________________ तृतीयसर्गः ये महत्तराः कुल-वृद्धाः (कर्मधा० ) तेभ्यः अहम् स्कन्धस्य अंसस्य विभान्ति विश्रमम् अदाम् प्रायच्छम् तेषां प्रान्त स्कन्धेभ्यो ब्रह्मणो मारं स्वयमेवागृह्णामिति मावः, तदादि स. काल आदिः बस्मिन् कर्मणि यथा स्यात्तथा ( ब० वी० ) तदार येत्यर्थः न विश्रमो विरामो यस्मिन् कर्मणि यथा स्यात्तथा (40 बी०) विश्वस्मिन् गच्छति भ्रमतीति तथोक्तः ( उपपद तत्पु० ) अपि न श्राम्यामि प्रान्तो मवामि निजसहचर-पुरुषाणाम् अनुग्रहेणाशिषा चाधान्तो विश्वं भ्रमामीति भावः / / 16 // . व्याकरण-भ्रमखी भ्रम् + ल्युट +ङीप् / महत्तरेभ्यः अतिशयेन महान्तः इति महत्+ तरप् / विश्रान्तिम् वि+Vश्रम् +क्तिन् ( भावे ) दीर्घः प्रदाम्-/दा+लुङ् सिच का लोप / विश्रमः वि+/अन् घञ् ( वृद्धिनिषेध ) / विश्वगः विश्व+ गम् +ङः। अनुवाद-एक समय की बात है कि ब्रह्मा के विनोदार्थ भमण में थकावट के मारे हुए निज वृद्ध-जनों ( हंसों ) को मैने कन्धे का विश्राम दिया था। तब से लेकर ( उनकी आशीष से ) लगा. तार विश्व भ्रमण करता हुआ मी मैं थकता नहीं हूँ॥ 19 // टिप्पणी-यहाँ न थकने का कारण बताने से काव्यलिङ्ग और थकने का कारण होने पर भी थकना-रूप कार्य नहीं हो रहा है, अतः विशेषोक्ति है, जो उक्त निमित्ता है। 'तुरे' 'तरे' तथा 'विश्रा' 'विश्रम' में छेक और अन्यत्र वृत्त्यनुप्रास है। बन्धाय दिव्ये न तिरश्चि कश्चित् पाशादिरासादितपौरुषः स्यात् / एकं विना मादृशि तं नरस्य स्वर्भोगमाग्यं विरलोदयस्य // 20 // अन्वयः-मादशि दिव्ये तिरश्चि विरलोदयस्य नरस्य तत् एकम् स्वोंग-भाग्यं विना कश्चित् पाशादिः बन्धाय आसादित-पौरुषः न स्यात् / टीका-मादृशि मत्सदृशे दिव्ये दिवि भवे तिरश्चि पक्षिणि विरलो दुर्लभ उदयः जन्म ( कर्मधा०), यस्य तथाभूतस्य (ब० वी०) नरस्य कस्यचित् परुषस्य तत् प्रसिद्धम् एकम् असाधारणं स्वः मोगः ( सुप्सुपेति समासः) स्वगें प्राप्तव्य आनन्दः तस्य भाग्यं तत्पापकादृष्टमित्यर्थः (10 तत्पु० ) विना अन्तरेण कश्चित् कोऽपि पाशादिः पाशः बन्धनं जालादिकं आदी यस्य तथाभूतः / ब० वी० ) बन्धाय बन्धनाथ आसादितं प्राप्तं पौरुषं सामर्थ्य ( कर्मधा० ) येन तथाभूत: (ब० वी० ) स्यात् अर्थात् कश्चिद् बिर लो भाग्यशाली भस्थोऽपि दिव्यभोगान् उपभुजानो नर एव मग्रहणसमर्थः स्यात् , न तु अन्यः कश्चित् / अत्र 'विरलोदयस्य' इत्यत्र कवि' विगतः रः रेफः, यस्मात् अथ च रेफस्य स्थाने लस्य लकारस्य उदयः स्थिति: यस्मिन् तथाभूतस्य अर्थात् नलस्य इत्यर्थमपि श्लेषेण व्यनक्ति स्वर्मोगमोगी नल एवास्मान् वश्यान् कर्तु क्षम इति भावः // 20 // व्याकरण-बन्धाय/बन्ध +घञ् , तुमथं चतुर्थों। दिव्य दिव+यत् / पौरुषम् पुरुषस्य माव इति पुरुष+अण् / मादृशि-मामिव पश्यन्ति यं जना इति अस्मत् + क्विन् मदादेशः अकरान्तादेशश्च स० एक०। अनुवाद-मुम-जैसे दिव्य पक्षी को विरला ही जन्मे किसी मर के दिव्य मोग मोगने के असाधारण माग्य के सिवा कोई भी जाल आदि बन्धन बाँधने में समर्थ नहीं हो सकता // 20 // : .