________________ परिशिष्टम्-२ स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः / यथाहममिजानीयां पुण्यश्लोकं नराधिपम्" // 140 // निशम्य दमयन्त्यास्तत् करणं प्रतिदेवितम् / निश्चयं परमं तथ्यमनुरागं च नषधे // 14 // मनोविशुर्यि बुद्धिं च मक्तिं रागं च नैषधे / ययोक्तं चक्रिरे देवाः सामर्थ्य लिङ्गधारणे // 142 // सापश्यद् विबुधान् सर्वानस्वेदान् स्तब्धकोचनान् / हृषितस्रग्रजोहोनास्थितानस्पृशतः क्षितिम् // 143 // छायाद्वितोयो म्लानस्रग्रजःस्वेदसमन्वितः। भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः // 144 / / सा समोक्ष्य तु तान् देवान् पुण्यश्लोकं च भारत / नैषधं . वरयामास भैमी धर्मेण पाण्डव // 145 / / विलज्जमाना वस्त्रान्तं नग्राहायतलोचना। स्कन्धदेशेऽसजत् तस्य स्रजं परमशोमनाम् // 146 / / वरयामास चैवैनं पतित्वे वरवर्षिनी। ततो हाहेति सहसा मुक्तः शब्दो नराधिपः / / 147 // देवमहर्षिमिस्तत्र साधु साध्विति मारत / विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् / / 148 / / दमयन्ती तु कौरव्य वीरसेनसुतो नृपः / पाश्वासयद् वरारोहां प्रहृष्टेनान्तरात्मना // 146 // “यत् त्वं मजसि कल्याणि पुमांसं देवसंनिधौ। तस्मान्मा विद्धि मरिमेवं ते वचने रतम् // 150 / / यावच्च मे धरिष्यन्ति प्रापा देहे शुचिस्मिते / तावत् त्वयि मविष्यामि सत्यमेतद् ब्रवीमि ते // 15 // दमयन्ती तथा वाग्मिरमिनन्ध कृताञ्जलिः / तो परस्परतः प्रीतौ दृष्ट्वा चाग्निपुरोगमान् // 152 / / तानेव . शरणं देवाजग्मतुर्मनसा तदा / वृते तु नैषधे भैम्या लोकपाला महौजसः / / 153 // प्रहृष्टमनसः सवें नलायाष्टौ वरान् ददुः / प्रत्यक्षदर्शनं यशे गति चानुत्तमां शुमाम् // 154 // नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः / अग्निरात्ममवं प्रादाद् पत्र वाग्छति नैषषः // 15 //