SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ 304 नैषधीयचरिते टीका-मधवा इन्द्रः इति पूर्वोक्तम् सदीयं उक्त्वा प्रवहितस्वस्य सावधानत्वस्य मरेण अतिशयेन (10 तत्पु० ) अत्यन्तैकाग्रचित्ततयेति मावः विनयस्य नम्रताया ऋद्धिम् समृद्धिम् अतिशयमिति यावत् वर्धयन् वृद्धि नयन् न निमेषः निमीलनं यस्यां तथाभूनाम् ( नम्ब० वी०) देवतानां चक्षुषि न निमिषन्तीति शास्त्रेषूच्यते; चक्षुषाम् नेत्राणाम् दशानां शतानां समाहार इति दशशती ताम् ( समाहार द्विगु ) मुनेः नारदः मुखे मानने (प० तरपु.) प्रणिधाय स्थापयित्वा तस्थिवान् स्थितवान् नेत्राषि नारदमुखे दत्वा सावधानः सन् श्रोतुमुन्मुखः स्थित इति मावः // 19 // व्याकरण-मघवा यास्क के अनुसार 'मंहनीयो मवति (/मह+कनिन् , ह को घ, युगागम ) अथवा 'मषम्' धनम् 'तद्वान् भवति' / उदोय उत्+Vईर् + ल्यप् / अवहितस्वम् अब+या+क्तः ( कतरि ) धा को हि, तस्य मावः तत्त्वम् / ऋद्धिः ऋध् +क्तिन् ( मावे ) / निमेष नि+मिष् +प ( भावे ) / दशशतीम् आकारान्तोत्तरपद होने से 'द्विगोः' ( 4 / 121 से डोप ) तस्थिवान स्था+क्वसु (लिट के अर्थ में) / यद्यपि यह प्रत्यय वैदिक है, तथापि कवियों ने लोक में भी इसका प्रयोग कर दिया है। इसके लिए देखिए कालिदास-'तं तस्थिवांसं नगरोपकण्ठे अयाप्ति सर्वाण्य. पिजग्मुषस्ते'। अनुवाद-इन्द्र उक्त (बात ) कहकर अच्छी तरह सावधानी के साथ विनयातिशय को और अधिक करता हुआ ( अपनी) एकटक हजार आँखें मुनि ( नारद ) के मुख को भोर करके बैठ गया // 19 // टिप्पणी-विद्याधर ने यहाँ स्वमावोक्ति कहा है, क्योंकि मनुष्यों में ऐसा स्वमावतः हुआ करता है / 'मुनि' 'मुनि' में छेक और अन्यत्र वृत्त्यनुप्रास है। वीक्ष्य तस्य विनये परिपाक पाकशासनपद स्पृशतोऽपि / नारदः प्रमदगद्गदयोक्त्या विस्मितः स्मितपुरस्सरमाख्यत् // 20 // अन्वय-नारदः पाकशासन-पदम् स्पृशतः अपि तस्य विनये परिपाकम् वीक्ष्य विस्मितः ( सन् | प्रमद-गद्गदया उक्त्या स्मित पुरःसरम् आख्यत् / टीका-नारदः पाकशासनस्य इन्द्रस्य पदम् स्थानम् ( प० त० ) ( 'बिडोजाः पाकशासन इत्यमरः) स्पृशतः अधितिष्ठतः इन्द्रत्वपदे स्थितस्येत्यर्थः / अपि तस्य इन्द्रस्य विनये नम्रताका परिपाकम् पूर्णता प्रकर्षमिति यावत् वीचय दृष्ट्वा विस्मितः आश्चर्ययुक्तः सन् प्रकृष्टः मदः हर (प्रादि स० ) तेन गद्गदया अस्पष्टाक्षरया उक्त्या गिरा स्मितम् ईषद् हास्यम् पुरस्सर अग्रगामि यस्मिन् कर्मणि यथा स्यात्तथा (ब० वी० ) प्राख्यत्-अकथयत् / इन्द्रस्य विनयातिशके हृष्ट-हृष्टो नारदः स्मयपूर्वकमवोचदित्यर्थः // 20 // व्याकरण-पाकशासनः शास्ति = दण्डयतीति शास् + ( नन्दादित्वात् ) ल्युः (कर्तरि पाकस्य शासनः (10 तत्पु० ) पाकनामक एक राक्षस था जिसे इन्द्रने मृत्युदण्ड दिया था अर्थ मारा था, परिपाकः परि+/पच्+घञ् (मावे) च को क। विस्मितः वि+/स्मि
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy