SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ तृतीयसर्गः 143 अन्वयः-हे हंस ) तस्मात् अस्मिन् नरेन्द्र विशेन वया समयम् समीक्ष्य इदम् विशाप्यम् , अस्व कार्यस्य भात्यन्तिकासिदि-विलम्बिसिद्धयोः आर्यस्य का शुमा विमाति ? टीका-(हे हंस ) तस्मात् कारणात् अस्मिन् नरेन्द्र नरेशे नछे नलं प्रतीत्यर्थः विशेन विवेकिना स्वया समयम् अवसरं समीक्ष्य दृष्ट्वा इदम् मत्प्रणयनिवेदनरूपं कार्य विशाप्यम् विज्ञापनीयम् / अत्र ईषद्-विलम्बो भवति चेत् मवतु नाम / अस्य मत्पपय-निवेदन-रूपस्य कार्यस्य आत्यन्तिकाप्तिद्धिश्च बिलम्बिसिद्धिश्च तयोः (इन्द्र ) आत्यन्तिको शाश्वतिको स्थायिनीति यावत् असिद्धिः (कर्मधा० ) विल. म्बोऽस्यामस्तोति विलम्निनो सिद्धिः ( कर्मधा० ) कार्यसिद्धेः सर्वथाऽभावः विलम्बेन च कार्यसिद्धिः एतयोमध्ये आर्यस्य माननीयस्य भवतः का शुमा समीचीना विभाति प्रतिभाति ? सर्वथाऽसिद्धयपेक्षया विलम्बित-सिद्धिः साधीयसीति भावः / यथोच्यते आंग्लभाषायाम्-Better then never // 96 // ___ व्याकरण-प्रात्यन्तिकी अत्यन्तं मवेति अत्यन्त+ठ+डीप् समास में पुंवद्भाव / आत्यन्तिकासिद्धि एवं बिलम्बिसिद्धि इन दोनों के द्वन्द्व में विलम्बिसिद्धि के अल्पाच् होने के कारण पूर्वनिपात होना चाहिये था, परनिपात नहीं, किन्तु 'अल्पाचतरम्' 212134 विधि के अनित्य होने से कोई दोष नहीं है। अनित्य होने का शापक स्वयं पाणिनि का 'लक्षणहेत्वोः क्रियायाः' 3,21126 यह सूत्र है। अनुवाद-इस कारण ( हे हंस ) इस नरेश (नल ) से तुम विवेकशील ने अवसर देखकर यह ( मेरा) कार्य निवेदन करना। काम का बिलकुल हो न बनना और देर से बनना-इन दोनों (विकल्पों ) में से आपको कौनसा अच्छा लगता है ? टिप्पणी-यहाँ 'कार्यस्य' 'कार्यस्य' में यमक 'विश' 'विशा' 'सम' 'समी' सिद्धि' सिद्धयोः' में छेक और अन्वत्र वृत्त्यनुप्रास है। इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश्चकास्तु / स्मरस्तु साक्षी तददोषतायामुन्माद्य यस्तत्तदवीवदत्ताम् // 9 // अन्वयः-इति उक्तवत्या (भैम्या ) यत् लज्जा अलोपि, सा अनौचिती न चेतसि चकास्तु, तु तददोषतायाः साक्षी काम: (अस्ति) यः ताम् उन्माद्य तत्तद् अवीवदत् / टोका-इति उक्तपकारेण ·उक्तवत्या कथितवत्या भैम्या यत् लज्जा नपा अलोपि त्यक्ता सा अनौचिती अनौचित्यं नोऽस्माकं पठितृणां चेतसि मनसि चकास्तु माताम् , विवाहात्पूर्वमेव दमयन्त्याः कुमार्याः सत्या अपि लज्जात्यागोऽस्माकं दृष्टौ नोचितः प्रतीयेतेति भावः, तु किन्तु तस्या दमयन्त्या अदोषताया न दोषो यस्यास्तथाभूता ( नञ् ब० बो०) तस्या मावस्तत्ता तस्या निर्दोषताया इत्यर्थः साक्षी साक्षाद् द्रष्टा कामो मदन: अस्तोति शेषः, यः कामः ताम् दमयन्तीम् उन्माद्य उन्मादं प्रापय्य उन्मत्तीकृत्येति यावत् तत्तत् 'विनामुना स्वात्मनि' इत्यादिकं पारहितम् अवीवदत् ताम् वदितुं प्रैरयत्। कामोद्रेकादेव तया तत्तदुचितानुचितं कथितं न स्वत इति भावः // 17 // व्याकरण-अनौचिती न औचिती उचित+व्यञ् + ङोप यकार-लोप / साक्षी साक्षाद् द्रष्टेति साक्षी ( 'साक्षाद् द्रष्टरि संशायाम्' 5 / 2 / 61) / अवीवदत् वद्+पिच्+लुङ ण्यन्त होने से द्विकमकता: Atithili
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy