________________ तृतीयसर्गः 127 भनुवाद-पिता की आज्ञा से अथवा अपनी इच्छा से यदि तुम (किसी ) दूसरे युवा का वरण कर लेती हो तो तुम्हारी तरफ से याचना करने वाले मुझ पर निषधेश का कैसा विश्वास हो ? // 72 / / टिप्पणी-'या वा' 'युवा' में छेक और अन्यत्र वृत्त्यनुपास है। स्वयापि किं शक्षितविक्रियेऽस्मिनधिक्रियेऽहं विषये विभातुम् / इतः पृथक् प्रार्थयसे तु यद्यत् कुर्वे तदुर्वीपतिपुत्रि सर्गम् // 1 // अन्वयः-हे उर्वीपति-पुत्रि ! त्वया अपि वा शङ्कित-विक्रिये अस्मिन् विषये निधातुं ( आत्मानम् ) किं वा ( अहम् ) अधिक्रिये ? तु इतः पृथक् यत् यत् (त्वम् ) प्रार्थयसे, तत् (तत्) सर्वम् कुर्वे / टीका-उवौं पृथिवी तस्याः पतिः स्वामी तस्याः पुत्री कन्या तत्सम्बुद्धौ ( उमयत्र 10 तत्पु०) मैमि इत्यर्थः, त्वया अपि वा अथवा शङ्किता सम्भाविता विक्रिया युवान्तरेण सह विवाहरूप-विकारः (कर्मधा० ) यस्मिन् तथाभूते ( ब० वी०) अस्मिन् विषये विवाहरूपेऽर्थे निधातुं नियोक्तुमात्मानमिति शेषः किं कुतोऽहम् अधिक्रिये अधिकारी क्रिये ? नाहमधिकारी कर्तव्य इत्यर्थः। तु किन्तु इतः विवाहरूपात अर्थात् पृथक् अन्यत् यत् यत् वस्तु त्वं प्रार्थयसे याचसे याचिष्यसे तत् (तत्) सर्वम् कुर्वे करोमि करिष्यामीत्यर्थः / / 73 // व्याकरण-विक्रिया वि+/+श, रिङ आदेश, स्यङ्+टाप् / अधिक्रिये अधिV लट् उ० एक० कर्मवाच्य / प्रार्थयसे , कुर्वे यहाँ आसन्न भविष्य में वर्तमान काल है / अनुवाद-अथवा हे राजकुमारी ! तुम इस विषय में-जिप्तमें ( विचार ) बदल जाने की संमावना रहती है--लगने का अधिकारी मुझे क्यों बना रही हो ? किन्तु इससे भिन्न जो-जो ( वस्तु ) तुम मांगोगी, वह सब मैं कर लूंगा / / 73 // टिप्पखो-यहाँ 'क्रिये' 'क्रिये' में यमक है, जिसका 'इक्रिये' 'इक्रिये' को तुक बनने से पदान्तगत अन्त्यानुप्रास के साथ एकवाचकानुप्रवेश संकर है। अन्यत्र वृत्त्यनुप्रास है। श्रवःप्रविष्टा इव तगिरस्ता विषय नैमत्यधुतेन मूर्ना / ऊचे हियापि इलथितानुरोधा पुनर्धरित्रीपुरुहूतपुत्री // 4 // अन्वयः-धरित्री-पुरुहूत-पुत्री श्रवः पविष्टाः ताः तद्गिरः वैमत्य-धुतेन मूर्ना विधूय इव हियः अपि श्लथितानुरोवा सती पुनः ऊचे / टोका-धरित्री पृथ्वी तस्याः पुरुहूतः इन्द्रः ( उमयत्र 10 तत्सु०) ( 'पुरुहूतः पुरन्दरः' इत्यमरः) ताः ताः पूर्वोक्ताः तस्य हंसस्य गिरः वांसि (50 तत्पु० ) वैमत्येन विमतायाः मावेन असंमत्येत्यर्थः तेन कम्पितेन (तृ० तत्पु० ) भूर्ना शिरसा विधूय निरस्य बहिष्कृत्य व यथा कश्चित् कर्णप्रविष्टान् टान् शिरोविधूननेन निरस्यति तदिति भावः। ह्रियो लज्जाया अपि श्लथितः शैथिल्यं नीतः अवरोधः नुवन्धः सातत्यमित्यर्थः ( कर्मधा० ) यया तथाभूना ( व० वी० ) पुनः मुहुः ऊचे जगाद / शिर. उचालनेन हंसविचारेषु असहमतिं प्रकटय्य लज्जाबन्धनादप्यात्मानममोचयदिति भावः / / 74 //