SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 6 . नैषधीयचरिते अथ देवाः पथि नलं ददृशुर्मूतले स्थितम् / साखादिव स्थितं मूल् मन्मथं रूपसम्पदा / / 60 // तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् / तस्थुविंगतसंकल्पा विस्मिता रूपसम्पदा // 1 // ततोऽन्तरिक्ष विष्टभ्य विमानानि दिवौकसः। अब्रुवन् नैषधं राजन् अवतीर्य नमस्तलात् / / 62 // भो भो निषघराजेन्द्र नल सत्यव्रतो मवान् / अस्माकं कुरु साहाय्यं दूतो मव नराधिपः // 63 // तेभ्यः प्रतिशाय नलः 'करिष्य' इति मारत / अर्थतान् परिपप्रच्छ कृताञ्जलिरुपस्थितः / / 64 // के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः / किं च तद् वो मया कार्य कथयध्वं यथातथम् // 15 // एवमुक्तो नैषधेन मघवानभ्यमाषत। अमरान् वै निवोधास्मान् दमयन्त्यर्थमागतान् // 6 // अहमिन्द्रोऽहमग्निश्च तथैवायमा पतिः / शरीरान्तकरो नषां यमोऽयमपि पार्थिव // 67 // त्वं वै समागतानस्मान् दमयन्त्ये निवेदय / लोकपाला महेन्द्राधाः समायान्ति दिदृक्षवः // 68 // प्राप्तुमिच्छन्ति देवास्वा शक्रोऽग्निवरुणो यमः। तेषामन्यतमं देवं पतित्वे वरयस्त्र ह // 69 // एवमुक्तः स शक्रेण नलः प्रजालिरब्रवीत् / "एकार्थ समुपेतं मां न. प्रेषयितुमर्हथ // 70 // कथं तु जातसंकल्पः खियमुत्सृजते पुमान् / परार्थमीदृशं वक्तुं तत् क्षमन्तु महेश्वराः' // 71 // देवा ऊचुः 'करिष्य' इति संश्रुत्य पूर्वमस्मासु नैषध / न करिष्यसि कस्मात् त्वं व्रज नैषध मा चिरम्" // 72 // एवमुक्तः स देवैस्तै षषः पुनरब्रवीत् / 'सुरक्षितानि वेश्मानि प्रवेष्टु कथमुत्सहे // 73 // 'प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत / जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् // 74 // ददर्श तत्र वैदमी सखोगपसमावृताम् / देदीप्यमानां वपुषा भिवा च वरवर्षिनीम् // 75 //
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy