________________ तृतीयसर्गः 169 दाख्यदेशविशेषस्य अधिपस्य नलस्येत्यर्थः राजधानी नगरीम् ( उभयत्र 10 तत्पु० ) जगाम अगात् / / 126 // ग्याकरण-पतस्त्रिन् पतत्त्रम् अस्थास्तीति पतत्त्र+न् ( मतुबर्थीय ) / अनुसन्धिः अनु+ सम् +Vधा+किः / परोयुः-परि+Vs+लिट् / उदीय उत् +vs+ल्यप् / अनुवाद-उस पक्षी ( हंस ) के इस प्रकार कहते हुए (ही ) बाद को उस ( दमयन्तो) को खोज में लगी हुई मखियों बहुत देर बाद अाकर उसे चारों ओर से घेर बैठी / वह ( हंस ) भी 'तुम्हारा कल्याण हो, मुझे जाने की आज्ञा दो' यह कहकर वेग के साथ निषधनरेश की राजधानी को चल दिया / / 129 / / / टिप्पणी-यहाँ आशोरल कार, 'परा:' 'परी' में छेक और अन्यत्र वृत्त्यनुप्रास है। छन्द वसन्ततिलका है जिसके लक्षण के लिए इसी सर्ग का श्लोक 125 देखिये / चेतोजन्मशरप्रसूनमधुमिामिश्रतामाश्रयत् प्रेयोदतपतङ्गपुङ्गवगवीहैयङ्गवीन रसात् / स्वादं स्वादमसीममिष्टसुरभि प्राप्तापि तृप्ति न सा तापं प्राप नितान्तमन्तरतुलामानछे मूर्छामपि / / 130 // अन्वयः-सा चेतोजन्म शर-प्रसून-मधुभिः व्यामिश्रताम् आश्रयत् ,असीममिष्टसुरमि, प्रेयो.. वीनम् रसात् स्वादं स्वादम् अपि न तृप्ति प्राप्ता, नितान्तम् तापम् पाप, अन्तः अतुलाम् मूर्खाम् अपि आनर्छ / टोका-सा दमयन्ती चेतसि मनसि जन्म उत्पत्तिर्यस्य तथा भूतस्य (ब० वी०) मनसिजस्य कामस्येति यावत् ये शरबाणभूतानि (10 तत्पु०) प्रसूनानि पुष्पाणि ( कर्मधा० ) तेषां मधुभिः रसैः मकरन्दैरित्यर्थः अथ च माक्षिकः ( 10 तत्पु० ) व्यामिश्रता सम्मिश्रप्यम् आश्रयत् प्राप्नुवत् सम्मिश्रितमित्यर्थः न सीमा अन्तः यस्मिन् कर्मणि यथा स्यात्तथा (ब० वी०) मिष्टं मधुरं सुरमि सुगन्धितं च (कर्मधा० ) प्रेयसः प्रियतमस्य नलस्य दूतः सन्देशवाहकः (10 तत्पु० ) यः पनङ्ग-पुङ्गवः श्रेष्ठ-पक्षी हंस इत्यर्थः ( कर्मधा० ) ( स्युरुत्तरपदे व्याघ्र-पुङ्गवर्षभ-कुञ्जराः। सिंह शार्दूल नागाद्याः पुसिश्रेष्ठार्थ गोचराः) पुङ्गवशब्दस्य श्रेष्ठार्थे रूढत्वात् मल्लिनाथस्य पतङ्गः पुङ्गव इवेति सादृश्यमूला लग्नषा चिन्त्या, तस्य गोः व पी ( 10 तत्पु० ) एव हैयङ्गवीनं ह्योगोदोहोद्भवं घृतम् ( 'तत्त हैयंगतीनं यद्ध्योगोदोहोद्भवं घृतम्' इत्यमरः ) (कर्मधा० ) रसात् प्रीत्या स्वाद-स्वादम् आस्वाद्यास्वाद्यापि न तृप्ति सन्तोषं प्राप्ता प्राप, नितान्तम् अतिशयितं तापं सन्तापं प्राप, अन्तः हृदये अतुलाम् न तुला परिमाणं यस्याः तथाभूताम् ( ना ब० वी० ) अमितामित्यर्थः मूळ मोहम् अपि आनर्छ प्राप / हंसात् प्रियतमगुणनिचयं निशम्य प्रणयातिशयात् तापं मोहब्चापि भैमी प्राप्तवतीति भावः / / 130 / / ग्याकरण-प्रेयान् अतिशयेन प्रिय इति प्रिय+ईयसुन्। पुङ्गवगवी-पुङ्गवस्य गौः इति पुङ्गव+ गो+टच् टिस्वात् डी / हैयनवीनम् दुह्यते इति दोहः = क्षारम् ह्यो गोदोहस्य विकार इति,यागोदोह को हियङ्ग आदेश और खञ् ( निपातनात् ) ( 'हैयङ्गवीन संज्ञायाम्' 5 / 2 / 23) / स्वाद-स्वादम स्वाद् + णमुल ( आमीक्ष्ये ) / भामर्छ ऋच्छ् + लिट् / अनुवाद-वह ( दमयन्ती ) कामदेव के बाप-रूप पुष्पों के मधु ( मकरन्द शहद ) से मिश्रित