________________ नैषधीयचरिते . टिप्पणी-यहाँ अनल के दोनों अर्थ-नल मिन्न और अग्नि प्रकृत होने से श्लेषालंकार है। 'प्रहर्तुम्' 'कर्तुम्' में पादान्तगत अन्त्यानुपास और अन्यत्र वृत्त्यनुपास है। मद्विप्रलभ्यं पुनराह यस्त्वां तर्कः स किं तत्फलवाचि मूकः / भशक्यशकाव्यभिचारहेतुर्वाणी.न वेदा यदि सन्तु के तु // 78 // अन्वयः-(हे हंस) यः ( तर्कः ) त्वाम् मद्-विप्रलभ्यम् आह, सतर्कः तत्फलवाचि किं मूकः ? अशक्य "हेतुः वाणी यदि वेदाः न, तु के ( वेदाः ) सन्तु। टीका-(हे हंस ) यः तर्कः ऊहः आशङ्केत्यर्थः त्वाम् हसम् मया दमयन्त्या विप्रलभ्य प्रतार्यम् ( तृ. तत्पु० ) माह कथयति, स तर्कः तस्य विप्रलम्भस्य प्रतारणस्येति यावत् फलस्य प्रयोजनस्य वाचि कथने इत्यर्थः ( उभयत्र प० तत्पु० ) किं कथं मूकः तूष्णीभूतः, अहं त्वां प्रतारयामोति शंकसे चेत् तहिं इदमपि ब्रूहि किमर्थमह त्वा प्रतारयामीत्यर्थः / अह नलमिन्नस्य पाणिं ग्रहीष्ये इति तव शङ्का निराधारैवेति भावः। शक्या शङ्का यस्य तथाभूतः शङ्कितुमशक्यः ( ब० वी०)) व्यभिचारहेतुः ( कर्मधा० ) व्यमिचारस्य विसंवादस्य मिथ्यात्वस्येत्यर्थः हेतुः (10 तत्पु० ) यस्याः तथाभूता (10 बो० ) व्यभिचारशङ्कामतीतेति यावत् वाणी वाक् यदि वेदा न वेदवत् प्रमाण्यं नेत्यर्थः तर्हि के वेदाः सन्तु ? अव्यभिचरितवाक्यं खलु वेदः तद्वत् मम वाण्यपि अव्यभिचरिता सत्येति यावत्, तस्मात् मद्विषये अन्यथा सम्मावनयालमिति भावः // 78 / / व्याकरण-विप्रलम्यम्-वि++ लम् + यत् / शक्य शक+यत् / अनुवाद-(हे हंस,) तुम्हारा जो तर्क मेरे द्वारा तुम्हें ठगे जाने की बात कह रहा है, वह उसका प्रयोजन बताने में क्यों मूक है ? जिप्त वाणी में व्यभिचार ( मिथ्यात्व ) के हेतुओं की शंका ही न उठ सके, वह वेद नहीं तो फिर वेद कौन हांगे? . रिप्पणी-यहाँ वाणी के वेदत्व का कारण अशक्यशङ्काव्यभिचारहेतुत्व बताने से कान्यलिङ्ग है। शब्दालंकार वृत्त्यनुप्रास है। अनैषधायेव जुहोति तात: किं मां कृशानी न शरीरशेषाम् / ईष्टे तनूजन्मतनोः सः नूनं मत्प्राणनाथस्तु नलस्तथापि // 79 // अन्वयः-तात: शरीर-शेषाम् माम् अनैषधाय एव जुहोति (चेत् तहिं ) कृशानी एव किम् न जुहोति ? स नूनम् तनूजन्मतनोः ईष्टे, तथापि नत्मायनाथः तु नलः ( एव ) / - टीका-वात: पिता शरीरं देइः शेषो यस्याः तथामृताम् ( ब० वी० ) मनस्तु मे नलं गतः, अतएव शरीरमात्रशिष्टां माम् अनेषधाय नैषधात् नलात् भिन्नाय वराय एव जुहोति ददाति चेत् तहिं मां कृशानौ वही एव कि न जुहोति हवीरूपेण क्षिपति ? स पिता नूनं निश्चयेन तन्वाः जन्म यस्य तथाभूतस्य (ब० वी० ) अपत्यस्य तनोः शरीरस्य ईष्ट स्वामी भवति तज्जनकत्वात् , तथापि मम प्राणानाम् असूनां नाथः स्वामी ( उभयत्र 10 तत्पु० ) तु नल एवास्तीति शेषः। मत्प्राणा नलाधीनाः सन्तीति भावः / / 76 // ग्याकरण-तनूजन्मतनोः ईष्ट यहाँ 'अधीगर्थदयेशा कर्मणि' 2 / 3.51 से कर्म में पछी