________________ तृतीयसर्गः अन्वयः-स हंसः मृद्वीकया तुल्य-रसाम् मृदीम् तदीयाम् वाचम् परिपीय परपुष्ट-नुष्टे तोष तत्याज, वीणा क्वणिते च घृणाम् वितेने / टीका–स हंसः मृद्वोकया द्राक्षया ( 'मृदीका ग स्तनी द्राक्षा' इत्यमरः ) तुल्प: समानः (त. तत्पु० ) ग्स: स्वादः ( कर्मधा० ) यस्याः तथाभूताम् (ब०वी० ) मृद्रों कोमलां तदोयाम् तस्या दमन्त्या इमाम् वाचम् वागीम परिपीय समाकर्ण्य परी: काकैः पुष्टः पालिना इति परपुष्टाः (त. तत्पु०) कोकिला इत्यर्थः तेषां घुष्टे कृजिते ( प० तरा० ) तोषं मोदं त्याज त्यक्तवान् वीणायाः विपंच्याः कणिते शब्दे च घृणं जुगुप्सां वितेने चकार / तस्या वाक कोकिल कूजितापेक्षया वीणानिनादापेझया चाधिका कोमला मधुरा चासीदिति भावः // 60 // ग्याकरण-मृद्वीम् मृदु + ङोप विकल्प से। तदीयाम् तत+छ, छ को ईय / चाक उच्यते इति Vवच+विवप् दीर्घ और संप्रसारण का अभाव / परिपोय इसके लिए प्रथम सर्ग का पहला श्लोक देखिए / धुष्टे-/Jष् +क्त ( मावे ) इनिषेध / अनुवाद-उम हम ने अंगूरों की-मी स्वाद वाली उस ( दमयन्ती) की कोमल वापो सुनकर कोयलों की कक में आनन्द लेना छोड़ दिया और वीणा की झंकार से घृणा कर दी // 60 // __टिप्पणी-यहाँ उपमानों का तिरस्कार किया गया है, अतः प्रतीप है। 'मृद्धो' 'मृद्रो' में छेक और अन्यत्र वृत्त्यनुप्रास है। मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चितवाचि हंसः / तच्छंसिते किञ्चन संशयालुगिरा मुखाम्मोज मयं युयोज // 6 // __ अन्वयः-तस्याम् मन्दाक्ष-मन्दाक्षर-मुद्रम् उक्वा समाकुचित-बाचि सायाम् अयं हंसः तच्छंतिते किचन संशयालुः सन् मुखाम्भोजम् गिरा युयोज। टोका-तस्यां भैम्याम् मन्दाक्षेण लज्नया ( 'मन्दाक्षं होत्रा जोडा' इत्य परः) मन्दा अविस्पष्टा ( तृ० तत्पु० ) अक्षर-मुद्रा ( कर्मधा० ) अक्षराणां मुद्रा विन्यासः (10 तत्पु० ) य स्मन् कर्मणि यथा स्यात्तथा ( ब० बी०) उक्त्वा कथयित्वा समा ऋञ्चिता प्रतिसंहृता वाक् वाणी (कर्मवा० ) यया तथा. भूतायां (ब० वो०) तूणीभूतायामित्यर्थः सत्याम् , अयम् एष हंसः तस्याः शंसिते कथने (प० तरसु०) किञ्चन ईषत् यथा स्यात्तथा संशय लुः संदिग्धः सन् मुखम् स्वमु वम् अम्भोजम् इव ( उपमित तःपु.) गिरा वाचा युयोज संयोजितवान् अकथयदित्यर्थः / / 61 // व्याकरण-शंसिते/शंस + क्तः ( मावे ) संशयालुः संशेते इति सम् + शो+प्राच / मुखाम्भोजम्-यहाँ नारायण ने 'प्रशंसापचनैश्च' 2 / 1166 से समास किया है परन्तु यह ठाक नहीं; क्योंकि सूत्र में 'वचन' शब्द रूपशब्दपरक है जैसे गोमतल्लिका आदि, न कि अम्बुज आदि / मनोरमा. कार ने स्पष्ट कर रखा है-'वचन-ग्रहणं रूहशब्दपरिग्रहार्थम् / ये तु यौगिकाः प्रशस्त-शोमन रमणादयः, ये च विशेषवचनाः शुचि-मृद्रादयः, ये च गोण्या वृत्त्या प्रशंसा गमयन्ति-सिंहो मापत्रक इत्यादयः, ते सर्वे व्युदस्यन्वे' / अतः यहाँ उपमितं व्याघ्रादिभिः' 2 / 1 / 26 से हो समास ठोक रहेगा।