________________ नैषधीयचरिते सहित चार अंगुलियों बताई है। यहाँ दो उत्प्रेक्षाओं का अङ्गाङ्गिभाव संकर है। विद्याधर ने उत्तरार्ध में उपमा कही है, जो हमारी समझ में नहीं आती। शब्दालंकार वृत्त्यनुप्रास है। पृथुवर्तुलतत्रितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया / विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् // 36 // भन्धयः-मिहिरक्षया पृथुः कृत् विधि: एकक-चक्रचारिणम् मान्मथम् रथम् निमित्सति किमु? टीका-मिहिरस्य सूर्यस्य (विकर्तनार्क-मार्तण्ड मिहिरारुणपूषणः' इत्यमरः ) यः स्यन्दनो रथः तस्य यत् शिल्पं निर्माणकला तस्य शिक्षया अभ्यासेनेत्यर्थः ( सर्वत्र प० तत्पु० ) पृथुः महान् चासो वतुलो गोलाकारश्च यो नितम्बः कटिपश्चाद्भागद्वारा ( सर्वत्र कर्मधा० ) तं करोतीति तथोक्तः (उपपदतत्षु० ) विधिः ब्रह्मा एकम् एवैककं यत् चक्रम ( कर्मधा० ) तेन चरितुं शोलमस्येति तथोक्तम् ( उपपद तत्पु० ) मान्मथं मन्मथसम्बन्धिनं रथं ग्यन्दनं निमित्मति निर्मातुमिच्छति किमु ? सूयकचक्ररथनिर्माणानुमवं प्राप्य तदनुसारं दमयन्तीनितम्ब-निर्माणे ब्रह्मा कामदेवस्याप्येकचक्रं रथं-निर्मातुमिच्छतीत्यर्थः, दमयन्त्याः पृथु-वर्तुलो नितम्बः कामोद्दीपक इति मावः // 36 / / व्याकरण-शिक्षाशिक्ष+अ ( भावे +टाप् / पृथु प्रथते इति प्रथ् + कुः सम्प्रमारण / नितम्बकृत/+क्विप् ( कर्तरि ) / एकक एक वेति एक+क ( स्वार्थे ) / चारिणम्ताच्छील्ये णिनि / मान्मथ मन्मथग्यायमिति मन्मथ + अण् / निर्मिस्सति निर्+/मा+सन् ईस आदेश. स को त, अभ्यास का लोप+लट् / / अनुवाद-सूर्य के रथ की निर्माण-कला के अनुभव से उस ( दमयन्ती ) के स्थूल और गोल नितम्ब का निर्माण करने वाला ब्रह्मा कामदेव का एक ही चक्र से चलने वाला रथ बनाना चाहता है क्या ? टिप्पणी-यहाँ दम्यन्ती के नितम्ब पर कामदेव के एक पहिये से चलने वाले रथ की कल्पना से उत्प्रेक्षा है, जिसका वाचक शब्द 'किमु' है / 'मथं' 'रथम्' में 'अर्थ' की तुक होने से पदगत अन्त्यानुप्रास और अन्यत्र वृत्यनुप्रास है। तरुमूरुयुगेन सुन्दरी किमु रम्मां परिणाहिना परम् / तरुणीमपि जिष्णुरेव तां धन दापत्यतपःफलस्तनीम् // 37 // अन्वयः-सुन्दरी ( दमयन्ती ) परिणाहिना ऊरु-युगेन परम् तरुम् रम्भाम् जिष्णुः किमु ? . (न हि, नहि, सा ) धनदा स्तनीम् तरुणीम् ताम् ( रम्भाम् ) अपि जिष्णुः एव / टोका-सुन्दरी दमयन्ती परिणाहिना परिणाहो विशालता ('परिणाहो विशालता' इत्यमरः) अस्यास्तीति तथोक्तेन ऊर्वोः सक्थ्नोः युगेन द्वयेन ( ष० तत्पु० ) परं केवलं तरुम् वृक्षात्मिका रम्भा बदली जिष्णुः जयन-शोला किमु ? न हि, नहि, सा तु धनदस्य कुबेरस्य यत् अपत्यं पुत्रो नलकूबरः तस्य तपसस्तपरयायाः फलंः परिणामः ( उमयत्र प० तत्पु०) परिणाम स्वरूपावित्यथः स्तनौ कुची कुचस्पर्श इत्यर्थः ( कमेधा० ) यस्यास्तथाभूताम् (ब० वी०) तरुणी ताम् रम्माम् अप्सरोविशेषमपि