________________ नैषधीयचरिते अन्वयः-तद्विध-वधूवरप्पाहम् भूषणम्, स समयः, कुण्डिनपुरम् प्रतिसपंन् स रथामा(तानि ) तस्य भूपतेः व्यवसितानि तेषु शशंसुः / टीका-सा प्रसिद्धा विधा सौन्दर्यप्रकारः ( कर्मधा० ) यस्यास्तथा ( ब० वो० ) असाधारण. सुन्दरीत्यर्थः या वधूः पत्नी दमयन्तीत्यर्थः ( कर्मधा० ) तस्याः वरणे परिणयने अहम् उचितम् (स. तत्पु० ) भूषणम् आमरणम् जातावेकवचनम् आमरपानीत्यर्थः स समयः स्वयंवर-कालः, कुण्डिनपुरम् प्रतिसपन् प्रतिगच्छन् स रथस्य स्पन्दनस्य अध्वा मार्गः ( 10 तत्पु० )-एतानि सर्वाणि तस्य भूपतेः राशो नलस्य व्यवसितानि उद्योगान् अभिप्रायान् अत्र व्यवसितमित्येव सुवचम् तेषु देवेषु देवान्प्रतीत्यर्थः शशंसुः कथयामातु: नलस्य स्वयंवरयोग्य-वस्त्राभरणानि, कुण्डिनपुरगामि-रथ-मार्ग स्वयंवरकालं च दृष्ट्वा देवाः सुतरां निश्चितबन्तो नल: दमयन्तीस्वयंवरे गच्छतीति भावः / / 68 // व्याकरण-वधूः यास्काचार्य के अनुसार उद्यते पितुः गृहात् स्वगृहमिति /बह +ऊ, ह को ध / अहः अर्हतोति /अर्ह+अच् ( कर्तरि ) / भूषणम् भूष्यतेऽनेनेति भूष् + ल्युट् ( करणे ) / व्यवसितम् वि+अव+/सो+क ( कर्तरि ) / अनुवाद-वैसी-जैसी असाधारण सुन्दर वधू के वरण योग्य गहने, वह (स्वयंवर का) समय, और कुण्डिनपुर की ओर जा रहा रथका मार्ग-( ये सब ) उन ( देवताओं) को उस राजा ( नल ) के अभिप्राय कह रहे थे // 67 // टिप्पणी-यहाँ एक शंसन क्रिया के साथ मूषण आदि अनेक कारकों का समुच्चय होने से समुच्चयालंकार है / 'विध' 'वधू' में छेक और अन्यत्र वृत्त्यनुपास है। धर्मराजसलिलेशहुताशैः प्राणतां श्रितममुं जगतस्तैः। प्राप्य हृष्टचलविस्तृततापैश्चेतसा निभृतमेतदचिन्ति // 68 // अन्वयः-जगतः प्राणताम् श्रितम् अमुम् प्राप्य हृष्ट-चल-विस्तृततापैः धर्मराज-सलिलेश-दुताशेः चेतसा निभृतम् एतत् अचिन्ति / टीका-जगतः लोकस्य प्राणताम् श्रितम् प्रापवत् पियत्वम् प्राप्तम् प्राणप्रियमित्यर्थः अथ च प्राणामिधेयं वायुभूतम् अमुम् एतम् नलम् प्राप्य लब्ध्वा दृष्ट्वत्यर्थः क्रमशः हृष्टः प्रसन्नश्च चलः चन्चलश्च विस्तृततापश्चेति तापाः ( कर्मधा० ) विस्तृतः तापो यस्य तथाभूतः (ब० वी०) धर्मराजः यमश्च, सखिलानां जलानाम् ईशः स्वामी (10 तत्पु०) च हुताशः अग्निश्चेति तैः (इन्द) अर्थात् जगप्रियस्थात् यमो हृष्टः, वरुषोऽपि सलिलेशत्वात् हर्षकारणात् चनलोऽभूत् , अग्निरपि हर्षकारणात् विस्तृततापः सन् पुष्टतां गतः। प्रायानां प्राप्तौ यमः प्रसीदत्येव तस्य लोकप्रापहारित्वाद, वरुप्पोऽपि प्रापरूपवायु. प्राप्तौ चन्धको भवत्येव जलरूपत्वाव,अग्निरपि वायु-प्राप्तौ प्रदीप्तो भवत्येव नारायण-शन्देषु-'वचनमङ्गया यमा क्रुद्धोऽभूत, वरुपोऽपि चिन्तावशाच्चलोऽभूत, वह्निरपि चिन्तावशात् अतिसंतप्तोऽमवदिति भावः' चेतसा मनसा निमृतम् गुप्तम् यथास्यात्तथा एतत् इदम् अचिन्ति चिन्तितम् / / 68 // ज्याकरण-हुताशः प्रश्नाति ( मझयति ) इति /अश्+पच् ( कर्तरि ) अशः हुतस्य प्रक्षिप्तस्य हव्यस्य अश इति / चेतस् चेत्यते ( चिन्स्यते ) अनेनेति /चे+असुन ( करणे)।