________________ नैषधीयचरिते तां राजसमिति पुण्यां नागैमोंगवतीमिव / सम्पूर्ण पुरुषव्याघाघ्र गिरिगुहामिव / / 124 // तत्र स्म पीना दृश्यन्ते वाहवः परिषोपमाः। आकारवर्णमुश्वक्ष्याः पञ्चशीर्षा वोरगाः // 125 // मुकेशान्तानि चारूपि सुनासाक्षिभ्रवाणि च। मुखानि राशी शोमन्ते नक्षत्राणि यथा दिवि // 126 // दमयन्ती ततो रज प्रविवेश शुभानना। मुष्णन्ती प्रमया राश चक्षुषि च मनांसि च // 127 / / तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् / तत्र तत्रैव सत्तामून चचाल च पश्यताम् // 128 / / ततः संकीर्त्यमानेषु राशी नामसु भारत / ददर्श भैमी पुरुषान् पञ्चतुल्याकृतीनिह / / 126 / / तान् समीक्ष्य ततः सर्वान् निविशेषकृतीन् स्थितान् / संदेहादय वेदमी नाभ्यजानान्नलं नृपम् / / 130 // यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् / सा चिन्तयन्ती बुद्धयाथ तयामास मामिनी // 13 // कथं हि देवाजानीयां कथं विद्या नलं नृपम् / एवं संचिन्तयन्ती सा वैदी भृशदुःखिता // 132 / / अतानि देवलिङ्गानि तयामास मारत / देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे // 133 / / तानीह तिष्ठतां भूमावेकस्यापि च उक्षये / सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः॥१३४॥ शरणं प्रति देवानां प्राप्तकालममन्यत / वाचा च मनसा चैव नमस्कारं प्रयुज्य सा / / 135 / / देवेभ्यः प्राजलिभूत्वा वेपमानेदमब्रवीत् / "हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः / पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे // 136 / / मनसा वचसा चैव यथा नामिचराम्यहम् / तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे // 137 / / यथा देवैः स मे मर्ता विहितो निषधाधिपः / तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे // 138 / / ययेदं व्रतमारग्धं नठस्यारापने मया। वेन सत्येन मे देवास्तमेव प्रदिशन्तु मे // 16 //