________________ तृतीयसर्गः उच्चाटनीयः करतालिकानां दानादिदानी भवतीमिरेषः / यान्वेति मां दुह्यति मह्यमेव सात्रेत्युपालम्मि तयालिवर्गः // 7 // अन्वयः- ( "हे सख्यः !) इदानीम् भवतीमिः एष करतालिकानाम् दानात उच्चाटनीयः? अत्र या माम् अन्वेति, सा मह्यम् एव द्रुह्यति" इति तया आलि-वर्गः उपालम्भि / . टीका-("हे सख्यः !) इदानी सम्प्रति मवतोमिः युष्मामिः एष हंसः कराणां हस्तानां तालिकानां तालानां दानात् वादनात् ( उभयत्र प० तत्पु० ) उच्चाटनीयः विद्रावणीयः नेति काकुः / अत्र आसा मध्ये या आलिः माम् दमयन्तीम् अन्वेति अनुगमिष्यति सा मह्यम् मा प्रति एव द्र िद्रोहमाचरिष्यति" इति तया पालोनां सखीनां वगः समूहः ( 10 तत्पु० ) उपालम्भि निरभरिस / सखोः निर्भय॑ सा अनुगमनात्ताः निवारितवतीत्यर्थः // 7 // व्याकरण-उच्चाटनीयः उत्+/चट+पिच्+अनीय / मद्य द्रुह्यति-'ध द्रहः' (1 / 4.7 ) से चतुर्थी / 'अन्वेति' 'द्रह्मति' में भविष्यदर्थ में लट् ( 'वर्तमानसामीप्ये बर्तमानवद्वा' 3 / 3 / 131 ) उपाल म्मि उप+आ+Vलभ् + लुङ् ( कर्मवाच्य ) / अनुवाद-("हे सखियो ! ) इस समय आप लोगों को हाथ से तालो पीटकर इस ( हंस ) को डरा-भगा देना चाहिए क्या ? आप में से जो कोई मेरे पीछ पीछे आएगी, वह मेरा बुरा ही करेगी"-इस प्रकार उस ( दमयन्ती ) ने सखोगण को उलाहना दिया / / 7 // टिप्पणी-'दाना' 'दानी' में छेक और अन्यत्र वृत्त्यनुपास है। धृताल्पकोपा हसिते सखीनां छायेव मास्वन्तमभिप्रयातुः / श्यामाथ हंसस्य करानवाप्तेमन्दाक्षलक्ष्या लगति स्म पश्चात् // 8 // अन्वयः-अथ सखीनाम् हसिते धृताल्पकोपा, हंसस्य करानवाप्तेः मन्दाक्ष-लक्ष्या श्यामा, हंसस्य करानवाप्तः मन्दाक्ष-लक्ष्या मास्वन्तम् अभिप्रयातुः ( पुरुषस्य ) श्यामा छाया व पश्चात् लगति स्म। टीका-अथ सखीनिवारणानन्तरं सखीनाम् आलीनां हसिते हासे धृतः कृत इत्यर्थः अल्मः स्वल्पः ( अपराधस्य साधारणत्वात् ) कोपः क्रोधः ( उपयत्र कर्मधा० ) यया तथाभूता ( ब० वी० ) हंसस्य ( कर्मणि षष्ठो ) करेण हस्तेन या अनवाप्तिः अप्राप्तिः अग्रहणमिति यावत् तस्याः हेतोः ( तृ० तत्पु०) मन्दाक्षं ब्रीडा ('मन्दाक्षं ह्रीस्त्रपा ब्रीडा' इत्यमरः) तेन लक्ष्या दृश्या सलज्जेत्यर्थः (तृ. तत्पु.) श्यामा यौवनमध्यस्था दमयन्ती ( (श्यामा यौवनमध्यस्था' ) हंसस्य सूर्यस्य ('रविः-श्वेतच्छदौ हंसः' इत्यमरः ) कराणाम् किरणानाम् ( 'बलि-हस्तांशवः कराः' इत्यमरः ) अनवाप्तः असंस्पर्शादित्यर्थः लाया हि सूर्यकरान् न स्पृशति, मन्दे निर्बले अक्षे इन्द्रिये नयने इत्यर्थः येषां तथाभूतैः (व० बी०) मन्ददृष्टिमिः दुःखितदृष्टिमिर्वा लक्ष्या दृश्या मन्दाक्षाः छायां पश्यन्ति सौरं प्रकाशं न, मास्वन्तम् सूर्यम् अमिप्रयातुः अमिगच्छतः पुरुषस्येत्यर्थः श्यामा श्यामवर्णा छाया अनातप इव पश्चात् लगति स्म अनुसरति स्म / यथा मन्दाक्षलक्ष्या श्यामा छाया हंसस्य ( सूर्यस्य ) सम्मुखं गच्छतः पुरुषस्य पश्चात् गति, तथैव मन्दाक्षलक्ष्या श्यामा दमयन्त्यपि हंसस्य ( मरालस्य) पश्चात् अलगदिति मावः // 8 //