SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 346 // नैषधीयचरिते अनुवाद-इस तरह सोचकर तीनों देवता-यम, वरुप और अग्नि-कुछ भी नहीं समझ पाए कि हमें क्या करना चाहिये, उस एक इन्द्र को छोड़ वे एक-दूसरे का मुँह ताकने लगे / / 72 // टिप्पणी-चित्त-विक्षिप्तता के कारण देवताओं को अपनी कर्तव्यता के सम्बन्ध में मोह हो उठा कि अब क्या करें। इसीलिये विद्याधर ने यहाँ भावोदयालंकार माना है शब्दालंकारों में 'विबुधी' 'बुबुध' में छेक और अन्यत्र वृत्त्यनुप्रास है। किं विधेयमधुनेति विमुग्धं स्वानुगाननमवेक्ष्य ऋभुक्षाः। शंसति स्म कपटे पटुरुच्चैर्वञ्चनं सममिलप्य नलस्य / / 73 // अन्वयः-'अधुना किम् विधेयम्' इति विमुग्धम् स्वानुगाननम् अवेक्ष्य कपटे पटुः ऋभुक्षाः नलस्य वञ्चनम् सममिलष्य उच्चैः शंसतिस्म। टीका-'अधुना इदानीम् किम् विधेयम् कर्तव्यम्' इति एवं विमुग्धम् विमूढम् स्वस्य आत्मनः ये अनुगाः अनुयायिनः यमादयः तेषाम् आननम् मुखम् / उभयत्र प० तत्पु० ) अवेश्य दृष्ट्वा कपटे वचने पटुः निपुणः महान् परवञ्चक इत्यर्थः ऋभुक्षाः इन्द्रः ("आखण्डलः सहस्राक्ष ऋभुक्षाः' इत्यमरः ) नलस्य वञ्चनम् प्रतारणम् समभिल्लष्य वान्छित्वा उच्चैः तारं यथास्यात्तथा शंसति स्म प्रकथयत् इन्द्रो नलं वञ्चयितुमैच्छदित्यर्थः / / 73 / / ग्याकरण-विधेयम् विधातुं योग्यमिति वि+Vधा+यत् अनुगाः अनुगच्छन्तीति अनु+ गम् +ड ( कतरि ) म का लोप / विमुग्धम् वि+Vमुह +क्त, ( कर्तरि ) त को ध, ह को ग। __ अनुवाद-'अब क्या करना चाहिये' इस तरह किंकर्तव्य मूढ़ हुआ अपने अनुयायियों का मुँह देखकर वञ्चना-निपुण इन्द्र नलको ठगना चाहकर ऊँचे स्वर में बोला // 73 // टिप्पणी-इन्द्र महाठग ठहरा। कितने ही ऋषि-मुनियों को उसने ठगा है / फिर नल को उगना उसके लिए कौन-सी बड़ी बात है इसलिए मन में अपने साथियों की तरह जरा भी विचलित न होकर वह नल को बोला। 'पटे' 'पटु' तथा 'लष्य' लस्य में ( षशयोरमेदात् ) छेक और अन्यत्र वृत्त्यनुपास है। सर्वतः कुशलमागसि कच्चिरवं स नैषध इति प्रतिभा नः / स्वासनाधंसुहृदस्तव रेखा वीरसेननृपतेरिव विद्मः // 74 // अन्धयः-स्वम् सर्वतः कुशल-माक् असि कच्चित् ? स नैषधः स्वम् इति नः प्रतिमा ( अस्ति ) / स्वासनार्धसुहृदः वीरसेननृपते; इव त्वयि रेखाम् विद्मः। टीका-स्वम् सर्वतः सर्वप्रकारेण अथवा राजनीतिक-पृष्टया सप्तसु अङ्गेषु कुशलं क्षेमं मजतीति तथोक्तः ( उपपद तत्पु० ) असि कश्चित् ? आशास्महे इत्यर्थः ('कच्चिरकामप्रवेदने' इत्यमरः)स प्रसिद्धः नैषधः निषधाधिपतिः स्वम् ( असि ) इति एवम् नः अस्माकम् प्रतिमा बुद्धिः अनुमितिरित्यर्थः अस्ति, ( यतः ) स्वम् स्थीयं यत् भासनम् ( कर्मधा० ) तस्य अवस्व अर्धमागस्य सुादः विमल (प० तत्पु. ) अर्याद तादशस्य पनिष्टमित्रस्य यो ममासनस्वार्घभागम् अवितिष्ठति स्म, बोरसेनः एतदाख्यो नलपिता चासो नृपतिः नरेशः (कर्मधा०) तस्य इव समानाम् स्वयि रेखाम् शोमाम्।
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy