SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तृतीयसर्गः ब्रह्माणि बिल प्रयते ( वाता-संमाध्ययोः किल इत्यमरः) चेतसः मनसः अपि अन्धकारः मनसोऽकि गतिनास्ति यथोक्तम् 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह'। मनसाप्यशेयमिति यावत् तत् अफि ब्रह्म स्वप्रकाशमात्मज्योतिरित्यर्थः नि ह्येभ्यः अलसेभ्यः ('जिह्मस्तु कुटिलेऽलसे' इत्यमरः ) इतरैः मिन्न: भनरसैरित्यर्थः ( पं० तत्पु० ) अवाप्यं प्राप्तव्यं भवतीति शेषः / मनसोऽपि पर वस्तु प्रयत्नशीलैः प्रातुं शक्यते, मनोगतवस्तुप्राप्तेस्तु वातँव का ? तस्मादलं नैराश्येनेति भावः // 63 // ग्याकरण-एकपदी एक+पाद द के अ का लोप डीप, पाद को पदादेश ( 'कुम्मपदीषु च') / 5 / 4 / 139 ) से निपातित / अवाप्यम् अवाप्तुं शक्यमिति अव+ आप+ण्यत् ('शांक लिङ् च' 3 / 3 / 166) / अनुवाद-जो बात तुम्हारे मनोमार्ग के भीतर भी रह रही है, उसे तुम निश्चय हो प्राप्त कर सकती हो, (चन्द्रमा को हाथ से पकड़ना जैसा ) यह क्या ? सुनते हैं कि निप्त ( ब्रह्म ) के विषय में मन मी अंधेरे में रहता है, उद्यमी लोग उस ब्रह्म को मो प्राप्त कर सकते हैं। टिप्पणी- यहाँ चिकाद्याम्' में रूपक, दोनों श्लोक.धों का बिम्ब प्रतिबिम्ब माव में दृष्टान्त और 'तदाप में अपि शन्द से मन्तिरापात अर्थात् औरी की तो बात ही क्या ? में अर्थापत्ति है / अवाप्य' 'अवाप्य' में यमक और अन्यत्र वृत्त्यनुप्रास है। ईशाणिमैश्वर्यविवतमध्ये लोकेशलोकेशयलोकमध्थे / तिर्यन्चमप्यन्च मृषानभिज्ञरसज्ञतोपज्ञसमज्ञमज्ञम् // 64 // भन्वयः-हे ईशा "मध्ये ! लोकेश' मध्ये प्रज्ञम् तिर्यञ्चम् अपि ( मा स्वम् ) मृषा''समशम्म अञ्च / टीका-ईशस्य महेशस्य यत् अणिमा परमलघुत्वम् ( 10 तत्पु० ) ऐश्वर्यम् शतिः ( कर्मधा० ) तस्य विवतों रूपान्तरम् ( 10 तत्पु०) मध्यम् उदरं ( कर्मधा० ) यस्यास्तरसम्बुद्धौ (ब० वी० ) हे परमाणुमध्ये, वृशोदार इति यावत् कोकानाम् ईशो लोकेशो ब्रह्मा (10 तत्पु० ) / 'लोकेशः स्वयम्भूः श्चतुराननः' इत्यमरः ) तस्य लोके ( 10 तापु०) शेरते इ त लोकेशयाः ( उपपद तत्पु० ) ब्रह्मलोकवासिन इत्यर्थः ये लोकाः जनाः ( कर्मधा० ) तेषां मध्ये ( प० तत्पु० ) अशम् मूर्ख तिर्यञ्चम् पक्षिणम् आप मा वम मृषा असत्यं तदनमिशा तदशा अनृ तावेदिनीति यावत् ( सुप्रति समासः) रसशा जिह्वा ( कमषा० ) येषां (20 बी०) तेषाम् भावस्तत्ता सत्यवाणोकत्वमित्यर्थः तस्या उपशा आचं नं (10 तत्पु०) वेन समशा कीर्तिः ( तृ० तत्पु० ) यस्य तथाभूतम् ( ब० वी० ) ('यशः कीर्तिः सम च' इत्यमरः) अञ्च गच्छ अवगच्छेत्यर्थः गत्यर्थानां धातूनां ज्ञानार्थत्वात् / अहम् ब्रह्मलोकस्य लोकेषु, आदि-सत्यवक्तृत्वेन ख्यातोऽस्मीति भावः / 64 // व्याकरण-भाणमा अणोर्माव इति अणु+मनिच् / ऐश्वर्यम् ईश्वरस्य भाव इति ईश्वर+ प्यम् / विवतः वि+V वृत्+घञ्। लोवंशय लोक+Vशी+अच् ( अधिकरणे ), सप्तमी का बकोप ( शय-वास-वासिष्वकालात्' 6 / 3 / 18 ) उपज्ञम् उप+/ शा+अ+टाप, यह आदि ज्ञान को कहते हैं, समास ही में होता है और नपुं० रहता है। (पापिनेरुपचा इति पापिन्युपशं अन्यः' ) / समशा-समैः सवः शायते इति सम+/ +:+टाप् /
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy