________________ नैषधीयचरिते टीका-अथ तदनन्तरम् धरा पृथ्वी जयतीति तयोक्तेन ( उपपद तत्पु० ) भीमस्य एतदाख्यविदर्भनरेशस्य भुजेन करेण ( 10 तत्पु०) पालिता रक्षिता, हरस्य शिवस्य यः शैलो निवासस्थानीयपर्वतः कैलास इत्यर्थः (10 तत्पु० ) तेन उपमा तुलना ( त० तत्पु० ) येषां तथाभूतानि अत्युच्चानि (ब० वी० ) यानि सौधानि हाणि ( कर्मधा० ) ते राजिता शोमिता ( त० तत्पु० ) मजुः सुन्दरी असौ नगरी कुण्डिनाभिधेया राजधानी पतगस्य पक्षियो हंसस्य दृशोः नयनयोः पन्था इति दृक्पथः तम् (प० तत्पु० ) जगाम प्राप्ता। हंसः कुण्डिननगरीमपश्यदिति भावः // 73 // ग्याकरण-धराजिता धरा+/जि+विवप् ( कर्तरि ) तुगागमश्च / सौधम् सुधया ( प्रस्तरचून ) निमितं लिप्तं वेति सुधा+ अण् / अनुवाद-तदनन्तर धरा को जीतने वाले ( राजा ) मोम के बाहु द्वारा संरक्षित, शिवगिरिकैलास-जैसे ( अत्युच्च ) चूना-लिपे महलों से शोमित, सुन्दर वह नगरी पक्षी ( हंस ) को दिखाई पड़ गई // 73 // टिप्पणी-यहाँ 'हरशैलोपम' में उपमा, 'असौधराजिता' 'सौधराजिता' में विरोधाभास ( परिहार के लिए ऊपर टीका देखिए ), 'सोधराजिता' 'सौधराजिता' में यमक इन तीनों की संसृष्टि है। वृत्त्यनुपास अनुगत है ही। दयितं प्रति यत्र सन्तता रतिहासा इव रेजिरे भुवः / स्फटिकोपलविग्रहा गृहाशशभृद्भित्तनिरङ्कमित्तयः // 4 // अन्धयः-यत्र स्फटिकोपलविग्रहाः शशभित्तयः गृहाः दयितम् प्रति संतताः भुवः रति-हासाः इव रेजिरे। टीका-यत्र नगयां स्फटिकस्य सितमणिविशेषस्य उपलाः प्रस्तराः ( 10 तत्पु० ) एव विग्रहः शरीरं स्वरूपमिति यावत् ( कर्मधा० ) येषां तथाभूताः (ब० वी० ) स्फटिकमपिनिर्मिता इत्यर्थः शशं शशकं विमति धत्ते इति तथोक्तः ( उपपद तत्पु० ) शशी चन्द्र इति यावत् तस्य यद् मित्त शकलम् (मित्त शकलखण्डे वा' इत्यमरः ) तद्वत् ( उपभान तत्पु० ) निरङ्का निर्गतोऽङ्कः चिह्न याभ्यः तथामूताः निष्कलङ्का इत्यर्थः ( प्रादि ब० व्रो०) भित्तयः कुड्यानि (कर्मधा०) येषां तथाभूताः (ब० बो०) गृहा मवनानि ( 'गृहाः पुंसि च भूम्न्येव' इत्यमरः ) दयितं कान्तं भूपति भीमं प्रति संतता वितता विहिता इति यावत् भुवः नायिका-समानायाः पृथिव्या रतिः संभोगः तत्कालीना हासा हसितानि ( मध्यमपदलोपो स० ) इव रेजिरे शुशुभिरे। गृहाः श्वेता हासा अपि श्वेता भवन्तीति श्वेतगृहेषु रतिहासकल्पना // 74 // ग्याकरण-भित्तम्' /भिद्+क्त 'शकल' अर्थ में ( 'मित्त शकलम्' 8 / 2 / 59 ) त को न नहीं हुआ है। शकल अर्थ से भिन्न अर्थ में भिन्नम्' ही होगा। संतताः सम् +/तन् +क्तः (कर्मपि ) / अनुवाद-जिस ( नगरी ) में स्फटिक-पत्थरों के बने, चन्द्रमा की कला की तरह बिना धब्बे की दीवारों वाले मकान ऐसे लग रहे थे मानो पृथिवी (रूपी नायिका ) के द्वारा ( अपने ) प्रियतम (मोम ) के प्रति किए हुए सम्भोग-कालीन हास हो // 74 //