________________ तृतीयसर्गः टिप्पणी-यहाँ जीवित पर पण्यत्वारोप में रूपक है / विद्याधर ने प्रतिशयोक्ति कहो है जो हम नहीं समझे। 'पण्यं' 'पुण्यम्' 'जीवि' 'जीवे' में छेक, 'दातुं' 'गातुं' में पादगत अन्स्यानुपास और अन्यत्र वृत्त्यनुप्रास है। वराटिकोपक्रिययापि लभ्यान्नेभ्याः कृतज्ञानथवाद्रियन्ते / प्राणैः पणैः स्वं निपुणं मणन्तः क्रीणन्ति तानेव तु हन्त सन्तः // 8 // अन्वयः-अथवा इभ्याः वराटिकोपक्रियया अपि लभ्यान् कृतवान् न आद्रियन्ते हन्तः सन्तः तु स्वम् निपुणम् भणन्तः तान् प्राणः पर्षः क्रोणन्ति / टीका-अथवा इभ्याः धनिनः ( 'इभ्य आढ्यो धनी स्वामी' इत्यमरः) वराटिकया कपर्दिकया या उपक्रिया उपकारः ( तृ० तत्पु० ) तया अपि लभ्यान् सुलभान् वराटिकामात्र-प्रदानेनापि वश्यानित्यर्थः कृतशान् कृतदिनो न आद्रियन्ते लोभित्वाद्धनादिना न सम्मानयन्ति। हन्त आश्चय तु किन्तु सन्त: साधवः स्वम् आत्मानं निपुणं बुद्धिमन्तं भणन्तः कथयन्तः तान् वराटिकामात्रेण कृतशंमन्यमानान् एक प्राणैः असुभिः पणैः मूल्यैः क्रीणन्ति वश्योकुर्वन्ति / तेषां कृते जीवनमपि समर्पयन्तो मनसि विचारयन्ति तेषां क्रयणे अस्माभिः प्राणानां यत् मूल्यं दत्तं तत् स्वल्पमेव दत्तम् , ते तु प्राणेऽभ्योऽप्यधिक मूल्यमर्हन्ति, अतो वयं चतुगः स्मः। तस्मासमपि हंस ! साधुभूत्वा मह्य जीवन-दान कुर्विति मावः // 88 // ब्याकरण-इभ्यः ( सम्पन्नत्वात् आरोहपाथम् ) हस्तिनमहंतीति इम+यत् / कृतज्ञः कृतम् (उपकारम् ) जानातीति कृत+Vशा+कः / पणः पण्यतेऽनेनेति पण् + अ ( करणे)। अनुवाद-अथवा धनो लोग कौड़ी-मात्र का भी उपकार करके वश में आ जाने वाले कृतशों का आदर-मान नहीं करते हैं, लेकिन आश्चर्य की बात है कि साधु लोग उन्हीं को प्राण-पप से खरीद देते हैं अपने को यह कहते हुए कि हम बुद्धिमान निकले ( जो प्राण-पण के रूप में थोड़ा ही मूल्य चुका पाये हैं ) / 88 / / टिप्पणी-बहाँ प्रपों पर पणत्वारोप में रूपक है। विद्याधर ने वराटिकावत् उपक्रिया कौड़ीबैसी मलाई अर्थ करके उमा मानी है। 0 उपक्रिययापि में अपि शब्द से यह अर्थान्तर निकलता है कि बड़े उपकारों की ता बात हो क्या, इस तरह अर्थापत्ति है / शब्दालंकारों में 'पणैः' 'पुर्ष' में छेक और अन्यत्र वृत्यनुप्रास है। स भूभृदष्टावपि लोकपालास्तै, तदेकाग्रधियः प्रसेदे। न हीतरस्माद् घटते यदेत्य स्वयं तदाप्तिप्रतिभूर्ममाभूः // 89 // अन्वयः-स भूभृत् अष्टौ अपि लोकपालाः ( अस्ति ) / तत् तदेकाग्रषियः मे तैः प्रसेदे। इतरस्मात् त्वम् हि एत्य स्वयम् मम तदाप्ति-प्रतिभूः यत् अभः, (तत् ) न घटते। टोका-स भूभृत् राजा नल: अष्टौ अष्ट-संख्यका अपि लोकपाला अस्ति, लोकपालानां अंशेभ्य उत्पन्नत्वात् , यथोक्तम्-'मष्टामिलोंकपालानां मात्रामिनिमितो नृपः / ' तत् तस्मात् तस्मिन् एवैकस्मिन् नक ( स० तत्पु० ) एकामा एकताना धोः मनो (कर्मधा० ) यस्याः तथाभूतायाः (10 तत्पु० ) मे