________________ नैषधीयचरिते अन्धयः-यत् अखिलः वनीयकमात्रः जीवितावधि याच्यमानम् ( वस्तु ) सुलभम् , सुराणाम् परिवृढाय अथिने किम् वितीयं ( मे ) चेतः परितुष्यतु ? टीका-यत् यस्मात् अखिलैः सर्वैः वनीयकैः एव वनीयकमात्रः यः कैरपि साधारणः इत्यर्थः याचकः ( 'वनीयको याचनको मार्गको याचकाधिनौ' इत्यमरः ) जीवितं प्राणाः अवधिः सीमा यस्य तथाभूतम् (ब० नो०) याच्यमानम् याचनाविषयीभूतं वस्तु सुलभम् सुप्रापम्, पात्र-भूतोऽपात्रमूतोवा यः कोपि याचकः मत्सकाशात् प्रापपर्यन्तमपि वस्तु प्राप्तुमर्हतीत्यर्थः, सुराणाम् देवतानाम् परिवृताय स्वामिने इन्द्रायेत्यर्थः किम् वस्तु वितीयं दत्त्वा मे चेतः मनः परितुष्यतु सन्तुष्टं भवतु ? याचकमात्राय प्राणानपि दातुमह कोमि किन्तु प्राणेभ्योऽधिकं इन्द्राय देयं किमपि वस्तु मम पाश्वें नास्तीति भावः / / 81 // व्याकरण-वनीयकः वनिम् ( याचनाम् ) इच्छतीति बनि+क्यच्+ण्वुल, वु को अक। जीवितम्जीव+क्तः (मावे)। सुराणाम् इसके लिए पीछे श्लोक 34 देखिए / परिवृढाय परि+/वृह + क्त, क्त को ढ प्रभु अर्थ में निपातित ( 'प्रभौ परिवृढः' 7.2.21 ) अर्थिने इसके लिए पीछे श्लोक 77 देखिए, वितीय वि+/+ल्यप् / अनुवाद-क्योंकि समी याचक मात्र के लिए प्राण तक ( भी ) मांगी जाने वाली वस्तु ( मेरे यहाँ ) सुलम है तो याचक बने हुये देवताओं के स्वामी ( इन्द्र ) के लिए क्या ( वस्तु ) देकर मेरा चित्त सन्तुष्ट होवे ? टिप्पणी-ऐरे-गैरे याचक 'प्राणावधि-प्राण तक प्राप्त कर सकते हैं। इससे यह अर्थ स्वयं आपन्न हो जाता है कि अन्य की तो बात ही क्या, इसलिए यहाँ अर्थापत्ति अलंकार है / शन्द'लंकार वृत्त्यनुप्रास है। भीमजा च हृदि मे परमास्ते जीवितादपि धनादपि गुर्वी / न स्वमेव मम सार्हति यस्याः षोडशीमपि कलां किल नोर्वी // 82 // अन्वयः-उर्वी यस्याः षोडशीम् अपि कलाम् किल न अर्हति धनात् अपि, जीवितात् अपि गुवी, सा भीमजा मे हृदि आस्ते, परम् ( सा ) मम स्वम् एव न ( आँस्त ) / ___टोका-टर्वी पृथिवी यस्याः दमयन्त्याः षोडशीम् अपि कलाम् षोडशं भागम् अपि किल निश्चितं न प्रहति मूल्ये सादृश्यं न प्राप्तोति समग्रपृथिव्याः षोडशांऽशोऽपि मूल्ये यस्याः समी नास्तीत्यर्थः. या च धनात् सुवर्णादि-द्रव्यात् अपि जीवितात् प्राणेभ्यः अपि गुर्वी अधिका अस्तीति शेषः सा भीमजा भैमी मे मम हृदये आस्ते वर्तते, परम् किन्तु सा मम स्वम् स्वकीयं वस्तु न प्रस्तीति शेषः / दमयन्तीम् अहम् हृदये अभिलषामि धरामि च किन्तु यावत्सा मां नोदहति तावत , तस्यां मम कोऽपि अधिकारो नास्ति, अनधिकृतं बस्तु कथमपि दातुं न शक्यते इति भावः // 82 / / ___ व्याकरण-उवीं विस्तृता मवतीति अणु+कु:, प का लोप, हस्व और ङीष् / षोडशीम षोडशानाम् पूर्णम् इति षोडश+डट् ( पूरणाथें ) +डोप् / गुवी गुरु+कोप ( वोतो गुणवचनात् 4 / 1 / 44 ) / डीप् के अमाव में स्त्रीलिङ्ग में गुरु ही रहेगा।