SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ पञ्चमसर्गः 325 टिप्पणी-'मनुष्य' 'मनुष्व' तथा 'वृढा' 'बोढु' में छेक और अन्यत्र वृत्त्यनुपास है। इत्युदीयं स ययौ मुनिरुर्वी स्वर्पतिं प्रतिनिवर्त्य जवेन / वारितोऽप्यनुजगाम सयत्नं तं कियस्यपि पदान्यपराणि // 13 // अन्वयः-स इति उदीर्य जवेन स्वर्पतिम् प्रतिनिवर्त्य उौम् ययौ। वारितः अपि ( सः ) सयत्नम् कियन्ति अपि अपराणि पदानि तम् अनुजगाम / टीका-स नारदमुनिः इति पूर्वोक्तपकारेय उदीर्य कथयित्वा बलेन बलात् साग्रहमित्यर्थः स्वः स्वर्गस्य पतिम् स्वामिनम् इन्द्रम् ( सुप्सुपेति स० ) प्रतिनिवस्यं प्रतिनिवर्तनाय प्रेरणां कृत्वा उर्वीम् पृथिवीम् ययौ जगाम / वारितः अधिकमनुगन्तुं प्रतिषिद्धः अपि इन्द्रः सयानम् यत्नेन सह वर्तमानं यथा स्यात्तथा ( ब० वी० ) कियन्ति कानि अपि पदानि पादप्रक्षेपान् तम् नारदम् अनजगाम अनुगतः, शिष्टाचाररूपेण मुनिम् आमन्त्रयमाणः किमपि दूरं गत इति भावः / / 43 / / ग्याकरण-स्वपतिम् -'अहरादीनां पत्यादिषु' से विकल्प से रेफ आदेश / प्रतिनिवत्यंप्रति+नि+ वृत् + पिच् क्त्वा. क्त्वा को ल्यप् / अपराणि पदानि में अवाके अत्यन्त संयोग में द्वितीया / अनुवाद-वह ( नारद ) इस प्रकार कह र इन्द्र को साग्रह वापस लौटाकर पृथिवी को चल दिए। ( किन्तु मुनि द्वारा ) रोका जाता हुआ भी इन्द्र कुछ और पग पीछे-पीछे चला ही गया / / 4 / / टिप्पखी-कवि ने यहाँ अतिथि को लेने के लिए कुछ पग 'अभ्युपगमन' और विदाई देने के लिए कछ पग 'अनुगमन' का उल्लेख करके भारतीय संस्कृति व्यक्त की है। विद्याधर के अनुसार यहाँ अतिशयोक्ति है, जो हमारी समझ में नहीं आ रही है। हाँ, अनुगमन के रोक दिए जाने पर मी अनुगमन के होते रहने में विशेषोक्ति हो सकती है / शब्दालंकार वृत्त्यनुप्रास है। पर्वतेन परिपीय गभीरं नारदीयमुदितं प्रतिनेदे / स्वस्य कश्चिदपि पर्वतपक्षच्छेदिनि स्वयमदर्शि न पक्षः // 4 // अन्वयः-पर्वतेन गमीरम् नारदीयम् उदितम् परिपीय प्रतिनेदे; पर्वत-पक्षच्छेदिनि स्वस्य कश्चित् अपि पक्षः स्वयम् न अदर्शि / टीका-पर्वतेन एतदाख्य-मुनिना नारद-मित्रेण अथ च गिरिषा गमीरम् अर्थ-गाम्मीर्य-पूर्णम् अथ च मन्द्रम् नारदीयम् नारदमुनि-सम्बन्धि अथ च नारम् जलम् ( 'आपो नारा इति प्रोक्ताः' इत्युक्तेः ) ददातीति नारदः ( उपपद तत्पु० ) / नारदस्येति नारदीयम् मेघप्सम्बन्धि उदितम् कथितम्, अथ च शम्दम् परिपीय सादरम् आकण्य, अथ च गृहीत्वा प्रतिनेदे अमिनन्दितम् अथ च प्रतिध्वनितं चक्रे / पर्वतेन मुनिना यत्किमपि नारदेनोक्तम्, तच्छु त्वा तस्यैव समर्थनं कृतमित्यर्थः गिरिरपि, यथा मेघ-गर्जितं मवति, तथैव प्रतिध्वनयति / पर्वतानाम् गिरोषाम् पक्षान् गरुतः (10 तरपु० ) छिनत्ति कृन्तत्येवंशोले ( उपपद तत्पु० ) इन्द्रे इत्यर्थः अथ च पर्वतस्य मुनिविशेषस्य पक्षम् मतं छिनत्ति अपाकरोत्येवंशीले इन्द्रे इन्द्र प्रतीत्यर्थः स्वस्य आत्मनः कश्चित् भपि कोऽपि पक्षः मतं विचार इति यावत् न प्रदर्शि दर्शितः प्रकटित इत्यर्थः, इन्द्रः संभवतः मम विचारेण सहमतोव
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy