________________ नैषधीयचरिते टीका-अयम् एष हंसः दमयन्त्याः ताम् निजग्रहणार्थ शरीरस्य निश्चलमावरूपा. मायाँ कपटम् इङ्गितैः चेष्टितेः अनुमाय अनुमितिविषयीकृत्य अपि धैर्यात् धैर्यमास्थाय वियत् आकाशं न उत्पपात उदपतत् आकाशे नोड्डीन इत्यर्थः, तु किन्तु पततीति पातुकः उपरि पातुक इत्युपरिपातुक; पेति समासः ) आत्मन उपरिपातुकः तम् ( 50 तत्पु० ) स्वोपरि पतनोन्मुखमित्यर्थः तस्या हिमवन्त्याः पाणिं हस्तम् ( 10 तत्पु० ) प्लुतिः उत्प्लवनं तस्या लाघवेन शीघ्रतया ( 'लघु क्षिप्रतरं द्रुतम्' इत्यमरः) (10 तत्पु० ) मोघं विफलं वितेने चकार / शीघ्रमुत्प्लुत्यास्मानं दमयन्तीकरधारणात् अरक्षदिति मावः // 5 // व्याकरण-पातुकम् पततीति/पत् + उकञ् / धैर्यात् धैर्यमास्थायेति ल्यम्लोपे पञ्चमी / प्लुतिः/प्लु+क्तिन् ( भावे ) लाघवम् लघोर्माव इति लघु+अण। अनुवाद-यह ( हंस ) चेष्टाओंसे ( दमयन्ती की ) चालाकी माँपकर भी धैर्य रखकर आकाश में नहीं उड़ा, किन्तु शीघ्र उछलकर अपने ऊपर पड़ने वाले उसके हाथ को विफल कर बैठा // 5 // टिप्पणी-पक्षि-स्वभाव वर्णन करने से यहाँ स्वभावोक्ति है। 'माय' 'माया' 'मय' में एक से अधिक वार श्रावृत्ति होने के कारण छेक न होकर वृत्त्यनुप्रास ही है। 'इङ्गितैरपि यहाँ अपि 'इङ्गितैः' के साथ न होकर 'अनुमाय' के साथ होना चाहिए था, अत: अस्थानस्थपदव दोष बन रहा है। व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः। परस्परामर्पितहस्ततालं तत्कालमालीमिरहस्यतालम् // 6 // अन्वयः-अस्याः व्यवसायम् तेन पत्ररथेन तथा व्यर्थीकृतम् अवसाय तत्कालम् परस्पराम् अपित-हस्त-तालम् आलोमिः अलम् अहस्यत / टीका-अस्या दमयन्त्या व्यवसायं हंसग्रहणप्रयत्नमित्यर्थः तेन पत्ररथेन पक्षिणा हंसेन ( 'पतत्पत्ररथाण्ड जाः' इत्यमरः) तथा तेन उत्प्लुतिरूपेण प्रकारेण व्यर्थीकृतं विफलता नीतम् अवसाय शात्वा तत्कालम् तम् कालम् (द्वि० तत्पु०) ( कालात्यन्त-संयोगे द्वि०) अथवा स कालो यस्मिन् कर्मणि यथा स्यात्तथा (ब० वी०) परस्पराम् अन्योन्यम् अर्पितः दत्तो हस्तताल: ( कर्मधा० ) हस्तेषु तालः तालिका ( स० तत्पु०) यस्मिन् कर्मणि यथा स्यात्तथा (ब० वी० ) आलोभिः सखोभिः अलम् भृशम् अहस्थत हसितम् / करतालदानेन दमयन्त्या उपहासं कृतवत्य इत्यर्थः / ग्याकरण-पत्ररथः पत्रे पक्षौ रथो गमनसाधनं यस्य सः। व्यर्थीकृतम् व्यर्थ+च्चि, दीर्घ+ V+क्तः ( कर्मणि ) / भवसाय अव+/सो+ल्यप् / परस्पराम् पराम् पराम् इति उत्तरपदस्य विकल्पेन आम् , कस्कादित्वात् सः / अनुवाद-उस ( दमयन्ती ) का प्रयत्न उस पक्षी ( हंस ) द्वारा उस तरह विफल किया हुआ जानकर हाथ से ताली देती हुई सखियों परस्पर खूब हंस पड़ी / / 6 / / टिप्पणी-यहाँ 'वसाय' 'वसाय' तथा 'तालं' 'तालम्' में यमक, 'तालं' "तालम्' में 'प्रतालं', तासम्' का तुक मिलने से यमक के साथ पादान्तगत अन्त्यानुप्रास का एकवाचकानुप्रवेश संकर, एवं अन्यत्र वृत्त्यनुप्रास है।