SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ पञ्चमसर्गः अन्वयुः अनुगतवन्तः ( यतः ) परम् केवलम् एकः जनः पुरः अग्रे वस्म मार्गम् कर्षतु करोस्वित्यर्थः / तस्य मार्गकर्तुः अग्रे-अग्रे गच्छतः इत्यर्थः यत् गतम् गमनम् ( प० तत्पु० ) तत् अनु पश्चात् गतिः गमनं ( सुप्सुपेति स० ) यस्य तथाभूतः ( ब० वी०) बनः महान् अधिकः अर्घः मूल्यम् (कर्मधा०) यस्य तथाभूतः ( ब० व्रो०) दुर्लम इत्यर्थः न / एकेन अग्रे गन्तव्यं भवति तदनुगामिनोऽन्ये बहवो भवन्तीति भावः / अत एवोच्यते 'गतानुगतिको लोकः, न लोकः पारमार्थिकः' / इति / / 55 / / ___व्याकरण-कमितारः इसके लिए पीछे श्लोक 34 देखिए, मेद इतना है कि वहाँ कम से तृन् होने से द्वि० हो रखी है जबकि यहाँ तृच् होने से प० है। मुदा मुद्+क्विप् ! भावे ) तृ०। गतम् गम्+क्तः (भावे ) / गतिः /गम् +क्तिन् ( भावे ) / अर्घः अर्घ +षम् (भावे)। अनुवाद-तदनन्तर अग्नि, वरुण और यम-ये दिक्पाल हर्ष-पूर्वक उस (इन्द्र ) के पीछे 2 चल दिए; केवल एकही पहले माग बनाने वाला होना चाहिये ( फिर तो) उसके पग पर पग रखने वाले दुर्लभ नहीं होते हैं // 55 // टिप्पणी-यहाँ पूर्वार्ध में दिक्पालों के इन्द्र का अनुगमन करने की विशेष बात का उत्तरार्ध गत सामान्य बात से समर्थन किया गया है, इसलिए सामान्य द्वारा विशेष समर्थन-रूप अर्थान्तरन्यास है। कवि ने यहाँ 'गतानुगतिको लोकः' अर्थात् 'दुनिया मेड़-चाल है'-यह लोकोक्ति अपनाई है। इसीलिए कुछ अलंकार-शास्त्री यहाँ लोकोक्ति अलंकार मानते हैं / 'गता' 'गति' में छेक और अन्यत्र वृत्त्यनुप्राप्त है। प्रेषिताः पृथगथो दमयन्स्य चित्तचौर्यचतुरा निजदूत्यः / तद्गुरुं प्रति च तैरुपहारा: संख्यसौख्यकपटेन निगूढाः // 56 // अन्वयः-अथो तैः चित्त-चौर्य-चतुराः पृथक् निजदूत्यः दमयन्त्यै प्रेषिताः, तद्-गुरु प्रति च संख्य-सौख्य-कपटेन पृथक निगृहाः उपहाराः (प्रेषिताः ) ( ____टीका-अथो अनन्तरम् ( 'कात्स्न्येऽवथोअथ' इत्यमरः ) वैः इन्द्रादिमिः चित्तस्य मनसः यत् चौर्यम् अपहरणं दमयन्तीमनोवशीकरणमिति यावत् (प० तत्पु० ) तस्मिन् चतुराः निपुणाः ( स० तत्पु० ) पृथक प्रत्येकम् परम्पराशततयेत्यर्थः निजाः स्वीयाः दूत्यः सन्देशहर्यः ( कर्मधा०) दमयन्त्ये दमयन्त्यर्थम् प्रेषिताः प्रहिताः, तस्या दमयन्त्या गुरुं पितरं भोमम् (10 तत्पु० ) प्रति च संख्ये युद्ध यत् सौख्यम् सुखम् ( स० तत्पु०) युद्ध मोमप्रदर्शितशोयें हर्षातिशय इत्यर्थः तस्य कपटेन ग्याजेन (10 तत्पु० ) पृथक् निगूढाः प्रच्छन्ना उपहाराः उपायनानि प्रेषिताः। यद्यपि प्रत्येक लोकपालः 'दिव्यरत्नाद्यपहारैः प्रसन्नो भूत्वा राजा मह्यं कन्यां दद्यादिति मनसि कृस्वैव उत्कोचरूपेण तस्मै उपहारान् प्रेषितवान् किन्तु प्रकटरूपेण सः 'अहं, युद्धेषु' तत्र शौर्य 'ष्ट्वा प्रसन्नोऽस्मी'त्येवोपहार कारणं दूती-मुखेन समादिशदिति भावः / / 56 / / / ज्याकरण-चौयम् चोरस्थ मात्र इति चोर+यश् / उपहारा उपहियन्ते (दीयन्ते ) इति प+Vs+घ / सौख्यम् सुखमेवेति सुख+ध्यन (स्वाथें ) / निगूढा नि+/गुह् + क्त: (कर्मणि ) /
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy