SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 206 नैषधीयचरिते ('नाम प्राकाश संभाव्यः' इत्यमरः-) यत् स विधेय-प्राधान्यात् पुंल्लिङ्गत्वम् प्रकृतिः प्रकृतिस्वरूपः स्वभावसिद्ध इत्यर्थः गुणः मार्दवरूपः इमाम दमयन्तीम् कथम् कस्मात् न एतु प्राप्तोतु, अपितु प्राप्नोत्येवेति काकुः। कुसुमैः कुसुमरूपैः इषुभिः बाणैः दुन्वता पीडयता विबुधेन देवेन विदुषा च मनोभुवा कामेन तत् मार्दवं सु विवृतम् सुतर स्पष्टीकृतम् / यतः पुष्पात्मकबाणप्रहारेणापि दमयन्तो दूयतेस्म, तस्मात् स्पष्टीमवति तस्यां खोस्वभावसुलभ मृदुत्वमस्तीति मावः // 23 // व्याकरण-योषिताम् योषति =सङ्गमयति पुमासम् इति युप् +इत् ! मृदु मृद्यते इति / प्रद्+डः सम्प्रसारण / इषुभिः इष्यते ( प्रक्षिप्यते ) इति इष् +उः। मनो-भुवा मनसो भवतीति मनस्+Vs+क्विप ( कर्तरि ) / अनुवाद-"स्त्रियों का हृदय कोमल होता है" यह जो प्रसिद्ध है, वह स्वभाव-सिद्ध गुण / कोमलता ) इस ( दमयन्ती) को क्यों न प्राप्त हो ? फूलों के बाणों से (इसे ) पोड़ा पहुँचाते हुए विद्वान कामदेव देवता ने यह अच्छी तरह स्पष्ट कर दिया है // 23 // टिप्पणी-यहाँ विबुध' में श्लेष और पुष्प प्रहार से भी पीड़ित होने रूप कार्य से दमयन्ती के हृदय में कोमलता कारण का अनुमान किये जाने से अनुमानालंकार है / 'कुसुमेरपि' में अपि शब्द से 'अन्य चीजों से तो कहना ही क्या' इस अर्थ की आपत्ति से अपत्ति अलंकार है। शब्दाहंकार वृत्त्यनुप्रास है। रिपुतरा भवनादविनियंती विधुरुचिहजाल बिलैर्नु ताम् / इतरथात्मनिवारणशङ्कया 'ज्वरयितुं विसवेषधराविशत् // 24 // अन्वयः-रिपुतरा विधुरुचिः मवनात अनियंतीम् ताम् ज्वरयितुम् हतरया आत्मनिवारणशङ्कया बिसवेषधरा सती गृहजाल-बिलः अविशत् नु / टीका-अतिशयेन रिपुः इति रिपुतरा अतिवैरिणी विधोः चन्द्रस्य रुचिः कान्तिः रश्मिजाल. मित्यर्थः (10 तत्पु०) मवनात् स्वगृहात् अनिर्यतीम् बहिः अनिर्गच्छन्तीम् ताम् दमयन्तीम् ज्वरयितुं संतापयितुम् इतरथा अन्यथा, प्रकारान्तरेष द्वारमार्गगमनेनेति यावत् भास्मनः स्वस्थाः निवारणस्य प्रवेश निषेधस्य शङ्कया भयेन ( उभयत्र प. तत्पु० ) बिसस्य मृणालस्य वेशस्य रूपम्य धरा धारयित्री सती गृहस्य भवनस्य यत् जालं गवाक्षम् ( 'जालं समूह आनाय गवाक्ष क्षारकेष्वपि' इत्यमरः) तस्य बिलैः छिद्रः अविशत् प्रवेशमकरोत् नु किम् ? विरह-ज्वरे शैत्यापादनार्थ चन्द्रकिरणदाहमयात् गृहप्रकोष्ठाद् बहिरनागच्छन्त्या दमयन्त्या वक्षसि यानि मृणालानि धृतान्यासन् , तानि तां ज्वलयितुं निषेधशङ्कया द्वारमार्ग विहाय गवाक्षमागॅप आगता मृणालरूपधराः चन्द्रकिरप्पा इव प्रतोयन्ते स्मेति मावः / / 24 / / ज्याकरण-रिपुतरा अतिशयेन रिपुरिति रिपु+तरप् / रुचि:/रुच् +कि ( मावे ) / अनियंतीम् न+निर+Vs+शत+डीप द्वि० / इतरथा इतरत् +थाल् ( प्रकारवचने ) / ज्वरयितुम् / ज्वर +णिच् +तुमुन् / धरा धरतीति +अच् ( कर्तरि )+टाप् / 1. ज्वलयितुं विश० /
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy