________________ 126 नैषधीयचरिते महीमहेन्द्रः खलु नैषधेन्दुस्तद्बोधनीयः कथमित्थमेव / प्रयोजनं संशयकम्पमीहक्पृथग्जनेनेव स मद्विधेन // 71 // अन्वयः-नैषधेन्दुः खलु मही-महेन्द्रः ( अस्ति ) तत् पृथग्-जनेन इव मदिधेन स सांशयिकम् ईदृक् प्रयोजनम् प्रति इत्थम् एव कथम् बोधनीय ? टीका-निषधानां निषधदेशस्य इमे इति नैषधाः निषधवासिजनाः तेषाम् आनन्द-जनकत्वात् इन्दुः चन्द्रमाः नल इत्यर्थः (10 तत्पु०) मह्याः पृथिव्याः महेन्द्रः शक्रः (10 तत्पु० ) अस्तीति शेषः / त तस्मात् कारणात् पृथग-जनेन मूर्खण ( पृथग्जनः स्मृतो नीचे मूखं च त विश्वः ) इव अहं विधा प्रकारो यस्य तथाभूतेन (ब० बी० ) मदिधेन मादृशेन सुधियेत्यर्थः स नलः सांशयिकम् संशय-पूर्णम् ईदृक् एतादृशं नलाभिलाषरूपमित्यर्थः प्रयोजनं कार्य प्रात इत्थम् एव एवमेव, अविचायँव कथं केन प्रकारेण बोधनीयः शापनीयः न कयमपीति काकुः। नलस्याहं विश्वासपात्रमस्मि, वन्मुखात् निश्चय-रूपेणाशात्वा कथं नलमह बोधयिष्ये-स्वं तमिलषसोति भावः // 71 / / व्याकरण-नैषधाः निषधानाभिमे इति निषध+ अण् / सांशयिक संशय+ठक। इस्थम् इदम् +थम् / कथम् किम् +थम् / बोधनीयः बुध् + णिच् +अनोय। बुध् धातु ण्यन्त में द्विकर्मक होने से कर्म में कृत्य प्रत्यय है / भनुवाद-निषव-देशवासियों के चन्द्रमा ( नल ) पृथिवी के इन्द्र हैं, इसलिए गँवार की तरह मझ-जैसे ( समझदार ) व्यक्ति ने उनको सन्देह-ग्रस्त इस कार्य के विषय में यों ही किस तरह समझाना है ? / / 71 / / टिप्पणो यहाँ 'नैषधेन्दुः' और 'महोमहेन्द्र' में दो रूपकों को संस्ष्ट है। विद्याधर ने काव्यलिङ्ग भी माना है; क्योंकि नल को न समझाने का कारण यहाँ संशय है। 'मही' 'महे' और 'बाप' विधे' ( बवयोरभेदात् ) में छेक तथा अन्यत्र वृत्त्यनुपास है। पितुर्नियोगेन निजेच्छया वा युवानमन्य यदि वा वृणीषे। स्वदर्थमर्थित्वकृतिप्रतीतिः कीदृङ् मयि स्यानिषधेश्वरस्य // 2 // अन्वयः-पितुः नियोगेन वा निजेच्छया याद ( त्वम् ) अन्यम् युवानम् वृणोणे, ( तहिं ) स्वदर्थम् अथित्वकृति मयि निषधेश्वरस्य कीदृक् प्रतोतिः स्यात् ? टीका-पितुः जनकस्य भीमस्य नियोगेन आदेशेन वा अथवा निजा स्वोया इच्छा अमिलापः तया ( कर्मधा० ) यदि त्वम् नलाद् भिन्नं युवानं तरुणं वृणीषे वृष्योषि, तहिं त्वदर्थ तुभ्यम् तव कृते इत्यर्थः (चतुर्थो तत्पु०) अधिस्वं याचनां करोतीति तथोके ( उपपद तत्पु०) मयि हंसे निषधानाम् ईश्वरस्य निषधभूपतेः नलस्य कोदृक् कोदृशो प्रतीतिः विश्वासः स्यात् जायेत, न कीदृग. पीति काकुः। यावत्वं निश्चित-वचनं न ददासि, तावदहं कथमपि स्वत्मातिनिध्येन तमेवं वक्तुं न व्याकरण-स्वदर्थम् तुभ्यमिति "अर्थेन सह नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्"। कृति /क+क्विप् कर्तरि तुगागम /