SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरिते वादः क्रमशः कयनम् वार्तालाप इत्यर्थः ( तृ० तत्पु० ) उत्तरम् उत्तरम् अग्रे अग्रे यथा स्यात्तथा शुभः सुन्दरो मवतीति शेषः। प्रभुमिः सह क्रमशः जायमानो वार्तालाप उत्तरोत्तरं आनन्दावहो मवतीति भावः // 37 // व्याकरण-देव-ऋषीन्द्र में विकल्प से प्रकृतिमाव (ऋत्यकः '6 / 1128) / उक्तवति/ब्रू +क्तवत् वच् आदेश, संप्रसारण स० / मघोनः-मघवन् शब्द को विकल्प से तृवामाव ( मघवा बहुलम् 6 / 1 / 18) व को उ सम्प्रसारण और गुण।-अभेदि/मिद् + लुङ् ( कर्मकर्तरि प्रयोग ) ('क्रियमाणं तु यत् कर्म स्वयमेव प्रसिद्धयति / सुकरैः स्वगुणेर्यस्मात् कर्मकतेति तं विदुः'। ) उत्तरोत्तरम्-वोप्सा में द्वित्व। अनुवाद-मुनिवर नारद के इस प्रकार कह चुकने पर इन्द्र के मुख का मौन शीघ्र ही टूट गया। कारण यह है कि बड़े लोगों की क्रमशः चलने वाली मीठी मीठी अनोखी बातें उत्तरोत्तर आनन्द देनेवाली होती हैं // 37 // टिप्पणी-यहाँ मी पूर्वार्ध में कही सामान्य बात द्वारा समर्थन किया गया है, इसलिए अर्थान्तर कानुजे मम निजे दनुजारौ जाग्रति स्वशरणे रणचर्चा / यद्भुजाकमुपधाय जयाई शर्मणा स्वपिमि वीतविशङ्कः // 38 // (हे मुने,) स्वशरणे दनुजारौ अनुजे जाग्रति (सति ) मम का रण-चर्चा, जयाङ्कम् यद्भुजाकम् उपधाय ( महम् ) वीत-विशङ्कः ( सन् ) स्वपिमि। टोका-(हे मुने, ) स्वस्य आत्मनः शरणे रक्षितरि अथवा गृहे ( 'शरणं गृहरक्षित्रोः' इत्यमरः) (प० तत्पु०) दनुजानाम् दानवानाम् भरौ शत्रौ (10 तत्पु० ) निजे स्वकीये मनुजे कनिष्ठभ्रातरि उपेन्द्र विष्प्यो इति यावत् जाग्रति जागरूके सावधाने इति यावत् सति मम मे इन्द्रस्य का रणस्य युद्धस्य चर्चा विचारपा चिन्तेत्यर्थः (10 तत्पु० ) मम रक्षिता शत्रुसंहारक उपेन्द्रः सततं शत्रूणां विरुद्धं जागरूकस्तिष्ठति, तस्मान्मे रषचिन्तायाः प्रश्न एव नोत्तिष्ठतीत्यर्थः जयः विजयः भारः चिह्न यस्य तथाभूतम् (ब० बी० ) अथवा जयस्य चिह्न चिहभूतम् ( 10 तत्पु० ) यस्य मदनुजस्योपेन्द्रस्य भुजः बाहुः (प. तत्पु० ) एवं अङ्कः उत्सङ्गः ( 'उत्सङ्ग-चिन्हयोरक्कः' इत्यमरः ) तम् उपधाय उपधानीकृत्य भुजरूपोपधाने इत्यर्थः अहम् बीता विगता विशङ्का विशिष्टा विविधा वा शङ्का (कर्मधा०) तथाभूतः सन् शर्मणा सुखेन स्वपिमि शये निर्वृतः तिष्ठामीत्यर्थः देवानां निनिमेषत्वेन शयनामावात् / यथा कश्चित् राजा स्वसैनिकवगें जागरूके सति निःशङ्कः सन् भुजे शिरो निधाय गृहे स्वपिति, तद्वत् इति भावः // 38 // व्याकरण-दनुजः-दनु+/जन्+डः। अनुजः अनु = पश्चात् जायते इति अनु+/जन् / जाप्रति जागृ+शत सप्तमी। चर्चा चर्च+ अङ् ( भावे ) +टाप् / अनुवाद-(हे मुनि, ) निज-रक्षक, दानवों के शत्रु, अपने छोटे भाई (वष्णु) के जागरूक रहतेरहते मुझे युद्ध की क्या चिन्ता, जिस ( माई ) की विजय के चिन्ह-भूत भुजा-रूपी गोद को सिराहना बनाकर मैं निःशङ्क हो आनन्द से सोता रहता हूँ ? // 38 //
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy