________________ . नैषधीयचरिते अन्वयः-त्वरितेरितैः तदालिजनाननात् विपुलः कलकलः उदलसत्, यम् अधिगम्य धृतदरः स विदर्भपुरन्दरः सुतालयम् ईयिवान् / __टोका-त्वरितम् शीघ्रम् यथा स्यात्तथा अथवा खरितैः ईरितः कथितैः ‘कले कलये'त्याद्यात्मकैः (कर्मधा० ) तस्याः दमयन्त्याः आलिजनाः ( 10 तत्पु० ) आलयश्च ते जनाः ( कर्मधा०) तेषाम् भाननात मुखात् ( 50 तत्पु०) विपुलः महान् कलकलः कोलाहलः उदलसत् उदतिष्ठत्, यम् कलकलम् अधिगम्य आकण्येत्यर्थः धृतः दरः भयम् येन तथाभूत: ( ब० वी० ) मयभीत इत्यर्थः ( 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः ) स विदर्भाणाम् पुरन्दरः इन्द्रः विदर्भराजो मौम इत्यर्थः सुतायाः कन्यायाः प्रालयम् गृहम् कन्यान्तःपुरमित्यर्थः ईयिवान् जगाम // 115 // __व्याकरण-ईरितः ईर् + क्तः (मावे ) ? ईयिवान् ईय् ( गतौ)+ क्तवत् एतवान् पाठ में मा/+s+क्तवत्। अनुवाद-उस (दमयन्ती ) की सखो-जनों के मुखों से जल्दी-जल्दी कही बातों का बड़ा कोलाहल मच गया, जिसे सुनकर भयमीत हुए विदर्भनरेश कन्यान्तःपुर पहुँच गए // 115 // टिप्पणी-विद्याधर के अनुसार यहाँ भी स्वभावोक्ति ही है, जिसे जात्यलंकार मी बोलते हैं। 'कल' 'कल' 'रिते' 'रितैः' में छेक, 'दरः' 'दरः' में यमक, और अन्यत्र वृत्त्यनुप्रास है। कन्यान्त:पुरबाधनाय' यदधीकारान्न दोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदारश्च तामूचतुः। देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं __ स्यादस्या नरूदं विना न दलने तापस्य कोऽपि क्षमः // 116 / / अन्वयः-यदधीकारात् कन्यान्तःपुर-बाधनाय दोषाः न ( भवन्ति स्म ), तौ मन्त्रि प्रवरश्र अगदंकारश्च द्वौ तुल्यम् ऊचतुः-'देव, आकर्णय, सुश्रुतेन चरकस्य उक्तन ( अहम् ) अखिलम् जाने, नलदम् विना अस्याः तापस्य दलने न क: अपि क्षम: स्यात् / टीका-ययोः अधीकारः नियोगः निरीक्षकत्वमित्यर्थः तस्मात् कारणात् (10 तत्पु० ) कन्यायाः दमयन्त्याः यत् अन्तःपुरम् गृहम् अथ च पुरम् शरीरम् तस्य अन्तः मध्ये इत्यन्तःपुरम् शरीराभ्यन्तर मित्यर्थः (10 तत्पु० ) तस्य बाधनाय बाधाये ( प. तत्पु०) तत्र वाधामापादयितुमि. त्यर्थः दोषाः म्यमिचारादयः वातादिव्याधयश्च न भवन्तीति शेषः अर्थात् यस्य मन्त्रिप्रवरस्योपरि कन्यान्तःपुरे परपुरुषप्रवेशकृतबाधाया निराकरणस्य, यस्य वैद्यप्रवरस्य चोपरि कन्यायाः शरीराभ्यन्तरे वातादिरोगकृतबाधाया निराकरणस्य कार्यभारः समर्पित आसीत् , यः कन्यान्तःपुरस्य रक्षामन्त्री, स्वास्थ्यस्य चाधिकारी मासीदिति यावत तौ मन्त्रिषु प्रवरः श्रेष्ठः ( स० तत्पु० ) अगदंकारः वैद्यश्व द्वौ तुष्यम् समानम् समकालम् समशब्दं चेत्यर्थः यया स्यात्तथा ऊचतुः कथयामासतु:-'देव महाराज ! सुश्रुतेन सुः सृष्ट सम्यप्रकारेणेत्यर्थः अतेन श्रवणविषयीकृतेन (प्रादिस० )चरकस्य चर एव 1. बोपनाय।