________________ नैषधीयचरिते Vवृष्+पञ् ( मावे ) / इष्टानि-इष्+क्त ( मावे ) इट- यज्+क्तः ( कर्मणि ) नायन्ति याचनार्थत्वात् द्विकर्मकत्वम् / / - अनुवाद-कंगाली को मिटा देनेवाली धनराशि की वृष्टियों से अमोघ मेष के से व्रत वाले. (दानों से ) प्रसन्न हुए तथा देवताओं के यश किये उस नरेश ( नल ) से भला कौन प्रभिलषित वस्तुयें नहीं माँगा करते ? // 25 // टिप्पणी-यहाँ मेघव्रतम् में उपमा है / 'दारि' 'दारि' में यमक और उसका 'दारिद्रय' 'दारिद्र' में छेकानुप्रास के साथ एकवाचकानुप्रदेश संकर, 'मिष्टा' 'मिष्ट' 'नायन्ति' 'नाथम्' में छेक और अन्यत्र वृत्त्यनुप्रास है। अस्मस्किल श्रोत्रसुधां विधाय रम्मा चिरं भामतुलां नलस्य / तत्रानुरक्ता तमनाप्य भेजे तमामगन्धानलकवरं सा // 26 // अन्वयः-सा रम्भा नलस्य अतुलाम् माम् अस्मत् चिरम् श्रोत्र-सुधाम् विधाय तत्र अनुरक्ता ( सती) तम् अनाप्य तन्नाम-गन्धात् नलकबरम् भेजे किल / * टीका-सा स्वसौन्दर्य प्रसिद्धा रम्मा एतन्नाम्नी देवाङ्गना नलस्य भतुलाम् न तुला उपमा यस्याः तां तथाभूताम् ( ब० ब्रो० ) मा कान्तिम अरमत अस्माकं सकाशात चिरं चिरकालं श्रोत्रयोः कर्षयो सुधाम् अमृतं ( ष. तत्प०) विधाय कृत्वा सादरमाकयेत्यर्थः तत्र तस्मिन् नले अनुरक्ता आसत्ता सती तम् नलम् अनाप्य अप्राप्य तस्य नलस्य नाम्नोऽभिधेयस्थ गन्धात् लेशात् सम्पर्कादिति यावत् न स्वनुरागात् ( उभयत्र ष. तत्पु० ) नलकूबरं कुबेर पत्रं भेजे प्राप, कित्युत्प्रेक्षायाम् / लोके दृश्यते यत् कस्यचिदभीष्टवस्त्वलामे तत्सदृशगुणं वस्त्वन्तरं जना मजन्ते // 26 // व्याकरण-तुला Vतुल् +अ (भावे )+टाप् / भा /मा+अङ् (मावे)+टाप् / अनाप्य आ+/आप+ल्यप् , आ उपसर्ग न मानने से ल्यप् नहीं हो सकता है। अनुवाद-बह ( सुप्रसिद्ध अप्सरा ) रम्भा नल की अनुपम कान्ति को देर तक हमारे पास से कानों का अमृत बनाकर, उस ( नल ) पर अनुरक्त होती हुई (किन्तु ) उ से न पाकर उसके नाम के सम्बन्ध से मानो नलकूबर को प्राप्त कर बैठी // 26 // टिप्पणी-यहाँ 'अतुलाम्' में अनन्वय, मा पर सुधात्वारोप में रूपक तथा किल शब्द द्वारा वाच्य उत्प्रेक्षा-इन तीनों को संसृष्टि है / शब्दालंकार छेक और वृत्त्यनुप्रास है / स्वलोकमस्माभिरितः प्रयातैः केलीषु तद्गानगुणानिपीय / हा हेति गायन् यदपोचि तेन नाम्नापि हाहा हरिगायनोऽभूत् // 27 // अन्धयः-केलीषु तद्गान-गुणान् निपीय इतः स्वलोकम् प्रयातैः अस्माभिः गायन् हरि-गायनः 'हा हा ! इति यत् अशोचि; तेन (सः ) नाम्ना हाहा एव अभूत् / टीका-वेलीषु मनोविनोद वेलासु तस्य नलस्य यत् गानं गीतं तस्य गुणान् माधुर्यादि विशेषान् (10 तत्पु० ) निपीय सादरमाकर्ण्य नलकर्तृकगानमाधुरी अस्वेति यावत् इतः अस्माद् मूलोकात् स्वलोकं स्वर्ग प्रयातैः गतैः अस्माभिः हंसैः गायन् देवसभायां गानं कुर्वन् हरेः इन्द्रस्य गायनः गायकः