वयाम् प्रतिभूतिः = प्रतिज्ञा सा श्रुतेः प्रतिगतेति श्रुतिवत् सत्येति ताम् अनुगतार्था सृज कुरु । श्रुतिवत् तव प्रतिभूति:=प्रतिज्ञा सत्या भवत्विति भावः । पुनः सत्यीभूतत्वेन च त्रयाणां भुवनानां समाहारः इति ( समाहार dvi0) त्रोनपि लोकान् पुनती पुनोतान् कुर्वती तव कीर्तिः यशः (10 तत्पु0) शुभस्य श्वेतरूपस्य यत् अद्वयम् अद्वैतम् तस्य भादेशनात् करणादित्यर्थः ( उभयत्र pa0 नत्पु0 ) प्रयाणाम् घट-पटादिपदार्थानाम् शिति कृष्णश्च पीतं च लोहितं रक्तच हरित हरितवति यत् नाम ( सर्वत्र कर्मधा0 ) तस्य अन्वयं सम्बन्धं लुम्पतु विनाशयतु, जगति सर्वत्र वद्-धवलयशसो व्याप्तेः द्रव्यगत-तत्तन्नोल-पीतादिरूपाणां विलोपे सर्व श्वेतं स्यादित्यर्थः सर्वत्र ते शुभ्रयशः प्रतरिष्यतीति मावः, अथ च तव प्रतिश्रुतिः ( प्रतिज्ञा ) यस्याः श्रुतेः प्रतिरूपा सापि इष्टम् यज्ञ प्रति उद्दिश्य 'बर्तते, सापि स्वरैः उदात्तादिमिः प्राहलादिनी श्रोतां श्रुतिसुखावहा, अथ च धर्मार्था चोदनालक्षगो धर्मः' इत्युक्तलक्षणस्य धर्मस्थ प्रतिपादिका तथा श्रयते गुरुपरम्परया श्रवणगोचरीक्रियते इति अन्वर्थनामपदा मवति । स्वस्कीर्तिः त्वया कीर्तिः कीर्तनं यस्याः तथाभूता (va0 bro0 ) स्वया koya'mAnA, सदा अधीयमानेति यावत् ब्रह्मवादिनी श्रुतिः त्रिभुवनम् श्रवणमननादि द्वारा पुनती पवित्रयन्ती शुभ्रस्य निर्मलस्य निर्दोषस्येति यावत् अद्वयस्य ब्रह्माद्वैतस्य प्रादेशनात् उपदेशात् द्रव्यायाम Page #397 -------------------------------------------------------------------------- ________________ पश्चमसर्गः दृश्यमान-पदार्थानाम् नील-पीतादिना नामसम्बन्ध लुम्पति, द्रव्याणां नीलो घटः, श्वेतः पटः इति नाम न तथ्यं, वाक्कल्पनेवेति घोषयति यथोक्तम्-'वाचारम्मषं विकारो नामधेयम्' इति, द्रव्याण्यपि स्वप्नवत् मिथ्या-कल्पितानि, ययोक्तं-ब्रह्म सत्यं जगन्मिथ्या इति ॥ 135 / / ___ व्याकरण-इष्टम् VSa तथा /यज्+क्तः (मावे): भाहलादिनी आइलादयतोति प्रा./हलाद्+पिच्+णिन् +डीप् । श्राख्या आख्यायतेऽनयेति A+/ख्या+a+टाप् । कीर्तिः कीर्तनमिति /+क्तिन् ( मावे ) ऋ ईर् aadesh। पुनती/puz + + Gop । advayam na dvayam do avayavo atreti dvi+tayapa , tayap ko ayac / आदेशनात् 'आ+ दिश+ ल्युट् ( भावे)| अनुवाद-(हे नल, ) हमारा इष्ट ( अभीष्ट ) लक्ष्य करके तुम्हारी जो दिव्य आनन्द देने बाली धर्म-रूप प्रतिश्रुति ( प्रतिज्ञा ) हुई है, उसे आज श्रुति ( वेद ) की प्रतिश्रुति (प्रतिद्वन्दी अति) बनाकर अन्वर्थ नाम वाली कर दो। फिर तो तीनों लोकों को पवित्र करती हुई तुम्हारी कीर्ति श्वेत रूप का अद्वैत उत्पन्न कर देने के कारण पदार्थों के साथ लगने वाले काला, पीला, लाल, हरा-इन नामों के सम्बन्ध को मटियामेट कर दे अर्थात् समी को श्वेत कर दे, अति मी हमारे इष्ट ( यश ) को लक्ष्य करके ( उदात्तादि ) स्वरों से (श्रोताओं को ) आनन्द देने वाली, धर्म-प्रतिपादक, तथा ( गुरुपरम्परा से ) सुनी जाने के कारण अन्वर्थ नाम वाली होती है, जो तुम्हारे द्वारा par3ही जातो हुई, तीनों लोकों को पवित्र करती हुई, ( ब्रह्म-विषयक ) शुद्ध अद्वैत का उपदेश करने से (दृश्यमान) पदार्थों के काला पोला लाल, हरा-नामों का सम्बन्ध मिटा देती है । / 135 ॥ _ टिप्पणी-प्रतिश्रुति प्रतिज्ञा को, और साथ हो अति-प्रतिद्वन्दी-अतिसदृश को मी कहते हैं। इसी श्लेष को लेकर कवि ने यहा~ अपने मस्तिष्क का व्यायाम दिखाया है, जो क्लिष्टता पैदा कर गया है । इसीलिए टीकाकार मिन्न 2 अर्थ कर रहे हैं श्लोक का फलितार्थ यह निकला कि 'हे नल, जिस तरह वेद सत्य है, उसी तरह तुम अपनी पूर्व प्रतिज्ञा को सत्य करके दिखा दो, जिससे अनन्त काल तक तुम्हारा यश जगत में छाया र्हे। विद्याधर के अनुसार यहा~ श्लेषमुखेन बिभिन्न अर्थों का अभेदाध्यवसाय होने से अतिशयोक्ति है। मल्लिनाथ यश के श्वेत रूप द्वारा सभी को श्वेत कर देने में तद्गुणालंकार कहते हैं। तद्गुष्प वहा~ होता है, जहा~ कोई वस्तु अपना गुण छोर्3अकर दूसरे का गुण ग्रहण कर ले। 'प्रति प्रति' में यमक और अन्यत्र वृत्त्यनुप्रास है । छन्द यहा~ शार्दूलविक्रीडित है, जिसमें 19 अक्षर होते हैं। इसकी गुण व्यवस्था अथवा स्वरूप इस प्रकार है-'सूर्याश्वर्यदि मः सजो सततगः: शार्दूलविक्रीडितम्' अर्थात् म, स, ज, स, त, त, ग और सूर्याश्व 7 में यति । यं प्रासूत सहस्त्रपादुदभवत्पादेन खञ्जः कथं ___sa च्छायातनयः सुतः किल पितुः सादृश्यमन्विष्यति । एतस्योत्तरमद्य नः समजनि त्वत्तेजसा लङ्घने साहस्त्रैरपि पङ्गुरघिमिरमिव्यक्तीमवन्मानुमान् । / 136 ॥ अन्वयः-सहस्रपात् यम् प्रासून; स छायातनयः पादेन खजः कथम् उदमवत् 1 किल मुतः पितः Page #398 -------------------------------------------------------------------------- ________________ 298 नैषधीयचरिते सादृश्यम् अन्विच्छति । एतस्य ( प्रश्नस्य ) अद्य स्वत्तेजसाम् लडने साहस्रः अपि अर्धाइमः परः अभिव्यक्तोमवन् मानुमान् नः उत्तरम् स्मान्। टीका--सहस्त्रं