SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ 295 नैषधीयचरिते. अन्वयः-अथ स्वर्ग-सिन्धुः अतिथये अस्मै तट-कुशालिभिः विष्टरम् , अद्भिः पाद्यम् , कच्छ. रहाभिः अय॑म् , पद्मवृन्द-मधुभिः मधुपर्कम् अदित / टीका-अथ तदनन्तरम् स्वर्गस्य सिन्धुः स्वर्गङ्गा मन्दाकिनीति यावत् अतिथये अभ्यागताय अस्मै नारदाय तटे निज-तोरे या कुशालिः ( स० तत्पु० ) कुशानां दर्भाणाम् श्रालिः पङ्क्तिः (प० तत्पु० ) ताभिः विष्टरम् श्रासनम ('विष्टरो विटपी दर्भमुष्टिः पीठाधमासनम्' इत्यमरः ), अद्भिः जलैः पाद्यम् पादोदकम् , कच्छे तटस्य जलप्रायभूम्यां ( स० तत्पु० ) ('जलप्रायमनूपं स्यात् पुंस कच्छस्तथाविधः' इत्यमरः) रोहन्तीति तथोक्ताभिः दूर्वा-लता पुष्पादिमिः ( उपपद तत्पु० ) अयम् अर्घायद्रव्यम् , पमानां कमलानां वृन्दस्य समूहस्य मधुभिः मकरन्दैः ( 10 तत्पु०) मधुपर्कम् मधुमिश्रदध्यादिकम् अदित दत्तवती, पाद्यविष्टरादिभिः नारदस्यातिथ्यमकरोदिति मावः // 7 // ज्याकरण-अतिथिः-इसके लिए पीछे श्लोक 4 देखिए। विष्टर विस्तीर्यते अवस्थानार्थ भमौ इति वि+/स्त+अप् ( कर्मणि ) 'वृक्षासनयोविष्टरः ( 8393 ) से स को ष निपातित / पाचम् पादार्थमिति पाद+यत् ( तादयें ) / अयम् अर्घः (पूजाविधिः ) तदर्थमिति अर्घ +यत (तादय)। मधुपर्क:-मधुना पृच्यते = मिश्रीक्रियते दध्यादि इति मधु+/पृच् +घञ् (कमणि) च को क / अनुवाद-तदनन्तर स्वर्ग:सिन्धु ( मन्दाकिनी ) ने इस अतिथि ( नारद ) को तटपर उगे कुशसमूह से विष्टर, जल से पादोदक तट की गीली भूमि पर नमी दूर्वा और पुष्प आदि से अर्घ्य तथा कमलसमूह के मकरन्दों से मधुपर्क दिया // 7 // टिप्पणी-घर में आए अतिथि का आसन जल आदि द्वारा सत्कार और पूजन करना भारतीय संस्कृति की विशेषता है। आज मी विवाह हेतु घर में आए वर के लिए यह सब कुछ यथाविधि किया जाता है। विष्टर आदि के बाद खाने के लिए उसे 'मधुपर्क' दिया जाता है, जो दही, घी; जल, शहद और सक्कर मिलाकर बनाया जाता है ( 'दधि सर्जिलं क्षौद्रं सिता चैतैश्च पञ्चमिः / प्रोच्यते मधुपर्कः'। ) पाश्चात्य-सभ्यतानुसार इसका स्थान आज चाय सिगरेटने ले लिया है। 'मधु' 'मधु' में छेक और अन्यत्र वृत्त्यनुप्रास है। स व्यतीत्य वियदन्तरगाधं नाकनायकनिकेतनमाप / सम्प्रतीर्य भवसिन्धुमनादिं ब्रह्म धर्मभरचारु यतीव // 8 // अन्वयः-स अन्तः अगाधम् वियत् व्यतीत्य नाक-नायक निकेतनम् यती अनादिम् मव-सिन्धुम् संप्रतीर्य शर्म-मर-चारु ब्रह्म इव आप। टीका-स नारदः अन्तः मध्ये अगाधम् विशालम् वियत आकाशम् व्यतीत्य उल्लङ्घन नाकस्य स्वर्गस्य नायकस्य स्वामिनः इन्द्रस्येत्यर्थः निकेतनम् गृहम् यती योगी ( 'यतयो यतिनश्च ते' इत्यमरः) अनादिम् न आदिर्यस्य तथाभूतम् ( नब० ब्रो०) प्रवाहनियमित्यर्थः भवः संसार एव सिन्धुः सागरः तम् ( कर्मधा० ) संप्रतीय तीर्वा शमणः सुखस्य आनन्दस्येति यावत् भरः अतिशयः (10 तत्पु०) तेन चारु सुन्दरम् (तृ० तत्पु०) ('आनन्दं ब्रह्मपो रूपम् इति
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy