________________ 222 नैषधीयचरिते तपे इत्यर्थः गदे रोगे ('रोग-म्याधि-गदामयोः इत्यमरः ) पतितया निमग्नया, अतएव मुहुः वारंबारं बहु भृशं यथा स्यत्तथा निन्दितः मत्सितः चन्द्रः काम-मित्रभूतः चन्द्रमाः (कर्मधा० ) यया (20 बी० ) तथाभूतया, मुहुः स्तुतः श्लाषित: विधुन्तुदः राहुः यया तथाभूतया ( ब० वी० ) ('तमस्तु राहुः स्वर्भानुः सहिकेयो विधुन्तुदः' इत्यमरः ) तया दमयन्त्या अश्रणा बाष्पेण विमिश्र विशेषेण मिश्रितं ( तृ० तत्पु० ) निजसख्याः दमयन्त्याः कष्टां दशां दृष्ट्वा अश्रुपूर्णमित्यर्थः मुखम् (कर्मधा० ) यस्या तथाभूता ( ब० वी० ) सखी आलिः निजगदे कथिता // 43 // ग्याकरण-०तापमये ताप+मयट ( स्वरूपाथे) विधुन्तुदः विधु चन्द्रं तुदति व्ययथतीति विधु+Vतुद्+खच , मुम् का भागम। निजगदे नि+/गद्+लिट् ( कर्मवाच्य ) / अनुवाद-तदनन्तर कामज्वर के रोग में पड़ी, बार-बार चन्द्रमा को खूब मली-बुरी सुनाये तथा राहु की बार-बार सराहना किये उस ( दमयन्ती ) ने ऑसू-मरे मुँह वाली सखी से कहा। टिप्पखी-यह स्वामाविक बात है कि जो किसी को तंग करता है, वह उसकी निन्दा ही करता है, साथ ही जो अपने को तंग करने वाले की खबर लेता है, वह उसको सराहना करता है / इसलिए ठीक है कि दमयन्ती चन्द्रमा की निन्दा और उसको ग्रसने वाले राहु की सराहना करे। 'तया' 'तया' एवं 'गदे' 'गदे' में यमक, अन्यत्र वृत्त्यनुप्रास है। वस्तुतः यहाँ अमो न चन्द्र की निन्दा की गई और न ही राहु की स्तुति, अतः भूतकाल भविष्यत्परक समझें ('आशंसायां भूतवच्च' 3 / 3 / 232) / नरसुराब्जभुवामिव यावता भवति यस्य युगं यदनेहसा / विरहिणामपि तद्रतवधुवक्षणमितं न कथं गणितागमे // 44 // अन्वयः-नर-मुराग्जभुवाम् यावता यदनेहसा यस्य युगम् मवति, तत् इव रत-वद्-युव-क्षणमितम् गणितागमे विरहिणाम् अपि कथम् न ? टीका-नराः मनुष्याश्च सुराः देवाश्च भब्जभूः ब्रह्मा चेति तेषाम् (द्वन्द्वः) मध्ये यावता यावत्परिमाणवता यस्य नरादेः अनेहाः समयः तेन ( 'कालो दिष्टोऽप्यनेहापि' इत्यमरः ) (10 तत्पु० ) पस्य नरादेः युगं कृतादिकः कालविशेषः भवति जायते तत् युगम् इव रतम् सम्भोग एषामस्तीति रतवन्तश्च ते युवानः ( कर्मधा० ) युवानश्च युवतयश्चेति युवानः स्त्री-पुरुषाः ( एकशेष स० ) तेषां यः पणः निमेषचतुर्थाशः ( 10 तत्पु० ) तेन मितम् एकेनैव क्षणेन संख्यातमित्यर्थः गणितस्य गपनाया आगमे शास्त्रे ज्योतिःशास्त्रे इत्यर्थः विरहियाम् विरहिणश्च विरहिण्यश्चेति तेषाम् ( एकशेष स० ) अपि तत् युगम् कथम् कस्मात् न गणितमिति शेषः / अयं भावः ज्योतिःशास्त्रे यथा नरादीनां विमिन्नकालपरिमाणन युगादीनां गणना कृताऽस्ति तथैव परस्पररतियुक्तयोः यूनोः स्त्री-पुरुषयोः क्षणेन मितः समयः विरहिषोः स्त्रीपुरुषयोः युगेन मितो भवतीत्यपि गणितव्यमासीत , न तु गणितम् / दमयन्ती-कृते क्षणोऽपि युगायते स्म // 44 // ___ व्याकरण-प्रजभू: अजात् ( कमलात् ) भवतीति अन्ज+म+विप् अथवा अर्ब मू: उत्पत्तिस्थानं यस्येति ( 20 बी० ) / स्तम् रम् + क्तः ( मावे ) /