________________ नैषधीयचरित यदि त्वं मजमाना मां प्रत्याख्यास्यसि मानद / विषमग्नि जलं रज्जुमास्थास्ये तव कारणात्" / / 12 // एवमुक्तस्तु वेदा नलस्तां प्रत्युवाच ह। "तिष्ठरसु लोकपालेषु कथं मानुषमिच्छसि // 13 // न पादरजसस्तुल्यो मनस्तेषु प्रवर्तताम् / / 94 // विप्रियं याचरन् मत्यों देवानां मृत्युमिच्छति / त्राहि मामनववाङ्गि वरयस्व सुरोत्तमान् / / 15 / / विरजांसि च वासांसि दिव्याश्चित्राः सनस्तथा / मूषणानि तु मुख्यानि देवान् प्राप्य तु भुव वे / / 9 / / / य इमां पृथिवीं कृत्स्ना संक्षिप्य असते पुनः। हुताशमीशं देवानां का तं न वरयेत् पतिम् / / 67 // यस्य दण्डमयात् सर्व मूतग्रामाः समागताः। धर्ममेवानुरुध्यन्ति का तं न वरयेत् पतिम् / / 98 // धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् / महेन्द्रं सर्वदेवानां का तं न वरयेत् पतिम् // 99 / / क्रियतामविशकेन मनसा यदि मन्यसे / वरुणं लोकपालानां सुहृद्-वाक्यमिदं शृणु"॥१०॥ नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवोत् / समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिपा // 10 // "देवेभ्योऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते / वृषे वामेव मर्तारं सत्यमेतद् ब्रवीमि ते" // 102 // तामुवाच ततो राजा वेपमानां कृतालिम् / "दौत्येनागत्य कल्याषि तथा मद्रे विधीयताम् / / 103 // कथमहं प्रतिश्रुत्य देवतानां विशेषतः / परायें यत्नमारभ्य कथं स्वार्थमिहोत्सहे // 10 // एष धर्मों यदि स्वाथों ममापि मविता ततः / एवं स्वार्थ करिष्यामि तथा मद्रे विधीयताम्" // 10 // ततो वाष्पाकुलां वाचं दमयन्ती शुचिस्मिता। प्रत्याहरन्ती शनकेनलं राबानमब्रवीत् / / 10 / / "उपायोऽयं मया दृष्टों निरपायो नरेश्वर / येने दोषो न भविता तव रामन् कानन // 107 //