SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ चतुर्थसर्गः 253 अपि पतिव्रता रतिः त्वत्पत्नी ( त्वाम् ) अनु कथम् कस्मात् नु पृच्छायाम् न ममार मृता स्वयि मृते सति तवानुमरणं कथं न कृतवती ? पतिव्रतायाः कृते पत्यनुमरणस्य धर्मत्वेन विधानात्। तवा दयितया प्रियया रत्या अपि इयत्यः एतावदधिका या अनाथवध्वः (कर्मधा० ) अनाथानामू नाथविरहिताना पतिवियुक्तानामिति यावत् वध्वः पल्यः (10 तत्पु० ) तासां वधैः हिंसनेः ष. तत्पु० ) पातकी पापयुक्तः ( तृ० तत्पु० ) त्वम् उज्झितः त्यक्तः किम् ? अनेकविरहिषोहत्या करणेन पातकित्वादेव स्वत्पत्नो न स्वामनुममारेति मावः // 79 // व्याकरण-मार: मारयतीति /मृ+णि+अच् ( कर्तरि ) ममार-मृ+लिट् ('म्रियतेलुङलिङोश्च' 13 61 से ) परस्मैपद / दयिता/दय+क्त+टाप् / वधू-यास्काचार्य के अनुसार उद्यते नीयते पितृगृहात् पतिगृहमिति वह् +ऊ, ह को ध। अनवाद-हे कामदेव ! अतिप्रसिद्ध पतिव्रता होती हुई मो ( तेरी पत्नी) वह रति तेरे माय क्यों सती नहीं हुई ? अनेक पतिविरहित वधुओं की हत्याओं के पापी तुझे तेरी प्रिया ने भी छोड़ दिया क्या ? // 79 // टिप्पणी-विद्याधर ने किम् शब्द को उत्प्रेक्षावाचक मानकर यहाँ उत्प्रेक्षा मानी है। मानो पापी समझ कर ही रति ने पति को छोड़ दिया है। पति यदि महापातकी हो, तो धर्मशास्त्र में तब तक उसे छोड़ देनेका विधान है, जब तक कि उसको पातक-शुद्धि नहीं हो जातो-'आशुद्धः सम्प्रतीक्ष्यो हि महापातकक्षितः' (याश०) मार साभिप्राय विशेष्य है, अतः परिकरार है / 'मार' 'मार', 'तया' 'तया' में यमक 'वधू' 'वध' में छेक और अन्यत्र वृत्त्यनुपास है / यहाँ 'सो' शब्द के प्रसिद्ध वाचक होने पर भी फिर प्रथित शब्द से बताने में पुनरुक्ति दोख रही है। सुगत एव विजित्य जितेन्द्रियस्त्वदुरुकीर्वितनुं यदनाशयत् / तव तनूमवशिष्टवती ततः समिति भूतमयीमहरद्धरः // 8 // अन्वय-जितेन्द्रियः सुगतः एव (स्वाम् ) विजित्य त्वदुरुकीर्तितनुम् यत् अनाशयत् ततः (जितेन्द्रियः ) हरः अवशिष्टवतीम् तव भूतमयोम् तनूम् समिति अहरत / टीका-जितानि नियन्त्रितानि वशीकृतानीति यावत् इन्द्रियाणि हृषीकाणि ( कर्मधा० ) येन तथाभूतः (ब० वी० ) सुगतः बुद्धः ( 'सर्वशः सुगतो बुद्धः' इत्यमरः) एवं त्वाम् विजित्य पराभूय तव उहकोतितनुम् (10 तत्पु० ) उरुः महती कीर्तिः यश एव तनुः शरीरम् ( उभयत्र कर्मधा०) यत् यतः अनाशयत् नाशं प्रापयत् यथोक्तम्-'भग्नं मार-बलं तेन' / तत: तस्मात् जितेन्द्रियः हरः महादेवः अशिष्टवतीम् यशःशरीरादवशिष्टाम् भूतानां पृथिव्यादि-पञ्चमहाभूतानां विकारम् इति मूतमयीं पाश्चमौतिकीमित्यर्थः तव ते तनम् शरीरम् समिति युद्धे अहरत् तृतीयनेत्रार्चिषा दगवा भस्मीकृतवानित्यर्थः एकेन जितेन्द्रियेण तव यशःशरीरं नाशितम् अपरेण जितेन्द्रियेण च तव भौतिकशरीरं मस्मीकृतमिति दुर्गतिमवापितोऽपि स्वमस्मान् पीऽयसीति धिक्त्वामिति मावः // 10 // व्याकरण-अनाशयत् /नश+पि+लङ् / अवशिष्टवतीम् अव+/शिष् + क्तवत्+ डीप् / समितिः सम् यन्ति वीरा अत्रेति सम् +8+तिन् ( अधिकरणे ) / भूतमयीम् भूतानां - विकारम् इति भूत+मयट् ( विकाराथें ) /
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy