________________ चतुर्थसर्गः 19 // अन्वयः-स्मर नलौ तदमिकेन मखभुजाम् अधिपेन आर तां चिकित्सितुम् नियोजिती, दिवः उभौ मिषनौ तदन्तः विगाहितुम् विशतः स्म किमु ? टीका-स्मरः कामश्च नलश्चेति (द्वन्द्व ) तस्या दमयन्त्या अमिकेन कामुकेन ('कम्रः कामयिताऽमीकः' इत्यमरः ) ( 10 तत्पु० ) मखं यज्ञं भुजते इति तथोक्तानाम् ( उपपद तत्पु०) देवानामित्यर्थः अधिपेन स्वामिना इन्द्रेण भाशु शीघ्र यथा स्यात्तथा तां दमयन्तीम् चिकित्सितुम् उपचरितुं नौरोगीकर्तुमित्यर्थः नियोजितौ आदिष्टौ दिवः स्वर्गस्य समौ नौ मिषजौ वैद्यौ अश्विनीकुमारौ तस्याः अन्तः हृदयं विगाहितुम् आलोडयितुं रोगस्य निदानं कर्तुमिति यावत् विशतः स्म प्रविष्टौ किमु ? दमयन्त्याः हृदये कृताधिष्ठानौ स्मर-नलौ रोगनिदानार्थम् इन्द्रेण प्रेषितौ स्ववैद्यौ आश्विनेयौ व प्रतीयेते स्मेति भावः // 5 / / व्याकरण-अमिकः अभि कामयते ति अमि+कन् ('अनुकामिकामीकः कमिता' 5:2.74 से निपातित, अमि को विकल्प से दीर्घ / मखभुजाम् मख+/भुज् + क्विप् (कर्तरि ) अधिपः अधिकं पातीति अधि+/पा+कः। चिकिरिसतुम्-/कित्+सन्+तुम् / नियोजितो बह निष्ठा-रूप चौरादिक /युज् से समझिए, रुधादि के Vयुजिर् से नहीं, अन्यथा नियुक्ती बनेगा। मिषजौ बिभेत्यस्मात् रोग इति/भी+बुक् हस्वश्च / / अनुवाद-( दमयन्ती के हृदय में स्थित ) काम और नल ऐसे प्रतीत होते थे जैसे उस (दमयन्ती ) को चाहने वाले देवताओं के स्वामी इन्द्र द्वारा शीघ्र उस ( दमयन्ती) की चिकित्सा करने हेतु मेजे हुए स्वर्ग के दोनों वैद्य ( अश्विनीकुमार ) उस ( दमयन्ती) का हृदय टटोलने के लिए मीतर प्रवेश किये बैठे हों / / 5 / / टिप्पणी-दमयन्ती के हृदय में नल और नलविषयक काम विद्यमान थे। उनपर कवि ने अश्विनीकुमारों को कल्पना की है, अतः उत्प्रेक्षालंकार है। जिसका वाचक 'किमु' शब्द है। इससे नल का सौन्दर्य कामदेव और अश्विनीकुमारों जैसा था-यह उपमाध्वनि निकल रही है। शब्दालंकार वृत्त्यनुपास है। मल्लिनाथ के अनुसार कवि ने यहाँ दमयन्ती का चिन्ता-नामक संचारी माव व्यक्त किया है, जिसका लक्षण है-'ध्यानं चिन्तेक्षिता नापि शून्यता'। कुसुमचापजतापसमाकुलं कमलकोमलमैक्ष्यत तन्मुखम् / __ अहरहर्वहदभ्यधिकाधिका रविरुचिग्लपितस्य विधोविधाम् // 6 // अन्वयः-कमल-कोमलम् तन्मुखम् कुसुमचापज-साप-समाकुलम् सत् रविरुचि-ग्लपितस्य विधोः अहरहः अभ्यधिकाधिकाम् विधाम् वहन् ऐक्ष्यत / टीका-कमलवत् कोमलं मृदु ( उपमान तत्पु० ) तस्या दमयन्त्या मुखम् आननम् कसम चापः धनुः यस्य तथाभूतः ( ब० वी०) काम इत्यर्थः तस्मात् जायत इति तथोक्तः ( उपपद-तत्पु० / तदुत्पन्नः यस्तापः संतापो ज्वर इति यावत् (कर्मधा० ) तेन समाकुलम् आक्रान्तं म्लानमित्यर्थः सत् रवेः सूर्यस्य हच्या दीप्त्या किररित्यर्थः ( प० तत्पु० ) ग्लपितस्य ग्लानि प्रापितस्य म्लानस्येति यावत् (तृ. तत्पु० ) विधोः चन्द्रमसः महरहः दिने-दिने अम्यधिकातोऽधिकाम्