________________ नैषधीयचरिते टिप्पणी-यहाँ 'गुणाब्धि' में रूपक योग्य-योग्य के साथ योग में सम, और पूर्वाध तथा उत्तरार्ध वाक्यों में परस्पर बिम्ब-प्रतिबिम्ब भाव में दृष्टान्त है। शब्दालंकारों में से 'योग' 'योग्या' तथा 'मल्ली' 'माला' में छेक और अन्यत्र वृत्त्यनुप्रास है। विधि वधूसृष्टिमपृच्छमेव तद्यानयुग्यो नलकेलियोग्याम् / स्वन्नामवर्णा इव कर्णपीता मयास्य संक्रीडति चक्रिचक्रे // 50 // भन्वयः-(अहम् ) तद्यान-युग्यः सन् नलकेलियोग्याम् वधू सृष्टिम् विधिम् अपृच्छम् एव, मया अस्य चकिचक्र संक्रीडति सति त्वन्नाम-वर्णाः इव कर्ण-पीताः ( कृताः ) / टीका-अहम् तस्य ब्रह्मणो यत् यानं रथः तस्य युग्यः धुर्यः ( उभयत्र 10 तत्पु० ) सन् नलस्य या केल्यः क्रीडाः तासा योग्याम् उचिताम् ( उभयत्र प० तत्पु० ) वध्वाः स्त्रियः सृष्टिं निर्माणम् (10 तत्पु०) विधिं ब्रह्माप्पम् अपृच्छम् पृष्टवान् एव / नल-क्रीडा-योग्या का स्त्री भवता सृष्टेति मया ब्रह्मा पृष्टः इति भावः / मया उत्तररूपेण अस्य ब्रह्मणः चक्रिणो यानस्य चक्रे जातावेकवचनम् चक्रेषु रथाङ्गेषु (प० तत्पु० ) संक्रीड़ति शब्दायमाने सति, तव नाम त्वन्नाम तस्य वर्णा अक्षराणि ( उभयत्र 10 तत्पु० ) इवे कर्णाभ्यां श्रोत्राभ्यां पीताः पानविषयीकृताः श्रुता इत्यर्थः ( तृ० तत्पु० ) मत्प्रश्नोत्तरे ब्रह्मणा रथचक्र शब्दे स्पष्टमयमाणं त्वन्नामेव कथितमिति भावः // 50 // व्याकरण-युग्यः युगं वहतीति युग+यत् / सृष्टिम् / सृज् +क्तिन् + ( भावे ) / सृष्टिम् विधिम् प्रच्छ / द्विकर्मक है। संक्रीडति सम् +/ क्रीड्+शत ) यहाँ सम् पूर्वक क्रीड् धातु से! प्राप्त आत्मनेपद का 'समोऽकूजने' वार्तिक से निषेध हुआ है। अनुवाद-उस ( ब्रह्मा ) का रथ खींचने में लगा हुआ मैं नल की क्रीडाओं के योग्य बनाई हुई स्त्री के सम्बन्ध में ब्रह्मा को पूछ ही बैठा। उसके रथ-चक्रों को खड़खड़ाहट में मैंने तुम्हारे नाम के अक्षर जैसे सुने हैं / / 50 / / टिप्पणी-यहाँ वर्णा इव ( वर्णाः ) में उपमा है 'विधि' 'वधू', 'युग्यो' 'योग्या' तथा 'चक्रे' 'चक्र' में छेक और अन्यत्र वृत्त्यनुपास है। अन्येन पत्या त्वयि योजितायां विज्ञत्वकीर्त्या गतजन्मनो वा। जनापवादार्णवमुत्तरीतुं विधा विधातुः कतमा तरीः स्यात् // 51 // अन्धय-वासयि अन्येन पत्या योजितायाम् ( सत्याम् ) विशत्व-कीर्त्या गत-जन्मनः विधातुः जनापवादार्णवम् उत्तरोतुम् कतमा विधा तरी स्यात् ? .. टीका-वा अथवा विकल्पान्तरे इत्यर्थः स्वयि भैम्याम् अन्येन नल-मिन्नेन वरेण योजितायां मम्बद्धायां सस्याम् , विशेषेण जानातीति विशः तस्य मावस्तत्वं वैदुष्यं, सर्वशत्वमित्यर्थः तस्य कीर्त्या यशसा ( प० तत्पु० ) गतम् अतिक्रान्तं जन्म जीवनम् ( कर्मधा० ) यस्य तथाभूतस्य (ब० वी०) विधातुः ब्रह्मणः जनानाम् अपवादो निन्दा ब्रह्मणा कथमेतत् कृतमिति लोकापवादः (10 तत्पु०) स्वार्थवः समुद्रः तम् ( कर्मधा० ) उत्तरीतुम् उल्लङ्घयितु कनमा विधा प्रकारः तरीः नौः ( स्त्रियां