________________ नैषधीयचरिते विना पतत्रं विनतातनूजैस्समीरगैरीक्षणलक्षणीयैः / मनोमिरासीदनणुप्रमाणैर्न लविता दिक्कतमा तदश्वैः / / 37 // अन्वय-पतत्रं विना विनता तनूजः, ईक्षण-लक्षणीयैः समोर पैः, ( तथा ) अनणु-प्रमाणेः मनोमिः दश्वः कतमा दिक न लपिता आसीत् ? टीका-पतत्रं पक्षम् ('गरुत्-पक्षच्छदा: पत्रं पतत्रं च तनूरुहम्' इत्यमरः ) विनता करवपस्य पत्नी तस्याः तनूजः पुत्रः गरुडै रत्यर्थः (10 तत्पु० ), ईक्षणैः नेत्रैः लक्षणीयः द्रष्टुं शक्यः समीरः वायुभिः ( तृ० तत्पु० ), न अणु प्रमाणं परिमाणम् ( कर्मघा० ) येषां तथाभूतैः (ब० व्रो०) मनोभिः मानसैः तस्य नलस्य अश्वः वाजिभिः (10 तत्पु० ) कतमा दिक् दिशा न लङविता आक्रान्ता न मासीत् अपितु सर्वा एव दिशः आक्रान्ता इति काकुः / गरुडः सपक्षो भवति समारणश्चक्षुर्यायो न मवति, मनश्चाणुरिमाणं भवति किन्तु, नलस्याश्वाः तद्विपरीताः सन्तो वगे तान् सर्वान् अतिशेरते इति मावः // 37 // व्याकरण-तनूजाः तन्वाः जायन्ते इति तन्+/जन् + ङ। ईक्षणम् ईक्ष्यते ( दृश्यते ) अनेनेति ईक्ष + ल्युट ( करणे ) / कतमा किम् +इतमच ( स्वार्थ )+ट प् / अनुवाद-विना पंखों के गरुड़ रूप, आखों से देखे जा सकने वाले वायु-रू। ( तथा ) विना Kण परिमाण के मन-रूप उस (नल ) के घोड़ों ने कोन-सी दिशामें आक्रमण नहीं किया ? टिप्पणी-यहाँ नल के घोड़ों पर गरुड़ वायु और मन का आरोप होने से रूपक है किन्तु कुछ न्यूनता भी दिखा रखी है, इसलिये 'अचतुवंदना ब्रह्मा' इत्यादि की तरह इस रूपक को हम न्यूनारूढ़ वैशिष्टय रूपक कहेंगे, लेकिन विधाघर ने विना पंख आदि कारणों से होने वाले गरुड़ आदि कार्य बताने में विभावन। मानी है / शब्दालंकारों में 'क्षग' क्षणी' में छेक और अन्यत्र वृत्त्यनुपास है। मन के अणु परिमाण के लिये दाखए कारकावाल-'अयोगद्याज् ज्ञानानां तस्याणुत्वमिहेष्यते' / सग्रामभूमीषु भवत्यरीणामस्रनदीमातृकतां गतासु / तद्वाणधारापवनाशनानां राजवजायैरसुमिस्सुभिक्षम् // 38 // अन्वयः-अरीप्पाम् भत्रः संग्राम-भूमांषु दा-मातृकताम् गतातु सतीषु तद्वापधारापवनाशना. नाम् राज-व्रजीयः असुमिः मुमिक्षम् ( भवात ) / का-रीप शत्रपाम् अरः रुधिरैः ( 'रु'धरेऽसृक्-लोहितःस्रः' इत्यमरः) संग्रामाणां युद्धानां भूमीपु, स्थलषु रणक्षेत्रावत्यर्थः (10 तत्पु० ) नदा आपगा माता प्रतिपालिका ( कर्मधा०) बास तथा भूतानां (ब० बी०) भावस्तत्ता तां गतासु प्राप्तासु शत्रु रुधिर-पारषिक्तास्वित्यथः सतीषुः तस्य नलस्य बापानी शराणां धाराः परम्पराः / उभयत्र प० त० ) एव पवन वायुम् अश्नन्ति भक्षयन्तीति तथोत्ताः सः तेषान् राजा नृपाणा व्रजाः समूहाः तेषाम् ( ब० तत्पु.) ( गठान निवहा व्रजाः' इत्यमरः) इमे हात बजाय: तरसम्बान्धामः असुभिः प्राणः सुभिक्षं भिक्षाप्या समृद्धिारात (अव्यया. माव 40) खाद्य-समृद्धिरित्या भवतीत शषः / राम नलेन साप शत्रवा हता इति भावः // 38 // व्याकरण- नदी मातृक-(ब० बी०) में 'नह तश्च' ( 5 / 4 153 ) से समासान्त कप् / राजब्रजीयः राज व्रज+छ, छ का इय बादेश / अशनःश+ल्युः ( कतार ) /