सहस्रसंख्यकाः पादाः चरणाः अथ च किरणाः यस्य तथा तः (ba0 vI0) सयं इत्यर्थः ( 'भानुहंसः सहस्रांशुः' इत्यमरः ) यम् शनैश्चरम् पुत्रम् प्रासूत उदपादयत् स छायायाः एतन्नाम्न्याः सूर्यपरन्याः तनयः पुत्रः (10 तत्पु0 ) ( भन्दश्छायासुतः शनिः' इत्यमरः) पादेन चरणन खजः पङ्गः विकल इति यावत् कथम् कस्मास्कारप्पात् सदमवत् उत्सन्नः किला यतः अथवा वातोयाम् सुतः पुत्रः पितः जनकस्य सादृश्यम् अन्विच्छति अनुगच्छति, पुषः पितुः सदृशो भवतीत्यर्थः, पितुः सूर्यस्य सहस्रपात्त्वे पुत्रेण शनिनापि सहस्रपादा मवितव्यमासात् , न तु खजे. नेति prshnaashyH। एतस्य प्रश्नस्य अद्य अस्मिन् दिने तव तेजसाम् प्रतापानाम् (20 तत्पु0 ) लङ्घने अतिक्रमणे साहस्त्रैः सहस्रसंख्यकैः अपि अघ्रिभिः पादैः अथ च किरणः पङ्गुः खः अभिव्यक्तीमवन् प्रकटोभवन् भानुभान सूर्यः नः अस्माकम् उत्तरम् प्रतिवचनम् समजनि जातम् । सहस्रपादैरपि त्वत्तेजोऽतिक्रमणासामर्थात् पितुः सूर्यस्य पङ्गुत्वं पुत्रस्य शनेरपि पारवे स्वाभाविकमेवे. त्यर्थः । सूर्यतेजोऽपेक्षया त्वत्तेजोऽधिकमिति भावः ॥ 136 / / व्याकरण-सहस्रपात 'संख्यासुपूर्वस्य' ( 5 / 4 / 140) से ( ba0 bI0) में द के कार का लोप । प्रास्त प्र+/+लङ् ( आत्म्0)| पादेन खजः अधिभिः पङ्गुः 'येनाङ्ग वकार' (2 ॥ 3 ॥ 20) से tR0 / सावश्यम सशस्य माव इति सदृश+ध्यम् । अद्य अस्मिन्नहनीति इदम् + प्रश् , च आदेश । साहनेः सहस्रमेषामस्तोति सहस्त्र+अण् (मतुबर्थोय ) ( 'अय् च' 5 / 2:03 ) / समजनि सम् + जन्+लुङ् ( कतरि ) / अनुवाद-सहस्रपादों ( पैरों ) किरणों वाले ( सूर्य ) ने जिसे उत्पन्न किया, वह छाया का पुत्र ( शनि ) पंगु कैसे हो गया ? सुनते हैं कि पुत्र पिता का सादृश्य रखा करता है । इस ( प्रश्न ) का उत्तर हमारे पास आज ( स्वयं ) सूर्य बन गया है, जो सहस्र पादों ( पैरों, किरणों ) का रखे हुए मी तुम्हारे तेज का अतिक्रमण करने में पंगु दीख रहा है ॥ 136 ॥ टिप्पखो-न्याय-सिद्धान्तानुसार 'कारणगुणाः कार्य-गुणान् आरमन्ते' इस नियम से कारणभूत सहस्रपाद सूर्य से उत्पन्न कार्यभूत शनैश्चर को भी सहस्रगद होना चाहिए था, लेकिन वह देखो तो पंशु हुआ। वह विद्वानों के समक्ष अब तक एक प्रश्नचिह्न बना हुआ था, जिसका समाधान उन्हें मात्र मिला है, वह यह कि शनि का पिता सूर्य भी तो पंगु ही है, जो नल के यश को लांघ नहीं पा रहा है, इसलिए पंगु पिता का पुत्र भी पंगु नहीं होगा, तो क्या होगा। मल्लिनाथ यहा~ "अबाकस्यापको