SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरिते लोकानात्मप्रमांश्चैव ददौ तस्मै हुताशनः / यमस्वन्नरसं प्रादाद् धर्म च परमां स्थितिम् // 15 // अपां पतिरपा मावं यत्र वाग्छति नैवषः / सजश्चोत्तमगन्धाढ्याः सर्वे च मिथुनं ददुः / / 157 // वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः / पार्थिवाश्चानुभूयास्य विवाह विस्मयान्विताः // 158 / / दमयन्त्याश्च मुदिताः प्रतिजम्मुर्ययागतम् / गतेषु पार्थिवेन्द्रेषु मीमा प्रीतो महाममाः // 159 // विवाह कारयामास दमयन्त्या नलस्य च / उष्य तत्र यथाकामं नैषधो द्विपदा वरः // 10 // भीमेन समनुशातो जगाम नगरं स्वकम् / अवाप्य नारीरत्नं तु पुण्यश्लोकोऽपि पार्थिवः // 11 // रेमे सह तया राजन्छच्येव बळवृत्रहा। अतीव मुदितो राजा भ्राजमानोंऽशुमानिव // 12 //
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy