________________ पञ्चमसगः नारदम् अवदत् उवाच पप्रच्छेत्यर्थः। युद्धे वीरगतिं प्राप्य राजानः कुतो न स्वर्ग आगन्तीति इन्द्रो नारदमपृच्छदिति भावः // 13 // __म्याकरण-कौतुकिता कुतुकम् अस्यास्तीति कुतुक+इन् ( मतुबर्थ) कौतुकी तस्य माव इति कौतुकिन्+तल् +टाप् / अनागमः न आ+ गम् +घञ् (मावे) / इच्छुः इच्छतीति: इष् +उ: (कर्तरि ) / अनुवाद-इन्द्र ( नारद से ) बाते करने की उत्सुकता के उत्तर-प्रत्युत्तर द्वारा खूब बढ़ जाने पर चिरकाल से राजाओं के ( स्वर्ग ) न आने का कारण जानना चाहता हुआ उन ( नारद ) को बोला // 13 // टिप्पणी-रण में वीरगति को प्राप्त हुए योद्धाओं की स्वर्ग-प्राप्ति के सम्बन्ध में देखिए गीता'हतो वा प्राप्स्यति स्वर्गम्'। एक दूसरे कवि ने भी कहा है-'संप्राप्नुवन्ति ननु मण्डलमेकमेव क्ष्मापा जये, समर-सीम्नि वपुस्तु हित्वा / चण्डांशुमण्डलमथामिमतानि कामं प्रेमाद्र-निर्जर-वधू-स्तनमण्डलानि // 'कथा' 'कथन' तथा 'मिच्छु' 'दच्छ' में छेक और अन्यत्र वृत्त्यनुपास है। प्रागिव प्रसुवते नृपवंशाः किन्नु सम्प्रति न वीरकरीरान् ? / ये परप्रहरणः परिणाम विक्षताः क्षितितले निपतन्ति // 14 // अन्वयः-(हे मुने ! ) नृपवंशाः प्राक् इव वीर-करीरान् सम्प्रति किम् नु न प्रसुवते, ये परिपामे पर-प्रहरणः विक्षताः ( सन्तः) क्षितितले निपतन्ति ? टीका-(हे मुने! ) नृपाणां राश वंशाः कुलानि (10 तत्पु०) एव वंशाः वेणवः (कर्मधा० ) वंशशब्दोऽत्र द्विरावर्तनीयः श्लिष्टत्वात् ('वंशो वेषौ कुले वर्ग' इत्यमरः) प्राक् पूर्वम् श्व पूर्वकालवदित्यर्थः वीराश्च ते करीराः गजपातनसमर्थाः अथ च वंशाङ्कराः ( 'वंशाङ्करे करीरोऽस्त्री' इत्यमरः) तान् सम्प्रति इदानीम् किम् कस्मात् नु वितकें न प्रसुवते जनयन्ति ? ये वीरकरीराः परिणामे परिपक्वावस्थायां पूर्णतारुण्ये इत्यर्थः अथ च परिपाके परेषाम् शत्रणाम् अथ च अन्येषाम् ('परं दूनान्यमुख्येषु परोऽरिपरमात्मनोः' इति वैजयन्ती) प्रहरणः आयुधैः अथ च दात्रैः अथवा कुठारैः (10 तत्पु० ) विक्षताः विद्धाः अथ च कृत्ताः चिस्याः भुवः तले पृष्ठे ( 10 तत्पु०) निपतन्ति मृताः अथ च कृत्ताः सन्तः पतन्ति यथा वंशाङ्कराः परिपक्वाः सन्तो-जनैःशाकाद्यर्थ दात्रादिना कृताः भूतले पतन्ति, तद्वत् राजवंशोत्सन्नाः वीराः पूर्णतारुण्यमवाप्ताः रथे शत्रणाम् बाणादिमिः आयुधैः क्षत-विक्षत-देहा गतासवः सन्तो भूतले कस्मान्न पतन्तीति भावः // 14 // ___ व्याकरणा-नृपः नन् पातीति नृ+/पा+कः ( कर्तरि ) / करोराः करियो ( गजान् ) ईरयन्ति ( पातयन्ति ) इति करिन् + ईर् +अण् ( कर्मणि ) प्रहरणैः प्रह्वियते ( आहन्यतेऽनेनेति प्र+ह+ल्युट ( करणे ) / परिणामे परि+/ नम्+घञ् ( मावे ) न को प। तितिः क्षियन्ति ( निवसन्ति ) प्रापिनोऽत्रेति /क्षि+तिन् ( अधिकरप्पे ) यद्यपि यह धातु वैदिक है, तथापि इससे बना कृदन्त लोक में भी प्रयुक्त होता है। अनुवाद-(हे मुने ! ) राजाओं के वंश ( कुल ) रूपी वंश ( बॉसके वृक्ष ) पहले की तरह