________________ पश्चमसर्गः नैषधे वत वृते दमयन्स्या ब्रीरितो हि न बहिर्मवितास्मि / स्वां गृहेऽपि वनितां कथमास्यं हीनिमीलि खलु दर्शयिताहे // 7 // अन्वय-दमयन्त्या नैषधे-वृते ( सति ) ब्रीडितः ( सन् अहम् ) हि बहिः न मवितास्मि बत / गृहे अपि ही-निमीलि आस्वम् वनिताम् कथम् खलु दर्शयिताहे। टीका-दमयन्त्या नैषधे नृपनले खुते कृतवरपे सति वीडितः लज्जितः सन् अहम् हि निश्चितम् / 'हि हेताववधारणे' इत्यमरः) बहिःगृहाद् बाह्य-स्थाने न भवितास्मिन निर्गन्तास्मीत्यर्थः चत खेदे। गृहे अपि मवनेऽपि हिया लग्जया निमोलति संकुचतीति तयोउम् ( उपपद तत्पु०) भास्यम् मुखम् वनिताम् मार्याम् कथम् केन प्रकारेण खलु निश्चयेन दर्शयिताहे दर्शयिष्यामि / बहिः लोकमयम् गृहे च स्वस्त्रीमयम् इति मावः / / 71 / / व्याकरण-नैषधे इसके लिए पीछे श्लोक 60 देखिए / प्रीडितः/बीड्+क्तः (कर्तरि ) / मवितास्मि/भू+लुट् / पास्यम् अस्यते ( प्रक्षिप्यते) अन्नादिकमत्रेति / अस्+ण्यत् (अधिकरणे)। वनिता/वन् ( याचने )+क्तः (कर्मणि)। दर्शयिताहे /दृश+पिच्+लुट्, 'पिचेश्व' (1.3 / 74 ) से आत्मने० और 'दृशेश्व' से ण्यन्त में द्विकर्मकता। __ अनुवाद-( अग्निदेव ने सोचा ) दमयन्ती द्वारा नल का वरण किए जाने पर लज्जित हुआ मैं बाहर ही नहीं निकल पाऊँगा। घर में मी लज्जा के मारे नीचे झुका हुआ मुँह पत्नी को सचमुच कैसे दिखाऊँगा ? टिप्पनी-अग्निदेव मी क्या बाहर, और क्या घर-दोनों तरह से अपने को गया हुआ समझकर चिन्ता से संतप्त हो बैठा कि धोबी के कुत्ते की तरह मैं न घर का रहा न घाटका। विद्याधर ने यहाँ मी हेतु अलंकार कहा है / शब्दालंकार वृत्त्यनुप्रास है। इत्यवेत्य मनसात्मविधेयं किञ्चन त्रिविबुधी बुबुधे न / नाकनायकमपास्य तमेकं सा स्म पश्यति परस्परमास्यम् // 72 // भन्वयः-सा त्रिविबुधी इति अवेत्य किंचन आत्म-विधेयम् न बुबुधे। ( किन्तु ) तम् एकम् नाक-नायकम् अपास्य परस्परम् आस्यम् पश्यति स्म / टीका-सा त्रयाणां विदुषानां समाहार इति त्रिविबुधो ( समाहार द्वि०) यमवरुणाग्नयः इति पूर्वोक्तम् अवेत्य मनसि कृत्वा किंचन किमपि प्रास्मनः स्वस्या विधेयम् कार्यम् (प० तरपु०) न बुबुधे ज्ञातवती; ( किन्तु ) तम् एकम् केवलम् नाकस्य स्वर्गस्य नायकम् स्वामिनम् इन्द्रमित्यर्थः / (प० तरपु०) अपास्य विहाय परस्परम् अन्योन्यम् अन्योऽन्यस्येत्यर्थः भास्यम् मुखम् पश्यति स्म अपश्यत् / इन्द्रवर्जम् त्रयोऽपि देवाः किंकर्तव्यविमूढाः सन्तः परस्परमुखावलोकनमकुर्वन्निति भावः // 72 // न्याकरण-त्रिविबुधी त्रि+विबुध+डीप् (अकारान्तोत्तरपदत्वात् ), 'दिगुरेकवचनम् / माकनायकम् इसके लिए पीके श्लोक 3 देखिए / परस्परम् (कर्मव्यतिहारे ) द्विस्वम् / बाल्यय इसके लिए पिता श्लोक 71 देखिय।