________________ पञ्चमसर्गः अमेदाध्यवसाय मानकर ही श्लेषमुखी अतिशयोक्ति हो सकती है। 'मिनि' 'मुनि' एवं 'शनि' 'स नि.' में ( शसयोरमेदात् ) छेक और अन्यत्र वृत्त्यनुपास है। ईदृशानि मुनये विनयाब्धिस्तस्थिवान् स वचनान्युपहृत्य / प्रांशुनिःश्वसितपृष्ठचरी वाङ् नारदस्य निरियाय निरोजाः // 40 // अन्वयः-विनयाब्धिः स मुनथे ईदृशानि वचनानि उपहृत्य त स्थिवान् (अथ ) नारदस्य प्रांशु... चरी निरोजाः वाक् निरियाय / / ___टीका-विनयस्य विनम्रतायाः अग्धिः सागरः (10 तःपु.) स इन्द्रः मुनये नारदाय ईशानि पूर्वोक्तानि युद्ध-विषये नैराश्यापादकानीत्यर्थः वचनानि केयनानि उपहृत्य उपायनीकृत्य उक्त्वेत्यर्थः तस्थिवान् तूष्णी स्थित इत्यर्थः / ( अथ ) प्रांशुं दीर्घम् यव निःश्वसितम् निःश्वासः (कर्मधा० ) तस्य पृष्ठे पश्चात् ( प० तत्पु०) चरति निस्प्तरतीति तथोक्ता ( उपपद ररपु० ) स्वगें युद्धम् अदृष्ट्वा नैराश्ये दीर्घमुष्णं च निःश्वस्टे त्यर्थः निर निर्गतम् प्रोजः बलम् यस्याः तथाभूता ( प्रादि ब० वी० ) वाक् वाणी निरियाय निर्गता, दैन्यपूर्णया वाचा अवददिति भावः / / 40 // व्याकरण-अब्धिः इसके लिए सर्ग 4 श्लोक 122 देखिए / तस्थिवान्-इसके लिए पीछे श्लोक 19 देखिए / पृष्ठचरी /चर्+ट:+डोप् / निरियाय-निर् +/+लिट् / अनुवाद-विनय का स गर वह (इन्द्र ) मुनि ( नारद ) को ऐसे वचन कहकर चुप हो गया। (बाद को) गहरी आह (खींचने) के पश्चात् दीनता-मरी नारद की व णो निकली / 40 // टिप्पणी-विनय पर अब्धित्व का आरोप होने से रूपक है। 'नये 'नया' में छेक, 'नार' 'निरि' 'निरो' में एक से अधिक वार आवृत्ति होने से यहाँ और अन्यत्र भी वृत्त्यनुपास है / विद्याधर स्वभावोक्ति अथवा जाति अलंकार भी मान रहे हैं। स्वारसातलमवाहवशङ्की निवृणोमि न वसम् वसुमत्याम् / द्यां गतस्य हृदि मे दुरुदर्कः क्ष्मातलद्वयभटाजिवितर्कः / / 41 // अन्वयः-(हे इन्द्र !) वसुमत्य म् वसन् ( अहम् ) स्वा...शङ्की ( सन् ) न निवृणोमि / बाम् गतस्य मे हृदि क्षमा "तर्कः दुरुदर्कः ( मवति ) / .. टीका-(हे इन्द्र ! ) वसुमत्याम् पृथिव्याम् वसन् तिष्ठन् अहम् स्वः स्वर्गश्च रसातल पातालश्च (द्वन्द्व ) तयोः भवः उत्पत्तिः (10 तत्पु०) यस्य तथाभूतः (ब० वी०) आहवः युबम ( कर्मधा० ) शङ्कितुं संभावयितुं शीलमस्येति तथोक्तः ( उपपद तत्पु० ) सन् न निवृणोमि न सुखी भवामि; भू-स्थितोऽहम् किं स्वगें, पाताले वा युद्ध तु न भवतीति चित्ताकान्तो भवामीत्यर्थः चाम् स्वर्ग गतस्य प्राप्तम्य मे हृदि मनसि मायाः पृथिव्याः ये तले स्वरूपाधोमागौ (10 तत्पु० ) / 'अधः स्वरूपयोरस्त्रो तलम्' इत्यमरः ) तयोः द्वयम् दैतम् भूतल-पातालयुगलमित्यर्थः (10 तत्पु०) व मटानां सैनिकानाम् (स० तत्पु०) आजिः युद्धम् (प. तत्पु०) ( 'समे क्षमाशे रणेऽप्यानिः' समरः ) तस्य वितर्कः संभावना ( 10 तत्पु० ) दुः दुष्ट उदकः उत्तरकालः, उत्तरकालीनफलमित्यर्थः यस्य तयाभूतः (प्रादि ब० व्रो०) निष्फलमिति यावत् मवति / युद्ध-दिदृक्षया दिवमागतोऽ,