SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ चतुर्थसर्गः अन्वयः-हे स्मर, भगवतः अपि भवदहन-अमः मद्दरितैः अफलीकृतः / ननु सुर-हिताय हुतात्मतनुः ( स्वम् ) तत्क्षणम् दिवि पुनः जनुः आपिथ / ___टीका-हे स्मर कामदेव ! भगवतः स.श्वर्यसम्पन्नस्य महादेवस्येत्यर्थः अपि भवतः तव दहने मस्मीकरणे ( 10 तत्पु० ) यः श्रमः उद्यमः ( स० तत्पु० ) मम मे दुरितैः पापैः अनफल: अफल: सम्पधमानः कृतः इति अफलीकृतः व्यर्थता नीत इत्यर्थः। मम पूर्वजन्मकृत-कर्मयां विपाकेन महादेवकृतत्वद्भस्मीकरणश्रमो व्यर्थीभूत इति भावः। ननु यतः सुराणाम् देवतानां हिताय कल्यापाय (10 तत्पु०) हुता वही हव्य-रूपेण दत्ता प्रास्मतनुः ( कर्मधा० ) आत्मनः स्वस्य तनुः शरीरं येन तथाभूत : ( ब० वी० ) त्वम् स चासौ क्षणः तम् ( कर्मधा० ) तस्मिन्नेव क्षणे इत्यर्थः दिधि स्वग पुनः मुहुः जनुः जन्म प्रापिथ प्राप्तवान् , परोपकारे हुतात्मानः पापिष्ठा अपि जन्मान्तरे स्वर्ग गच्छ. न्तीति हि शास्त्रेषु प्रतिपादितम् / / 95 // व्याकरण-भगवतः भगोऽस्यास्तीति भग+मतुप , म को व ( 'ऐश्वर्यस्य सनग्रस्य धर्मस्य बशसः श्रियः। ज्ञान-वैराग्ययोश्चैव षण्या 'भग' इतीरणा / / ) / दुरितैः दुर्++क्त ( भावे ) / सुरहिताय 'चतुर्थी तदर्थार्थ' ( 2.1136 ) / तरक्षणम् 'कालाध्वनोरत्यन्तसंयोगे' ( 2 / 3.5) से द्वितीया अथवा स क्षणो यस्मिन् कर्मपि यथा स्यात्तथा ( ब० वी० क्रियावि० ) / जनु /जन्+उस् (मावे ) / आपिथVाप्+लिट् , इस्व / अनुवाद-हे कामदेव ! मगवान् (शिव ) का तुझे भस्म कर देने का श्रम मी मेरे पापों ने बेकार कर दिया है, क्योंकि देवताओं की भलाई के लिए अपनी देह की आहुति देने वाला तू तत्क्षण स्वर्ग में फिर जन्म ले बैठा है / / 95 / / टिप्पणी-जगत् को तेरे अत्याचारों से बचाने के लिए भगवान् शिव ने तुझे मस्म किया; उसके बाद अपने भीषण पाप कमों के फल-स्वरूप तुझे घोर नरक जाना था किन्तु महादेव के हाथों जो तेरी मृत्यु हुई, वह तब हुई जब कि तू देवता के उपकार में लगा हुआ था। परोपकार हेतु किया हुआ तेरा पवित्र आत्म-बलिदान तुझे फिर स्वर्ग दिला बैठा। देवताओं के उपकार के सम्बन्ध में पोछे श्लोक 80 को टिप्पणी देखिए / विद्याधर ने यहाँ अतिशयोक्ति बताई है जो हमारी समझ में नहीं आ रही है / 'हिता' 'हुता' में छक और अन्यत्र वृत्त्यनुप्रास है। विरहिणो विमुखस्य विधूदये शमनदिक्पवनः स न दक्षिणः / सुमनसो नमयन्नटनी धनुस्तव तु बाहुरसौ यदि दक्षिणः // 96 // अम्वयः-विधूदये विमुखस्य विरहिणः स शमन-दिक्-पवनः न दक्षिणः / यदि असौ दक्षिणः, तु. सुमनसः धनुः भटनी नभयन् तव बाहुः / टीका-विधोः चन्द्रमसः उदये आगमने ( 10 तत्पु० ) विमुखस्य वि= व्याकुलं मुखं यस्य तयाभूतस्य (प्रादि ब० वी० ) दुःखितस्य, अथ च वि= विरुद्धं मुखं यस्य तस्य परामुखस्य पश्चिमो. न्मुखस्य, पूर्वस्यां दिशि चन्द्रमुद्यन्तमालोक्य तत्र पृष्ठं कृत्वा पश्चिमस्यां दिशि कृतमुखस्येति यावत् विरहिणः स दक्षिणत्वेन प्रसिद्धः शमनस्य यमस्य दिशः दिशायाः पवनो वायुः मलयानिल इत्यर्थः
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy