________________ परिशिष्टम्-२ अतीव रूपसम्पन्ना पीरिवायतलोचना / न देवेषु न यक्षेषु तादृग् रूपवती कचित् // 13 // मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता। चित्तप्रसादनी वाला देवानामपि सुन्दरी // 14 // नलश्च नरशार्दूको लोकेष्वप्रतिमो भुवि / कन्दर्प इव रूपेण मूर्तिमानमवत् स्वयम् // 15 // तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् / नैषधस्य समीपे तु दमयन्ती पुनः पुनः / / 16 / / तयोरदृष्टः कामोऽभूच्छण्वतोः सततं गुणान् / अन्योऽन्यं प्रति कौन्तेय ! स व्यवर्धत हृच्छयः // 17 // अशक्नुवन्नलः कामं तदा धारयितुं हृदा / अन्तःपुरसमीपस्थे वन आस्ते रहोगतः // 18 // स ददर्श ततो हंसान् जातरूपपरिष्कृतान् / वने विचरतां तेषामेकं जग्राह पक्षिणम् // 16 // ततोऽन्तरिक्षगो वाणं व्याजहार नलं तदा / हन्तव्योऽस्मिन् न तेराजन् ! करिष्यामि तव प्रियम् // 20 // दमयन्तीसकाशे त्वां कथयिष्यामि नैषध / यथा त्वदन्यं पुरुषं न सा मंस्यति कहिंचित् / / 21 // एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः / ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः // 22 // विदर्भनगरी गवा दमयन्त्यास्तदान्तिके। निपेतुस्ते गरुत्मन्तः सा ददर्श च तान् खगान् // 23 // सा तानद्भुतरूपान् वै दृष्ट्वा सखिगणान्विता। हृष्टा ग्रहीतुं खगास्त्वरमाषोपचक्रमे // 24 // अय हंसा विसस्पुः सर्वतः प्रमदावने / एकैकशस्तदा कन्यास्तान् हंसान् समुपाद्रवन् / / 25 // दमयन्ती तु यं हसं समुपाधावदन्तिके / स मानुषी गिरं कृत्वा दमयन्तीमथाब्रवीत् / / 26 // "दमयन्ति ! नलो नाम निषधेषु महीपतिः / अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः // 27 // कंदर्प इव रूपेष मूर्तिमानमवत् स्वयम् / तस्य वै यदि भार्या त्वं मवेथा वरवर्षिनि / / 28 //