________________ 217 चतुर्थसर्गः अन्वयः-स्मर हुताशन-दोपितया तया बहु सरसम् सरसीरुहम् मुहुः श्रयितुम् अर्धपथे कृतम् , अन्तरा श्वसित निर्मित-मर्मरम् सत् उज्झितम् / टोका-स्मरः काम एव हुताशनो वह्निः ( कर्मधा० ) तेन वोपितया तप्तया तया दमयन्त्या बहु अनेकम् सरसम् रसेन जलेन सहितम् ( ब० वी० ) जलार्द्रमित्यर्थः सरसीरहम् कमलम् मुहा बारंवारम् श्रयितुम् शैत्यापादनाय सेवितुम् अधः पन्था इति अर्धपथः तस्मिन् ( कर्मधा० ) अथवा पथः अर्धम् इत्यधपथम् तस्मिन् मध्येमार्गम् कृतम् आनीतमित्यर्थः सत् अन्तरा मध्ये श्वसितेन वस्त्र पर्णानाम्' इत्यमरः ) / कर्मधा० ) येन तथाभूतं (व० वी० ) सत् उज्झितम् त्यक्तम्। शैत्यापादनम् हृदि स्थापनार्थम् आनीतं कमलं मध्येमार्गमेव तदुष्पोष्यनिःश्वासैः शुष्यत् ममरश्न कुर्वत् तया परित्यक्तमिति भावः / एतेन तापस्यातिशयो व्यज्यते / / 29 / / व्याकरण-दीपितया दीप +णिच+क्तः ( कर्मणि ) / सरसीलहम् सरस्यां रोहतोति सरसी+/रुह+कः ( कर्तरि ) / अर्ध-पथे पथिन् शब्द समास में अ प्रत्यय आ जाने से अकारान्त बन जाता है। अनुवाद-कामाग्नि से संतप्त वह ( दमयन्ती ) कितने हो गीले कमलों को बार-बार प्रयोग में लाने हेतु ( छाती की ओर ) लाती ही थी कि बीच में ही अपनी ( गर्म-गर्म ) आहों से (सुखकर) मर्मर शब्द किये उसे फेंक देती थी। टिप्पणी-आहे कितनी ही गर्म क्यों न हों किन्तु कमल उससे तत्क्षण हो सूखकर पापड़-जैसे वन जोय, यह असम्भव बात है, इसलिये कमलों के साथ ऐसे धर्म का सम्बन्ध न होने पर मी सम्बन्ध बताने में असम्बन्धे सम्बधातिशयोक्ति है। 'तया' 'तया' में यमक, सरसं' 'सरसो' में छेक भौर अन्यत्र वृत्त्यनुप्रास है। प्रियकरग्रहमेवमवाप्स्यति स्तनयुगं तव ताम्यति किं न्विति / जगदतुर्निहिते हृदि नीरजे दवथुकुड्मलनेन पृथुस्तनीम् // 30 / / अन्वयः-हृदि निहिते नीरजे दवथु-कुङ्मलनेन पृथु-स्तनीम्-'तत्र स्तन-युगम् एवम् प्रिय करग्रहम् अवाप्स्यति, किंनु ताम्यति ?' इति जगदतुः ( इव ) / टीका-हृदि हृदये निहिते स्थापिते नीरजे दे कमले ( कर्तृप्णी ) दवथुना तापेन कुड्मलनेन मुकुलनेन सङ्कोचेनेति यावत् ( तृ० तत्पु० ) पृथू पीवरौ स्तनौ कुचौ ( कर्मधा० ) यस्यास्तथाभूताम् (ब० ब्रो०) दमयन्तीमित्यर्थः तव ते स्तनयोः कुचयोः युगम् द्वयम् एवम् एतेन प्रकारेष प्रियस्य प्रेयसः कराम्यां हस्ताभ्यां (प० तत्पु० ) प्रहम् ग्रहणम् ( तृ० तत्पु० ) अवाप्स्यति प्राप्स्यति अर्थात् यथा तापेन मम संकोचो भवति, तथैव प्रियकतृककरग्रहणेन तस्यापि संकोचो मविष्यति / किं कस्मात् नु प्रश्नेऽव्ययम् ताम्यति विकलोभवति // 30 // ___ व्याकरण-निहिते नि+Vधा+क्त, धा को हि। नीरजे नीराज्जायते इति नोर+v जन् +डः ( कर्तरि ) / दवथुना दूङ् ( परितापे )+अथुच ( मावे ) / कुड्मलनेन कुड्मलं