________________ चतुर्थसर्गः 271 अकरुणादव सूनशरादसून् सहजयाऽऽपदि धीरतयाऽत्मनः / असव एव ममाद्य विरोधिनः कथमरीन् सखि ! रक्षितुमात्थ माम् // 102 // अन्वयः-(हे दमयन्ति, ) "आपदि सहजया धीरतया अकरुणात् सून-शरात् आत्मनः असून् अव"। "हे सखी! अद्य मम प्रसवः एव विरोधिनः ( सन्ति ); अरीन् रक्षितुम् माम् कथम् आत्थ ?" टीका-(हे दमयन्ति, ) श्रापदि विपत्तौ सहजया स्वामाविक्या धीरतया धैर्येण प्रकरणात न करुणा दया यस्मिन् तथाभूतात् (नञ् ब० वी०) सूनानि प्रसूनानि पुष्पापोतियावत् एव शराः बाणाः यस्य तथाभूतात् कामादित्यर्थः (ब० वी०) प्रात्मनः स्वस्या असून् प्रायान् अव रक्ष यथोक्तं भर्तृहरिणा 'विपदि धैर्यम्"प्रकृतिसिद्धमिदं हि महात्मनाम्' इति / " "हे सखि ! अब अस्मिन् दिने मम में प्रसवः प्राप्पा एव विरोधिनः शत्रवः सन्तीति शेषः / मरीन् शत्रन् रक्षितुम् त्रातुम् माम् कथम् कस्मात् श्रास्थ कथयसि ?" सति जीविते एवाहं कामकृतवेदन सहे गते च तस्मिन् वेदना-मुक्तिम स्यादिति मावः // 101 // ग्याकरण-आपत् आपततीति आ+/पत्+क्विप ( मावे ) / सहजा सह ( जन्मना ) जायते इति सह+/जन् +ड:+टाप् / प्रसवः यास्कानुसार अस्यन्ते ( क्षिप्यन्ते शरीरे ) इति/प्रस्+ उन् / श्रापथ-Vब्रु+लट्, ब्र को आह आदेश ('ब्रुवः पञ्चानामादित पाहो ब्रुवः 3 / 4 / 84 ). अनुवाद-“( दमयन्ती!) विपत्ति में स्वाभाविक धैर्य के साथ कामदेव के कठोर बाणसे अपने प्रापों को रक्षा कर / " "हे सखी ! आज मेरे प्राण ही ( मेरे ) शत्रु हैं शत्रुओं की रक्षा करने के लिए (तू ) मुझे क्यों कह रही है ?" // 102 // टिप्पणी-प्राप्प मेरे शत्रु हैं, क्योंकि इन प्राणों के रहते-रहते तो मैं कष्ट झेल रही हूँ। इनको रक्षा करना शत्रुको बढ़ावा देना है, अपने कष्ट बढ़ाना है। यह तो तोप को दूध पिलाना जैसा-है / विद्याधर के अनुसार यहाँ से लेकर आठ श्लोकों तक श्लेषवक्रोक्ति अलंकार है। आचार्य रुद्रट ने श्लेष-वक्रोक्ति का इस तरह लक्षण किया है--'वक्त्रा यदन्यथोक्तं व्याचष्टे वान्यथा तदुत्तरदः / वचनं यत्पदमनैशेया सा श्लेष-वक्रोक्तिः // हिन्दी में यह 'मुकरी' कहलाती है। किन्तु हमारे विचार से सर्वत्र श्लेष-वक्रोक्ति नहीं। 'सून' 'सन्' में छेक और अन्यत्र वृत्त्यनुप्रास है। हितगिरं न शृणोषि किमाश्रवे! प्रसममन्यव जीवितमात्मनः / सखि ! हिता यदि मे भवसीदृशी मदरिमिच्छसि या मम जीवितम् // 103 // अन्वय-“हे आभवे ! हित-गिरम् किम् न शपोषि ? प्रसमम् अपि आत्मनः जीवितम् अव"। "हे सखि, या स्वम् यदि मे ईदृशी हिता भवसि, मदरिम् मम जीवितम् इच्छसि ?" टोका-हे आश्रये ! सदाऽस्मद्वचनस्थिते ! ( 'आश्रवो वचने स्थितः' इत्यमरः) अर्थात् अस्माचनपालनकत्रि! हिताया: हितकारिण्या: गिरम् मम वचनम् किम् कस्मात् न शपोषि आकर्णय-ि? प्रसमम् बलात् अपि प्रारमनः स्वस्याः जीवितम् प्राणान् भव रम" "हे सखि आलि ! या त्वम् यदि चेत् मे मम ईशी एतादृशो हिता हितकारिणी भवसि वर्तसे तहि मम