पगुस्वोक्तिरतिशयोक्तिमेदः, तद्धेदुरवं च शनैश्चरे पङ्गुत्वम्योत्प्रेक्ष्यते इति संकर:" कह गये हैं अर्थात् सूर्य के साथ पंगुत्व का असम्बन्ध होने पर भी पंगुत्व का सम्बन्ध बताया गया है, अतः असम्बन्ध सम्बन्धातिशयोक्ति है जिसका सूर्य के साथ पंगुत्व के सम्बन्ध में शनैश्चर के पंगुत्व की कार णता की कल्पना करने से उत्प्रेक्षा के साथ संकर है। विद्याधर यहा~ चुप हैं। हमारे विचार से विभिन्न पादों. चरणों और किरणों में अमेदाध्यवसाय होने से मेदे अभेदातिशयोक्ति मी है। उत्त्रार्ध्-वाक्या। पूर्वाध-वाक्यार्थ का कारण बनने से काव्यलिंग है । सूर्य के तेज को अपेक्षा नल के तेज में अधिकता Page #399 -------------------------------------------------------------------------- ________________ 26 पञ्चमसर्गः बताने से व्यतिरेक है । शब्दालंकारों में 'सहस्र' 'साहस्र' 'पादु' 'पादे' में छेक और अन्यत्र वृत्यनुपास है। छन्द पूर्ववत् शार्दूलविक्रीर्3इत है। इत्याकर्ण्य क्षितोशखिदशपरिषदस्ता गिरश्वाटुगर्मा वैदर्मीकामुकोऽपि प्रसमविनिहितं दूत्यमारं बभार । अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे भूयादन्तर्धिसिद्धेरनुविहितमच्चित्तता यत्र तत्र ॥ 137 ॥ अन्धयः-क्षितीशः त्रिदश-परिषदः इति चाटुगर्माः ताः गिरः आकण्यं वैदी-कामुकः अपि (सन् ) प्रसमविनिहितम् दूत्यभारम् बमार । अस्मिन् अङ्गीकारम् गते ( सति ) अमर-परिवृढः संमृतानन्दम् ऊचे- 'हे राजन् , ) अन्तषि-सिद्धेः यत्र यत्र अनुविहितभवच्चित्तता भूयात्'| टीका-क्षिस्याः पृथिव्या ईशः स्वामी नल इत्यर्थः (10 तत्पु0 ) त्रिदशानां देवानां परिषदः समूहस्य ( 10 तत्पु0) इति एवंविधाः चाटुः प्रियमधुरोक्तिः गर्म मध्ये यातां तथाभूताः (ba0 vI0 ताः गिरः वाणीः प्राकण्यं श्रुत्वा वैदमी दमवन्ती कामुकः अभिलाषुकः (di0 ta0) अपि सन् प्रसमम् बलात् यथा स्यात्तथा विनिहितम् स्वोपरि समारोपितम् ( सुप्सुपेति sa0 ) दूरयस्य दृतकर्मप्पः मारं धुरम् बभार ऊढवान् । मनसाऽनिच्छन्नपि नलस्तेषां दौत्यमङ्गोचकारेति भावः । अस्मिन् नले भनीकारम् दौत्यस्वीकारं गते प्राप्ते सति तत्कृते दौत्य स्वीकारे इत्यर्थः अमराणां देवानाम् परिवृढः प्रभुः इन्द्रः संभृतः पूर्णः प्रानन्दः हर्षः ( कर्मधा0 ) यस्मिन् कर्मणि यथा स्यात्तथा ( va0 brI0 ) सहर्ष मित्यर्थः ऊचे उवाच-(हे राजन्, ) अन्तर्धिः अन्तर्धानम् तस्य सिद्धः निष्पत्तः (10 तत्पु0) यत्र तत्र सर्वत्रेत्यर्थः अनुविहितम् अनुसृतम् भवश्चित्तम् ( कर्मधा0 ) भवतः तव चित्तं मनः (10 तत्पु0 ) यया तथाभूतायाः (ba0 bI0 ) मावस्तत्ता भूयात् जायताम् , तुभ्यमहं तिरस्करिणीविद्या ददामि यदनुसारेण यत्र स्वमिच्छेः, तत्रान्तहितो मव यत्र च नेच्छेः तत्र प्रकटो भवेति भावः ॥ 