SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ पनमसर्गः 319 अर्थिनो वयममी समुपैमस्त्वां किलेति फलितार्थमवेहि / अध्वनः क्षणमपास्य च खेदं कुर्महे भवति कार्यनिवेदम् // 7 // अन्वयः-हे नल प्रमी वयम् अर्थिनः ( सन्तः ) त्वाम् समुपेम किल इति फलितार्थम् अवेहि, क्षणम अश्वनः खेदम् च पास्य भवति कार्य-निवेदम् कुमहे। टीका-हे नल, अमी पते वयम् यम-वरपाग्नि-सुरेशाः अर्थिनः याचकाः सन्तः स्वाम् नलम् सगुपेमः समुपगच्छामः किति निश्चये इति फलितः अर्थः तम् (कर्मपा०) शब्दाना पिण्डितार्थम्, निष्कर्षम् , तात्पर्यमिति यावत् भवेहि जानीहि, क्षणम् कश्चित्कालम् श्रध्वनः मार्गस्य खेदम् क्लमम् अपास्य दूरीकृस्य भवति त्वांप्रति कार्यस्य प्रयोजनस्य निवेदम् निवेदनम् शापनमिति यावत् कुर्महे विदमहे / किमपि विधान्ता: स्वकार्य निवेदयिष्यामहे इति भावः // 77 / / व्याकरण-अर्थिनः अर्थ एषामस्तीति अर्थ+इन् / मतुवर्थ) समुपेमा सम+उप+vs+ उत्तम पु० ब० / फलित Vफल+क्तः ( कर्तरि ) / अर्थः यास्काचार्य के अनुसार 'अश्यते इति / अवेहि अन+Vs+लोट् (म० पु०)। खेदम् /खिद् +घञ् (मावे ) / निवेदम् नि+/विद्+ पिच्+घञ् ( भावे ) / कुर्महे वर्तमान समीप में वर्तमान है। ___ अनुवाद-नल, ये हम (कोग ) निश्चय ही याचक बने हुये तुम्हारे पास आ रहे हैं-यह फलितार्थ समझो; क्षण मर मार्ग की थकान मिटाकर (अमी) तुमसे कार्य का निवेदन करते हैं // 77 // टिपणी-'हम याचक बनकर आए हैं-इतना-मात्र संकेत करने का कारण अगले श्लोक में स्वयं कव स्पष्ट कर रहा है / 'खेदम्' 'वेदम्' में पादान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुपास है। ईदृशीं गिरमुदीर्य बिडोजा जोषमाप न विशिष्य बभाषे। नात्र चित्रममिधाकुशलवे शैशवावधि गुरुर्गुरुरस्य // 78 // अन्वयः-विडोजाः ईदृशीम् गिरम् उदीर्य जोषम् प्रास, विशिष्य न बभाषे / अत्र (इन्द्रस्य) अमिधाकुशलवे चित्रम् न, अस्य शैशवावधि गुरुः गुरुः (अस्ति)। टीका-बिडोजाः इन्द्रः ( 'बिडोजाः पाकशासनः' इत्यमरः) ईदृशीम् एवंप्रकाराम् गिरम् वाणीम् उदीयं कथयित्वा जोषम् तूष्णीम् यथा स्यात्तथा आस बभूव मौनं गृहीतवानित्यर्थः विशिष्य विशेष-रूपेण 'दमयन्ती वरपकायें स्वमस्माकं सहायतां कुरु' इति यावत् न बमाषे अकथयत् / अत्र अस्मिन् अभिधायां कथने कुशलत्वे चातुर्ये ( स० तत्पु०) चित्रम् विस्मयम् ( आलेख्याश्चर्ययोश्वित्रम् इत्यमरः ) न, ( यतः) अस्य इन्द्रस्य शिशोः भावः शैशवम् अवधिः अभिविधिः आरम्भिकसीमेत्यर्थः यस्मिन् कर्मणि यथा स्यात्तया (ब० ब्रो०) शैशवादारभ्येतियावत् गुरुः आचार्यः गुरुः बृहस्पतिः ( 'गुरुगीपति पित्राचौ' इत्यमरः ) अस्ति / वाल्यात् प्रभृति वृहस्पतिता लब्ध-शिक्ष इन्द्रः कथं न वाक्यचतुर: स्यादितिभावः // 78 // व्याकरण-विहौजा-इसके लिए पीछे श्लोक 24 देखिए। ईदशीम् इयमिव दृश्यते इति इदम् +/दृश्+क+डीप् / उदीयं उत+ईर् + ल्यप् / आस / अस् ( गति-दीप्त्यादानेषु भ्वा०) +लिट् / अभिधा+अभि+Vधा+अङ् (मावे)+टाप / गुरुः यास्कानुसार 'गुरुः गौरवात्। शैशवम् शिशोर्भाव इति शिशु+अण् /
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy