________________ नषधीयचरिते अन्वयः-धैर्यवान् सूनृतवाग्वृहस्पतिः स नृपतिः इति तम् विसृज्य स्मृति लग्नैः कलहंस-शंसितेः विस्मितः सन् वन-वेश्म अविशत् / टीका-धैर्यवान् धैर्ययुक्तः हंसकृतदमयन्तीलामसमाश्वासनात् धैर्यमबाह इत्यर्थः सून्ना प्रिया सत्या च या वाक वच: ( कर्मधा० ) ( 'सूनृतं प्रिये सत्ये' इत्यमरः ) तस्यां बृहस्पतिः बृहस्पतिवर प्रगल्म इत्यर्थः न सूपचारवादी, स नृपति राजा नलः इति इत्यम् उक्तप्रकारेणेति यावत् तं हंसं विसृज्य गन्तुमादिश्य स्मृतौ लग्नैः स्मृतिगोचरीमतैः ( स० तत्पु० ) कलह सस्य राजहसस्य शंसितैः भाषितैः (10 तत्पु० ) विस्मितः चकितः सन् वने विलासोद्याने यद् वेश्म भवन तद् ( स० तत्पु० ) अविशव प्रविष्टवान् // 63 // व्याकरण-बृहस्पतिः बृहतः ( वाचः ) पतिः पारस्करादित्वात् निपातित अर्थात् त् का लोप और सुडागम / सूनृता ( वाक् ) सु सुखदा अथ च ऋना सत्या उकार को दीर्घ और नुडागम निपातित / शंसितेः शंस्+क्त ( मावे ) / अनुवाद-धैर्यवान् ( एवं ) प्रिय और सत्यवाणी में बृहस्पति-रूप वह राजा ( नल ) इस प्रकार उस ( हंस ) को विदा करके याद आ रहे हंस के कथनों से अचम्भित हुआ उद्यान-भवन में चल दिया / / 63 // टिप्पणी- यहाँ राजा पर बृहस्पतित्वारोप होने से रूपक है। 'वेश्म' 'विस्मि' ( शसयोरमेदात् ) में छेक और अन्यत्र वृत्त्यनुप्रास है। अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः / क्षितिमण्डनमण्डनायितं नगरं कुण्डिनमण्डजो ययौ / / 64 / / अन्वयः-अथ सः अण्डजः भीमसुतावलोकनैः तत् एव अहः सफलम् कर्तुम् क्षिति-मण्डलमण्डनायितम् कुण्डिनम् नगरम् ययौ। टीका-अथ तत्पश्चात् सः अण्डजः पक्षी हंस इत्यर्थः ( 'पक्षि-सर्पादयोऽण्डजाः'। इत्यमरः) भीमस्य एतत्संज्ञकस्य विदर्भनरेशस्य या सुता पुत्री दमयन्ती तस्या अवलोकनैः दर्शनैः ( उमयत्र ष. तत्पु० ) तत् एव अहः दिनं सफलं सार्थक कर्तु विधातु नित्याः पृथिव्या यन्मण्डलम् गोलकम् (10 तत्पु० ) तस्मिन् मण्डनम् भूषणम् इवाचरितम् संसारस्य भूषणभूतमित्यर्थः कुण्डनम् एतत्सशकं नगरं पुरं मीमस्य राजधानोमित्यर्थः, ययौ जगाम / हंसेन क्षणस्यापि विलम्बो न कृत इति भावः // 64 // व्याकरण--अएडजः अण्डाजायते इति अण्ड +जन्+डः ( कर्तरि ) / मण्डनायितं मण्डन. भिवाचरितम् इति मण्डन+क्या+क्तः ( कर्तरि ) / मय उनम् मण्ड्यतेऽनेनेति/ +ल्युट् (करणे)। अनुवाद-तदनन्तर वह पक्षी ( हंस ) उसी दिन को दभयन्ती के दर्शनों द्वारा सफल बनाने हेतु भूमण्डल के भूषण-तुल्य कुण्डन नगर चल पड़ा // 64 // टिप्पणी-यहाँ 'मण्डनायितम्' ये उपमा, ‘मण्ड' 'मण्ड' 'मण्ड' मे यमक, 'ण्डना' ‘ण्डिना' में छेक और अन्यत्र वृत्त्यनुप्रास है /