________________ तृतीयसर्गः हंसा वयमित्यर्थः / अस्मादृशाम् अस्मत्सदृशानां चाटुषु प्रियमधुरवचनेषु रसाः श्रकारादयः (म० तत्पु० ) एव अमृतानि ( कर्मधा०) स्वः लोकः स्वलोकः ( सुप्सुपेति समासः ) स्वर्गलोकः तत्र के लोकाः जनाः ( 'लोकास्तु भुवने जने' इत्यमरः) ( स० तत्पु०) तेभ्य इतरे अन्ये भू-पाताळवा. सिनो जना इत्यर्थः (पं० तत्पु० ) तैः दुर्लमानि दुःखेन लब्धुं शक्यानि दुष्प्राप्याषीति यावत् सन्तीति शेषः / / 16 / / - व्याकरण-पत्रम् ( वाहनम् ) पतन्ति गच्छन्त्यनेनेति/पत् +ष्ट्रन् ( साधने ) / पतत्रीपतत्रे (पक्षी) अस्यास्तीति पतत्र+इन् ( मतुबर्थोय ) / अस्मारशाम्-अस्मानिव पश्यन्ति यान लोका इति अस्मत्+/दृश् + क्विन् आत्वम् / दुर्लम-दुर्+Vलभ् +खल नुममावः। अनुवाद-(हे भैमी) हम ब्रह्मा के वाहनभूत हंसों के वंश के वाहन पक्षी हैं। हम जैसों के प्रिय-मधुर वचनों में स्थित ( शृङ्गारादि ) रस-रूप अमृत स्वर्गलोक के लोगों से मिन्नों (भू-पातालनिवाभियों ) को दुर्लम है / / 17 / / टिप्पणी-यहाँ रस में अमृतत्वारोप से रूक है। विद्याधर ने शब्दालंकार छेकानुप्रास बताया है, किन्तु 'पत्रा' 'पत्र' 'पत्रा' में व्यञ्जन-संघ का एक से अधिक वार साम्य होने से छेक नहीं बन सकता ( 'छेको व्यजन संघस्य सकृत् साम्यमनेकधा' सा० द०), लेकिन हां, यदि उनका अभिप्राय 'लोक' 'लोके' से हैं, तो अवश्य छेकानुपास है। स्वर्गापगाहेममृणालिनीना नालामृणालाग्रभुजो भजामः / अन्नानुरूपां तनुरूपऋद्धिं कार्य निदानाद्धि गुणानधोते // 17 // अन्वयः-(हे भैमि, ) स्वर्गा...नीनाम् नाला भुनः ( वयं ) अन्नानुरूपाम् तनुरूपऋषिम् भजामः, हि कार्यम् निदानात् गुणान् अधाते। टीका-(हे भैमि, ) स्वर्गस्य या आपगा नदी (10 तत्पु० ) स्वर्गनदोत्यर्थः तस्या यानि हेम्नः सुवर्णस्य मृणालिन्यः कमलिन्यः (10 तत्पु०) तासाम् नालाः काण्डाश्च मृप्यालानि विसानि च (इन्द्व ) तेषाम् अग्राणि अग्रभागान् (10 तत्पु० ) भुजते खादन्तीति तथोक्ताः ( उपपद तत्पु०) ('नाला स्याद् विसकन्दः' इति विश्वानुसारं नाला शब्दस्य स्त्रोत्वम् ) वयम् अन्नस्य खाधस्य अनुरूपा योग्यां (10 तत्पु० ) तनोः शरीरस्य रूपस्य सौन्दर्यस्य ऋद्धिं समृद्धिम् (10 तत्पु० ) मजामः प्राप्नुमः स्वर्णलाहार-सेवनेन वयं स्वर्णलाः स्म इति भावः। हि यतः कार्यम् उत्पद्यमानद्रव्यं निदानात् स्वसमवायिकारणात् गुणान् रूपादीन् अधीते प्राप्नोतीत्यर्थः। यादृशं कारणं भवति तादृशमेव कार्य जायत इति भावः // 17 // व्याकरण-आपगा-अप ( जलानt) समूह आपम् तेन गच्छतोति अप+ गम् + + टाप् / भुजः भुज् +क्विप् ( कर्तरि ] / अन्नम् अद्यते इति / अद्+क्तः (मावे ) / ०रूपऋद्धिम् ('ऋत्यकः' 6 / 1 / 128) प्रकृतिमाव / निदानात् ('आख्यातोपयोगे' 1 / 4 / 26 से) पनमी। अनुवाद-(हे भैमी, ) स्वर्नदी के स्वर्णिक नालों और मृणालों की नोकों को खाने वाले हम