________________ नैषधीयचरिते '-मम, सम्बन्ध-विवक्षायो षष्ठी, तैः अष्टलोकपाले: प्रसेदे प्रसन्नीभूतम् / नलो हि लोकपालात्मकः तस्य ध्यानेन लोकपाला अपि ध्याता सन्तो मयि प्रसन्ना: जाताः ध्यानेन हि देवताः प्रसीदन्ति / इतरस्मात् अन्यथा यदि लोकपाला न प्रसन्नाः स्युरित्यर्थः तहिं त्वं हि एत्य आगत्य स्वयम् आत्मना मम सस्य नलस्य या आप्तिः प्राप्तिः (10 तत्प० ) तस्याः प्रतिभूः लग्नको ( 10 तत्पु० ) यत् अभूः जातः तत् न घटते सङ्गच्छते / स्वया यदुक्तम्-'तदप्यवेहि स्व-शये शयालु' तेन मे नल प्राप्ति-प्रातिमाच्यम् त्वया अङ्गीकृतम् / एतद् विना लोकपाल-प्रसादेन न संभवति; तस्मात् प्रतिमुदं खामेव नलं याचे 'इति मावः // 8 // ग्याकरण-भूभृत् भुवं विमर्तीति भू+/भृ+ क्विप् ( कर्तरि ) तुगागमश्च / प्रसेदे प्र+ स+लिट् ( भाववाच्य ) / प्रतिभूः-प्रतिभवति = धनिकाधमर्णयोरन्तरे तिष्ठति विश्वासार्थम् इति प्रतिभू+क्विप् ( कर्तरि ) (भुवः संशान्तरयोः 3 / 2 / 176) / - अनवाद-वे राजा ( नल ) आठों लोकपाल-रूप हैं, इसलिए उन्हीं ( नल ) पर एकतान मन गाये मेरे ऊपर वे ( लोकपाल ) प्रसन्न हो गये हैं, नहीं तो यह बात नहीं घटतो कि तुम आकर स्वयं उन ( नल ) की प्राप्ति हेतु प्रतिभू ( जामिन ) बनते / / 86 / / __टिप्पणी-यहाँ हंस पर प्रतिभूत्व का आरोप होने से रूपक है। साथ हो अनुमानालंकार मी है, क्योंकि यहाँ हंस के स्वयमेव आकर प्रतिभूत्व ग्रहण करने से लोकपालों की प्रसन्नता का अनुमान किया गया है / शब्दालंकार वृत्त्यनुप्रास है / अकाण्डमेवात्मभुवार्जितस्य भूत्वापि मूलं मयि वीरणस्य / मवान्न मे किं नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् // 10 // अन्वयः-अकाण्डम् एव आत्मभुवा अजिंतस्य मयि रणस्य मूलं भूत्वा अपि विः भवान् नलदत्वम् एत्य मे हृदः चन्दन-लेप-कृत्यम् न कर्ता किम् ? टीका-अकाण्डम् असमये कौमारस्यावस्थायाम् एवेत्यर्थः यया स्यात्तथा आत्मभुवा आत्मा मनः मूरुत्पत्ति स्थानं यस्य (ब० वी० ) तथाभूतेन मनसिजेन कामेनेति यावत् मयि अजितस्य जनितस्य रप्पस्य संघर्षस्य अथवा रणरणकस्य. उत्कण्ठायाः मूलं कारणं भूत्वापि विः पक्षो ( 'वि-विष्किर-पतत्रिणः' इत्यमरः) हंसः इत्यर्थः हंसस्य कामोद्दीपकत्वात् भवान् त्वम् नलं ददातीति तथोक्तस्य (उपपद तत्पु०) मावः तत्वम् एव एत्य प्राप्य नलदो भूत्वेत्यर्थः मे मम हृदः हृदयस्य चन्दनस्य मलयजस्य लेपस्य लेपनस्य कृत्य कार्यम् ( उभयत्र 10 तत्पु० ) न कर्ता किम् अपि कर्ता एवेति काकुः / वयःसन्धावेव मयि हंसवेन नलविषयकवर्षनेन च कामपीडा समुत्साथ मां नलं प्रापय्य मे कामतप्तं हृदयं शीतलीकुर्विति मावः। अथ च अकाण्डं अविद्यमानः काण्डो दण्डः ('काण्डोऽस्त्री दण्ड-वाणा०' इत्यमरः) यस्मिन् तथाभूतम् (ब० वी० ) एव भात्मना स्वयं भवतीति ( उपपद तत्पु० ) आत्मभूः स्वयंभूः ब्रह्मेत्यर्थः तेन मयि निमित्तायें सप्तमी मन्निमित्तम् अर्जितस्य सृष्टस्य वीरप्पस्य वीरतरस्य शैत्यापादकपासविशेषस्येति यावत् मूलम् भूत्वा नलदत्वम् उशीरत्वम् ( 'मूलेऽस्योशीरमखियाम् / अमयं नवदं सेव्यम्' इत्यमरः ) एत्य प्राप्य मे हृदः संतप्तहृदयस्य चन्दनलेपेन यत्कृत्यम् (तृ० तत्पु० ) शैत्या.