________________ तृतीयसगः 157 टोका-स्मरस्य कामस्य आधेः मानसिकव्ययाकारणात् ( 10 तत्पु० ) निरन्तरं यथा स्यात्तथा अस्मितेन न स्मितं हास्यं यस्य तथामूतेन ( नम् (ब० वी० ) तेन भूमिभृता भूमि बिमतीति तयोउन भूपालेन ( उपपद तत्पु० )नलेन त्वयि त्वां प्रति अहम् प्रषयनिवेदनार्थ प्रस्थापितः प्रेषितोऽस्मि / अहम् आगत्य अत्र प्राप्य गुप्पेषु सौन्दर्य-शौर्यादिषु लोभोऽनुरागः ( स० तत्पु०) अस्या अस्तोति तथोक्ताया मवस्याः तव मावस्यामिप्रायस्य न प्रेम्ण इत्यर्थः प्रतोत्या परिशानेन ( 10 तत्पु० ) सफलः कृतकृस्यः भूतः सजातोऽस्मि / गुणवती गुणानुरागिणी च स्वं गुणवति राशि नलेऽनुरक्तेति शास्वाऽहं कृतार्थीभूत इति भावः // 115 / / व्याकरण-माधिः आधीयते इति आ+Vषा+कि / स्मितम् /स्मि+कः (मावे)। भूमिभृत् मूमि+/भृ+ क्विप् ( कर्तरि ) / प्रतीतिः प्रति+Vs+क्तिन् ( मावे ) / अनुवाद-काम-वेदना के कारण निरन्तर हास्य-रहित हुए उस भूपाल ( नल) ने मुझे तुम्हारे पास भेजा है। ( यहाँ आकर गुणों में अनुराग रखने वाली तुम्हारा ( हृदय गत ) माव जानकर कृतार्थ हो गया हूँ / / 115 // टिप्पणी-यहाँ स्मितेन' 'स्मितेन' और 'लोम वत्याः' 'लोमवत्याः' में पादान्तगत यमक के साथ यादान्तगत अन्त्यानुप्रास एकवाचकानुप्रवेश संकर है, अन्यत्र वृत्त्यनुपास है। धन्यासि वैदर्मि गुरुदारैर्यया समाकृष्यत नैषधोऽपि / इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति // 116 // अन्वयः-हे वैद मि ! त्वम् धन्या असि, यया उदारैः गुणः नैषधः अपि समाकृष्यत / खलु चन्द्रिकायाः इतः ( परा) का स्तुतिः यत् सा अग्धिम् अपि उत्तरलीकरोति ! टीका--हे वदमि विदर्भदेशोद्भवराजकन्यके ! त्वम् धन्या परमभाग्यशालिनी असि विबसे यया उदारैः उत्कृष्टः गुप्पैः सौन्दर्यादिभिः नैषधः नलाऽपि समाकृष्यत तरलीकृत्य आत्मवशेकृतः, खलु यतः चन्द्रिकाया ज्योत्स्नायाः इतः परा अधिकेत्यर्थः का स्तुतिः प्रशंसा न कापीति काकुः, यत् सा चन्द्रिका अब्धिम् समुद्रम् अपि उत्कर्षेण तरलः चन्चल: उत्तरलः तादृशं करोति / प्रतिगम्भीरः समुद्रो यथा चन्द्रिकया सरलीक्रियते तथा त्वयाऽपि नलसदृशो प्रतिगम्भीरो धीरश्च पुरुषोऽधीरीकृत्य वशं नोत इति तव धन्यतेति भावः / / 116 // व्याकरण-धन्या धनं लब्ध्रोति धन+यत् ( 'धन-गवं लब्धा 44.84 )+सप् / वैदी विदर्माप्पामियमिति विदर्भ+अण+डोप / नैषधः निषधानामयमिति निषधः+अण् / भन्धिः भापो ( जलानि ) धीयन्तेऽत्रेति अप् + धा+कि / उत्सरलीकरोति उत् + तरल+V+चि ईत्व+ लट। अनुवाद-हे वैदर्मी ! तुम धन्य हो, जिसने उत्कृष्ट ( सौन्दर्यादि ) गुणों द्वारा नल तक को मी आकृष्ट कर दिया है, क्योंकि चाँदनी को इससे अधिक क्या प्रशंसा ( हो सकती है कि वह समुद्र तक को भी चन्चल कर देती है ? // 116 / / टिप्पणी-इस श्लोक में मल्लिनाथ, नारायण आदि टोकाकार 'वैदमि', 'गुणैः' शब्दों में रोष