________________ चतुर्थसर्गः 283 विप्रयोगचितानि ( कर्मधा० ) विप्रयोगस्थ वियोगस्य चिरानि लक्षपानि (10 तत्पु० ) यया तथाभूताम् (ब० वी० ) अपि पदयोः चरणयोः प्रणमाम् प्रणताम् तनयाम् पुत्री दमयन्तीम् नसमाः असमाः विषमाः पञ्चेत्यर्थः आशुगाः बाप्पा( कर्मधा० ) यस्य तथाभूतः (20 व्रो०) काम इत्यर्थः तेन तत्कृत इत्यर्थः यः आधिः मनोव्यथा ( तृ०तत्पु० ) तस्मिन् मनाम् बुडिताम् अकलयव अवागच्छत; हि यतः विज्ञाः विशेषशाः, सुधिय इति यावत् परेषाम् अन्येषाम् भाशयम् अभिप्रायम् (प० तत्पु० ) विदन्ति जानन्तीति तथोक्ताः ( उपपद तत्पु० ) भवन्तीति शेषः, सृधियो विना चिहै: अपि परेषां हृदयस्याशयं जानन्तीति मावः // 118 // व्याकरण-विगमित वि+ गम् + पिच्+क्तः ( कर्मणि)। विप्रयोगः-वि+:+ Vयुज्+घञ् ( भावे ), कुत्वम् / प्रणम्र-प्र+/नम्+र, न को पत्व / आधिः आ+Vधा कि+। वेदिनः/विद्+णिनिः / विज्ञाः वि+ +कः। ___ अनुवाद-राजा (भीम ) झट वियोग के चिह्नों को मिटाये होते हुए भी पैरों में झुकी पुत्री (दमयन्ती ) को काम-वेदना में डूबी माँप गए। कारण यह कि समझदार लोग शीघ्र ही दूसरों के आशय को भोप जाते हैं / // 118 // टिप्पणी-यहाँ पूर्व तीन पादों में दमयन्ती के सम्बन्ध में कही हुई विशेष बात का चौथे पाद में कही सामान्य बात से समर्थन किया गया है। इसलिए अर्थान्तरन्यास अलंकार है / शब्दालंकार वृत्त्यनुप्राप्त है। इस श्लोक से लेकर आगे के तीन और श्लोकों तक पुष्पिताग्रा वृत्त है, जिसे औपच्छंदसिक भी कहते हैं / इसका लक्षण यह है,-'अयुजि नगरेफतो यकारो युनि तु नजो जरगाश्च पुष्पिताया' / अर्थात् जिसके विषम पादों-पहले और तीसरे में न, न, र, य हों और सम पादोंद्वितीय और चतुर्थ में न, ज, ज, र, ग हो, वह पुष्पिताग्रा कहलाती है। ब्यतरदथ पिताशिर्ष सुतायै नतशिरसे मुहुरुममय्य मौलिम् / _ 'दमितमभिमतं स्वयंवरे त्वं गुणमयमाप्नुहि वासरैः कियद्भिः // 119 // श्रन्वय-अथ पिता नत-शिरसे सुताय सहसा मौलिम् उन्नमय्य-( हेपुत्रि ) कियद्भिः वासरः स्वयंवरे त्वम् गुणमयम् अमिमतम् दयितम् आप्नुहि' इति आशिषम् व्यतरत् / टीका-अथ प्रयामानन्तरम् पिता जनक: मीमः नतम् नम्रम् शिरः मूर्धा ( कर्मधा० ) यस्यास्तथाभूतायै ( ब० वी०) सुतायै पुत्र्यै दमयन्त्यै सहसा गीघ्रम् मौलिम् शिरः उसमय उच्चैः कृत्वा- 'हेपुत्रि,) कियद्भिः कतिमिश्चन वासरः दिनैः त्वम् गुणमयम् गुणाढयम् अमिमतम् स्वामिलषितम् दयितम् प्रियम् भर्तारमिति यावत् प्राप्नुहि लमस्व' इति भाशिषम् आशीर्वादम् व्यतरत् अददात् // 119 // ध्याकरण-सुता+क्त ( कर्मणि) टाप, सबमय्य उत+/ नम्+पिच्+क्त्वा, क्त्वा को ल्यप् , अयादेश / स्वयंघरः स्वयं वियते पतिः यस्मिन्निति स्वयम् + +अप ( अधिकरणे)। गुणमयः गुण+मयट ( मतुबर्थ ) / वासरः यास्काचार्य के अनुसार द्वाभ्यां (रात्रि-दिनाभ्यां ) सरन्तीति द्वि+/+अच् (निपातनात् साधुः ) / प्राप्नुहि-आप+कोट (आशिषि)।