137 ॥ व्याकरण-क्षितीशः ईशः इष्टे इति /ईश्+क्तः ( कर्तरि ) / सितिः क्षियन्ति ( निवसन्ति ) प्राणिनोऽत्रेति /क्षि+तिन् ( अधिक्र्न्ने)| त्रिदशः इसके लिए पीछे श्लोक 1 देखिये। परिषद् परितः सीदन्त्यस्यामिति परि+सद् + क्विप ( अधिकरणे ) परि विसर्ग होने से स को p। वैदर्भीकामुकः यहा~ कम् से ऽलष-पत-पद0 (3 / 1154 ) से सकञ् प्रत्यय होने से षष्ठी-निषेध ('न लोका0 2 / 3 / 69) होने से 'मधु-पिपासु' आदि की तरह (dvi0 तत्पु0 ) है । दूत्यम् इसके लिए पीछे श्लोक 99 देखिये। परिवृढः परि+यह+क्त प्रभु अर्थ में निपातित ('प्रमौ परिवृढः' 7 / 2 / 21) / अन्तधिः अन्तर् +Vdhaa+कि। अनुवाद-राजा ( नल ) देव-समूह की इस तरह चिकनी-चुपर्3I उन बातों को सुनकर दम. यन्ती का इच्छुक होते हुए मी बलात् सिर पर थोपा दौत्य-मार ले बैठे । इस ( नल ) के स्वीकार कर हेने पर देवेन्द्र सहर्ष बोला-(हे राजन् , ) अपने मन के अनुसार जहा~-तहा~ भी अन्तर्षान हो जाने की सिद्धि तुम्हें प्राप्त हो ॥ 137 ॥ टिप्पणी-अन्ततो गत्वा खल नायक इन्द्र ने मीठी-मीठी बात कहकर तथा छल पूर्वक नल की Page #400 -------------------------------------------------------------------------- ________________ नैषधीयचरिते मावुकता भर्3अकाकर उन्हें चंगुल में फओण्स ही लिया। नल मी मावना प्रबाह में बह गये और अन. चाहते मी अपने ही हाथों प्रापेश्वरी को, जो उन पर मर रही है, खलनायक को सौंप बैठते हैं । यह तो बेचारी नायिका ही ऐसी निकली है जो किसी तरह बचाव करके अन्त में अपने मार्ग से खल नायकों को हटाने में सफल होती है। अपनी तरफ से नल तो बाजी हार गये थे, नायिका से हाथ धो ही बैठे थे । अन्तिम पाद में इन्द्र द्वारा आशीवाद दिये जाने से आशोः अलंकार है 'भारं' 'भार' में छेक, 'यत्र' 'तत्र' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। छन्द स्रग्धरा है, जिसमें 21 अक्षर होते है और जिसका लक्षण इस तरह है-'नम्नैर्यानां त्रयेष त्रिभुनि तियुता खग्धरा कोतितेयम्' अर्थात् इसमें म, र, म, न य, य, य ये सात गण होते हैं और सात-सात अक्षरों में यति रहती है। श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तस्य श्रीविजय प्रशस्तिरचनातातस्य नव्ये महा काव्ये चारुणि नैषधीयचरिते सर्गोऽगमस्पश्चमः ॥ 138 ॥ अन्वयः-कविराज' सुषुवे, पूर्ववत् , भीविजयप्रशस्तिरचनातातस्य तस्य नव्ये चारुणि 'नैवधीयचरिते' महाकाव्ये पञ्चमः सर्गः अगमत् । ' टीका-पूर्वार्धस्य पूर्ववत् व्याख्या विशेया 'श्रीविजयप्रशस्तिः' एतन्नाम्न्या रचनायाः कृतेः तातस्य जनकस्य रचयितुरित्यर्थः तस्य श्रीहर्षस्य नग्ये नवीने चारुणि सुन्दरे 'नैषधीयचरिते' महाकाव्ये पञ्चमः सर्गः अगमत् समाप्तः ॥ 138 ॥ अनुवाद-कविराज.. उत्पन्न किया, 'श्रीविजयप्रशस्ति' नामक कृति के रचयिता उस ( श्रीहर्ष ) के नये सुन्दर 'नैषधीय चरित' महाकाव्य में pA~cavA सर्ग समाप्त हुआ ॥ 138 ॥ टिप्पणी-श्रीहर्ष द्वारा प्रणीत 'श्रोविजयप्रशस्ति'-नामक रचना के लिए भूमिका देखिए । 'नैषधीयचरित' महाकाव्य के पञ्चम सर्ग का हिन्दी अनुवाद और टिप्पणी समाप्त । टिहरीपुरि जनिमवाप्य, साम्प्रतं देहरादूने कृतवसतिः । सीतागोद्भूतः, पण्डितवर श्रीजयदेवतनूजन्मा ॥ 1 ॥ 'महामहोपाध्यायात', गुरुवर giridhrshrmcturvedaat|| उवपुर-जयपुरपुर्योरधिगततत्तद्विषयकशिक्षादीक्षः ॥ 2 ॥ भूतपूर्व-प्राचार्योऽम्बाला-स्थित-sa0 dha0 संस्कृतकालेजस्य । मोहनदेवः पन्तः मेघदूतप्रभृतिकाव्यटीकाकारः ॥ 3 ॥ षट्सप्तत्यधिककोनविंशशतखोष्टाब्दस्य परे मागे। कृतवान् 'छात्रतोषिषीम्' मीहर्षरचित-'नैषधीयचरितस्य' ॥ 4 ॥ मानवशानमपूर्वम् , त्रुटयः स्वभावतः समापतन्त्येव । Page #401 -------------------------------------------------------------------------- ________________ परिशिष्टम्-1 कृष्णरामकविरचितः प्रत्येकसर्गस्यकैकस्मिन् श्लोके कथासारः भूपः कोऽपि नलोऽनलघुतिरभूत्तत्रानुरागं दी। वैदी दमयन्निका गुपरुचिः सोऽप्यास तस्यां स्पृही। जातु स्वान्तविनोदनाय विरही लीलाटवीं पर्यटन् । हैमं हंसमसौ निगृह्य तरसा दूनं दयालु हो । 2 'राजस्तो दमयन्तिका स्वयि तथा कर्तास्मि रक्ता य्या। शक्रादीनपि हास्यतीति नृपतिं हंसः कृतशोऽभ्यधात् । / एवं चेरखग साधयेप्सितमिति प्रोक्तः स राशा मुदा। दागुडीय ददर्श कुण्डिनगतो भैमीमटन् 1निष्कुटे । / . 'मामुद्दिश्य किमेषि मैमि चटुविद्' 'नालोऽस्मि विस्ते रुचिः। श्वेन्मय्यस्ति नलं वृणीष्व' बत तामुक्त्वा व्यरंसीद् 4वयः । / 'तस्मै ब्रूहि तथा यथा स नृपतिर्मामुदहे' दित्युपा-| दिष्टा मोमजया खगो द्रुतगतिः सिद्धि नलाबालपत् । / क्षामाङ्गी विरहाधिना विदधत निन्दा सुधांशोवर । ज्वालामिद्रुतमुमुरीकृतसुमाकल्पाथ साऽमूमहत् । / मीमस्तस्परिचारिकाकलकलाहूतस्तथा वीक्ष्य तो। 'शातो व्याधिरयि ! स्वयंवरमहं कर्तास्म्यवाद्रोदिति । / शात्वा नारदतः 5स्वयंवरविर्षि भैम्याः स्पृहालुह्रिः। सार्ध दिक्पतिभिः पफाण पृथिवीं शच्या शुचा वीक्षितः । / 'अरमद्दौत्यमुपेत्य याहि नृप मो भैमीमदृष्टो म्त्तै। - स्तामस्मास्वनुकूच्याश्विति नलं सोऽयुक्त दौत्ये छली ॥ 1. गृहारामे। 2. nksmbndhii। 3.4. pkssii| 5. indrH| Page #402 -------------------------------------------------------------------------- ________________ परिशिष्ठम्-2 श्रीहर्षस्य सुभाषितानि 1-अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा । (2013) 2-प्रथिने न तृष्णवद् धनमात्रं किन्तु जीवनमपि प्रतिपाद्यम् । एवमाह कुशवज्जलदायी द्रव्यदानविधिरुक्तिविदग्धः । / (5/86) 3-अवश्यमव्येषनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृष्येन वात्येव तयाऽनुगम्यते जनस्य चित्तेन भृशावशारमना ॥ (1112 ) 4-अहेलिना किं नलिनी विधत्ते सुधाकरेणापि सुधाकरेण । ( 380) 5-आकरः स्व-परभूरिकथानां प्रायशो हि सुहृदोः सहवासः । (5 / 12 ) 6-आजवं हि कुटिलेषु न नीतिः । (5 / 103 ) 7-उत्तरोत्तरशुमो हि विभूनां कोऽपि मन्जुलतमः क्रमवादः । (5 / 27) 8-कर्म कः स्वकृतमत्र न भुङ्क्ते । (5 / 6) 9-ब भोगमाप्नोति न भाग्यभाग्जनः । (11102) 10-क्व सहतामक्लम्बलवच्छिदामनुपपत्तिमतीमति दुःखिता। ( 41160) 11.-कार्य निदानाद्धि गुणानधीते । ( 3 / 17) 12-गुरूपदेशं प्रतिमेव तीक्ष्णा प्रतीक्षते जातु न कालमतिः । (39) 13-झटिति पराशय-बेदिनो हि विशाः । (4 / 118) 14-तदुदितः स हि यो य्द्न्न्त्र्ः। (43) 15-तं धिगस्तु कलयन्नपि वान्छामर्थिवागवसरं सहते यः । ( 5 / 83 ) 16-त्यजन्त्यसून् शर्म च मानिनो वरं त्यजन्ति न वेकमयाचितव्रतः । (1 / 50) 17-दानपात्रमधमर्षभिहैकग्राहि कोटिगुणितं दिवि दायि । साघुरेति सुकृतैर्यदि कतु पारलौकिककुसीदमसीदत् । / (5/92) 18-दुर्जया हि विषया विदुषाऽपि । (5 / 18) 19--धनिनामितरः एतां पुनर्गुणवत्सनिधिरेव संनिधिः ( 2053 ) 20--धौनं काचिदथवास्ति निरूढा सैव सा चलति यत्र हि चित्तम् । (557) 21-नास्ति ज्ञ्य्-ज्ञ्क्व्योमेद्ः। (514) 22-पूर्वपुण्यविमवव्ययलम्धाः पीमरा विपद एवं विमृष्टाः पात्रपाणिकमलार्पणमास ताशान्तिकविधिविधिदृष्टः । (5 / 17) 23--प्रापितेन चटुकाकुबिडम्बं लम्मिन्न बहुयाचनलज्जाम् । ___अथिना यदघमर्जति दाता तन्न लुम्पेर विलम्ब्य ददानः । / ( 583) 24--प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः । / 3 / 134)